TITUS
Kalidasa, Meghaduta
Part No. 2
Previous part

Section: II 
[uttaramegʰaḥ]


Strophe: 64/1 
Verse: a    vidyutvantaṃ lalitavanitāḥ sendracāpaṃ sacitrāḥ
Verse: b    
saṃgītāya prahatamurajāḥ snigdʰagambʰīragʰoṣam /
Verse: c    
antastoyaṃ maṇimayabʰuvas tuṅgam abʰraṃlihāgrāḥ
Verse: d    
prāsādās tvāṃ tulayitum alaṃ yatra tais tair viśeṣaiḥ // 64 {1} //

Strophe: 65/2 
Verse: a    
haste līlākamalam alakāṃ bālakundānuviddʰaṃ
   
v.l. (Kale): alake
Verse: b    
nītā rodʰraprasavarajasā pāṇḍutām ānanaśrīḥ /
   
v.l. (Kale): lodʰraprasavarajasā
Verse: c    
cūḍāpāśe navakuravakaṃ cāru karṇe śirīṣaṃ
Verse: d    
sīmante ca tvadupagamajaṃ yatra nīpaṃ vadʰūnām // 65 {2} //

Strophe: A.VI/2a 
Verse: a    
yatronmattabʰramaramukʰarāḥ pādapā nityapuṣpā
Verse: b    
haṃsaśreṇīracitaraśanā nityapadmā nalinyaḥ /
Verse: c    
kekotkaṇṭʰā bʰavanaśikʰino nityabʰāsvatkalāpā
Verse: d    
nityajyotsnāpratihatatamovr̥ttiramyāḥ pradoṣāḥ // A.VI ʽ2a' {3} //
   
v.l. (Kale): nityajyotsnāḥ pratihatatamovr̥ttiramyāḥ

Strophe: A.VII/2b 
Verse: a    
ānandottʰaṃ nayanasalilaṃ yatra nānyair nimittair
Verse: b    
nānyas tāpaḥ kusumaśarajād iṣṭasaṃyogasādʰyāt /
Verse: c    
nāpy anyatra praṇayakalahād viprayogopapattir
   
v.l. (Kale): nāpy anyasmāt
Verse: d    
vitteśānāṃ na kʰalu ca vayo yauvanād anyad asti // A.VII ʽ2b' {4} //
   
v.l. (Kale): na ca kʰalu

Strophe: 66/3 
Verse: a    
yasyāṃ yakṣāḥ sitamaṇimayāny etya harmyastʰalāni
Verse: b    
jyotiścʰāyākusumaracanāny uttamastrīsahāyāḥ /
Verse: c    
āsevante madʰu ratipʰalaṃ kalpavr̥kṣaprasūtaṃ
   
v.l. (Stenzler): ratirasaṃ.
Verse: d    
tvadgambʰīradʰvaniṣu śanakaiḥ puṣkareṣv āhateṣu // 66 {5} //

Strophe: A.VIII/4 
Verse: a    
mandākinyāḥ salilaśiśiraiḥ sevyamānā marudbʰir
Verse: b    
mandārāṇām anutaṭaruhāṃ cʰāyayā vāritoṣṇāḥ /
Verse: c    
anveṣṭavyaiḥ kanakasikatāmuṣṭinikṣepagūḍʰaiḥ
Verse: d    
saṃkrīḍante maṇibʰir amaraprārtʰitā yatra kanyāḥ // A.VIII ʽ4' {6} //

Strophe: 67/7 
Verse: a    
yatra strīṇām priyatamabʰujāliṅganoccʰvāsitānām
   
v.l. (Kale): priyatamabʰujoccʰvāsitāliṅgitānām
Verse: b    
aṅgaglāniṃ suratajanitāṃ tantujālāvalambāḥ /
Verse: c    
tvatsaṃrodʰāpagamaviśadaiś coditāś candrapādair
   
v.l. (Kale): tvatsaṃrodʰāpagamaviśadaś candrapādair; preritāś, preritaiḥ; indupādair
Verse: d    
vyālumpanti spʰuṭajalalavasyandinaś candrakāntāḥ // 67 {9} [69] //

Strophe: 68/6 
Verse: a    
netrā nītāḥ satatagatinā yadvimānāgrabʰūmīr
Verse: b    
ālekʰyānāṃ navajalakaṇair doṣam utpādya sadyaḥ /
   
v.l. (Kale): salilakaṇikādoṣam
Verse: c    
śaṅkāspr̥ṣṭā iva jalamucas tvādr̥śā yatra jālair
Verse: d    
dʰūmodgārānukr̥tinipuṇaṃ jarjarā niṣpatanti // 68 {8} [68] //
   
v.l. (Kale): dʰūmodgārānukr̥tinipuṇaṃ

Strophe: 69/5 
Verse: a    
nīvībandʰoccʰvasanaśitʰilaṃ yatra yakṣāṅganānāṃ
   
v.l. (Kale): nīvībandʰoccʰvasitaśitʰilaṃ
Verse: b    
vāsaḥ kāmād anibʰr̥takareṣv ākṣipatsu priyeṣu /
   
v.l. (Stenzler): kṣaumaṃ rāgād.
Verse: c    
arcistuṅgān abʰimukʰam api prāpya ratnapradīpān
Verse: d    
hrīmūḍʰānāṃ bʰavati vipʰalapreraṇāc cūrṇamuṣṭiḥ // 69 {7} [67] //
   
v.l. (Kale): vipʰalapreraṇā

Strophe: A.IX/8 
Verse: a    
akṣayyāntarbʰavananidʰayaḥ pratyahaṃ raktakaṇṭʰair
Verse: b    
udgāyadbʰir dʰanapatiyaśaḥ kiṃnarair yatra sārdʰam /
Verse: c    
vaibʰrājākʰyaṃ vibudʰavanitāvāramukʰyāsahāyā
Verse: d    
baddʰālāpā bahirupavanaṃ kāmino nirviśanti // {10} //

Strophe: 70/9 
Verse: a    
gatyutkampād alakapatitair yatra mandārapuṣpaiḥ
Verse: b    
kl̥ptaccʰedyaiḥ kanakakamalaiḥ karṇavibʰraṃśibʰiś ca /
   
v.l. (Kale): patraccʰedaiḥ
Verse: c    
muktālagnastanaparimalaiś cʰinnasūtraiś ca hārair
   
v.l. (Stenzler): stanaparisaraccʰinnasūtraiś.
   
v.l. (Kale): muktājālaiḥ stanaparicitaccʰinnasūtraiś
Verse: d    
naiśo mārgaḥ savitur udaye sūcyate kāminīnām // 70 {11} //

Strophe: A.X/11 
Verse: a    
vāsaś citraṃ madʰu nayanayor vibʰramādeśadakṣam
Verse: b    
puṣpodbʰedaṃ saha kisalayair bʰūṣaṇānaṃ vikalpam /
Verse: c    
lākṣārāgaṃ caraṇakamalanyāsayogyaṃ ca yasyām
Verse: d    
ekaḥ sūte sakalam abalāmaṇḍanaṃ kalpavr̥kṣaḥ // {12} //

Strophe: A.V/I.31c 
Verse: a    
pattraśyāmā dinakarahayaspardʰino yatra vāhāḥ
Verse: b    
śailodagrās tvam iva kariṇo vr̥ṣṭimantaḥ prabʰedāt /
Verse: c    
yodʰāgraṇyaḥ pratidaśamukʰaṃ saṃyuge tastʰivāṃsaḥ
Verse: d    
pratyādiṣṭābʰaraṇarucayaś candrahāsavraṇāṅkaiḥ // A.V ʽI.31c' {13} //

Strophe: 71/10 
Verse: a    
matvā devaṃ dʰanapatisakʰaṃ yatra sākṣād vasantaṃ
Verse: b    
prāyaś cāpaṃ na vahati bʰayān manmatʰaḥ ṣaṭpadajyam /
Verse: c    
sabʰrūbʰaṅgaprahitanayanaiḥ kāmilakṣyeṣv amogʰais
Verse: d    
tasyārambʰaś caturavanitāvibʰramair eva siddʰaḥ // 71 {14} //

Strophe: 72/12 
Verse: a    
tatrāgāraṃ dʰanapatigr̥hān uttareṇāsmadīyaṃ
Verse: b    
dūrāl lakṣyaṃ tadamaradʰanuścāruṇā toraṇena /
   
v.l. (Stenzler): surapatidʰanuś.
Verse: c    
yasyopānte kr̥takatanayaḥ kāntayā vardʰito me
   
v.l. (Kale): yasyodyāne
Verse: d    
hastaprāpyastabakanamito bālamandāravr̥kṣaḥ // 72 {15} //

Strophe: 73/13 
Verse: a    
vāpī cāsmin marakataśilābaddʰasopānamārgā
Verse: b    
haimaiḥ syūtā kamalamukulaiḥ snigdʰavaiḍūryanālaiḥ /
   
v.l. (Stenzler): haimaiś cʰannā vikacakamalaiḥ.
   
v.l. (Stenzler): snigdʰavaidūryanālaiḥ.
Verse: c    
yasyās toye kr̥tavasatayo mānasaṃ saṃnikr̥ṣṭaṃ
Verse: d    
na dʰyāsyanti vyapagataśucas tvām api prekṣya hamsāḥ // 73 {16} //
   
v.l. (Kale): nādʰyāsyanti, na dʰyāyanti

Strophe: 74/14 
Verse: a    
yasyās tīre nicitaśikʰaraḥ peśalair indranīlaiḥ
   
v.l. (Kale): tasyās; racitaśikʰaraḥ
Verse: b    
krīḍāśailaḥ kanakakadalīveṣṭanaprekṣaṇīyaḥ /
Verse: c    
madgehinyāḥ priya iti sakʰe cetasā kātareṇa
Verse: d    
prekṣyopāntaspʰuritataḍitaṃ tvāṃ tam eva smarāmi // 74 {17} //

Strophe: 75/15 
Verse: a    
raktāśokaś calakisalayaḥ kesaraś cātra kāntaḥ
   
v.l. (Stenzler): keśaraś.
Verse: b    
pratyāsannau kuravakavr̥ter mādʰavīmaṇḍapasya /
Verse: c    
ekaḥ sakʰyās tava saha mayā vāmapādābʰilāṣī
Verse: d    
kāṅkṣaty anyo vadanamadirāṃ dohadaccʰadmanāsyāḥ // 75 {18} //

Strophe: 76/16 
Verse: a    
tanmadʰye ca spʰaṭikapʰalakā kāñcanī vāsayaṣṭir
Verse: b    
mūle naddʰā maṇibʰir anatiprauḍʰavaṃśaprakāśaiḥ /
   
v.l. (Kale): baddʰā
Verse: c    
tālaiḥ śiñjadvalayasubʰagair nartitaḥ kāntayā me
Verse: d    
yām adʰyāste divasavigame nīlakaṇṭʰaḥ suhr̥d vaḥ // 76 {19} //

Strophe: 77/17 
Verse: a    
ebʰiḥ sādʰo ḥrdayanihitair lakṣaṇair lakṣaṇīyaṃ
   
v.l. (Kale): lakṣayetʰā
Verse: b    
dvāropānte likʰitavapuṣau śaṅkʰapadmau ca dr̥ṣṭvā /
Verse: c    
kṣāmaccʰāyaṃ bʰavanam adʰunā madviyogena nūnaṃ
   
v.l. (Stenzler): mandaccʰāyaṃ.
Verse: d    
sūryāpāye na kʰalu kamalaṃ puṣyati svām abʰikʰyām // 77 {20} //

Strophe: 78/18 
Verse: a    
gatvā sadyaḥ kalabʰatanutāṃ śīgʰrasaṃpātahetoḥ
   
v.l. (Stenzler): tatparitrāṇahetoḥ.
Verse: b    
krīḍāśaile pratʰamakatʰite ramyasānau niṣaṇṇaḥ /
Verse: c    
arhasy antarbʰavanapatitāṃ kartum alpālpabʰāsaṃ
Verse: d    
kʰadyotālīvilasitanibʰāṃ vidyudunmeṣadr̥ṣṭim // 78 {21} //

Strophe: 79/19 
Verse: a    
tanvī śyāmā śikʰaradaśana pakvabimbādʰarauṣṭʰī
   
v.l. (Stenzler): śikʰaridaśanā.
   
v.l. (Kale): pakvabimbādʰaroṣṭʰī
Verse: b    
madʰye kṣāmā cakitahariṇaprekṣaṇī nimnanābʰiḥ /
   
v.l. (Kale): cakitahariṇīprekṣaṇā
Verse: c    
śroṇībʰārād alasagamanā stokanamrā stanābʰyāṃ
Verse: d    
tatra syād yuvativiṣaye sr̥ṣṭir ādyeva dʰātuḥ // 79 {22} //

Strophe: 80/20 
Verse: a    
tāṃ jānīyāḥ parimitakatʰāṃ jīvitaṃ me dvitīyaṃ
   
v.l. (Stenzler): jānītʰāḥ.
Verse: b    
dūrībʰūte mayi sahacare cakravākīm ivaikām /
Verse: c    
gāḍʰotkaṇṭʰāguruṣu divaseṣv eṣu gaccʰatsu bālāṃ
   
v.l. (Kale): gāḍʰotkaṇṭʰāṃ guruṣu
Verse: d    
jātāṃ manye śiśiramatʰitāṃ padminīṃ vānyarūpām // 80 {23} //

Strophe: 81/21 
Verse: a    
nūnaṃ tasyāḥ prabalaruditoccʰūnanetraṃ bahūnāṃ
   
v.l. (Stenzler): priyāyā.
Verse: b    
niḥśvāsānām aśiśiratayā bʰinnavarṇādʰarauṣṭʰam /
   
v.l. (Kale): bʰinnavarṇādʰaroṣṭʰam
Verse: c    
hastanyastaṃ mukʰam asakalavyakti lambālakatvād
   
v.l. (Stenzler): haste nyastaṃ.
Verse: d    
indor dainyaṃ tvadupasaraṇakliṣṭakānter bibʰarti // 81 {24} //

Strophe: 82/22 
Verse: a    
āloke te nipatati purā balivyākulā
   
v.l. (Kale): pure
Verse: b    
matsādr̥śyaṃ virahatanu bʰāvagamyaṃ likʰantī /
Verse: c    
pr̥ccʰantī madʰuravacanāṃ sārikāṃ pañjarastʰāṃ
Verse: d    
kac cid bʰartuḥ smarasi nibʰr̥te tvaṃ hi tasya priyeti // 82 {25} //
   
v.l. (Kale): rasike

Strophe: 83/23 
Verse: a    
utsaṅge malinavasane saumya nikṣipya vīṇāṃ
Verse: b    
madgotrāṅkaṃ viracitapadaṃ geyam udgātukāmā /
Verse: c    
tantrīr ārdrā nayanasalilaiḥ sārayitvā katʰaṃ cid
Verse: d    
bʰūyo bʰūyaḥ svayam api kr̥tāṃ mūrcʰanāṃ vismarantī // 83 {26} //

Strophe: 84/24 
Verse: a    
śeṣān māsān gamanadivasaprastutasyāvadʰer
   
v.l. (Stenzler): gamanadivasastʰāpitasyāvadʰer.
   
v.l. (Kale): virahadivasastʰāpitasyāvadʰer
Verse: b    
vinyasyantī bʰuvi gaṇanayā dehalīdattapuṣpaiḥ /
   
v.l. (Kale): dehalīmuktapuṣpaiḥ
Verse: c    
saṃyogaṃ hr̥dayanihitārambʰam āsvādayantī
   
v.l. (Stenzler): matsaṅgaṃ.
Verse: d    
prāyeṇaite ramaṇaviraheṣv aṅganānāṃ vinodāḥ // 84 {27} //
   
v.l. (Stenzler): ramaṇavihare hy.

Strophe: 85/29 
Verse: a    
ādye baddʰā virahadivase śikʰā dāma hitvā
Verse: b    
śāpasyānte vigalitaśucā mayonmocanīyā /
   
v.l. (Kale): tāṃ mayodveṣṭanīyām
Verse: c    
sparśakliṣṭām ayamitanakʰenāsakr̥tsārayantīṃ
Verse: d    
gaṇḍābʰogāt kaṭʰinaviṣamād ekaveṇīṃ kareṇa // 85 {32} ʽ88' [89] //
   
v.l. (Kale): kaṭʰinaviṣamām

Strophe: 86/25 
Verse: a    
savyāpārām ahani na tatʰā kʰedayed viprayogaḥ
   
v.l. (Stenzler): pīḍayen madviyogaḥ.
   
v.l. (Kale): pīḍayed
Verse: b    
śaṅke rātrau gurutaraśucaṃ nirvinodāṃ sakʰīṃ te /
Verse: c    
matsaṃdeśaiḥ sukʰayitum ataḥ paśya sādʰvīṃ niśītʰe
   
v.l. (Stenzler): alaṃ.
Verse: d    
tām unnidrām avaniśayanāsannavātāyanastʰaḥ // 86 {28} ʽ85' //
   
v.l. (Stenzler, besser): avaniśayanāṃ sadmavātāyanastʰaḥ.

Strophe: A.XI/25a 
Verse: a    
snigdʰāḥ sakʰyaḥ kṣaṇam api divā tāṃ na mokṣyanti tanvīm
Verse: b    
ekaprakʰyā bʰavati hi jagaty aṅganānāṃ pravr̥ttiḥ /
Verse: c    
sa tvaṃ rātrau jalada śayanāsannavātāyānastʰaḥ
Verse: d    
kāntāṃ supte sati parijane vītanidrām upeyāḥ // A.XI ʽ25a' {28-29A} //

Strophe: A.XII/25b 
Verse: a    
anveṣṭavyām avaniśayane saṃnikīrṇaikapār̥śvāṃ
Verse: b    
tatparyantapragalitalavaiś cʰinnaḥārair ivāsraiḥ /
Verse: c    
bʰūyo bʰūyaḥ kaṭʰinaviṣamāṃ sārayantīṃ kapolād
Verse: d    
āmoktavyām ayamitanakʰenaikaveṇīṃ kareṇa // A.XII ʽ25b' {28-29B} //

Strophe: 87/26 
Verse: a    
ādʰikṣāmāṃ virahaśayane saṃnikīrṇaikapārśvāṃ
   
v.l. (Kale): saṃniṣaṇṇaikapārśvāṃ
Verse: b    
prācīmūle tanum iva kalāmātraśeṣāṃ himāṃśoḥ / {29ab} ʽ86ab'
Verse: c    
matsaṃyogaḥ katʰam upanamet svapnajo 'pīti nidrām
   
v.l. (Kale): katʰam api bʰavet
Verse: d    
ākāṅkṣantīṃ nayanasalilotpīḍaruddʰāvakāśām // 87 {31cd} ʽ87cd' //

Strophe: 88/28 
Verse: a    
nihśvāsenādʰarakisalayakleśinā vikṣipantīṃ
Verse: b    
śuddʰasnānāt paruṣam alakaṃ nūnam āgaṇḍalambam / {31ab} ʽ87ab'
Verse: c    
nītā rātriḥ kṣaṇa iva mayā sārdʰam iccʰāratair
Verse: d    
tām evoṣṇair virahaśayaneṣv aśrubʰir yāpayantīm // 88 {29cd} ʽ86cd' [88] //
   
v.l. (Kale): virahamahatīm

Strophe: 89/27 
Verse: a    
pādān indor amr̥taśiśirāñ jālamārgapraviṣṭān
Verse: b    
pūrvaprītyā gatam abʰimukʰaṃ saṃnivr̥ttaṃ tatʰaiva /
Verse: c    
cakṣuḥ kʰedāt sajalagurubʰiḥ pakṣmabʰiś cʰādayantīṃ
   
v.l. (Kale): salilagurubʰiḥ
Verse: d    
sābʰre 'hnīva stʰalakamalinīṃ na prabuddʰāṃ na suptām // 89 {30} ʽ89' [87] //

Strophe: 90/31 
Verse: a    
jāne sakʰyās tava mayi manaḥ saṃbʰr̥tasneham asmād
Verse: b    
ittʰaṃbʰūtāṃ pratʰamavirahe tām ahaṃ tarkayāmi /
Verse: c    
vācālaṃ māṃ na kʰalu subʰagaṃmanyabʰāvaḥ karoti
   
v.l.: navajalakaṇaṃ; jalalavamayaṃ, jalakaṇamayaṃ.
Verse: d    
pratyakṣaṃ te nikʰilam acirād bʰrātar uktaṃ mayā yat // 90 {34} //

Strophe: 91/30 
Verse: a    
saṃnyastābʰaraṇam abalā pelavaṃ dʰārayantī
Verse: b    
śayyotsaṅge nihitam asakr̥d duḥkʰaduḥkʰena gātram /
Verse: c    
tvām apy asraṃ navajalamayaṃ mocayiṣyaty avaśyaṃ
   
K: ātmānaṃ subʰagaṃ manyata iti subʰagaṃmanyaḥ, tasya bʰāvaḥ (cf. doṣāmanya- Māgʰa 4.62).
Verse: d    
prāyaḥ sarvo bʰavati karuṇāvr̥ttir ārdrāntarātmā // 91 {33} //

Strophe: 92/32 
Verse: a    
ruddʰāpāṅgaprasaram alakair añjanasnehaśūnyaṃ
Verse: b    
pratyādeśād api ca madʰuno vismr̥tabʰrūvilāsam /
Verse: c    
tvayy āsanne nayanam uparispandi śaṅke mr̥gākṣyā
   
v.l. (Kale): uparisyandi
Verse: d    
mīnakṣobʰākulakuvalayaśrītulām eṣyatīti // 92 {35} //
   
v.l. (Kale): mīnakṣobʰāc calakuvalayaśrītulām

Strophe: 93/33 
Verse: a    
vāmo vāsyāḥ kararuhapadair mucyamāno madīyair
   
v.l. (Kale): vāmaś cāsyāḥ
Verse: b    
muktājālaṃ ciraparicitaṃ tyājito daivagatyā /
   
K: cirābʰyastaṃ.
Verse: c    
saṃbʰogānte mama samucito hastasaṃvāhanānāṃ
Verse: d    
yāsyaty ūruḥ sarasakadalīstambʰagauraś calatvam // 93 {36} //

Strophe: 94/34 
Verse: a    
tasmin kāle jalada dayitā labdʰanidrā yadi syād
   
v.l. (Kale): yadi labdʰanidrāsukʰā
Verse: b    
anvāsyaināṃ stanitavimukʰo yāmamātraṃ sahasva /
   
v.l. (Stenzler): tatrāsīnaḥ.
   
v.l. (Stenzler): sahetʰāḥ.
Verse: c    
bʰūd asyāḥ praṇayini mayi svapnalabdʰe katʰaṃ cit
Verse: d    
sadyaḥ kaṇṭʰacyutabʰujalatāgrantʰi gāḍʰopagūḍʰam // 94 {37} //

Strophe: 95/35 
Verse: a    
tām uttʰāpya svajalakaṇikāśītalenānilena
Verse: b    
pratyāśvastāṃ samam abʰinavair jālakair mālatīnām /
Verse: c    
vidyudgarbʰe nihitanayanāṃ tvatsanātʰe gavākṣe
   
v.l. (Stenzler): vidyutkampastimitanayanāṃ.
   
v.l. (Kale): stimitanayanāṃ
Verse: d    
vaktuṃ dʰīrastanitavacanair māninīṃ prakrametʰāḥ // 95 {38} //

Strophe: 96/36 
Verse: a    
bʰartur mitraṃ priyam avidʰave viddʰi mām ambuvāhaṃ
Verse: b    
tatsaṃdeśān manasi nihitād āgataṃ tvatsamīpam /
   
v.l. (Stenzler): tatsaṃdeśair hr̥dayanihitair.
Verse: c    
yo vr̥ndāni tvarayati patʰi śrāmyatāṃ proṣitānāṃ
Verse: d    
mandrasnigdʰair dʰvanibʰir abalāveṇimokṣotsukāni // 96 {39} //

Strophe: 97/37 
Verse: a    
ity ākʰyāte pavanatanayaṃ maitʰilīvonmukʰī
Verse: b    
tvām utkaṇṭʰoccʰvasitahr̥dayā vīkṣya saṃbʰāvya caiva /
Verse: c    
śroṣyaty asmāt param avahitā saumya sīmantinīnāṃ
Verse: d    
kāntodantaḥ suhr̥dupanataḥ saṃgamāt kiṃ cid ūnaḥ // 97 {40} //

Strophe: 98/38 
Verse: a    
tām āyuṣmān mama ca vacanād ātmanā copakartuṃ
   
v.l. (Kale): āyuṣman; ātmanaś
Verse: b    
brūyād evaṃ tava sahacaro rāmagiryāśramastʰaḥ /
   
v.l. (Kale): brūyā
Verse: c    
avyāpannaḥ kuśalam abale pr̥ccʰati tvāṃ viyuktaḥ
Verse: d    
pūrvāśāsyaṃ sulabʰavipadāṃ prāṇinām etad eva // 98 {41} //
   
v.l. (Stenzler): bʰūtānāṃ hi kṣayiṣu karaṇeṣv ādyam āśvāsyam etat.

Strophe: 99/39 
Verse: a    
aṅgenāṅgaṃ tanu ca tanunā gāḍʰataptena taptaṃ
   
v.l. (Kale): pratanu tanunā
Verse: b    
sāsreṇāsradravam aviratotkaṇṭʰam utkaṇṭʰitena /
   
v.l. (Stenzler): sāsreṇāśrudrutam.
Verse: c    
uṣṇoccʰvāsaṃ samadʰikataroccʰvāsinā dūravartī
Verse: d    
saṃkalpais te viśati vidʰinā vairiṇā ruddʰamārgaḥ // 99 {42} //
   
v.l. (Kale): tair

Strophe: 100/40 
Verse: a    
śabdākʰyeyaṃ yad api kila te yaḥ sakʰīnāṃ purastāt
Verse: b    
karṇe lolaḥ katʰayitum abʰūd ānanasparśalobʰāt /
Verse: c    
so 'tikrāntaḥ śravaṇaviṣayaṃ locanānām agamyas
   
v.l. (Stenzler): adr̥śyas.
   
v.l. (Kale): locanābʰyām adr̥ṣṭas
Verse: d    
tvām utkaṇṭʰāviracitapadaṃ manmukʰenedam āha // 100 {43} //

Strophe: 101/41 
Verse: a    
śyāmāsv aṅgaṃ cakitahariṇaprekṣite dr̥ṣṭipātaṃ
   
v.l. (Stenzler): cakitahariṇīprekṣaṇe.
   
v.l. (Kale): cakitahariṇīprekṣite
Verse: b    
gaṇḍaccʰāyāṃ śaśini śikʰināṃ barhabʰāreṣu keśān /
   
v.l. (Kale): vaktraccʰāyāṃ
Verse: c    
utpaśyāmi pratanuṣu nadīvīciṣu bʰrūvilāsān
Verse: d    
hantaikastʰaṃ kva cid api na te bʰīru sādr̥śyam asti // 101 {44} //
   
v.l. (Kale): caṇḍi sādr̥śyam

Strophe: 102/42 
Verse: a    
tvām ālikʰya praṇayakupitāṃ dʰāturāgaiḥ śilāyām
Verse: b    
ātmānaṃ te caraṇapatitaṃ yāvad iccʰāmi kartum /
Verse: c    
asrais tāvan muhur upacitair dr̥ṣṭir ālipyate me
   
v.l. (Kale): ālupyate
Verse: d    
krūras tasminn api na sahate saṃgamaṃ nau kr̥tāntaḥ // 102 {45} //

Strophe: A.XIII/42a 
Verse: a    
dʰārāsiktastʰalasurabʰiṇas tvanmukʰasyāsya bāle
Verse: b    
dūrībʰūtaṃ pratanum api māṃ pañcabānaḥ kṣiṇoti /
Verse: c    
gʰarmānte 'smin vigaṇaya katʰam vāsarāṇi vrajeyur
Verse: d    
diksaṃsaktapravitatagʰanavyastasūryātapāni // A.XIII ʽ42a' {45-46} //

Strophe: 103/43 
Verse: a    
mām ākāśapraṇihitabʰujaṃ nirdayāśleṣahetor
Verse: b    
labdʰāyās te katʰam api sati svapnasaṃdarśaneṣu /
   
v.l. (Kale): mayā
Verse: c    
paśyantīnāṃ na kʰalu bahuśo na stʰalīdevatānāṃ
Verse: d    
muktāstʰūlās tarukisalayeṣv aśruleśāḥ patanti // 103 {46} //

Strophe: 104/44 
Verse: a    
bʰittvā sadyaḥ kisalayapuṭān devadārudrumāṇāṃ
Verse: b    
ye tatkṣīrasrutisurabʰayo dakṣiṇena pravr̥ttāḥ /
Verse: c    
āliṅgyante guṇavati mayā te tuṣārādrivātāḥ
Verse: d    
pūrvaspr̥ṣṭaṃ yadi kila bʰaved aṅgam ebʰis taveti // 104 {47} //
   
v.l. (Kale): pūrvaṃ spr̥ṣṭaṃ

Strophe: 105/45 
Verse: a    
saṃkṣipyeran kṣaṇa iva katʰaṃ dīrgʰayāmās triyāmāḥ
   
v.l. (Kale): saṃkṣipyeta, saṃkṣipyeva, saṃkṣipyaiva, saṃkṣipyante; dīrgʰayāmā triyāmā
Verse: b    
sarvāvastʰāsv ahar api katʰaṃ mandamandātapaṃ syāt /
Verse: c    
ittʰaṃ cetaś caṭulanayane durlabʰaprārtʰanaṃ me
Verse: d    
gāḍʰoṣmābʰiḥ kr̥tam aśaraṇaṃ tvadviyogavyatʰābʰiḥ // 105 {48} //
   
v.l. (Stenzler): gāḍʰoṣṇābʰiḥ.

Strophe: 106/46 
Verse: a    
nanv ātmānaṃ bahu vigaṇayann ātmanā nāvalambe
   
v.l. (Stenzler): ātmanaivāvalambe.
Verse: b    
tat kalyāṇi tvam api sutarāṃ gamaḥ kātaratvam /
   
v.l. (Stenzler): nitarāṃ.
   
v.l. (Kale): nitarāṃ
Verse: c    
kasyātyantaṃ sukʰam upanataṃ duḥkʰam ekāntato
Verse: d    
nīcair gaccʰaty upari ca daśā cakranemikrameṇa // 106 {49} //

Strophe: 107/47 
Verse: a    
śāpānto me bʰujagaśayanād uttʰite śārṅgapāṇau
Verse: b    
māsān anyān gamaya caturo locane mīlayitvā /
   
v.l. (Stenzler): śeṣān māsān.
Verse: c    
paścād āvāṃ virahaguṇitaṃ taṃ tam ātmābʰilāṣaṃ
   
v.l. (Stenzler): virahagaṇitaṃ.
Verse: d    
nirvekṣyāvaḥ pariṇataśaraccandrikāsu kṣapāsu // 107 {50} //

Strophe: 108/48 
Verse: a    
bʰūyaś cāha tvam api śayane kaṇṭʰalagnā purā me
   
v.l. (Stenzler): cāpi.
   
v.l. (Kale): cāhaṃ tvam asi
Verse: b    
nidrāṃ gatvā kim api rudatī sasvanaṃ viprabuddʰā /
   
v.l. (Kale): sasvaraṃ
Verse: c    
sāntarhāsaṃ katʰitam asakr̥t pr̥ccʰataś ca tvayā me
Verse: d    
dr̥ṣṭaḥ svapne kitava ramayan kām api tvaṃ mayeti // 108 {51} //

Strophe: 109/49 
Verse: a    
etasmān māṃ kuśalinam abʰijñānadānād viditvā
Verse: b    
kaulīnād asitanayane mayy aviśvāsinī bʰūḥ /
Verse: c    
snehān āhuḥ kim api virahahrāsinas te hy abʰogād
   
v.l. (Stenzler): dʰvaṃsinas.
   
v.l. (Stenzler): tv (statt: te hy).
   
v.l. (Kale): virahe hrāsinas
Verse: d    
iṣṭe vastuny upacitarasāḥ premarāśībʰavanti // 109 {52} //

Strophe: A.XIV/50 
Verse: a    
āśvāsyaivaṃ pratʰamavirahodagraśokāṃ sakʰīṃ te
Verse: b    
śailād āśu trinayanavr̥ṣotkʰātakūṭān nivr̥ttaḥ /
Verse: c    
sābʰijñānaprahitakuśalais tadvacobʰir mamāpi
Verse: d    
prātaḥkundaprasavaśitʰilaṃ jīvitaṃ dʰārayetʰāḥ // A.XIV ʽ50' {53} //

Strophe: 110/51 
Verse: a    
kac cit saumya vyavasitam idaṃ bandʰukr̥tyaṃ tvayā me
Verse: b    
pratyākʰyātuṃ na kʰalu bʰavato dʰīratāṃ tarkayāmi /
   
v.l. (Kale): pratyādeśān; kalpayāmi
Verse: c    
niḥśabdo 'pi pradiśasi jalaṃ yācitaś cātakebʰyaḥ
Verse: d    
pratyuktaṃ hi praṇayiṣu satām īpsitārtʰakriyaiva // 110 {54} [111] //

Strophe: 111/52 
Verse: a    
etat kr̥tvā priyam anucitaprārtʰanāvartmano me
   
v.l. (Stenzler): anucitaprārtʰanāvartino.
Verse: b    
sauhārdād vidʰura iti mayy anukrośabuddʰyā /
Verse: c    
iṣṭān deśān vicara jalada prāvr̥ṣā saṃbʰrtaśrīr
   
v.l. (Kale): deśān jalada vicara
Verse: d    
bʰūd evaṃ kṣaṇam api ca te vidyutā viprayogaḥ // 111 {55} [112] //


iti kālidāsaviracitaṃ megʰadūtaṃ samāptam.



Next part



This text is part of the TITUS edition of Kalidasa, Meghaduta.

Copyright TITUS Project, Frankfurt a/M, 18.8.2015. No parts of this document may be republished in any form without prior permission by the copyright holder.