TITUS
Kalidasa, Kumarasambhava
Part No. 2
Previous part

Sanga: 2  

Metre: A    (anuṣṭubʰ)

Strophe: 1  
Verse: ab     
tasmin viprakr̥tāḥ kāle tārakeṇa divaukasaḥ
   
tasmin viprakr̥tās~ kāle / tārakeṇa diva=okasas~

Verse: cd     
turāsāhaṃ purodʰāya dʰāma svāyaṃbʰuvaṃ yayuḥ
   
turā-sāham~ puras=dʰāya / dʰāma svāyam=bʰuvam~ yayur~

Strophe: 2  
Verse: ab     
teṣām āvirabʰūd brahmā parimlānamukʰaśriyām
   
teṣām āvis=abʰūt~ brahmā / parimlāna-mukʰa-śriyām

Verse: cd     
sarasāṃ suptapadmānāṃ prātar dīdʰitimān iva
   
sarasāṃ supta-padmānām~ / prātar dīdʰitimān iva

Strophe: 3  
Verse: ab     
atʰa sarvasya dʰātāraṃ te sarve sarvatomukʰam
   
atʰa sarvasya dʰātāraṃ / te sarve sarvato-mukʰam

Verse: cd     
vāgīśaṃ vāgbʰir artʰyābʰiḥ praṇipatyopatastʰire
   
vāk=īśam~ vāgbʰis~ artʰyābʰis~ / praṇipatya~ upatastʰire

Strophe: 4  
Verse: ab     
namas trimūrtaye tubʰyaṃ prāk sr̥ṣṭeḥ kevalātmane
   
namas tri-mūrtaye tubʰyam~ / prāk sr̥ṣṭes~ kevala=ātmane

Verse: cd     
guṇatrayavibʰāgāya paścād bʰedam upeyuṣe
   
guṇa-traya-vibʰāgāya / paścāt~ bʰedam upeyuṣe

Strophe: 5  
Verse: ab     
yad amogʰam apām antar uptaṃ bījam aja tvayā
   
yad amogʰam apām antar / uptam~ bījam aja tvayā

Verse: cd     
ataś carācaraṃ viśvaṃ prabʰavas tasya gīyase
   
atas~ cara=acaram~ viśvam~ / prabʰavas tasya gīyase

Strophe: 6  
Verse: ab     
tisr̥bʰis tvam avastʰābʰir mahimānam udīrayan
   
tisr̥bʰis tvam avastʰābʰis~ / mahimānam udīrayan

Verse: cd     
pralayastʰitisargāṇām ekaḥ kāraṇatāṃ gataḥ
   
pralaya-stʰiti-sargāṇām / ekas~ kāraṇatām~ gatas~

Strophe: 7  
Verse: ab     
strīpuṃsāv ātmabʰāgau te bʰinnamūrteḥ sisr̥kṣayā
   
strī-puṃsau~ ātma-bʰāgau te / bʰinna-mūrtes~ sisr̥kṣayā

Verse: cd     
prasūtibʰājaḥ sargasya tāv eva pitarau smr̥tau
   
prasūti-bʰājas~ sargasya / tau~ eva pitarau smr̥tau

Strophe: 8  
Verse: ab     
svakālaparimāṇena vyastarātrindivasya te
   
sva-kāla-parimāṇena / vyasta-rātrin-divasya te

Verse: cd     
yau tu svapnāvabodʰau tau bʰūtānāṃ pralayodayau
   
yau tu svapna=avabodʰau tau / bʰūtānām~ pralaya=udayau

Strophe: 9  
Verse: ab     
jagadyonir ayonis tvaṃ jagadanto nirantakaḥ
   
jagat=yonis~ ayonis tvam~ / jagat=antas~ nirantakas~

Verse: cd     
jagad-ādir anādis tvaṃ / jagad-īśo nirīśvaraḥ
   
jagat=ādis~ an-ādis tvam~ / jagat=īśas~ nirīśvaras~

Strophe: 10  
Verse: ab     
ātmānam ātmanā vetsi sr̥jasy ātmānam ātmanā
   
ātmānam ātmanā vetsi / sr̥jasi~ ātmānam ātmanā

Verse: cd     
ātmanā kr̥tinā ca tvam ātmany eva pralīyase
   
ātmanā kr̥tinā ca tvam / ātmani~ eva pralīyase

Strophe: 11  
Verse: ab     
dravaḥ saṃgʰātakaṭʰinaḥ stʰūlaḥ sūkṣmo lagʰur guruḥ
   
dravas~ saṃgʰāta-kaṭʰinas~ / stʰūlas~ sūkṣmas~ lagʰus~ gurus~

Verse: cd     
vyakto vyaktetaraś cāsi prākāmyaṃ te vibʰūtiṣu
   
vyaktas~ vyakta=itaras~ ca~ asi / prākāmyam~ te vibʰūtiṣu

Strophe: 12  
Verse: ab     
udgʰātaḥ praṇavo yāsāṃ nyāyais tribʰir udīraṇam
   
udgʰātas~ praṇavas~ yāsām~ / nyāyais tribʰis~ udīraṇam

Verse: cd     
karma yajñaḥ pʰalaṃ svargas tāsāṃ tvaṃ prabʰavo girām
   
karma yajñas~ pʰalam~ svargas / tāsām~ tvam~ prabʰavas~ girām

Strophe: 13  
Verse: ab     
tvām āmananti prakr̥tiṃ puruṣārtʰapravartinīm
   
tvām āmananti prakr̥tim~ / puruṣa=artʰa-pravartinīm

Verse: cd     
taddarśinam udāsīnaṃ tvām eva puruṣaṃ viduḥ
   
tad-darśinam udāsīnaṃ / tvām eva puruṣam~ vidur~

Strophe: 14  
Verse: ab     
tvaṃ pitr̥̄ṇām api pitā devānām api devatā
   
tvam~ pitr̥̄ṇām api pitā / devānām api devatā

Verse: cd     
parato 'pi paraś cāsi vidʰātā vedʰasām api
   
paratas~ api paras~ ca~ asi / vidʰātā vedʰasām api

Strophe: 15  
Verse: ab     
tvam eva havyaṃ hotā ca bʰojyaṃ bʰoktā ca śāśvataḥ
   
tvam eva havyam~ hotā ca / bʰojyam~ bʰoktā ca śāśvatas~

Verse: cd     
vedyaṃ vedayitā cāsi dʰyātā dʰyeyaṃ ca yat param
   
vedyam~ vedayitā ca~ asi / dʰyātā dʰyeyam~ ca yad~ param

Strophe: 16  
Verse: ab     
iti tebʰyaḥ stutīḥ śrutvā yatʰārtʰā hr̥dayaṃgamāḥ
   
iti tebʰyas~ stutīs~ śrutvā / yatʰa=artʰās~ hr̥dayam=gamās~


Verse: cd     
prasādābʰimukʰo vedʰāḥ pratyuvāca divaukasaḥ
   
prasāda=abʰimukʰas~ vedʰās~ / pratyuvāca diva=okasas~

Strophe: 17  
Verse: ab     
purāṇasya kaves tasya caturmukʰasamīritā
   
purāṇasya kaves tasya / catur-mukʰa-samīritā

Verse: cd     
pravr̥ttir āsīc cʰabdānāṃ caritārtʰā catuṣṭayī
   
pravr̥ttis~ āsīt~ śabdānām~ / carita=artʰā catuṣṭayī

Strophe: 18  
Verse: ab     
svāgataṃ svān adʰī*-kārān / prabʰāvair avalambya vaḥ
   
svāgatam~ svān adʰī-kārān / prabʰāvais~ avalambya vas~

Verse: cd     
yugapad yugabāhubʰyaḥ prāptebʰyaḥ prājyavikramāḥ
   
yuga-pad yuga-bāhubʰyas~ / prāptebʰyas~ prājya-vikramās~

Strophe: 19  
Verse: ab     
kim iti dyutim ātmīyāṃ na bibʰrati yatʰā purā
   
kim iti dyutim ātmīyām~ / na bibʰrati yatʰā purā

Verse: cd     
himakliṣṭaprakāśāni jyotīṃṣīva mukʰāni vaḥ
   
hima-kliṣṭa-prakāśāni / jyotīṃṣi~ iva mukʰāni vas~?

Strophe: 20  
Verse: ab     
praśamād arciṣām etad anudgīrṇasurāyudʰam
   
praśamād arciṣām etad / an-udgīrṇa-sura=āyudʰam

Verse: cd     
vr̥trasya hantuḥ kuliśaṃ kuṇṭʰitāśrīva lakṣyate
   
vr̥trasya hantur~ kuliśam~ / kuṇṭʰita=aśri~ iva lakṣyate

Strophe: 21  
Verse: ab     
kiṃ cāyam aridurvāraḥ pāṇau pāśaḥ pracetasaḥ
   
kim~ ca~ ayam ari-durvāras~ / pāṇau pāśas~ pracetasas~

Verse: cd     
mantreṇa hatavīryasya pʰaṇino dainyam āśritaḥ
   
mantreṇa hata-vīryasya / pʰaṇinas~ dainyam āśritas~?

Strophe: 22  
Verse: ab     
kuberasya manaḥśalyaṃ śaṃsatīva parābʰavam
   
kuberasya manas=śalyam~ / śaṃsati~ iva parābʰavam

Verse: cd     
apaviddʰagado bāhur bʰagnaśākʰa iva drumaḥ
   
apaviddʰa-gadas~ bāhus~ / bʰagna-śākʰas~ iva drumas~

Strophe: 23  
Verse: ab     
yamo 'pi vilikʰan bʰūmiṃ daṇḍenāstamitatviṣā
   
yamas~ api vilikʰan bʰūmim~ / daṇḍena~ astam-ita-tviṣā

Verse: cd     
kurute '*sminn amogʰe 'pi nirvāṇālātalāgʰavam
   
kurute ~asmin~ a-mogʰe ~api / nirvāṇa=alāta-lāgʰavam

Strophe: 24  
Verse: ab     
amī *ca katʰam ādityāḥ pratāpakṣatiśītalāḥ
   
amī ca katʰam ādityās~ / pratāpa-kṣati-śītalās~

Verse: cd     
citranyastā iva gatāḥ prakāmālokanīyatām
   
citra-nyastās~ iva gatās~ / prakāma=ālokanīyatām

Strophe: 25  
Verse: ab     
paryākulatvān marutāṃ vegabʰaṅgo '*numīyate
   
paryākulatvād~ marutām~ / vega-bʰaṅgas~ anumīyate

Verse: cd     
ambʰasām ogʰasaṃrodʰaḥ pratīpagamanād iva
   
ambʰasām ogʰa-saṃrodʰas~ / pratīpa-gamanāt~ iva

Strophe: 26  
Verse: ab     
āvarjitajaṭāmaulivilambiśaśikoṭayaḥ
   
āvarjita-jaṭā-*mauli/-vilambi-śaśi-koṭayas~

Verse: cd     
rudrāṇām api mūrdʰānaḥ kṣatahuṃkāraśaṃsinaḥ
   
rudrāṇām api mūrdʰānas~ / kṣata-hum=kāra-śaṃsinas~

Strophe: 27  
Verse: ab     
labdʰapratiṣṭʰāḥ pratʰamaṃ yūyaṃ kiṃ balavattaraiḥ
   
labdʰa-pratiṣṭʰās~ pratʰamam~ / yūyam~ kim~ balavattarais~

Verse: cd     
apavādair ivotsargāḥ kr̥tavyāvr̥ttayaḥ paraiḥ
   
apavādais~ iva~ utsargās~ / kr̥ta-vyāvr̥ttayas~ parais~?

Strophe: 28  
Verse: ab     
tad brūta vatsāḥ kim itaḥ prārtʰayadʰve samāgatāḥ
   
tad brūta vatsās~ kim itas~ / prārtʰayadʰve samāgatās~?

Verse: cd     
mayi sr̥ṣṭir hi lokānāṃ rakṣā yuṣmāsv avastʰitā
   
mayi sr̥ṣṭis~ hi lokānām~ / rakṣā yuṣmāsu~ avastʰitā

Strophe: 29  
Verse: ab     
tato mandāniloddʰūtakamalākaraśobʰinā
   
tatas~ manda=anila=uddʰūta/-kamala=ākara-śobʰinā

Verse: cd     
guruṃ netrasahasreṇa codayām āsa vāsavaḥ
   
gurum~ netra-sahasreṇa / codayām āsa vāsavas~

Strophe: 30  
Verse: ab     
sa dvinetraṃ hareś cakṣuḥ sahasranayanādʰikam
   
(Var.: sa dvinetro)
   
sa dvi-netram~ hares~ cakṣus~ / sahasra-nayana=adʰikam
   
(Var.: sa dvi-netras~)

Verse: cd     
vācaspatir uvācedaṃ prāñjalir jalajāsanam
   
vācas-patis~ uvāca~ idam~ / prāñjalis~ jala-ja=āsanam

Strophe: 31  
Verse: ab     
evaṃ yad āttʰa bʰagavann āmr̥ṣṭaṃ naḥ paraiḥ padam
   
evam~ yad āttʰa bʰagavan~ / āmr̥ṣṭam~ nas~ parais~ padam

Verse: cd     
pratyekaṃ viniyuktātmā katʰaṃ na jñāsyasi prabʰo
   
pratyekam~ viniyukta=ātmā / katʰam~ na jñāsyasi prabʰo?

Strophe: 32  
Verse: ab     
bʰavallabdʰavarodīrṇas tārakākʰyo mahāsuraḥ
   
bʰavan=labdʰa-vara=udīrṇas / tāraka=ākʰyas~ mahā=asuras~

Verse: cd     
upaplavāya lokānāṃ dʰūmaketur ivottʰitaḥ
   
upaplavāya lokānām~ / dʰūma-ketus~ iva~ uttʰitas~

Strophe: 33  
Verse: ab     
pure tāvantam evāsya tanoti ravir ātapam
   
pure tāvantam eva~ asya / tanoti ravis~ ātapam

Verse: cd     
dīrgʰikākamalonmeṣo yāvanmātreṇa sādʰyate
   
dīrgʰikā-kamala=unmeṣas~ / yāvat=mātreṇa sādʰyate

Strophe: 34  
Verse: ab     
sarvābʰiḥ sarvadā candras taṃ kalābʰir niṣevate
   
sarvābʰis~ sarvadā candras / tam~ kalābʰis~ niṣevate

Verse: cd     
nādatte kevalāṃ lekʰāṃ haracūḍāmaṇīkr̥tā*m
   
na~ ādatte kevalām~ lekʰām~ / hara-cūḍā-maṇī-kr̥tām

Strophe: 35  
Verse: ab     
vyāvr̥ttagatir udyāne kusumasteyasādʰvasāt
   
vyāvr̥tta-gatis~ udyāne / kusuma-steya-sādʰvasāt

Verse: cd     
na vāti vāyus tatpārśve tālavr̥ṇtānilādʰikam
   
na vāti vāyus tad=pārśve / tāla-vr̥ṇta=anila=adʰikam

Strophe: 36  
Verse: ab     
paryāyasevām utsr̥jya puṣpasaṃbʰāratatparāḥ
   
paryāya-sevām utsr̥jya / puṣpa-saṃbʰāra-tad=parāḥ

Verse: cd     
udyānapālasāmānyam r̥tavas tam upāsate
   
udyāna-pāla-sāmānyam / r̥tavas tam upāsate

Strophe: 37  
Verse: ab     
tasyopāyanayogyāni ratnāni saritāṃ patiḥ
   
tasya~ upāyana-yogyāni / ratnāni saritām~ patis~

Verse: cd     
katʰam apy ambʰasām antar ā niṣpatteḥ pratīkṣate
   
katʰam api~ ambʰasām antar / ā niṣpattes~ pratīkṣate

Strophe: 38  
Verse: ab     
jvalanmaṇiśikʰāś cainaṃ vāsukipramukʰā niśi
   
jvalan-maṇi-śikʰās~ ca~ enam~ / vāsuki-pramukʰās~ niśi

Verse: cd     
stʰirapradīpatām etya bʰujaṅgāḥ paryupāsate
   
stʰira-pradīpatām etya / bʰujam=gās~ paryupāsate

Strophe: 39  
Verse: ab     
tatkr̥tānugrahāpekṣī taṃ muhur dūtahāritaiḥ
   
tad=kr̥ta=anugraha=apekṣī / tam~ muhur dūta-hāritais~

Verse: cd     
anukūlayatīndro 'pi kalpadrumavibʰūṣaṇaiḥ
   
anukūlayati~ indras~ api / kalpa-druma-vibʰūṣaṇais~

Strophe: 40  
Verse: ab     
ittʰam ārādʰyamāno 'pi kliśnāti bʰuvanatrayam
   
ittʰam ārādʰyamānas~ api / kliśnāti bʰuvana-trayam

Verse: cd     
śāmyet pratyapakāreṇa nopakāreṇa durjanaḥ
   
śāmyet pratyapakāreṇa / na~ upakāreṇa durjanas~

Strophe: 41  
Verse: ab     
tenāmaravadʰūhastaiḥ sadayālūnapallavāḥ
   
tena~ amara-vadʰū-hastais~ / sa-daya=ālūna-pallavās~

Verse: cd     
abʰijñāś cʰedapātānāṃ kriyante nandanadrumāḥ
   
abʰijñās~ cʰeda-pātānām~ / kriyante nandana-drumās~

Strophe: 42  
Verse: ab     
vījyate sa hi saṃsuptaḥ śvāsasādʰāraṇānilaiḥ
   
vījyate sa hi saṃsuptas~ / śvāsa-sādʰāraṇa=anilais~

Verse: cd     
cāmaraiḥ surabandīnāṃ bāṣpasīkaravarṣibʰiḥ
   
cāmarais~ sura-bandīnām~ / bāṣpa-sīkara-varṣibʰis~

Strophe: 43  
Verse: ab     
utpāṭya meruśr̥ṅgāṇi kṣuṇṇāni haritāṃ kʰuraiḥ
   
utpāṭya meru-śr̥ṅgāṇi / kṣuṇṇāni haritām~ kʰurais~

Verse: cd     
ākrīḍaparvatās tena kalpitāḥ sveṣu veśmasu
   
ākrīḍa-parvatās tena / kalpitās~ sveṣu veśmasu

Strophe: 44  
Verse: ab     
mandākinyāḥ payaḥ śeṣaṃ digvāraṇamadāvilam
   
mandākinyās~ payas~ śeṣam~ / dig-vāraṇa-mada=āvilam

Verse: cd     
hemāmbʰoruhasasyānāṃ tadvāpyo dʰāma sāṃpratam
   
hema=ambʰas=ruha-sasyānām~ / tad-vāpyas~ dʰāma sāṃpratam

Strophe: 45  
Verse: ab     
bʰuvanālokanaprītiḥ svargibʰir nānubʰūyate
   
bʰuvana=ālokana-prītis~ / svargibʰis~ na~ anubʰūyate

Verse: cd     
kʰilībʰūte vimānānāṃ tadāpātabʰayāt patʰi
   
kʰilī-bʰūte vimānānām~ / tad-āpāta-bʰayāt patʰi

Strophe: 46  
Verse: ab     
yajvabʰiḥ saṃbʰr̥taṃ havyaṃ vitateṣv adʰvareṣu saḥ
   
yajvabʰis~ saṃbʰr̥tam~ havyam~ / vitateṣu~ adʰvareṣu sas~

Verse: cd     
jātavedomukʰān māyī miṣatām āccʰinatti naḥ
   
jāta-vedas=mukʰāt~ māyī / miṣatām āccʰinatti nas~

Strophe: 47  
Verse: ab     
uccair uccaiḥśravās tena hayaratnam ahāri ca
   
uccais~ uccais=śravās tena / haya-ratnam ahāri ca

Verse: cd     
dehabaddʰam ivendrasya cirakālārjitaṃ yaśaḥ
   
deha-baddʰam iva~ indrasya / cira-kāla=arjitam~ yaśas~

Strophe: 48  
Verse: ab     
tasminn upāyāḥ sarve naḥ krūre pratihatakriyāḥ
   
tasmin~ upāyās~ sarve nas~ / krūre pratihata-kriyās~

Verse: cd     
vīryavanty auṣadʰānīva vikāre sānnipātike
   
vīryavanti~ auṣadʰāni~ iva / vikāre sānnipātike

Strophe: 49  
Verse: ab     
jayāśā yatra cāsmākaṃ pratigʰātottʰitārciṣā
   
jaya=āśā yatra ca~ asmākam~ / pratigʰāta=uttʰita=arciṣā

Verse: cd     
haricakreṇa tenāsya kaṇṭʰe niṣka ivārpitaḥ
   
hari-cakreṇa tena~ asya / kaṇṭʰe niṣkas~ iva~ arpitas~

Strophe: 50  
Verse: ab     
tadīyās toyadeṣv adya puṣkarāvartakādiṣu
   
tadīyās toya-deṣu~ adya / puṣkara=āvartaka=ādiṣu

Verse: cd     
abʰyasyanti taṭāgʰātaṃ nirjitairāvatā gajāḥ
   
abʰyasyanti taṭa=āgʰātam~ / nirjita=airāvatās~ gajās~

Strophe: 51  
Verse: ab     
tad iccʰāmo vibʰo sr̥ṣṭaṃ senānyaṃ tasya śāntaye
   
(Var.: sraṣṭuṃ)
   
tad iccʰāmas~ vibʰo sr̥ṣṭam~ / senā-*nyam~ tasya śāntaye
   
(Var.: sraṣṭum~)

Verse: cd     
karmabandʰaccʰidaṃ dʰarmaṃ bʰavasyeva mumukṣavaḥ
   
karma-bandʰa=cʰidam~ dʰarmam~ / bʰavasya~ iva mumukṣavas~

Strophe: 52  
Verse: ab     
goptāraṃ surasainyānāṃ yaṃ puraskr̥tya gotrabʰit
   
goptāram~ sura-sainyānām~ / yam~ puraskr̥tya gotra-bʰid~

Verse: cd     
pratyāneṣyati śatrubʰyo bandīm iva jayaśriyam
   
(Var.: suraśriyam)
   
pratyāneṣyati śatrubʰyas~ / bandīm iva jaya-śriyam
   
(Var.: sura-śriyam)

Strophe: 53  
Verse: ab     
vacasy avasite tasya sasarja giram ātmabʰūḥ
   
(Var.: tasmin)
   
vacasi~ avasite tasya / sasarja giram ātma-bʰūs~
   
(Var.: tasmin)

Verse: cd     
garjitānantarāṃ vr̥ṣṭiṃ saubʰāgyena jigāya
   
garjita=nantarām~ vr̥ṣṭim~ / sau-bʰāgyena jigāya

Strophe: 54  
Verse: ab     
saṃpatsyate vaḥ kāmo '*yaṃ kālaḥ kaścit pratīkṣyatām
   
saṃpatsyate vas~ kāmas~ ayam~ / kālas~ kaścit pratīkṣyatām

Verse: cd     
na tv asya siddʰau yāsyāmi sargavyāpāram ātmanā
   
na tu~ asya siddʰau yāsyāmi / sarga-vyāpāram ātmanā

Strophe: 55  
Verse: ab     
itaḥ sa daityaḥ prāptaśrīr neta evārhati kṣayam
   
itas~ sa daityas~ prāpta-śrīs~ / na~ itas~ eva~ arhati kṣayam

Verse: cd     
viṣavr̥kṣo 'pi saṃvardʰya svayaṃ cʰettum asāṃpratam
   
viṣa-vr̥kṣas~ api saṃvardʰya / svayam~ cʰettum a-sāṃpratam

Strophe: 56  
Verse: ab     
vr̥taṃ tenedam eva prāṅ* mayā cāsmai pratiśrutam
   
vr̥tam~ tena~ idam eva prāk~ / mayā ca~ asmai pratiśrutam

Verse: cd     
vareṇa śamitaṃ lokān alaṃ dagdʰuṃ hi tattapaḥ
   
(Var.: vareṇāśamitaṃ)
   
vareṇa śamitam~ lokān / alam~ dagdʰum~ hi tad=tapas~
   
(Var.: vareṇa~ aśamitam~)

Strophe: 57  
Verse: ab     
saṃyuge sāṃyugīnaṃ tam udyantaṃ prasaheta kaḥ
   
(Var.: udyataṃ)
   
saṃyuge sāṃyugīnam~ tam / udyantam~ prasaheta kas~
   
(Var.: udyatam~)

Verse: cd     
aṃśād r̥te niṣiktasya nīlalohitaretasaḥ
   
aṃśāt~ r̥te niṣiktasya / nīla-lohita-retasas~?

Strophe: 58  
Verse: ab     
sa hi devaḥ paraṃ jyotis tamaḥpāre vyavastʰitam
   
(Var.: pratiṣṭʰitam)
   
sa hi devas~ param~ jyotis / tamas=pāre vyavastʰitam

Verse: cd     
pariccʰinnaprabʰāvarddʰir na mayā na ca viṣṇunā
   
pariccʰinna-prabʰāva=*r̥ddʰis~ / na mayā na ca viṣṇunā

Strophe: 59  
Verse: ab     
umārūpeṇa te yūyaṃ saṃyamastimitaṃ manaḥ
   
umā-rūpeṇa te yūyam~ / saṃyama-stimitam~ manas~

Verse: cd     
śambʰor yatadʰvam ākraṣṭum ayaskāntena lohavat
   
śambʰos~ yatadʰvam ākraṣṭum / ayas-kāntena lohavat

Strophe: 60  
Verse: ab     
ubʰe eva kṣame voḍʰum ubʰayor vīryam āhitam
   
(Var.: bījam)
   
ubʰe eva kṣame voḍʰum / ubʰayos~ vīryam āhitam

Verse: cd     
śambʰos tadīyā mūrtir jalamayī mama
   
śambʰos tadīyā / mūrtir jala-mayī mama

Strophe: 61  
Verse: ab     
tasyātmā śitikaṇṭʰasya saināpatyam upetya vaḥ
   
tasya~ ātmā śiti-kaṇṭʰasya / sainā-patyam upetya vas~

Verse: cd     
mokṣyate surabandīnāṃ veṇīr vīryavibʰūtibʰiḥ
   
mokṣyate sura-bandīnām~ / veṇīs~ vīrya-vibʰūtibʰis~

Strophe: 62  
Verse: ab     
iti vyāhr̥tya vibudʰān viśvayonis tirodadʰe
   
iti vyāhr̥tya vibudʰān / viśva-yonis tiras=dadʰe

Verse: cd     
manasy āhitakartavyās te 'pi pratiyayur divam
   
manasi~ āhita-kartavyās / te ~api pratiyayur divam

Strophe: 63  
Verse: ab     
tatra niścitya kandarpam agamat pākaśāsanaḥ
   
tatra niścitya kandarpam / agamat pāka-śāsanas~

Verse: cd     
manasā kāryasaṃsiddʰitvarādviguṇaraṃhasā
   
(Var.: ... kāryasaṃsiddʰau tvarā-...)
   
manasā kārya-saṃsiddʰi/-tvarā-dvi-guṇa-raṃhasā
   
(Var.: ... kārya-saṃsiddʰau / tvarā-...)

Metre: M    
(mālinī)

Strophe: 64  
Verse: a     
atʰa sa lalitayoṣidbʰrūlatācāruśr̥ṅgaṃ
   
atʰa sa lalita-yoṣid/-bʰrū-latā-cāru-śr̥ṅgam~

Verse: b     
rativalayapadāṅke cāpam āsajya kaṇṭʰe
   
rati-valaya-pada=aṅke / cāpam āsajya kaṇṭʰe

Verse: c     
sahacaramadʰuhastanyastacūtāṅkurāstraḥ
   
saha-cara-madʰu-hasta/-nyasta-cūta=aṅkura=astras~

Verse: d     
śatamakʰam upatastʰe prāñjaliḥ puṣpadʰanvā
   
(Var.: puṣpaketuḥ)
   
śata-makʰam upatastʰe / prāñjalis~ puṣpa-dʰanvā
   
(Var.: puṣpa-ketus~)





Next part



This text is part of the TITUS edition of Kalidasa, Kumarasambhava.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.