TITUS
Author: Kalidasa 
Kālidāsa
Genre: Poems 
Poems
Work: Kum. 
Kumārasaṃbhava

On the basis of various editions
electronically prepared by José Vigilio García Trabazo,
Dresden, 1998-1999;
TITUS version by Jost Gippert,
Frankfurt a/M, 5.4.2000 / 1.6.2000 / 3.12.2008






Sanga: 1 
Metre: U    (upajāti)

Strophe: 1  
Verse: ab     
asty uttarasyāṃ diśi devatātmā himālayo nāma nagādʰirājaḥ
   
asti~ uttarasyām~ diśi devatā=ātmā / hima=ālayas nāma naga=adʰirājas~

Verse: cd     
pūrvāparau toyanidʰī vagāhya stʰitaḥ pr̥tʰivyā iva mānadaṇḍaḥ
   
pūrva=aparau toya-nidʰī vagāhya / stʰitas~ pr̥tʰivyās~ iva māna-daṇḍas~

Strophe: 2  
Verse: ab     
yaṃ sarvaśailāḥ parikalpya vatsaṃ merau stʰite dogdʰari dohadakṣe
   
yam~ sarva-śailās~ parikalpya vatsam~ / merau stʰite dog-dʰari doha-dakṣe

Verse: cd     
bʰāsvanti ratnāni mahauṣadʰīś ca pr̥tʰūpadiṣṭāṃ duduhur dʰaritrīm
   
bʰāsvanti ratnāni mahā=oṣadʰīs~ ca / pr̥tʰu=upadiṣṭām~ duduhur dʰaritrīm

Strophe: 3  
Verse: ab     
anantaratnaprabʰavasya yasya himaṃ na saubʰāgyavilopi jātam
   
ananta-ratna-prabʰavasya yasya / himam~ na sau-bʰāgya-vilopi jātam

Verse: cd     
eko hi doṣo guṇasannipāte nimajjatīndoḥ kiraṇeṣv ivāṅkaḥ
   
ekas~ hi doṣas~ guṇa-sannipāte / nimajjati~ indos~ kiraṇeṣu~ iva~ aṅkas~

Strophe: 4  
Verse: ab     
yaś cāpsarovibʰramamaṇḍanānāṃ saṃpādayitrīṃ śikʰarair bibʰarti
   
yas~ ca~ apsaras=vibʰrama-maṇḍanānām~ / saṃpādayitrīm~ śikʰarais~ bibʰarti

Verse: cd     
balāhakaccʰedavibʰaktarāgām akālasaṃdʰyām iva dʰātumattām
   
balāhaka=cʰeda-vibʰakta-rāgām / akāla-saṃdʰyām iva dʰātu-mattām

Strophe: 5  
Verse: ab     
āmekʰalaṃ saṃcaratāṃ gʰanānāṃ cʰāyām adʰaḥsānugatāṃ niṣevya
   
āmekʰalam~ saṃcaratām~ gʰanānām~ / cʰāyām adʰas=sānu-gatām~ niṣevya

Verse: cd     
udvejitā vr̥ṣṭibʰir āśrayante śr̥ṅgāṇi yasyātapavanti siddʰāḥ
   
udvejitās~ vr̥ṣṭibʰis~ āśrayante / śr̥ṅgāṇi yasya~ ātapavanti siddʰās~

Strophe: 6  
Verse: ab     
padaṃ tuṣārasrutidʰautaraktaṃ yasminn adr̥ṣṭvāpi hatadvipānām
   
padam~ tuṣāra-sruti-dʰauta-raktam~ / yasmin~ a-dr̥ṣṭvā~ api hata-dvipānām

Verse: cd     
vidanti mārgaṃ nakʰarandʰramuktair muktāpʰalaiḥ kesariṇāṃ kirātāḥ
   
vidanti mārgam~ nakʰa-randʰra-muktais~ / muktā-pʰalais~ kesariṇām~ kirātās~

Strophe: 7  
Verse: ab     
nyastākṣarā dʰāturasena yatra bʰūrjatvacaḥ kuñjarabinduśoṇāḥ
   
nyasta=akṣarās~ dʰātu-rasena yatra / bʰūrja-tvacas~ kuñjara-bindu-śoṇās~

Verse: cd     
vrajanti vidyādʰarasundarīṇām anaṅgalekʰakriyayopayogam
   
vrajanti vidyā-dʰara-sundarīṇām / anaṅga-lekʰa-kriyayā~ upayogam

Strophe: 8  
Verse: ab     
yaḥ pūrayan kīcakarandʰrabʰāgān darīmukʰottʰena samīraṇena
   
yas~ pūrayan kīcaka-randʰra-bʰāgān / darī-mukʰa=uttʰena samīraṇena

Verse: cd     
udgāsyatām iccʰati kinnarāṇāṃ tānapradāyitvam ivopagantum
   
udgāsyatām iccʰati kinnarāṇām~ / tāna-pradāyitvam iva~ upagantum

Strophe: 9  
Verse: ab     
kapolakaṇḍūḥ karibʰir vinetuṃ vigʰaṭṭitānāṃ saraladrumāṇām
   
kapola-kaṇḍūs~ karibʰis~ vinetum~ / vigʰaṭṭitānām~ sarala-drumāṇām

Verse: cd     
yatra srutakṣīratayā prasūtaḥ sānūni gandʰaḥ surabʰīkaroti
   
yatra sruta-kṣīratayā pra-sūtas~ / sānūni gandʰas~ surabʰī-karoti

Strophe: 10  
Verse: ab     
vanecarāṇāṃ vanitāsakʰānāṃ darīgr̥hotsaṅganiṣaktabʰāsaḥ
   
vane-carāṇām~ vanitā-sakʰānām~ / darī-gr̥ha=utsaṅga-niṣakta-bʰāsas~

Verse: cd     
bʰavanti yatrauṣadʰayo rajanyām atailapūrāḥ suratapradīpāḥ
   
bʰavanti yatra~ oṣadʰayas~ rajanyām / a-taila-pūrās~ surata-pradīpās~

Strophe: 11  
Verse: ab     
udvejayaty aṅgulipārṣṇibʰāgān marge śilībʰūtahime 'pi yatra
   
udvejayati~ aṅguli-pārṣṇi-bʰāgān / marge śilī-bʰūta-hime ~api yatra

Verse: cd     
na durvahaśroṇipayodʰarārtā bʰindanti mandāṃ gatim aśvamukʰyaḥ
   
na durvaha-śroṇi-payas=dʰara=ārtās~ / bʰindanti mandām~ gatim aśva-mukʰyas~

Strophe: 12  
Verse: ab     
divākarād rakṣati yo guhāsu līnaṃ divā bʰītam ivāndʰakāram
   
divā-karāt~ rakṣati yas~ guhāsu / līnam~ divā bʰītam iva~ andʰa-kāram

Verse: cd     
kṣudre 'pi nūnaṃ śaraṇaṃ prapanne mamatvam uccaiḥśirasāṃ satīva
   
kṣudre ~api nūnam~ śaraṇam~ prapanne / mamatvam uccais=śirasām~ sati~ iva

Strophe: 13  
Verse: ab     
lāṅgūlavikṣepavisarpiśobʰair itastataś candramarīcigauraiḥ
   
lāṅgūla-vikṣepa-visarpi-śobʰais~ / itas-tatas~ candra-marīci-gaurais~

Verse: cd     
yasyārtʰayuktaṃ girirājaśabdaṃ kurvanti bālavyajanaiś camaryaḥ
   
yasya~ artʰa-yuktam~ giri-rāja-śabdam~ / kurvanti bāla-vyajanais~ camaryas~

Strophe: 14  
Verse: ab     
yatrāṃśukākṣepavilajjitānāṃ yadr̥ccʰayā kiṃpuruṣāṇganānām
   
yatra~ aṃśuka=ākṣepa-vilajjitānām~ / yad-r̥ccʰayā kiṃpuruṣa=aṇganānām

Verse: cd     
darīgr̥hadvāravilambibimbās tiraskariṇyo jaladā bʰavanti
   
darī-gr̥ha-dvāra-vilambi-bimbās / tiras-kariṇyas~ jala-dās~ bʰavanti

Strophe: 15  
Verse: ab     
bʰāgīratʰīnirjʰarasīkarāṇāṃ voḍʰā muhuḥ kampitadevadāruḥ
   
bʰāgīratʰī-nirjʰara-sīkarāṇām~ / voḍʰā muhur~ kampita-deva-dārus~

Verse: cd     
yadvāyur anviṣṭamr̥gaiḥ kirātair āsevyate bʰinnaśikʰaṇḍibarhaḥ
   
yad-vāyus~ anviṣṭa-mr̥gais~ kirātais~ / āsevyate bʰinna-śikʰaṇḍi-barhas~

Strophe: 16  
Verse: ab     
saptarṣihastāvacitāvaśeṣāṇy adʰo vivasvān parivartamānaḥ
   
sapta=r̥ṣi-hasta=avacita=avaśeṣāṇi~ / adʰas~ vivasvān parivartamānas~


Verse: cd     
padmāni yasyāgrasaroruhāṇi prabodʰayaty ūrdʰvamukʰair mayūkʰaiḥ
   
padmāni yasya~ agra-saras=ruhāṇi / pra-bodʰayati~ ūrdʰva-mukʰais~ mayūkʰais~

Strophe: 17  
Verse: ab     
yajñāṅgayonitvam avekṣya yasya sāraṃ dʰaritrīdʰaraṇakṣamaṃ ca
   
yajña=aṅga-yonitvam avekṣya yasya / sāram~ dʰaritrī-dʰaraṇa-kṣamam~ ca

Verse: cd     
prajāpatiḥ kalpitayajñabʰāgaṃ śailādʰipatyaṃ svayam anvatiṣṭʰat
   
prajā-patis~ kalpita-yajña-bʰāgam~ / śaila=adʰipatyam~ svayam anvatiṣṭʰat

Strophe: 18  
Verse: ab     
sa mānasīṃ merusakʰaḥ pitr̥̄ṇāṃ kanyāṃ kulasya stʰitaye stʰitijñaḥ
   
sa mānasīm~ meru-sakʰas~ pitr̥̄ṇām~ / kanyām~ kulasya stʰitaye stʰiti-jñas~

Verse: cd     
menāṃ munīnām api mānanīyām ātmānurūpāṃ vidʰinopayeme
   
menām~ munīnām api mānanīyām / ātma=anurūpām~ vidʰinā~ upayeme

Strophe: 19  
Verse: ab     
kālakrameṇātʰa tayoḥ pravr̥tte svarūpayogye surataprasaṅge
   
kāla-krameṇa~ atʰa tayos~ pravr̥tte / sva-rūpa-yogye surata-prasaṅge

Verse: cd     
manoramaṃ yauvanam udvahantyā garbʰo 'bʰavad bʰūdʰararājapatnyāḥ
   
manas=ramam~ yauvanam udvahantyās~ / garbʰas~ abʰavat~ bʰū-dʰara-rāja-patnyās~

Strophe: 20  
Verse: ab     
asūta nāgavadʰūpabʰogyaṃ mainākam ambʰonidʰibaddʰasakʰyam
   
asūta nāga-vadʰū=upabʰogyam~ / mainākam ambʰas=nidʰi-baddʰa-sakʰyam

Verse: cd     
kruddʰe 'pi pakṣaccʰidi vr̥traśatrāv avedanājñaṃ kuliśakṣatānām
   
kruddʰe ~api pakṣa-ccʰidi vr̥tra-śatrau~ / a-vedanā-jñam~ kuliśa-kṣatānām

Strophe: 21  
Verse: ab     
atʰāvamānena pituḥ prayuktā dakṣasya kanyā bʰavapūrvapatnī
   
atʰa~ avamānena pitur~ prayuktā / dakṣasya kanyā bʰava-pūrva-patnī

Verse: cd     
satī satī yogavisr̥ṣṭadehā tāṃ janmane śailavadʰūṃ prapede
   
satī satī yoga-visr̥ṣṭa-dehā / tām~ janmane śaila-vadʰūm~ prapede

Strophe: 22  
Verse: ab     
bʰūdʰarāṇām adʰipena tasyāṃ samādʰimatyām udapādi bʰavyā
   
bʰū-dʰarāṇām adʰipena tasyām~ / samādʰimatyām udapādi bʰavyā

Verse: cd     
samyakprayogād aparikṣatāyāṃ nītāv ivotsāhaguṇena saṃpat
   
samyak-prayogāt~ a-parikṣatāyām~ / nītau~ iva~ utsāha-guṇena saṃpat

Strophe: 23  
Verse: ab     
prasannadik pāṃsuviviktavātaṃ śaṅkʰasvanānantarapuṣpavr̥ṣṭi
   
prasanna-dik pāṃsu-vivikta-vātam~ / śaṅkʰa-svana=anantara-puṣpa-vr̥ṣṭi

Verse: cd     
śarīriṇāṃ stʰāvarajaṅgamānāṃ sukʰāya tajjanmadinaṃ babʰūva
   
śarīriṇām~ stʰāvara-jaṅgamānām~ / sukʰāya tad=janma-dinam~ babʰūva

Strophe: 24  
Verse: ab     
tayā duhitrā sutarāṃ savitrī spʰuratprabʰāmaṇḍalayā cakāse
   
tayā duhitrā sutarām~ savitrī / spʰurat-prabʰā-maṇḍalayā cakāse

Verse: cd     
vidūrabʰūmir navamegʰaśabdād udbʰinnayā ratnaśalākayeva
   
vidūra-bʰūmis~ nava-megʰa-śabdāt~ / udbʰinnayā ratna-śalākayā~ iva

Strophe: 25  
Verse: ab     
dine dine parivarddʰamānā labdʰodayā cāndramasīva lekʰā
   
dine dine parivarddʰamānā / labdʰa=udayā cāndramasi~ iva lekʰā

Verse: cd     
pupoṣa lāvaṇyamayān viśeṣāñ jyotsnāntarāṇīva kalāntarāṇi
   
pupoṣa lāvaṇya-mayān viśeṣān~ / jyotsna=antarāṇi~ iva kalā=antarāṇi

Strophe: 26  
Verse: ab     
tāṃ pārvatīty ābʰijanena namnā bandʰupriyāṃ bandʰujano juhāva
   
tām~ pārvatī~ iti~ ābʰi-janena namnā / bandʰu-priyām~ bandʰu-janas~ juhāva

Verse: cd     
u meti mātrā tapaso niṣiddʰā paścād umākʰyāṃ sumukʰī jagāma
   
u ~ iti mātrā tapasas~ niṣiddʰā / paścāt~ umā=ākʰyām~ su-mukʰī jagāma

Strophe: 27  
Verse: ab     
mahībʰr̥taḥ putravato 'pi dr̥ṣṭis tasminn apatye na jagāma tr̥ptim
   
mahī-bʰr̥tas~ putravatas~ api dr̥ṣṭis / tasmin~ apatye na jagāma tr̥ptim

Verse: cd     
anantapuṣpasya madʰor hi cūte dvirepʰamālā saviśeṣasaṅgā
   
ananta-puṣpasya madʰos~ hi cūte / dvi-repʰa-mālā sa-viśeṣa-saṅgā

Strophe: 28  
Verse: ab     
prabʰāmahatyā śikʰayeva dīpas trimārgayeva tridivasya mārgaḥ
   
prabʰā-mahatyā śikʰayā~ iva dīpas / tri-mārgayā~ iva tri-divasya mārgas~

Verse: cd     
saṃskāravatyeva girā manīṣī tayā sa pūtaś ca vibʰūṣitaś ca
   
saṃskāravatyā~ iva girā manīṣī / tayā sa pūtas~ ca vibʰūṣitas~ ca

Strophe: 29  
Verse: ab     
mandākinīsaikatavedikābʰiḥ kandukaiḥ kr̥trimaputrakaiś ca
   
mandākinī-saikata-vedikābʰis~ / kandukais~ kr̥trima-putrakais~ ca

Verse: cd     
reme muhur madʰyagatā sakʰīnāṃ krīḍārasaṃ nirviśatīva bālyam
   
(Var.: bālye)
   
reme muhur madʰya-gatā sakʰīnām~ / krīḍā-rasam~ nirviśatī~ iva bālyam

Strophe: 30  
Verse: ab     
tāṃ haṃsamālāḥ śaradīva gaṅgāṃ mahauṣadʰiṃ naktam ivātmabʰāsaḥ
   
tām~ haṃsa-mālās~ śaradi~ iva gaṅgām~ / mahā=oṣadʰim~ naktam iva~ ātma-bʰāsas~

Verse: cd     
stʰiropadeśām upadeśakāle prapedire prāktanajanmavidyāḥ
   
stʰira=upadeśām upadeśa-kāle / prapedire prāktana-janma-vidyās~

Strophe: 31  
Verse: ab     
asaṃbʰr̥taṃ maṇḍanam aṅgayaṣṭer anāsavākʰyaṃ karaṇaṃ madasya
   
a-saṃbʰr̥tam~ maṇḍanam aṅga-yaṣṭes~ / an-āsava=ākʰyam~ karaṇam~ madasya

Verse: cd     
kāmasya puṣpavyatiriktam astraṃ bālyāt paraṃ sātʰa vayaḥ prapede
   
kāmasya puṣpa-vyatiriktam astram~ / bālyāt paraṃ ~ atʰa vayas~ prapede

Strophe: 32  
Verse: ab     
unmīlitaṃ tūlikayeva citraṃ sūryāṃśubʰir bʰinnam ivāravindam
   
unmīlitam~ tūlikayā~ iva citram~ / sūrya=aṃśubʰis~ bʰinnam iva~ aravindam

Verse: cd     
babʰūva tasyāś caturasraśobʰi vapur vibʰaktaṃ navayauvanena
   
babʰūva tasyās~ catur-asra-śobʰi / vapus~ vibʰaktam~ nava-yauvanena

Strophe: 33  
Verse: ab     
abʰyunnatāṅguṣṭʰanakʰaprabʰābʰir nikṣepaṇād rāgam ivodgirantau
   
abʰyunnata=aṅguṣṭʰa-nakʰa-prabʰābʰis~ / nikṣepaṇāt~ rāgam iva~ udgirantau

Verse: cd     
ājahratus taccaraṇau pr̥tʰivyāṃ stʰalāravindaśriyam avyavastʰām
   
ājahratur~ tad=caraṇau pr̥tʰivyām~ / stʰala=aravinda-śriyam a-vyavastʰām

Strophe: 34  
Verse: ab     
rājahaṃsair iva saṃnatāṅgī gateṣu līlāñcitavikrameṣu
   
rāja-haṃsais~ iva saṃnata=aṅgī / gateṣu līla=añcita-vikrameṣu

Verse: cd     
vyanīyata pratyupadeśalubdʰair āditsubʰir nūpurasiñjitāni
   
vyanīyata pratyupadeśa-lubdʰais~ / āditsubʰis~ nūpura-siñjitāni

Strophe: 35  
Verse: ab     
vr̥ttānupūrve ca na cātidīrgʰe jaṅgʰe śubʰe sr̥ṣṭavatas tadīye
   
vr̥tta=anupūrve ca na ca~ atidīrgʰe / jaṅgʰe śubʰe sr̥ṣṭavatas tadīye

Verse: cd     
śeṣāṅganirmāṇavidʰau vidʰātur lāvaṇya utpādya ivāsa yatnaḥ
   
śeṣa=aṅga-nirmāṇa-vidʰau vidʰātur / lāvaṇye~ utpādye~ iva~ āsa yatnas~

Strophe: 36  
Verse: ab     
nāgendrahastās tvaci karkaśatvād ekāntaśaityāt kadalīviśeṣāḥ
   
nāga=indra-hastās tvaci karkaśatvāt~ / eka=anta-śaityāt kadalī-viśeṣās~

Verse: cd     
labdʰvāpi loke pariṇāhi rūpaṃ jātās tadūrvor upamānabāhyāḥ
   
labdʰvā~ api loke pariṇāhi rūpam~ / jātās tad-ūrvor upamāna-bāhyās~

Strophe: 37  
Verse: ab     
etāvatā nanv anumeyaśobʰaṃ kāñcīguṇastʰānam aninditāyāḥ
   
etāvatā nanu~ anumeya-śobʰam~ / kāñcī-guṇa-stʰānam a-ninditāyās~

Verse: cd     
āropitaṃ yad giriśena paścād ananyanārīkamanīyam aṅkam
   
āropitam~ yad giriśena paścāt~ / an-anya-nārī-kamanīyam aṅkam

Strophe: 38  
Verse: ab     
tasyāḥ praviṣṭā natanābʰirandʰraṃ rarāja tanvī navalomarājiḥ
   
tasyās~ praviṣṭā nata-nābʰi-randʰram~ / rarāja tanvī nava-loma-rājis~

Verse: ab     
nīvīm atikramya sitetarasya tanmekʰalāmadʰyamaṇer ivārciḥ
   
nīvīm atikramya sita=itarasya / tad=mekʰalā-madʰya-maṇes~ iva~ arcis~

Strophe: 39  
Verse: ab     
madʰyena vedivilagnamadʰyā valitrayaṃ cāru babʰāra bālā
   
madʰyena vedi-vilagna-madʰyā / vali-trayam~ cāru babʰāra bālā

Verse: cd     
ārohaṇārtʰaṃ navayauvanena kāmasya sopānam iva prayuktam
   
ārohaṇa=artʰam~ nava-yauvanena / kāmasya sopānam iva prayuktam

Strophe: 40  
Verse: ab     
anyonyam utpīḍayad utpalākṣyāḥ stanadvayaṃ pāṇḍu tatʰā pravr̥ddʰam
   
anyas=anyam utpīḍayat~ utpala=akṣyās~ / stana-dvayam~ pāṇḍu tatʰā pravr̥ddʰam

Verse: cd     
madʰye yatʰā śyāmamukʰasya tasya mr̥ṇālasūtrāntaram apy alabʰyam
   
madʰye yatʰā śyāma-mukʰasya tasya / mr̥ṇāla-sūtra=antaram api~ a-labʰyam

Strophe: 41  
Verse: ab     
śirīṣamālādʰikasaukumāryau bāhū tadīyāv iti me vitarkaḥ
   
(Var.: śirīṣapuṣpādhika-...)
   
śirīṣa-mālā=adʰika-sau-kumāryau / bāhū tadīyau~ iti me vitarkas~
   
(Var.: śirīṣa-puṣpa=...)

Verse: cd     
parājitenāpi kr̥tau harasya yau kaṇṭʰapāśo makaradʰvajena
   
parājitena~ api kr̥tau harasya / yau kaṇṭʰa-pāśas~ makara-dʰvajena

Strophe: 42  
Verse: ab     
nirbʰartsitāśokadalaprasūti pāṇidvayaṃ cārunakʰaṃ tadīyam
   
nirbʰartsita=aśoka-dala-prasūti / pāṇi-dvayam~ cāru-nakʰam~ tadīyam

Verse: cd     
navoditendupratimasya śobʰāṃ vyomnaḥ pradoṣe vipʰalīcakāra
   
nava=udita=indu-pratimasya śobʰām~ / vyomnas~ pradoṣe vipʰalī-cakāra

Strophe: 43  
Verse: ab     
kaṇṭʰasya tasyāḥ stanabandʰurasya muktākalāpasya ca nistalasya
   
kaṇṭʰasya tasyās~ stana-bandʰurasya / muktā-kalāpasya ca nistalasya

Verse: cd     
anyonyaśobʰājananād babʰūva sādʰāraṇo bʰūṣaṇabʰūṣyabʰāvaḥ
   
anyas=anya-śobʰā-jananāt~ babʰūva / sādʰāraṇas~ bʰūṣaṇa-bʰūṣya-bʰāvas~

Strophe: 44  
Verse: ab     
candraṃ gatā padmaguṇān na bʰuṅkte padmāśritā cāndramasīm abʰikʰyām
   
candram~ gatā padma-guṇān na bʰuṅkte / padma=āśritā cāndramasīm abʰikʰyām

Verse: cd     
umāmukʰaṃ tu pratipadya lolā dvisaṃśrayāṃ prītim avāpa lakṣmīḥ
   
umā-mukʰam~ tu pratipadya lolā / dvi-saṃśrayām~ prītim avāpa lakṣmīs~

Strophe: 45  
Verse: ab     
puṣpaṃ pravālopahitaṃ yadi syān muktāpʰalaṃ spʰuṭavidrumastʰam
   
puṣpam~ pravāla=upahitam~ yadi syāt~ / muktā-pʰalam~ spʰuṭa-vidruma-stʰam

Verse: cd     
tato 'nukuryād viśadasya tasyās tāmroṣṭʰaparyastarucaḥ smitasya
   
tatas~ anu-kuryāt~ viśadasya tasyās / tāmra=oṣṭʰa-paryasta-rucas~ smitasya

Strophe: 46  
Verse: ab     
svareṇa tasyām amr̥tasruteva prajalpitāyām abʰijātavāci
   
svareṇa tasyām amr̥ta-srutā~ iva / prajalpitāyām abʰijāta-vāci

Verse: cd     
apy anyapuṣṭā pratikūlaśabdā śrotur vitantrīr iva tāḍyamānā
   
api~ anya-puṣṭā pratikūla-śabdā / śrotur vitantrīs~ iva tāḍyamānā

Strophe: 47  
Verse: ab     
pravātanīlotpalanirviśeṣam adʰīraviprekṣitam āyatākṣyā
   
pravāta-nīla=utpala-nirviśeṣam / adʰīra-viprekṣitam āyata=akṣyā

Verse: cd     
tayā gr̥hītaṃ nu mr̥gāṅganābʰyas tato gr̥hītaṃ nu mr̥gāṅganābʰiḥ
   
tayā gr̥hītam~ nu mr̥ga=aṅganābʰyas / tatas~ gr̥hītam~ nu mr̥ga=aṅganābʰis~?

Strophe: 48  
Verse: ab     
tasyāḥ śalākāñjananirmiteva kāntir bʰruvor āyatalekʰayor
   
tasyās~ śalākā=añjana-nirmitā~ iva / kāntis~ bʰruvos~ āyata-lekʰayos~

Verse: cd     
tāṃ vīkṣya līlācaturām anaṅgaḥ svacāpasaundaryamadaṃ mumoca
   
tām~ vīkṣya līlā-caturām an-aṅgas~ / sva-cāpa-saundarya-madam~ mumoca

Strophe: 49  
Verse: ab     
lajjā tiraścāṃ yadi cetasi syād asaṃśayaṃ parvatarājaputryāḥ
   
lajjā tiraścām~ yadi cetasi syāt~ / a-saṃśayam~ parvata-rāja-putryās~

Verse: cd     
taṃ keśapāśaṃ prasamīkṣya kuryur vālapriyatvaṃ śitʰilaṃ camaryaḥ
   
tam~ keśa-pāśam~ prasamīkṣya kuryur / vāla-priyatvam~ śitʰilam~ camaryas~

Strophe: 50  
Verse: ab     
sarvopamādravyasamuccayena yatʰāpradeśaṃ viniveśitena
   
sarva=upamā-dravya-samuccayena / yatʰā-pradeśam~ viniveśitena

Verse: cd     
nirmitā viśvasr̥jā prayatnād ekastʰasaundaryadidr̥kṣayeva
   
nirmitā viśva-sr̥jā prayatnāt~ / eka-stʰa-saundarya-didr̥kṣayā~ iva

Strophe: 51  
Verse: ab     
tāṃ nāradaḥ kāmacaraḥ kadācit kanyāṃ kila prekṣya pituḥ samīpe
   
tām~ nāradas~ kāma-caras~ kadācid~ / kanyām~ kila prekṣya pitur~ samīpe

Verse: cd     
samādideśaikavadʰūṃ bʰavitrīṃ premṇā śarīrārdʰaharāṃ harasya
   
samādideśa~ eka-vadʰūm~ bʰavitrīm~ / premṇā śarīra=ardʰa-harām~ harasya

Strophe: 52  
Verse: ab     
guruḥ pragalbʰe 'pi vayasy ato 'syās tastʰau nivr̥ttānyavarābʰilāṣaḥ
   
gurus~ pra-galbʰe ~api vayasi~ atas~ asyās / tastʰau nivr̥tta=anya-vara=abʰilāṣas~

Verse: cd     
r̥te kr̥śānor na hi mantrapūtam arhanti tejāṃsy aparāṇi havyam
   
r̥te kr̥śānos~ na hi mantra-pūtam / arhanti tejāṃsi~ aparāṇi havyam

Strophe: 53  
Verse: ab     
ayācitāraṃ nahi devadevam adriḥ sutāṃ grāhayituṃ śaśāka
   
a-yācitāram~ na-hi deva-devam / adris~ sutām~ grāhayitum~ śaśāka

Verse: cd     
abʰyartʰanābʰaṅgabʰayena sādʰur mādʰyastʰyam iṣṭe 'py avalambate 'rtʰe
   
abʰyartʰanā-bʰaṅga-bʰayena sādʰus~ / mādʰya-stʰyam iṣṭe ~api~ avalambate ~artʰe

Strophe: 54  
Verse: ab     
yadaiva pūrve janane śarīraṃ dakṣaroṣāt sudatī sasarja
   
yadā~ eva pūrve janane śarīram~ / dakṣa-roṣāt su-datī sasarja

Verse: cd     
tadā prabʰr̥ty eva vimuktasaṅgaḥ patiḥ paśūnām aparigraho 'bʰūt
   
tadā prabʰr̥ti~ eva vimukta-saṅgas~ / patis~ paśūnām a-parigrahas~ abʰūt

Strophe: 55  
Verse: ab     
sa kr̥ttivāsās tapase yatātmā gaṇgāpravāhokṣitadevadāru
   
sa kr̥tti-vāsās tapase yata=ātmā / gaṇgā-pravāha=ukṣita-deva-dāru

Verse: cd     
prastʰaṃ himādrer mr̥ganābʰigandʰi kiṃcit kvaṇatkinnaram adʰyuvāsa
   
prastʰam~ hima=adres~ mr̥ga-nābʰi-gandʰi / kim=cit kvaṇat-kinnaram adʰyuvāsa

Strophe: 56  
Verse: ab     
gaṇā nameruprasavāvataṃsā bʰūrjatvacaḥ sparśavatīr dadʰānāḥ
   
gaṇās~ nameru-prasava=avataṃsās~ / bʰūrja-tvacas~ sparśavatīs~ dadʰānās~

Verse: cd     
manaḥśilāviccʰuritā niṣeduḥ śaileyanaddʰeṣu śilātaleṣu
   
manas=śilā-viccʰuritās~ niṣedur~ / śaileya-naddʰeṣu śilā-taleṣu

Strophe: 57  
Verse: ab     
tuṣārasaṃgʰātaśilāḥ kʰurāgraiḥ samullikʰan darpakalaḥ kakudmān
   
tuṣāra-saṃgʰāta-śilās~ kʰura=agrais~ / samullikʰan darpa-kalas~ kakudmān

Verse: cd     
dr̥ṣṭaḥ katʰaṃcid gavayair vivignair asoḍʰasiṃhadʰvanir unnanāda
   
dr̥ṣṭas~ katʰam=cid gavayais~ vivignais~ / a-soḍʰa-siṃha-dʰvanis~ unnanāda

Strophe: 58  
Verse: ab     
tatrāgnim ādʰāya samitsamiddʰaṃ svam eva mūrtyantaram aṣṭamūrtiḥ
   
tatra~ agnim ādʰāya samidh=samiddʰam~ / svam eva mūrti=antaram aṣṭa-mūrtis~

Verse: cd     
svayaṃ vidʰātā tapasaḥ pʰalānāṃ kenāpi kāmena tapaś cacāra
   
svayam~ vidʰātā tapasas~ pʰalānām~ / kena~ api kāmena tapas~ cacāra

Strophe: 59  
Verse: ab     
anargʰyam argʰyeṇa tam adrinātʰaḥ svargaukasām arcitam arcayitvā
   
an-argʰyam argʰyeṇa tam adri-nātʰas~ / svarga=okasām arcitam arcayitvā

Verse: cd     
ārādʰanāyāsya sakʰīsametāṃ samādideśa prayatāṃ tanūjām
   
ārādʰanāya~ asya sakʰī-sametām~ / samādideśa prayatām~ tanū-jām

Strophe: 60  
Verse: ab     
pratyartʰibʰūtām api tāṃ samādʰeḥ śuśrūṣamāṇāṃ giriśo 'numene
   
pratyartʰi-bʰūtām api tām~ samādʰes~ / śuśrūṣamāṇām~ giri-śas~ anumene

Verse: cd     
vikārahetau sati vikriyante yeṣāṃ na cetāṃsi ta eva dʰīrāḥ
   
vikāra-hetau sati vikriyante / yeṣām~ na cetāṃsi te~ eva dʰīrās~

Metre: M    
(mālinī)

Strophe: 61  
Verse: a     
avacitabalipuṣpā vedisaṃmārgadakṣā
   
ava-cita-bali-puṣpā / vedi-saṃmārga-dakṣā

Verse: b     
niyamavidʰijalānāṃ barhiṣāṃ copanetrī
   
niyama-vidʰi-jalānām~ / barhiṣām~ ca~ upanetrī

Verse: c     
giriśam upacacāra pratyahaṃ sukeśī
   
giri-śam upacacāra / pratyaham~ su-keśī

Verse: d     
niyamitaparikʰedā taccʰiraścandrapādaiḥ
   
niyamita-parikʰedā / tad=śiras=candra-pādais~




Next part



This text is part of the TITUS edition of Kalidasa, Kumarasambhava.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.