TITUS
Hitopadesa
Part No. 2
Previous part

Chapter: 2 
2


Sentence: 1    asti magadʰadeśe campakavatī nāmāraṇyānī \
   
asti magadʰa-deśe campakavatī nāma_araṇyānī \

Sentence: 2    
tasyāṃ cirān mahatā snehena mr̥gakākau nivasataḥ \
   
tasyāṃ+ cirān+ mahatā snehena mr̥ga-kākau nivasataḥ \

Sentence: 3    
sa ca mr̥gaḥ sveccʰayā bʰrāmyan hr̥ṣṭapuṣṭāṅgaḥ śr̥gālenāvalokitaḥ \
   
sa+ ca mr̥gaḥ sva_iccʰayā bʰrāmyan hr̥ṣṭa-puṣṭa-aṅgaḥ śr̥gālena_avalokitaḥ \

Sentence: 4    
tam ālokyācintayad asau \
   
tam ālokya_acintayad+ asau \

Sentence: 5    
āḥ katʰam etanmāmsaṃ sulalitaṃ bʰakṣayāmi \
   
āḥ katʰam etan-māmsaṃ+ sulalitaṃ+ bʰakṣayāmi \

Sentence: 6    
bʰavatu viśvāsaṃ tāvad utpādayāmi \
   
bʰavatu viśvāsaṃ+ tāvad+ utpādayāmi \

Sentence: 7    
ity ālocyopasr̥tyābravīt \
   
ity+ ālocya_upasr̥tya_abravīt \

Sentence: 8    
mitra kuśalaṃ te \
   
mitra kuśalaṃ+ te \

Sentence: 9    
mr̥geṇoktam \
   
mr̥geṇa_uktam \

Sentence: 10    
kas tvam \
   
kas+ tvam \

Sentence: 11    
jambuko brūte \
   
jambuko+ brūte \

Sentence: 12    
kṣatrabuddʰināmā jambuko 'ham \
   
kṣatra-buddʰi-nāmā jambuko+ +aham \

Sentence: 13    
atrāraṇye bandʰuhīno mr̥tavan nivasāmi \
   
atra_araṇye bandʰu-hīno+ mr̥tavan+ nivasāmi \

Sentence: 14    
idānīṃ ca tvāṃ mitram āsādya punaḥ sabandʰur jīvalokaṃ praviṣṭo 'smi \
   
idānīṃ+ ca tvāṃ+ mitram āsādya punaḥ sa-bandʰur+ jīva-lokaṃ+ praviṣṭo+ +asmi \

Sentence: 15    
adʰunā tavānucareṇa mayā sarvadā bʰavitavyam \
   
adʰunā tava_anucareṇa mayā sarvadā bʰavitavyam \

Sentence: 16    
tatas tāvad astaṃ gate bʰagavati marīcimālini mr̥gasya vāsabʰūmiṃ gatau \
   
tatas+ tāvad+ astaṃ+ gate bʰagavati marīci-mālini mr̥gasya vāsa-bʰūmiṃ+ gatau \

Sentence: 17    
tatra campakavr̥kṣaśākʰāyāṃ subuddʰināmā kāko mr̥gasya mitraṃ prativasati \
   
tatra campaka-vr̥kṣa-śākʰāyāṃ+ su-buddʰi-nāmā kāko+ mr̥gasya mitraṃ+ prativasati \

Sentence: 18    
sa kāko 'bravīt \
   
sa+ kāko+ +abravīt \

Sentence: 19    
sakʰe mr̥ga ko 'yaṃ dvitīyaḥ \
   
sakʰe mr̥ga ko+ +ayaṃ+ dvitīyaḥ \

Sentence: 20    
mr̥go brūte \
   
mr̥go+ brūte \

Sentence: 21    
jambuko 'yam asmatsakʰyam iccʰan āgataḥ \
   
jambuko+ +ayam asmat-sakʰyam iccʰan āgataḥ \

Sentence: 22    
tacśrutvā kākenoktam \
   
tac+ +śrutvā kākena_uktam \

Sentence: 23    
akasmād āgantunā saha viśvā so na yuktaḥ \
   
akasmād+ āgantunā saha viśvā so+ na yuktaḥ \

Sentence: 24    
tatʰā coktam \
   
tatʰā ca_uktam \



Strophe: 42 
Verse: a    
ajñātakulaśīlasya
   
a-jñāta-kula-śīlasya

Verse: b    
vāso deyo na kasyacit \
   
vāso+ deyo+ na kasyacit \

Verse: c    
mārjārasya hi doṣeṇa
   
mārjārasya hi doṣeṇa

Verse: d    
hato gr̥dʰro jaradgavaḥ \\ 42 \\
   
hato+ gr̥dʰro+ jarad-gavaḥ \\ 42 \\
Strophe:   Verse:  


Sentence: 25    
tāv āhatuḥ \
   
tāv+ āhatuḥ \

Sentence: 26    
katʰam etat \
   
katʰam etat \

Sentence: 27    
kākaḥ katʰayati \
   
kākaḥ katʰayati \

Sentence: 28    
asti bʰāgīratʰītīre gr̥dʰrakūṭanāmni parvate mahān parkaṭīvr̥kṣaḥ \
   
asti bʰāgīratʰī-tīre gr̥dʰra-kūṭa-nāmni parvate mahān parkaṭī-vr̥kṣaḥ \

Sentence: 29    
tasya koṭare daivadurvipākād galitanakʰanayano jaradgavo nāma gr̥dʰraḥ prativasati \
   
tasya koṭare daiva-dur-vipākād+ galita-nakʰa-nayano+ jarad-gavo+ nāma gr̥dʰraḥ prativasati \

Sentence: 30    
taj jīva nāya tadvr̥kṣavāsinaḥ pakṣiṇaḥ svāhārāt kiñcit kiñcid dadati \
   
taj+ jīva nāya tad-vr̥kṣa-vāsinaḥ pakṣiṇaḥ sva-āhārāt kiñcit kiñcid+ dadati \

Sentence: 31    
tenāsau jīvati \
   
tena_asau jīvati \

Sentence: 32    
śāvakānāṃ rakṣaṇaṃ karoti \
   
śāvakānāṃ+ rakṣaṇaṃ+ karoti \

Sentence: 33    
atʰa kadā=cid dīrgʰakarṇo nāma mārjāraḥ pakṣi śāvakān bʰakṣayitum āgataḥ \
   
atʰa kadā=cid+ dīrgʰa-karṇo+ nāma mārjāraḥ pakṣi - śāvakān bʰakṣayitum āgataḥ \

Sentence: 34    
tat tam āyāntaṃ dr̥ṣṭvā śāvakair bʰayākulair mahān kolāhalaḥ kr̥taḥ \
   
tat tam āyāntaṃ+ dr̥ṣṭvā śāvakair+ bʰaya-ākulair+ mahān kolāhalaḥ kr̥taḥ \

Sentence: 35    
tacśrutvā jaradgavenoktam \
   
tac+ +śrutvā jarad-gavena_uktam \

Sentence: 36    
ko 'yam āyāti \
   
ko+ +ayam āyāti \

Sentence: 37    
dīrgʰakarṇo gr̥dʰram avalokya sabʰayaṃ hato 'smi \
   
dīrgʰa-karṇo+ gr̥dʰram avalokya sa-bʰayaṃ+ hato+ +asmi \

Sentence: 38    
adʰunātisamnidʰāne palāyitum akṣamaḥ \
   
adʰunā_ati-samnidʰāne palāyitum akṣamaḥ \

Sentence: 39    
tad yatʰā prāptavyaṃ tad bʰavatu \
   
tad+ yatʰā prāptavyaṃ+ tad+ bʰavatu \

Sentence: 40    
etatsamīpam upagaccʰāmi \
   
etat-samīpam upagaccʰāmi \

Sentence: 41    
ity ālocyopasr̥tyābravīt \
   
ity+ ālocya_upasr̥tya_abravīt \

Sentence: 42    
ārya tvām abʰivande \
   
ārya tvām abʰivande \

Sentence: 43    
gr̥dʰro brūte \
   
gr̥dʰro+ brūte \

Sentence: 44    
kas tvam \
   
kas+ tvam \

Sentence: 45    
so 'bravīt \
   
so+ +abravīt \

Sentence: 46    
mārjā ro 'ham \
   
mārjā ro+ +aham \

Sentence: 47    
tad apasara \
   
tad+ apasara \

Sentence: 48    
no ced hantavyo 'si mayā \
   
no ced+ hantavyo+ +asi mayā \

Sentence: 49    
mārjāro 'vadat \
   
mārjāro+ +avadat \

Sentence: 50    
śrūyatāṃ tāvan mama vacanam \
   
śrūyatāṃ+ tāvan+ mama vacanam \

Sentence: 51    
tato yady ahaṃ vadʰyas tadā hantavyaḥ \
   
tato+ yady+ ahaṃ+ vadʰyas+ tadā hantavyaḥ \

Sentence: 52    
yataḥ \
   
yataḥ \



Strophe: 43 
Verse: a    
jātimātreṇa kiṃ kaś=cid
   
jāti-mātreṇa kiṃ+ kaś=cid+

Verse: b    
vadʰyate pūjyate kvacit \
   
vadʰyate pūjyate kvacit \

Verse: c    
vyavahāraṃ parijñāya
   
vyavahāraṃ+ parijñāya

Verse: d    
vadʰyaḥ pūjyo 'tʰavā bʰavet \\ 43 \\
   
vadʰyaḥ pūjyo+ +atʰavā bʰavet \\ 43 \\
Strophe:   Verse:  


Sentence: 53    
gr̥dʰro 'vadat \
   
gr̥dʰro+ +avadat \

Sentence: 54    
brūhi \
   
brūhi \

Sentence: 55    
so 'vadat \
   
so+ +avadat \

Sentence: 56    
aham atra gaṅgātīre nityasnāyī nirāmiṣo brahmacaryeṇa cāndrāyaṇavratam ācarams tiṣṭʰāmi \
   
aham atra gaṅgā-tīre nitya-snāyī nir-āmiṣo+ brahma-caryeṇa cāndrāyaṇa-vratam ācarams+ tiṣṭʰāmi \

Sentence: 57    
yuṣmāmś ca dʰarmajñān mama viśvāsabʰūmayaḥ pakṣiṇaḥ sarve sarvadā mamāgre stuvanti \
   
yuṣmāmś+ ca dʰarma-jñān mama viśvāsa-bʰūmayaḥ pakṣiṇaḥ sarve sarvadā mama_agre stuvanti \

Sentence: 58    
tato bʰavadbʰyo vidyāva yovr̥ddʰebʰyo dʰarma śrotum aham atrāgataḥ \
   
tato+ bʰavadbʰyo+ vidyā-va yo-vr̥ddʰebʰyo+ dʰarma śrotum aham atra_āgataḥ \

Sentence: 59    
bʰavantaś cedr̥śā dʰarmajñā yan mām atitʰiṃ hantum udyatāḥ \
   
bʰavantaś+ ca_īdr̥śā+ dʰarma-jñā+ yan+ mām atitʰiṃ+ hantum udyatāḥ \

Sentence: 60    
gr̥hastʰasyaiṣa ca dʰarmaḥ \
   
gr̥ha-stʰasya_eṣa+ ca dʰarmaḥ \


Strophe: 44 
Verse: a    
araāv apy ucitaṃ kāryam
   
araāv+ apy+ ucitaṃ+ kāryam

Verse: b    
ātitʰyaṃ gr̥ham āgate \
   
ātitʰyaṃ+ gr̥ham āgate \

Verse: c    
cʰettuḥ pārśvagatāṃ cʰāyāṃ
   
cʰettuḥ pārśva-gatāṃ+ cʰāyāṃ+

Verse: d    
nopasamharati drumaḥ \\ 44 \\
   
na_upasamharati drumaḥ \\ 44 \\
Strophe:   Verse:  


Sentence: 61    
yady apy annaṃ nāsti tadā prītivacanenāpi tāvad atitʰiḥ pūjyaḥ \
   
yady+ apy+ annaṃ+ na_asti tadā prīti-vacanena_api tāvad+ atitʰiḥ pūjyaḥ \

Sentence: 62    
tatʰā coktam \
   
tatʰā ca_uktam \



Strophe: 45 
Verse: a    
tr̥ṇāni bʰūmir udakaṃ
   
tr̥ṇāni bʰūmir+ udakaṃ +

Verse: b    
vāk caturtʰī ca sūnr̥tā \
   
vāk caturtʰī ca sūnr̥tā \

Verse: c    
etāny api satāṃ gehe
   
etāny+ api satāṃ+ gehe

Verse: d    
noccʰidyante kadācana \\ 45 \\
   
na_uccʰidyante kadācana \\ 45 \\
Strophe:   Verse:  


Sentence: 63    
aparaṃ ca \
   
aparaṃ+ ca \



Strophe: 46 
Verse: a    
nirguṇeṣv api sattveṣu
   
nir-guṇeṣv+ api sattveṣu

Verse: b    
dayāṃ kurvanti sādʰavaḥ \
   
dayāṃ+ kurvanti sādʰavaḥ \

Verse: c    
na hi samharate jyotsnāṃ
   
na hi samharate jyotsnāṃ+

Verse: d    
candraś cāṇḍālaveśmani \\ 46 \\
   
candraś+ cāṇḍāla-veśmani \\ 46 \\
Strophe:   Verse:  


Sentence: 64    
anyac ca \
   
anyac+ ca \



Strophe: 47 
Verse: a    
gurur agnir dvijātīnāṃ
   
gurur+ agnir+ dvi-jātīnāṃ+

Verse: b    
varṇānāṃ brāhmaṇo guruḥ \
   
varṇānāṃ+ brāhmaṇo+ guruḥ \

Verse: c    
patir eko guruḥ strīṇāṃ
   
patir+ eko+ guruḥ strīṇāṃ+

Verse: d    
sarvatrābʰyāgato guruḥ \\ 47 \\
   
sarvatra_abʰyāgato+ guruḥ \\ 47 \\
Strophe:   Verse:  


Sentence: 65    
gr̥dʰro vadati \
   
gr̥dʰro+ vadati \

Sentence: 66    
mārjārā hi māmsarucayaḥ \
   
mārjārā+ hi māmsa-rucayaḥ \

Sentence: 67    
pakṣiśāvakāś cātra nivasanti \
   
pakṣi-śāvakāś+ ca_atra nivasanti \

Sentence: 68    
tenaivaṃ bravīmi \
   
tena_evaṃ+ bravīmi \

Sentence: 69    
rjāro bʰūmiṃ spr̥ṣṭvā karṇau spr̥śati \
   
rjāro+ bʰūmiṃ+ spr̥ṣṭvā karṇau spr̥śati \

Sentence: 70    
mayā ca dʰarmaśāstraṃ paṭʰitvā śrutvā ca vītarāgeṇedaṃ vratam adʰyavasitam \
   
mayā ca dʰarma-śāstraṃ+ paṭʰitvā śrutvā ca vīta-rāgeṇa_idaṃ+ vratam adʰyavasitam \

Sentence: 71    
yataḥ parasparaṃ vivadamānānām api dʰarmaśāstrāṇām ahimsā paramo dʰarma iti śrutam \
   
yataḥ parasparaṃ+ vivadamānānām api dʰarma-śāstrāṇām ahimsā paramo+ dʰarma+ iti śrutam \

Sentence: 72    
aparaṃ ca \
   
aparaṃ+ ca \



Strophe: 48 
Verse: a    
sarvahimsānivr̥ttā ye
   
sarva-himsā-nivr̥ttā+ ye

Verse: b    
narāḥ sarvaṃsahāś ca ye \
   
narāḥ sarvaṃ-sahāś+ ca ye \

Verse: c    
sarvasyāśrayabʰūtāś ca
   
sarvasya_āśraya-bʰūtāś+ ca

Verse: d    
te narāḥ svargagāminaḥ \\ 48 \\
   
te narāḥ svarga-gāminaḥ \\ 48 \\
Strophe:   Verse:  


Sentence: 73    
anyac ca \
   
anyac+ ca \



Strophe: 49 
Verse: a    
eka eva suhr̥ddʰarmo
   
eka+ eva suhr̥d-dʰarmo+

Verse: b    
nidʰane 'py anuyāti yaḥ \
   
nidʰane+ +apy+ anuyāti yaḥ \

Verse: c    
śarīreṇa samaṃ nāśaṃ
   
śarīreṇa samaṃ+ nāśaṃ+

Verse: d    
sarvam anyatra gaccʰati \\ 49 \\
   
sarvam anyatra gaccʰati \\ 49 \\

Strophe: 50  
Verse: a    
yo 'tti yasya sadā māmsam
   
yo+ +atti yasya sadā māmsam

Verse: b    
ubʰayoḥ paśyatāntaram \
   
ubʰayoḥ paśyata_antaram \

Verse: c    
ekasya kṣaṇikā prītir
   
ekasya kṣaṇikā prītir+

Verse: d    
anyaḥ prāṇair vimucyate \\ 50 \\
   
anyaḥ prāṇair+ vimucyate \\ 50 \\
Strophe:   Verse:  


Sentence: 74    
api ca \
   
api ca \



Strophe: 51 
Verse: a    
martavyam iti yad duḥkʰaṃ
   
martavyam iti yad+ duḥkʰaṃ+

Verse: b    
puruṣasyopajāyate \
   
puruṣasya_upajāyate \

Verse: c    
yuktas tenānumānena
   
yuktas+ tena_anumānena

Verse: d    
paro 'pi parirakṣitum \\ 51 \\
   
paro+ +api parirakṣitum \\ 51 \\
Strophe:   Verse:  


Sentence: 75    
śr̥ṇu tāvat \
   
śr̥ṇu tāvat \



Strophe: 52 
Verse: a    
svaccʰandavanajātena
   
sva-ccʰanda-vana-jātena

Verse: b    
śākenāpi prapūryate \
   
śākena_api prapūryate \

Verse: c    
asya dagdʰodarasyārtʰe
   
asya dagdʰa-udarasya_artʰe

Verse: d    
kaḥ kuryāt pātakaṃ naraḥ \\ 52 \\
   
kaḥ kuryāt pātakaṃ+ naraḥ \\ 52 \\
Strophe:   Verse:  


Sentence: 76    
evaṃ viśvāsya tarukoṭare stʰitaḥ \
   
evaṃ+ viśvāsya taru-koṭare stʰitaḥ \

Sentence: 77    
tato dineṣu gaccʰatsu taṃ gr̥dʰram alpaśaktiṃ jñātvā pakṣiśāvakān ākramya koṭaram ānīya pratyahaṃ kʰādati \
   
tato+ dineṣu gaccʰatsu taṃ+ gr̥dʰram alpa-śaktiṃ+ jñātvā pakṣi-śāvakān ākramya koṭaram ānīya praty-ahaṃ+ kʰādati \

Sentence: 78    
atʰa yeṣām apatyāni kʰāditāni taiḥ śokārtair vilapadbʰir jijñāsāṃ parijñāya mārjāraḥ koṭarān niḥsr̥tya palāyi taḥ \
   
atʰa yeṣām apatyāni kʰāditāni taiḥ śoka-ārtair+ vilapadbʰir+ jijñāsāṃ+ parijñāya mārjāraḥ koṭarān+ niḥsr̥tya palāyi taḥ \

Sentence: 79    
itas tato nirūpayadbʰiḥ pakṣibʰis tatra tarukoṭare śāvakāstʰīni prāptāni \
   
itas+ tato+ nirūpayadbʰiḥ pakṣibʰis+ tatra taru-koṭare śāvaka-astʰīni prāptāni \

Sentence: 80    
anantaraṃ cānena śāvakāḥ kʰāditā iti niścitya pakṣibʰir melakaṃ kr̥tvā sa gr̥dʰro vyāpāditaḥ \
   
anantaraṃ+ ca_anena śāvakāḥ kʰāditā+ iti niścitya pakṣibʰir+ melakaṃ+ kr̥tvā sa+ gr̥dʰro+ vyāpāditaḥ \




Next part



This text is part of the TITUS edition of Hitopadesa.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.