TITUS
Umasvati, Tattvarthasutra
Part No. 3
Previous part

Adhyaya: 3 
Third adhyāya


Sentence: 1    ratnaśarkarābālukāpaṃka dhūmatamomahātamaḥ prabhā bhūmayo ghanāmbuvātākāśa pratiṣṭhāḥ saptādho'dhaḥ
Sentence: 2    
tāsu narakāḥ
Sentence: 3    
nityāśubhataraleśyāpariṇāma dehavedanāvikriyāḥ
Sentence: 4    
parasparodīritaduḥkhāḥ
Sentence: 5    
saṃkliṣṭāsurodīritaduḥkhāśca prāk caturthyāḥ
Sentence: 6    
teśvekatri sapta daśasaptadaśatdvā viṃśati trayastriṃśat sāgaropamāsattvānāṃ parā sthitaḥ
Sentence: 7    
jambudvīpa lavaṇodādayaḥ śubhanāmāno dvīpasamudrā
Sentence: 8    
dvirdvirviṣkambhāḥ pūrvapūrvaparikṣepiṇo valayākr̥tayaḥ
Sentence: 9    
tanmadhye merunābhirvr̥tto yojanaśatasahasraviṣakambho jambūdvīpaḥ
Sentence: 10    
bharatahemavataharivideha ramyaka hairaṇyavatairāvatavarṣāḥ kṣetrāṇi
Sentence: 11    
tadvibhājinaḥ pūrvāparāyatā himavanmahāhimavanniṣadhanīlarūkmi śikhariṇo varṣadharaparvatāḥ
Sentence: 12    
hemārjunatapanīya vaiḍūrya rajata hemamayāḥ (only in sarvārthasiddhi from 12 to 39)
Sentence: 13    
maṇivicitraparśvā upari mūle ca tulyavistārāḥ
Sentence: 14    
padmamahāpadmatigiñchakesari mahāpuṇḍarīkapuṇjarīkā hr̥dās teṣāmupari
Sentence: 15    
prathamo yojanasahasrāyāmas tad ardha viṣakambho hr̥daḥ
Sentence: 16    
deśayojanāvagāhaḥ
Sentence: 17    
tanmadhye yojanaṃ puṣkaram
Sentence: 18    
taddviguṇadviguṇāhradaḥ puṣkarāṇi ca
Sentence: 19    
tannivāsinyo devyaḥ śrī hrīdhr̥tikīrtibuddhilakṣmyaḥ palyopamasthitayaḥ sasāmānika pariṣatkāḥ
Sentence: 20    
gaṇgāsindhu rohidrohitāsyāhariddharikāntai sītāsītodānārīnarakāntā suvarṇa rūpyakūlā raktāraktodāḥ saritastanmadhyagāḥ
Sentence: 21    
dvayordvayoḥ pūrvāḥ pūrvagāḥ
Sentence: 22    
śeṣāstvaparagāḥ
Sentence: 23    
caturdaśanadīsahasraparivr̥tā gaṃgāsindhvādayo nadyaḥ
Sentence: 24    
bharataḥ ṣaḍviṃśatipaṃcayojanaśatavistāraḥ ṣaṭcaikonaviṃśatibhāgāyojanasya
Sentence: 25    
taddviguṇadviguṇavistārā varṣadharavarṣā videhāntāḥ
Sentence: 26    
uttara dakṣiṇatulyāḥ
Sentence: 27    
bharatairāvatayorvr̥ddhihrāsau ṣaṭsamayābhyāmutsarpiṇyavasarpiṇībhyāṃ
Sentence: 28    
tābhyāmāpārā bhumayoḍavasthitaḥ
Sentence: 29    
eka-dvi-tripalyopāmasthitaya haimavataka-harivārśaka daivākurāvākāha
Sentence: 30    
tathottaraḥ
Sentence: 31    
videheṣu saṃkhyeyakālāḥ
Sentence: 32    
bharatasya viṣkambho jambūdvīpasya navatiśatabhāgaḥ
Sentence: 33    
dvirdhātakīkhaṇḍe
Sentence: 34    
puṣkārardhe ca
Sentence: 35    
prāṅmānuṣottarānmanuṣyāḥ
Sentence: 36    
āryā mlecchāśca
Sentence: 37    
bharatairāvatavidehāḥ karmabhūmayo'nyatra devakurūttarakurubhyaḥ
Sentence: 38    
nr̥sthitīparāvare tripalyopamāntarmuhūrta
Sentence: 39    
tiryagyojivānāṃ ca



Next part



This text is part of the TITUS edition of Umasvati, Tattvarthasutra.

Copyright TITUS Project, Frankfurt a/M, 20.11.2017. No parts of this document may be republished in any form without prior permission by the copyright holder.