TITUS
Author: Umasv. 
Umāsvāti
Text: Tattv. 
Tattvārthasūtra

On the basis of the edition
Umāsvāti (with the combined commentaries of Umāsvāti/Umāsvāmī, Pūjyapāda and Siddhasenagaṇi),
Tattvārtha Sūtra. That Which Is. A Classical Jain Manual for Understanding the True Nature of Reality.
Translated by Nathmal Tatia.
New Haven / London, 2011
(San Francisco 1994)

electronically prepared by Pietro Chierichetti,
Torino, 17.8.2017;
TITUS version by Jost Gippert,
Frankfurt a/M, 20.11.2017




Tattvārthasūtra

Adhyaya: 1 
First adhyāya


Sentence: 1    samyagdarśana jñāna cāritrāṇi mokṣamārgaḥ
Sentence: 2    
tattvārthaśraddhānaṃ samyagdarśanam
Sentence: 3    
tan nisargād adhigamād
Sentence: 4    
jīvājīvāsrava bandha saṃvara nirjarā mokṣāstattvaṃ
Sentence: 5    
nāma sthāpanā dravya bhāvatastannyāsaḥ
Sentence: 6    
pramāṇanayair adhigamaḥ
Sentence: 7    
nirdeśa svāmitva sādhana adhikaraṇa sthiti vidhānataḥ
Sentence: 8    
sat saṃkhyā kṣetra sparśana kālāntara bhāvālpa bahuttvaiśca
Sentence: 9    
matiśrutāvadhimanaḥ paryaya kevalāni jñānam
Sentence: 10    
tat pramāṇe
Sentence: 11    
adye parokṣam
Sentence: 12    
pratyakṣamanyat
Sentence: 13    
matiḥ smr̥ti saṃjñā cintābhinibodha ity ānarthāntaram
Sentence: 14    
tad indriyānindriya nimittam
Sentence: 15    
avagrahehāvāya dhāraṇāḥ
Sentence: 16    
bahu bahuvidha kṣipra niśrita sandigdha dhruvāṇāṃ setarāṇām (not in sarvārthasiddhi)
Sentence: 16a    
bahu bahuvidha kṣiprā niḥsr̥tānukta dhruvāṇāṃ setarāṇām (variant sarvārthasiddhi)
Sentence: 17    
arthasya
Sentence: 18    
vyañjanasyāvagrahaḥ
Sentence: 19    
na cakṣuranindriyābhyām
Sentence: 20    
śrutaṃ matipūrvaṃ dvyaneka dvādaśabhedam
Sentence: 21    
dvividho'vadhiḥ (not in sarvārthasiddhi)
Sentence: 22    
bhavapratyayo nārakadevāṇāṃ
Sentence: 23    
yathoktanimittaḥ ṣaḍvikalpaḥ śeṣāṇāṃ
Sentence: 24    
r̥juvipulamatī manaḥ paryayaḥ
Sentence: 25    
viśuddhy apratipātābhyāṃ tadviśeṣaḥ
Sentence: 26    
viśuddhi-kṣetra-svāmi-viṣayebhyo'vadhimanaḥ paryayayoḥ
Sentence: 27    
matiśrutayor nibandhaḥ sarvadravyeṣv asarvapāryāyeṣu
Sentence: 28    
rūpiṣv-avadheḥ
Sentence: 29    
tadanantabhāge manaḥ paryasya
Sentence: 30    
sarvadravya-paryāyeṣu kevalasya
Sentence: 31    
ekādīni bhājyāni yugapad ekasminn ācaturbhyaḥ
Sentence: 32    
matiśrutāvadhayo viparyayaśca
Sentence: 33    
sadasator aviśeṣād yadr̥cchopalabdher unmattavat
Sentence: 34    
naigama saṃgraha vyavahāra rjusūtra śabda samabhirūḍa evaṃbhūtā nayāḥ (not in sarvārthasiddhi)
Sentence: 34a    
naigama saṃgraha vyavahāra rjusūtra śabda samabhirūḍa evaṃbhūtā nayāḥ (variant sarvārthasiddhi)
Sentence: 35    
ādya-śabdau dvi tri bhedau (not in sarvārthasiddhi).



Next part



This text is part of the TITUS edition of Umasvati, Tattvarthasutra.

Copyright TITUS Project, Frankfurt a/M, 20.11.2017. No parts of this document may be republished in any form without prior permission by the copyright holder.