TITUS
Kautiliya Arthasastra
Part No. 5
Previous part

Book: 2 
Chapter: 24 
Sentence: 21    ikṣavo hi bahvābādʰā vyayagrāhiṇaś ca //
   
ikṣavo hi bahv-ābādʰā vyaya-grāhiṇaś ca //

Sentence: 22    
pʰenāgʰāto vallīpʰalānām, parīvāhāntāḥ pippalīmr̥dvīkekṣūṇām, kūpaparyantāḥ śākamūlānām, haraṇīparyantā haritakānām, pālyo lavānāṃ gandʰabʰaiṣajyośīrahrīberapiṇḍālukādīnām //
   
pʰena-āgʰāto vallī-pʰalānām, parīvāha-antāḥ pippalī-mr̥dvīka-ikṣūṇām, kūpa-paryantāḥ śāka-mūlānām, haraṇī-paryantā haritakānām, pālyo lavānāṃ gandʰa-bʰaiṣajya-uśīra-hrībera-piṇḍāluka-ādīnām //

Sentence: 23    
yatʰāsvaṃ bʰūmiṣu ca stʰālyāś cānūpyāś cauṣadʰīḥ stʰāpayet //
   
yatʰā-svaṃ bʰūmiṣu ca stʰālyāś ca+ ānūpyāś ca+ oṣadʰīḥ stʰāpayet //

Sentence: 24    
tuṣārapāyanamuṣṇaśoṣaṇaṃ cāsaptarātrād iti dʰānyabījānām, trirātraṃ pañcarātraṃ kośīdʰānyānām, madʰugʰr̥tasūkaravasābʰiḥ śakr̥dyuktābʰiḥ kāṇḍabījānāṃ cʰedalepo, madʰugʰr̥tena kandānām, astʰibījānāṃ śakr̥dālepaḥ, śākʰināṃ gartadāho go 'stʰiśakr̥dbʰiḥ kāle dauhrdaṃ ca //
   
tuṣāra-pāyana-muṣṇa-śoṣaṇaṃ ca+ ā-sapta-rātrād iti dʰānya-bījānām, tri-rātraṃ pañca-rātraṃ kośī-dʰānyānām, madʰu-gʰr̥ta-sūkara-vasābʰiḥ śakr̥d-yuktābʰiḥ kāṇḍa-bījānāṃ cʰeda-lepo, madʰu-gʰr̥tena kandānām, astʰi-bījānāṃ śakr̥d-ālepaḥ, śākʰināṃ garta-dāho go-astʰi-śakr̥dbʰiḥ kāle dauhrdaṃ ca //

Sentence: 25    
prarūḍʰāṃś cāśuṣkakaṭumatsyāṃś ca snuhikṣīreṇa pāyayet //
   
prarūḍʰāṃś ca+ aśuṣka-kaṭu-matsyāṃś ca snuhi-kṣīreṇa pāyayet //


Sentence: 26ab    
kārpāsasāraṃ nirmokaṃ sarpasya ca samāharet /
   
kārpāsa-sāraṃ nirmokaṃ sarpasya ca samāharet /

Sentence: 26cd    
na sarpās tatra tiṣṭʰanti dʰūmo yatraiṣa tiṣṭʰati //
   
na sarpās tatra tiṣṭʰanti dʰūmo yatra+ eṣa tiṣṭʰati //


Sentence: 27    
sarvajījānāṃ tu pratʰamavāpe suvarṇodakasamplutāṃ pūrvamuṣṭiṃ vāpayed, amuṃ ca mantraṃ brūyāt - "prajāpataye kāśyapāya devāya ca namaḥ sadā / sītā me r̥dʰyatāṃ devī bījeṣu ca dʰaneṣu ca //
   
sarva-jījānāṃ tu pratʰama-vāpe suvarṇa-udaka-samplutāṃ pūrva-muṣṭiṃ vāpayed, amuṃ ca mantraṃ brūyāt - "prajāpataye kāśyapāya devāya ca namaḥ sadā / sītā me r̥dʰyatāṃ devī bījeṣu ca dʰaneṣu ca //

Sentence: 28    
ṣaṇḍavāṭagopālakadāsakarmakarebʰyo yatʰāpuruṣaparivāpaṃ bʰaktaṃ kuryāt, sa-pādapaṇikaṃ ca māsaṃ dadyāt //
   
ṣaṇḍa-vāṭa-go-pālaka-dāsa-karma-karebʰyo yatʰā-puruṣa-parivāpaṃ bʰaktaṃ kuryāt, sa-pāda-paṇikaṃ ca māsaṃ dadyāt //

Sentence: 29    
karmānurūpaṃ kārubʰyo bʰaktavetanam //
   
karma-anurūpaṃ kārubʰyo bʰakta-vetanam //

Sentence: 30    
praśīrṇaṃ ca puṣpapʰalaṃ devakāryārtʰaṃ vrīhiyavam āgrayaṇārtʰaṃ śrotriyās tapasvinaś cāhareyuḥ, rāśimūlam uñcʰavr̥ttayaḥ //
   
praśīrṇaṃ ca puṣpa-pʰalaṃ deva-kārya-artʰaṃ vrīhi-yavam āgrayaṇa-artʰaṃ śrotriyās tapasvinaś ca+ āhareyuḥ, rāśi-mūlam uñcʰa-vr̥ttayaḥ //


Sentence: 31ab    
yatʰākālaṃ ca sasyādi jātaṃ jātaṃ praveśayet /
   
yatʰā-kālaṃ ca sasya-ādi jātaṃ jātaṃ praveśayet /

Sentence: 31cd    
na kṣetre stʰāpayet kiṃcit palālam api paṇḍitaḥ //
   
na kṣetre stʰāpayet kiṃcit palālam api paṇḍitaḥ //

Sentence: 32ab    
prākārāṇāṃ samuccʰrayān valabʰīr tatʰāvidʰāḥ /
   
prākārāṇāṃ samuccʰrayān valabʰīr tatʰā-vidʰāḥ /

Sentence: 32cd    
na saṃhatāni kurvīta na tuccʰāni śirāṃsi ca //
   
na saṃhatāni kurvīta na tuccʰāni śirāṃsi ca //

Sentence: 33ab    
kʰalasya prakarān kuryān maṇḍalānte samāśritān /
   
kʰalasya prakarān kuryān maṇḍala-ante samāśritān /

Sentence: 33cd    
anagnikāḥ sa-udakāś ca kʰale syuḥ parikarmiṇaḥ // E
   
anagnikāḥ sa-udakāś ca kʰale syuḥ parikarmiṇaḥ // E




Chapter: 25 
(Controller of spiritual liquors)


Sentence: 1    
surādʰyakṣaḥ surākiṇvavyavahārān durge janapade skandʰāvāre tajjātasurākiṇvavyavahāribʰiḥ kārayed, ekamukʰam anekamukʰaṃ vikrayakrayavaśena //
   
surā-adʰyakṣaḥ surā-kiṇva-vyavahārān durge jana-pade skandʰa-āvāre taj-jāta-surā-kiṇva-vyavahāribʰiḥ kārayed, eka-mukʰam aneka-mukʰaṃ vikraya-kraya-vaśena //

Sentence: 2    
ṣaṭśatam atyayam anyatra kartr̥kretr̥vikretr̥̄ṇāṃ stʰāpayet //
   
ṣaṭ-śatam atyayam anyatra kartr̥-kretr̥-vikretr̥̄ṇāṃ stʰāpayet //

Sentence: 3    
grāmād anirṇayaṇam asampātaṃ ca surāyāḥ, pramādabʰayāt karmasu ñjirdiṣṭānām, maryādātikramabʰayād āryāṇām, utsāhabʰayāc ca tīṣkṇānām //
   
grāmād anirṇayaṇam asampātaṃ ca surāyāḥ, pramāda-bʰayāt karmasu ñjirdiṣṭānām, maryāda-atikrama-bʰayād āryāṇām, utsāha-bʰayāc ca tīṣkṇānām //

Sentence: 4    
lakṣitam alpaṃ caturbʰāgam ardʰakuḍubaṃ kuḍubam ardʰaprastʰaṃ prastʰaṃ veti jñātaśaucā nirhareyuḥ //
   
lakṣitam alpaṃ catur-bʰāgam ardʰa-kuḍubaṃ kuḍubam ardʰa-prastʰaṃ prastʰaṃ vā+ iti jñāta-śaucā nirhareyuḥ //

Sentence: 5    
pānāgāreṣu pibeyur asaṃcāriṇaḥ //
   
pāna-agāreṣu pibeyur asaṃcāriṇaḥ //

Sentence: 6    
nikṣepopanidʰiprayogāpahr̥tānām aniṣṭopagatānāṃ ca dravyāṇāṃ jñānārtʰam asvāmikaṃ kupyaṃ hiraṇyaṃ copalabʰya niṣkeptāram anyatra vyapadeśena grāhayed, ativyayakartāram anāyativyayaṃ ca //
   
nikṣepa-upanidʰi-prayoga-apahr̥tānām aniṣṭa-upagatānāṃ ca dravyāṇāṃ jñāna-artʰam asvāmikaṃ kupyaṃ hiraṇyaṃ ca+ upalabʰya niṣkeptāram anyatra vyapadeśena grāhayed, ativyaya-kartāram anāyati-vyayaṃ ca //

Sentence: 7    
na cānargʰeṇa kālikāṃ surāṃ dadyād, anyatra duṣṭasurāyāḥ //
   
na ca+ anargʰeṇa kālikāṃ surāṃ dadyād, anyatra duṣṭa-surāyāḥ //

Sentence: 8    
tām anyatra vikrāpayet //
   
tām anyatra vikrāpayet //

Sentence: 9    
dāsakarmakarebʰyo vetanaṃ dadyāt //
   
dāsa-karma-karebʰyo vetanaṃ dadyāt //

Sentence: 10    
vāhanapratipānaṃ sūkarapoṣaṇaṃ dadyāt //
   
vāhana-pratipānaṃ sūkara-poṣaṇaṃ dadyāt //

Sentence: 11    
pānāgārāṇyanekakakṣyāṇi vibʰaktaśayanāsanavanti pānoddeśāni gandʰamālyodakavanti r̥tusukʰāni kārayet //
   
pāna-agārāṇy-aneka-kakṣyāṇi vibʰakta-śayana-āsanavanti pāna-uddeśāni gandʰa-mālya-udakavanti r̥tu-sukʰāni kārayet //

Sentence: 12    
tatrastʰāḥ prakr̥tyautpattikau vyayau gūḍʰā vidyuḥ, āgantūṃś ca //
   
tatrastʰāḥ prakr̥ty-autpattikau vyayau gūḍʰā vidyuḥ, āgantūṃś ca //

Sentence: 13    
kretr̥̄ṇāṃ mattasuptānām alaṅkārāc cʰādanahiraṇyāni ca vidyuḥ //
   
kretr̥̄ṇāṃ matta-suptānām alaṅkārāt cʰādana-hiraṇyāni ca vidyuḥ //

Sentence: 14    
tannāśe vaṇijas tac ca tāvac ca daṇḍaṃ dadyuḥ //
   
tan-nāśe vaṇijas tac ca tāvac ca daṇḍaṃ dadyuḥ //

Sentence: 15    
vaṇijaśs tu saṃvr̥teṣu kakṣyāvibʰāgeṣu svadāsībʰiḥ peśalarūpābʰir āgantūnāṃ vāstavyānāṃ cāryarūpāṇāṃ mattasuptānāṃ bʰāvaṃ vidyuḥ //
   
vaṇijaśs tu saṃvr̥teṣu kakṣyā-vibʰāgeṣu sva-dāsībʰiḥ peśala-rūpābʰir āgantūnāṃ vāstavyānāṃ ca+ ārya-rūpāṇāṃ matta-suptānāṃ bʰāvaṃ vidyuḥ //

Sentence: 16    
medakaprasannāsavāriṣṭamaireyamadʰūnām //
   
medaka-prasanna-āsava-ariṣṭa-maireya-madʰūnām //

Sentence: 17    
udakadroṇaṃ taṇḍulānām ardʰāḍʰakaṃ trayaḥ prastʰāḥ kiṇvasyeti medakayogaḥ //
   
udaka-droṇaṃ taṇḍulānām ardʰa-āḍʰakaṃ trayaḥ prastʰāḥ kiṇvasya+ iti medaka-yogaḥ //

Sentence: 18    
dvādaśāḍʰakaṃ piṣṭasya pañca prastʰāḥ kiṇvasya kramukatvakpʰalayukto jātisambʰāraḥ prasannāyogaḥ //
   
dvādaśa-āḍʰakaṃ piṣṭasya pañca prastʰāḥ kiṇvasya kramuka-tvak-pʰala-yukto jāti-sambʰāraḥ prasannā-yogaḥ //

Sentence: 19    
kapittʰatulā pʰāṇitaṃ pañcataulikaṃ prastʰo madʰuna ity āsavayogaḥ //
   
kapittʰa-tulā pʰāṇitaṃ pañca-taulikaṃ prastʰo madʰuna ity āsava-yogaḥ //

Next part



This text is part of the TITUS edition of Kautiliya Arthasastra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.