TITUS
Kautiliya Arthasastra
Part No. 2
Previous part

Book: 2 
(Book Two: The activity of the heads of departments)
Chapter: 1 
(Chap, 1, Sec, 19: Settlement of the countryside)


Sentence: 1    bʰūtapūrvam abʰūtapūrvaṃ janapadaṃ paradeśāpavāhanena svadeśābʰiṣyandavamanena niveśayet //
   
bʰūta-pūrvam abʰūta-pūrvaṃ jana-padaṃ para-deśa-apavāhanena sva-deśa-abʰiṣyanda-vamanena niveśayet //

Sentence: 2    
śūdrakarṣakaprāyaṃ kulaśatāvaraṃ pañcakulaśataparaṃ grāmaṃ krośadvikrośasīmānam anyonyārakṣaṃ niveśayet //
   
śūdra-karṣaka-prāyaṃ kula-śata-avaraṃ pañca-kula-śata-paraṃ grāmaṃ krośad-vikrośa-sīmānam anyonya-ārakṣaṃ niveśayet //

Sentence: 3    
nalīśailavanabʰr̥ṣṭidarīsetubandʰaśamīśālmalīkṣīravr̥kṣān anteṣu sīmnāṃ stʰāpayet //
   
nalī-śaila-vana-bʰr̥ṣṭi-darī-setu-bandʰa-śamī-śālmalī-kṣīra-vr̥kṣān anteṣu sīmnāṃ stʰāpayet //

Sentence: 4    
aṣṭaśatagrāmyā madʰye stʰānīyam, catuhśatagrāmyā droṇamukʰam, dviśatagrāmyāḥ kārvaṭikam, daśagrāmīsaṃgraheṇa saṃgrahaṃ stʰāpayet //
   
aṣṭaśata-grāmyā madʰye stʰānīyam, catuhśata-grāmyā droṇa-mukʰam, dviśata-grāmyāḥ kārvaṭikam, daśa-grāmī-saṃgraheṇa saṃgrahaṃ stʰāpayet //

Sentence: 5    
anteṣv antapāladurgāṇi janapadadvārāṇy antapālādʰiṣṭʰitāni stʰāpayet //
   
anteṣv anta-pāla-durgāṇi jana-pada-dvārāṇy anta-pāla-adʰiṣṭʰitāni stʰāpayet //

Sentence: 6    
teṣām antarāṇi vāgurikaśabarapulindacaṇḍālāraṇyacarā rakṣeyuḥ //
   
teṣām antarāṇi vāgurika-śabara-pulinda-caṇḍāla-araṇya-carā rakṣeyuḥ //

Sentence: 7a    
r̥tvigācāryapurohitaśrotriyebʰyo brahmadeyāny adaṇḍakarāṇy abʰirūpadāyādakāni prayaccʰet -
   
r̥tvig-ācārya-purohita-śrotriyebʰyo brahma-deyāny adaṇḍa-karāṇy abʰirūpa-dāyādakāni prayaccʰet -

Sentence: 7b    
adʰyakṣasaṃkʰyāyakādibʰyo gopastʰānikānīkastʰacikitsakāśvadamakajaṅgʰākārikebʰyaś ca vikrayādʰānavarjāni //
   
adʰyakṣa-saṃkʰyāyaka-ādibʰyo gopa-stʰānika-anīkastʰa-cikitsaka-aśva-damaka-jaṅgʰākārikebʰyaś ca vikraya-ādʰāna-varjāni //

Sentence: 8    
karadebʰyaḥ kr̥takṣetrāṇy aikapuruṣikāṇi prayaccʰet //
   
karadebʰyaḥ kr̥ta-kṣetrāṇy aikapuruṣikāṇi prayaccʰet //

Sentence: 9    
akr̥tāni kartr̥bʰyo nādeyāni //
   
akr̥tāni kartr̥bʰyo na+ ādeyāni //

Sentence: 10    
akr̥ṣatām ācʰidyānyebʰyaḥ prayaccʰet //
   
akr̥ṣatām ācʰidya+ anyebʰyaḥ prayaccʰet //

Sentence: 11    
grāmabʰr̥takavaidehakā kr̥ṣeyuḥ //
   
grāma-bʰr̥taka-vaidehakā kr̥ṣeyuḥ //

Sentence: 12    
akr̥ṣanto vāvahīnaṃ dadyuḥ //
   
akr̥ṣanto vā+ avahīnaṃ dadyuḥ //

Sentence: 13    
dʰānyapaśuhiraṇyaiś caitān anugr̥hṇīyāt //
   
dʰānya-paśu-hiraṇyaiś ca+ etān anugr̥hṇīyāt //

Sentence: 14    
tāny anu sukʰena dadyuḥ //
   
tāny anu sukʰena dadyuḥ //

Sentence: 15    
anugrahaparihārau caitebbʰyaḥ kośavr̥ddʰikarau dadyāt, kośopagʰātakau varjayet //
   
anugraha-parihārau ca+ etebbʰyaḥ kośa-vr̥ddʰi-karau dadyāt, kośa-upagʰātakau varjayet //

Sentence: 16    
alpakośo hi rājā paurajānapadān eva grasate //
   
alpa-kośo hi rājā paura-jānapadān eva grasate //

Sentence: 17    
niveśasamakālaṃ yatʰāgatakaṃ parihāraṃ dadyāt //
   
niveśa-sama-kālaṃ yatʰā-āgatakaṃ parihāraṃ dadyāt //

Sentence: 18    
nivr̥ttaparihārān pitevānugr̥hṇīyāt //
   
nivr̥tta-parihārān pitā+ iva+ anugr̥hṇīyāt //

Sentence: 19    
ākarakarmāntadravyahastivanavrajavaṇikpatʰapracārān vāristʰalapatʰapaṇyapattanāni ca niveśayet //
   
ākara-karma-anta-dravya-hasti-vana-vraja-vaṇik-patʰa-pracārān vāri-stʰala-patʰa-paṇya-pattanāni ca niveśayet //

Sentence: 20    
sahodakam āhāryodakaṃ setuṃ bandʰayet //
   
saha-udakam āhārya+ udakaṃ setuṃ bandʰayet //

Sentence: 21    
anyeṣāṃ badʰnatāṃ bʰūmimārgavr̥kṣopakaraṇānugrahaṃ kuryāt, puṇyastʰānārāmāṇāṃ ca //
   
anyeṣāṃ badʰnatāṃ bʰūmi-mārga-vr̥kṣa-upakaraṇa-anugrahaṃ kuryāt, puṇya-stʰāna-ārāmāṇāṃ ca //

Sentence: 22    
sambʰūyasetubandʰād apakrāmataḥ karmakarabalīvardāḥ karma kuryuḥ //
   
sambʰūya-setu-bandʰād apakrāmataḥ karmakara-balīvardāḥ karma kuryuḥ //

Sentence: 23    
vyayakarmaṇi ca bʰāgī syāt, na cāṃśaṃ labʰeta //
   
vyayakarmaṇi ca bʰāgī syāt, na ca+ aṃśaṃ labʰeta //

Sentence: 24    
matsyaplavaharitapaṇyānāṃ setuṣu rājā svāmyaṃ gaccʰet //
   
matsya-plava-hari-tapaṇyānāṃ setuṣu rājā svāmyaṃ gaccʰet //

Sentence: 25    
dāsāhitakabandʰūn aśr̥ṇvato rājā vinayaṃ grāhayet //
   
dāsa-āhitaka-bandʰūn aśr̥ṇvato rājā vinayaṃ grāhayet //

Sentence: 26    
bālavr̥ddʰavyasanyanātʰāṃś ca rājā bibʰr̥yāt, striyam aprajātāṃ prajātāyaś ca putrān //
   
bāla-vr̥ddʰa-vyasany-anātʰāṃś ca rājā bibʰr̥yāt, striyam aprajātāṃ prajātāyaś ca putrān //

Sentence: 27    
bāladravyaṃ grāmavr̥ddʰā vardʰayeyur ā vyavahāraprāpaṇāt, devadravyaṃ ca //
   
bāla-dravyaṃ grāma-vr̥ddʰā vardʰayeyur ā vyavahāra-prāpaṇāt, deva-dravyaṃ ca //

Sentence: 28    
apatyadāraṃ mātāpitarau bʰrātr̥̄n aprāptavyavahārān bʰaginīḥ kanyā vidʰavāś cābibʰrataḥ śaktimato dvādaśapaṇo daṇḍaḥ, anyatra patitebʰyaḥ, anyatra mātuḥ //
   
apatya-dāraṃ mātā-pitarau bʰrātr̥̄n aprāpta-vyavahārān bʰaginīḥ kanyā vidʰavāś ca+ abibʰrataḥ śaktimato dvādaśa-paṇo daṇḍaḥ, anyatra patitebʰyaḥ, anyatra mātuḥ //

Sentence: 29    
putradāram apratividʰāya pravrajataḥ pūrvaḥ sāhasadaṇḍaḥ, striyaṃ ca pravrājayataḥ //
   
putra-dāram apratividʰāya pravrajataḥ pūrvaḥ sāhasa-daṇḍaḥ, striyaṃ ca pravrājayataḥ //

Sentence: 30    
luptavyāyāmaḥ pravrajed āpr̥ccʰya dʰarmastʰān //
   
lupta-vyāyāmaḥ pravrajed āpr̥ccʰya dʰarmastʰān //

Sentence: 31    
anyatʰā niyamyeta //
   
anyatʰā niyamyeta //

Sentence: 32    
vānaprastʰād anyaḥ pravrajitabʰāvaḥ, sajātād anyaḥ saṃgʰaḥ, sāmuttʰāyikād anyaḥ samayānubandʰo nāsya janapadam upaniviśeta //
   
vānaprastʰād anyaḥ pravrajita-bʰāvaḥ, sajātād anyaḥ saṃgʰaḥ, sāmuttʰāyikād anyaḥ samaya-anubandʰo na+ asya jana-padam upaniviśeta //

Sentence: 33    
na ca tatrārāmā vihārārtʰā śālāḥ syuḥ //
   
na ca tatra+ ārāmā vihāra-artʰā śālāḥ syuḥ //

Sentence: 34    
naṭanartakagāyanavādakavāgjīvanakuśīlavā na karmavigʰnaṃ kuryuḥ //
   
naṭa-nartaka-gāyana-vādaka-vāg-jīvana-kuśīlavā na karma-vigʰnaṃ kuryuḥ //

Sentence: 35    
nirāśrayatvād grāmāṇāṃ kṣetrābʰiratatvāc ca puruṣāṇāṃ kośaviṣṭidravyadʰānyarasavr̥ddʰir bʰavati //
   
nirāśrayatvād grāmāṇāṃ kṣetra-abʰiratatvāc ca puruṣāṇāṃ kośa-viṣṭi-dravya-dʰānya-rasa-vr̥ddʰir bʰavati //


Sentence: 36ab    
paracakrāṭavīgrastaṃ vyādʰidurbʰikṣapīḍitam /[ś]
   
para-cakra-aṭavī-grastaṃ vyādʰi-durbʰikṣa-pīḍitam /[ś]

Sentence: 36cd    
deśaṃ parihared rājā vyayakrīḍāś ca vārayet //[ś]
   
deśaṃ parihared rājā vyaya-krīḍāś ca vārayet //[ś]

Sentence: 37ab    
daṇḍaviṣṭikarābādʰai rakṣed upahatāṃ kr̥ṣim /[ś]
   
daṇḍa-viṣṭi-kara-ābādʰai rakṣed upahatāṃ kr̥ṣim /[ś]

Sentence: 37cd    
stenavyālaviṣagrāhair vyādʰibʰiś ca paśuvrajān //[ś]
   
stena-vyāla-viṣa-grāhair vyādʰibʰiś ca paśu-vrajān //[ś]

Sentence: 38ab    
vallabʰaiḥ kārmikaiḥ stenair antapālaiś ca pīḍitam /[ś]
   
vallabʰaiḥ kārmikaiḥ stenair anta-pālaiś ca pīḍitam /[ś]

Sentence: 38cd    
śodʰayet paśusaṃgʰaiś ca kṣīyamāṇaṃ vaṇikpatʰam //[ś]
   
śodʰayet paśu-saṃgʰaiś ca kṣīyamāṇaṃ vaṇik-patʰam //[ś]

Sentence: 39ab    
evaṃ dravyadvipavanaṃ setubandʰam atʰākarān /[ś]
   
evaṃ dravya-dvi-pavanaṃ setu-bandʰam atʰa+ ākarān /[ś]

Sentence: 39cd    
rakṣet pūrvakr̥tān rājā navāṃś cābʰipravartayet //[ś] E
   
rakṣet pūrva-kr̥tān rājā navāṃś ca+ abʰipravartayet //[ś] E




Chapter: 2 
(Disposal of non-agricultural land)


Sentence: 1    
akr̥ṣyāyāṃ bʰūmau paśubʰyo vivītāni prayaccʰet //
   
akr̥ṣyāyāṃ bʰūmau paśubʰyo vivītāni prayaccʰet //

Sentence: 2    
pradiṣṭābʰayastʰāvarajaṅgamāni ca brahmasomāraṇyāni tapasvibʰyo gorutaparāṇi prayaccʰet //
   
pradiṣṭa-abʰaya-stʰāvara-jaṅgamāni ca brahma-soma-araṇyāni tapasvibʰyo go-ruta-parāṇi prayaccʰet //

Sentence: 3    
tāvanmātram ekadvāraṃ kʰātaguptaṃ svādupʰalagulmaguccʰam akaṇṭakidrumam uttānatoyāśayaṃ dāntamr̥gacatuṣpadaṃ bʰagnanakʰadaṃṣṭravyālaṃ mārgayukahastihastinīkalabʰaṃ mr̥gavanaṃ vihārārtʰaṃ rājñaḥ kārayet //
   
tāvan-mātram eka-dvāraṃ kʰāta-guptaṃ svādu-pʰala-gulma-guccʰam akaṇṭaki-drumam uttāna-toya-āśayaṃ dānta-mr̥ga-catuṣpadaṃ bʰagna-nakʰa-daṃṣṭra-vyālaṃ mārgayuka-hasti-hastinīka-labʰaṃ mr̥ga-vanaṃ vihāra-artʰaṃ rājñaḥ kārayet //

Sentence: 4    
sarvātitʰimr̥gaṃ pratyante cānyanmr̥gavanaṃ bʰūmivaśena niveśayet //
   
sarva-atitʰi-mr̥gaṃ pratyante ca+ anyan-mr̥ga-vanaṃ bʰūmi-vaśena niveśayet //

Sentence: 5    
kupyapradiṣṭānāṃ ca dravyāṇām ekaikaśo vanāni niveśayet, dravyavanakarmāntān aṭavīś ca dravyavanāpāśrayāḥ //
   
kupya-pradiṣṭānāṃ ca dravyāṇām eka-ekaśo vanāni niveśayet, dravya-vana-karma-antān aṭavīś ca dravya-vana-apāśrayāḥ //

Sentence: 6    
pratyante hastivanam aṭavyārakṣaṃ niveśayet //
   
pratyante hasti-vanam aṭavy-ārakṣaṃ niveśayet //

Sentence: 7    
nāgavanādʰyakṣaḥ pārvataṃ nādeyaṃ sārasamānūpaṃ ca nāgavanaṃ viditaparyantapraveśaniṣkāsaṃ nāgavanapālaiḥ pālayet //
   
nāga-vana-adʰyakṣaḥ pārvataṃ na+ ādeyaṃ sāra-sama-anūpaṃ ca nāga-vanaṃ vidita-paryanta-praveśa-niṣkāsaṃ nāga-vana-pālaiḥ pālayet //

Sentence: 8    
hastigʰātinaṃ hanyuḥ //
   
hasti-gʰātinaṃ hanyuḥ //

Sentence: 9    
dantayugaṃ svayaṃmr̥tasyāharataḥ sapādacatuṣpaṇo lābʰaḥ //
   
danta-yugaṃ svayaṃ-mr̥tasya+ āharataḥ sapāda-catuṣpaṇo lābʰaḥ //

Sentence: 10    
nāgavanapālā hastipakapādapāśikasaimikavanacarakapārikarmikasakʰā hastimūtrapurīṣaccʰannagandʰā bʰallātakīśākʰāpraccʰannāḥ pañcabʰiḥ saptabʰir hastibandʰakībʰiḥ saha carantaḥ śayyāstʰānapadyāleṇḍakūlagʰātoddeśena hastikulaparyagraṃ vidyuḥ //
   
nāga-vana-pālā hastipaka-pāda-pāśika-saimika-vana-caraka-pārikarmika-sakʰā hasti-mūtra-purīṣac-cʰanna-gandʰā bʰallātakī-śākʰā-praccʰannāḥ pañcabʰiḥ saptabʰir hasti-bandʰakībʰiḥ saha carantaḥ śayyā-stʰāna-padyā-leṇḍa-kūla-gʰāta-uddeśena hasti-kula-paryagraṃ vidyuḥ //

Sentence: 11    
yūtʰacaram ekacaraṃ niryūtʰaṃ yūtʰapatiṃ hastinaṃ vyālaṃ mattaṃ potaṃ bandʰamuktaṃ ca nibandʰena vidyuḥ //
   
yūtʰa-caram eka-caraṃ niryūtʰaṃ yūtʰa-patiṃ hastinaṃ vyālaṃ mattaṃ potaṃ bandʰa-muktaṃ ca nibandʰena vidyuḥ //

Sentence: 12    
anīkastʰapramāṇaiḥ praśastavyañjanācārān hastino gr̥hṇīyuḥ //
   
anīkastʰa-pramāṇaiḥ praśasta-vyañjana-ācārān hastino gr̥hṇīyuḥ //

Sentence: 13    
hastipradʰānaṃ vijayo rājñaḥ //
   
hasti-pradʰānaṃ vijayo rājñaḥ //

Sentence: 14    
parānīkavyūhadurgaskandʰāvārapramardanā hy atipramāṇaśarīrāḥ prāṇaharakarmāṇo hastinaḥ //
   
para-anīka-vyūha-durga-skandʰa-āvāra-pramardanā hy atipramāṇa-śarīrāḥ prāṇa-hara-karmāṇo hastinaḥ //


Sentence: 15ab    
kāliṅgāṅgarajāḥ śreṣṭʰāḥ prācyāś cedikarūṣajāḥ /[ś]
   
kāliṅga-aṅgarajāḥ śreṣṭʰāḥ prācyāś cedi-karūṣajāḥ /[ś]

Sentence: 15cd    
dāśārṇāś cāparāntāś ca dvipānāṃ madʰyamā matāḥ //[ś]
   
dāśārṇāś ca+ apara-antāś ca dvipānāṃ madʰyamā matāḥ //[ś]

Sentence: 16ab    
saurāṣṭrikāḥ pāñcanadās teṣāṃ pratyavarāḥ smr̥tāḥ /[ś]
   
saurāṣṭrikāḥ pāñcanadās teṣāṃ pratyavarāḥ smr̥tāḥ /[ś]

Sentence: 16cd    
sarveṣāṃ karmaṇā vīryaṃ javas tejaś ca vardʰate //[ś] E
   
sarveṣāṃ karmaṇā vīryaṃ javas tejaś ca vardʰate //[ś] E




Chapter: 3 
(Construction of forts)


Sentence: 1    
caturdiśaṃ janapadānte sāmparāyikaṃ daivakr̥taṃ durgaṃ kārayet, antardvīpaṃ stʰalaṃ nimnāvaruddʰam audakam, prāstaraṃ guhāṃ pārvatam, nirudakastambam iriṇaṃ dʰānvanam, kʰañjanodakaṃ stambagahanaṃ vanadurgam //
   
caturdiśaṃ jana-pada-ante sāmparāyikaṃ daiva-kr̥taṃ durgaṃ kārayet, antar-dvīpaṃ stʰalaṃ nimna-avaruddʰam audakam, prāstaraṃ guhāṃ pārvatam, nirudaka-stambam iriṇaṃ dʰānvanam, kʰañjana-udakaṃ stamba-gahanaṃ vana-durgam //

Sentence: 2    
teṣāṃ nadīparvatadurgaṃ janapadārakṣastʰānam, dʰānvanavanadurgam aṭavīstʰānam āpady apasāro //
   
teṣāṃ nadī-parvata-durgaṃ jana-pada-ārakṣa-stʰānam, dʰānvana-vana-durgam aṭavī-stʰānam āpady apasāro //

Sentence: 3    
janapadamadʰye samudayastʰānaṃ stʰānīyaṃ niveśayet, vāstukapraśaste deśe nadīsaṅgame hradasyāviśoṣasyāṅke sarasas taṭākasya , vr̥ttaṃ dīrgʰaṃ caturaśraṃ vāstuvaśena pradakṣiṇodakaṃ paṇyapuṭabʰedanam aṃsapatʰavāripatʰābʰyām upetam //
   
jana-pada-madʰye samudaya-stʰānaṃ stʰānīyaṃ niveśayet, vāstuka-praśaste deśe nadī-saṅgame hradasya+ aviśoṣasya+ aṅke sarasas taṭākasya , vr̥ttaṃ dīrgʰaṃ catur-aśraṃ vāstu-vaśena pradakṣiṇa-udakaṃ paṇya-puṭa-bʰedanam aṃsapatʰa-vāri-patʰābʰyām upetam //

Sentence: 4    
tasya parikʰās tisro daṇḍāntarāḥ kārayet caturdaśa dvādaśa daśeti daṇḍān vistīrṇāḥ, vistārād avagāḍʰāḥ pādonam ardʰaṃ , tribʰāgamūlāḥ, mūlacaturaśrā , pāṣāṇopahitāḥ pāṣāṇeṣṭakābaddʰapārśvā , toyāntikīr āgantutoyapūrṇā saparivāhāḥ padmagrāhavatīś ca //
   
tasya parikʰās tisro daṇḍa-antarāḥ kārayet caturdaśa dvādaśa daśa+ iti daṇḍān vistīrṇāḥ, vistārād avagāḍʰāḥ pāda-ūnam ardʰaṃ , tribʰāga-mūlāḥ, mūla-catur-aśrā , pāṣāṇa-upahitāḥ pāṣāṇa-iṣṭakā-baddʰa-pārśvā , toya-antikīr āgantu-toya-pūrṇā saparivāhāḥ padma-grāhavatīś ca //

Sentence: 5    
caturdaṇḍāpakr̥ṣṭaṃ parikʰāyāḥ ṣaḍdaṇḍoccʰritam avaruddʰaṃ taddviguṇaviṣkambʰaṃ kʰātād vapraṃ kārayed ūrdʰvacayaṃ mañcapr̥ṣṭʰaṃ kumbʰakukṣikaṃ hastibʰir gobʰiś ca kṣuṇṇaṃ kaṇṭakigulmaviṣavallīpratānavantam //
   
caturdaṇḍa-apakr̥ṣṭaṃ parikʰāyāḥ ṣaḍdaṇḍa-uccʰritam avaruddʰaṃ tad-dviguṇa-viṣkambʰaṃ kʰātād vapraṃ kārayed ūrdʰva-cayaṃ mañca-pr̥ṣṭʰaṃ kumbʰa-kukṣikaṃ hastibʰir gobʰiś ca kṣuṇṇaṃ kaṇṭaki-gulma-viṣa-vallī-pratānavantam //

Sentence: 6    
pāṃsuśeṣeṇa vāstuccʰidraṃ rājabʰavanaṃ pūrayet //
   
pāṃsu-śeṣeṇa vāstuc-cʰidraṃ rāja-bʰavanaṃ pūrayet //

Sentence: 7a    
vaprasyopari prākāraṃ viṣkambʰadviguṇotsedʰam aiṣṭakaṃ dvādaśahastād ūrdʰvam ojaṃ yugmaṃ ā caturviṃśatihastād iti kārayet -
   
vaprasya+ upari prākāraṃ viṣkambʰa-dviguṇa-utsedʰam aiṣṭakaṃ dvādaśa-hastād ūrdʰvam ojaṃ yugmaṃ ā caturviṃśati-hastād iti kārayet -

Sentence: 7b    
ratʰacaryāsaṃcāraṃ tālamūlaṃ murajakaiḥ kapiśīrṣakaiś cācitāgram //
   
ratʰa-caryā-saṃcāraṃ tāla-mūlaṃ murajakaiḥ kapi-śīrṣakaiś ca+ ācita-agram //

Sentence: 8    
pr̥tʰuśilāsaṃhataṃ śailaṃ kārayet, na tv eva kāṣṭamayam //
   
pr̥tʰu-śilā-saṃhataṃ śailaṃ kārayet, na tv eva kāṣṭamayam //

Sentence: 9    
agnir avahito hi tasmin vasati //
   
agnir avahito hi tasmin vasati //

Sentence: 10    
viṣkambʰacaturaśram aṭṭālakam utsedʰasamāvakṣepasopānaṃ kārayet triṃśaddaṇḍāntaraṃ ca //
   
viṣkambʰa-catur-aśram aṭṭālakam utsedʰa-sama-avakṣepa-sopānaṃ kārayet triṃśad-daṇḍa-antaraṃ ca //

Sentence: 11    
dvayor aṭṭālakayor madʰye saharmyadvitalām adʰyardʰāyāyāmāṃ pratolīṃ kārayet //
   
dvayor aṭṭālakayor madʰye saharmya-dvi-talām adʰyardʰāya-āyāmāṃ pratolīṃ kārayet //

Sentence: 12    
aṭṭālakapratolīmadʰye tridʰānuṣkādʰiṣṭʰānaṃ sa-apidʰānaccʰidrapʰalakasaṃhatam indrakośaṃ kārayet //
   
aṭṭālaka-pratolī-madʰye tri-dʰānuṣka-adʰiṣṭʰānaṃ sa-apidʰānac-cʰidra-pʰalaka-saṃhatam indra-kośaṃ kārayet //

Sentence: 13    
antareṣu dvihastaviṣkambʰaṃ pārśve caturguṇāyāmaṃ devapatʰaṃ kārayet //
   
antareṣu dvihasta-viṣkambʰaṃ pārśve catur-guṇa-āyāmaṃ deva-patʰaṃ kārayet //

Sentence: 14    
daṇḍāntarā dvidaṇḍāntarā caryāḥ kārayet, agrāhye deśe pradʰāvanikāṃ niṣkiradvāraṃ ca //
   
daṇḍa-antarā dvi-daṇḍa-antarā caryāḥ kārayet, agrāhye deśe pradʰāvanikāṃ niṣkira-dvāraṃ ca //

Sentence: 15    
bahirjānubʰañjanīśūlaprakarakūpakūṭāvapātakaṇṭakapratisarāhipr̥ṣṭʰatālapattraśr̥ṅgāṭakaśvadaṃṣṭrārgalopaskandanapādukāmbarīṣodapānakaiḥ praticcʰannaṃ cʰannapatʰaṃ kārayet //
   
bahir-jānu-bʰañjanī-śūla-prakara-kūpa-kūṭa-avapāta-kaṇṭaka-pratisara-ahi-pr̥ṣṭʰa-tāla-pattra-śr̥ṅga-aṭaka-śva-daṃṣṭra-argala-upaskandana-pāduka-ambarīṣa-uda-pānakaiḥ praticcʰannaṃ cʰanna-patʰaṃ kārayet //

Sentence: 16    
prākāram ubʰayato meṇḍʰakam adʰyardʰadaṇḍaṃ kr̥tvā pratolīṣaṭtulāntaraṃ dvāraṃ niveśayet pañcadaṇḍād ekottaram āṣṭadaṇḍād iti caturaśraṃ ṣaḍbʰāgam āyāmādadʰikam aṣṭabʰāgaṃ //
   
prākāram ubʰayato meṇḍʰakam adʰyardʰa-daṇḍaṃ kr̥tvā pratolī-ṣaṭ-tulā-antaraṃ dvāraṃ niveśayet pañca-daṇḍād eka-uttaram ā-aṣṭa-daṇḍād iti catur-aśraṃ ṣaḍ-bʰāgam āyāmād-adʰikam aṣṭa-bʰāgaṃ //

Sentence: 17    
pañcadaśahastād ekottaram āṣṭādaśahastād iti talotsedʰaḥ //
   
pañca-daśa-hastād eka-uttaram ā-aṣṭādaśa-hastād iti tala-utsedʰaḥ //

Sentence: 18    
stambʰasya parikṣepaḥ ṣaḍāyāmo, dviguṇo nikʰātaḥ, cūlikāyāś caturbʰāgaḥ //
   
stambʰasya parikṣepaḥ ṣaḍ-āyāmo, dviguṇo nikʰātaḥ, cūlikāyāś catur-bʰāgaḥ //

Sentence: 19    
āditalasya pañcabʰāgāḥ śālā vāpī sīmāgr̥haṃ ca //
   
ādi-talasya pañca-bʰāgāḥ śālā vāpī sīmā-gr̥haṃ ca //

Sentence: 20    
daśabʰāgikau dvau pratimañcau, antaram āṇīharmyaṃ ca //
   
daśa-bʰāgikau dvau pratimañcau, antaram āṇī-harmyaṃ ca //

Sentence: 21    
samuccʰrayād ardʰatale stʰūṇābandʰaś ca //
   
samuccʰrayād ardʰa-tale stʰūṇā-bandʰaś ca //

Sentence: 22    
ardʰavāstukam uttamāgāram, tribʰāgāntaraṃ , iṣṭakāvabaddʰapārśvam, vāmataḥ pradakṣiṇasopānaṃ gūḍʰabʰittisopānam itarataḥ //
   
ardʰa-vāstukam uttama-agāram, tribʰāga-antaraṃ , iṣṭakā-avabaddʰa-pārśvam, vāmataḥ pradakṣiṇa-sopānaṃ gūḍʰa-bʰitti-sopānam itarataḥ //

Sentence: 23    
dvihastaṃ toraṇaśiraḥ //
   
dvi-hastaṃ toraṇa-śiraḥ //

Sentence: 24    
tripañcabʰāgikau dvau kapāṭayogau //
   
tri-pañca-bʰāgikau dvau kapāṭa-yogau //

Sentence: 25    
dvau parigʰau //
   
dvau parigʰau //

Sentence: 26    
aratnir indrakīlaḥ //
   
aratnir indra-kīlaḥ //

Sentence: 27    
pañcahastam āṇidvāram //
   
pañca-hastam āṇi-dvāram //

Sentence: 28    
catvāro hastiparigʰāḥ //
   
catvāro hasti-parigʰāḥ //

Sentence: 29    
niveśārdʰaṃ hastinakʰam //
   
niveśa-ardʰaṃ hasti-nakʰam //

Sentence: 30    
mukʰasamaḥ saṃkramaḥ saṃhāryo bʰūmimayo nirudake //
   
mukʰa-samaḥ saṃkramaḥ saṃhāryo bʰūmimayo nirudake //

Sentence: 31    
prākārasamaṃ mukʰam avastʰāpya tribʰāgagodʰāmukʰaṃ gopuraṃ kārayet //
   
prākāra-samaṃ mukʰam avastʰāpya tri-bʰāga-godʰā-mukʰaṃ gopuraṃ kārayet //

Sentence: 32    
prākāramadʰye vāpīṃ kr̥tvā puṣkariṇīdvāram, catuḥśālam adʰyardʰāntaraṃ sāṇikaṃ kumārīpuram, muṇḍaharmyadvitalaṃ muṇḍakadvāram, bʰūmidravyavaśena niveśayet //
   
prākāra-madʰye vāpīṃ kr̥tvā puṣkariṇī-dvāram, catuḥ-śālam adʰyardʰa-antaraṃ sāṇikaṃ kumārī-puram, muṇḍa-harmya-dvi-talaṃ muṇḍaka-dvāram, bʰūmi-dravya-vaśena niveśayet //

Sentence: 33    
tribʰāgādʰikāyāmā bʰāṇḍavāhinīḥ kulyāḥ kārayet //
   
tri-bʰāga-adʰika-āyāmā bʰāṇḍa-vāhinīḥ kulyāḥ kārayet //


Sentence: 34ab    
tāsu pāṣāṇakuddālāḥ kuṭʰārīkāṇḍakalpanāḥ /[ś]
   
tāsu pāṣāṇa-kuddālāḥ kuṭʰārī-kāṇḍa-kalpanāḥ /[ś]

Sentence: 34cd    
muṣuṇḍʰīmudgarā daṇḍāś cakrayantraśatagʰnayaḥ //[ś]
   
muṣuṇḍʰī-mudgarā daṇḍāś cakra-yantra-śatagʰnayaḥ //[ś]

Sentence: 35ab    
kāryāḥ kārmārikāḥ śūlā vedʰanāgrāś ca veṇavaḥ /[ś]
   
kāryāḥ kārmārikāḥ śūlā vedʰana-agrāś ca veṇavaḥ /[ś]

Sentence: 35cd    
uṣṭragrīvyo 'gnisamyogāḥ kupyakalpe ca yo vidʰiḥ //[ś] E
   
uṣṭra-grīvyo+ agni-samyogāḥ kupya-kalpe ca yo vidʰiḥ //[ś] E




Chapter: 4 
(Lay-out of the fortified city)


Sentence: 1    
trayaḥ prācīnā rājamārgās traya udīcīnā iti vāstuvibʰāgaḥ //
   
trayaḥ prācīnā rāja-mārgās traya udīcīnā iti vāstu-vibʰāgaḥ //

Sentence: 2    
sa dvādaśadvāro yuktodakabʰramaccʰannapatʰaḥ //
   
sa dvādaśa-dvāro yukta-udaka-bʰramac-cʰanna-patʰaḥ //

Sentence: 3    
caturdaṇḍāntarā ratʰyāḥ //
   
catur-daṇḍa-antarā ratʰyāḥ //

Sentence: 4    
rājamārgadroṇamukʰastʰānīyarāṣṭravivītapatʰāḥ samyānīyavyūhaśmaśānagrāmapatʰāś cāṣṭadaṇḍāḥ //
   
rāja-mārga-droṇa-mukʰa-stʰānīya-rāṣṭra-vivīta-patʰāḥ samyānīya-vyūha-śmaśāna-grāma-patʰāś ca+ aṣṭa-daṇḍāḥ //

Sentence: 5    
caturdaṇḍaḥ setuvanapatʰaḥ, dvidaṇḍo hastikṣetrapatʰaḥ, pañcāratnayo ratʰapatʰaḥ, catvāraḥ paśupatʰaḥ, dvau kṣudrapaśumanuṣyapatʰaḥ //
   
catur-daṇḍaḥ setu-vana-patʰaḥ, dvi-daṇḍo hasti-kṣetra-patʰaḥ, pañca-aratnayo ratʰa-patʰaḥ, catvāraḥ paśu-patʰaḥ, dvau kṣudra-paśu-manuṣya-patʰaḥ //

Sentence: 6    
pravīre vāstuni rājaniveśaś cāturvarṇyasamājīve //
   
pravīre vāstuni rāja-niveśaś cāturvarṇya-samājīve //

Sentence: 7    
vāstuhr̥dayād uttare navabʰāge yatʰoktavidʰānam antaḥpuraṃ prānmukʰam udanmukʰaṃ kārayet //
   
vāstu-hr̥dayād uttare nava-bʰāge yatʰā-ukta-vidʰānam antaḥpuraṃ prān-mukʰam udan-mukʰaṃ kārayet //

Sentence: 8    
tasya pūrvottaraṃ bʰāgam ācāryapurohitejyātoyastʰānaṃ mantriṇaś cāvaseyuḥ, pūrvadakṣiṇaṃ bʰāgm mahānasaṃ hastiśālā koṣṭʰāgāraṃ ca //
   
tasya pūrva-uttaraṃ bʰāgam ācārya-purohita-ijyā-toya-stʰānaṃ mantriṇaś ca+ āvaseyuḥ, pūrva-dakṣiṇaṃ bʰāgm mahānasaṃ hasti-śālā koṣṭʰa-agāraṃ ca //

Sentence: 9    
tataḥ paraṃ gandʰamālyarasapaṇyāḥ prasādʰanakāravaḥ kṣatriyāś ca pūrvāṃ diśam adʰivaseyuḥ //
   
tataḥ paraṃ gandʰa-mālya-rasa-paṇyāḥ prasādʰana-kāravaḥ kṣatriyāś ca pūrvāṃ diśam adʰivaseyuḥ //

Sentence: 10    
dakṣiṇapūrvaṃ bʰāgaṃ bʰāṇḍāgāram akṣapaṭalaṃ karmaniṣadyāś ca, dakṣiṇapaścimaṃ bʰāgaṃ kupyagr̥ham āyudʰāgāraṃ ca //
   
dakṣiṇa-pūrvaṃ bʰāgaṃ bʰāṇḍa-agāram akṣa-paṭalaṃ karma-niṣadyāś ca, dakṣiṇa-paścimaṃ bʰāgaṃ kupya-gr̥ham āyudʰa-agāraṃ ca //

Sentence: 11    
tataḥ paraṃ nagaradʰānyavyāvahārikakārmāntikabalādʰyakṣāḥ pakvānnasurāmāṃsapaṇyā rūpājīvās tālāvacarā vaiśyāś ca dakṣiṇāṃ diśam adʰivaseyuḥ //
   
tataḥ paraṃ nagara-dʰānya-vyāvahārika-kārmāntika-bala-adʰyakṣāḥ pakva-anna-surā-māṃsa-paṇyā rūpājīvās tālāvacarā vaiśyāś ca dakṣiṇāṃ diśam adʰivaseyuḥ //

Sentence: 12    
paścimadakṣiṇaṃ bʰāgaṃ kʰaroṣṭraguptistʰānaṃ karmagr̥haṃ ca, paścimottaraṃ bʰāgaṃ yānaratʰaśālāḥ //
   
paścima-dakṣiṇaṃ bʰāgaṃ kʰara-uṣṭra-gupti-stʰānaṃ karma-gr̥haṃ ca, paścima-uttaraṃ bʰāgaṃ yāna-ratʰa-śālāḥ //

Sentence: 13    
tataḥ param ūrṇāsūtraveṇucarmavarmaśastrāvaraṇakāravaḥ śūdrāś ca paścimāṃ diśam adʰivaseyuḥ //
   
tataḥ param ūrṇā-sūtra-veṇu-carma-varma-śastra-āvaraṇa-kāravaḥ śūdrāś ca paścimāṃ diśam adʰivaseyuḥ //

Sentence: 14    
uttarapaścimaṃ bʰāgaṃ paṇyabʰaiṣajyagr̥ham, uttarapūrvaṃ bʰāgaṃ kośo gavāśvaṃ ca //
   
uttara-paścimaṃ bʰāgaṃ paṇya-bʰaiṣajya-gr̥ham, uttara-pūrvaṃ bʰāgaṃ kośo gava-aśvaṃ ca //

Sentence: 15    
tataḥ paraṃ nagararājadevatālohamaṇikāravo brāhmaṇāś cottarāṃ diśam adʰivaseyuḥ //
   
tataḥ paraṃ nagara-rāja-devatā-loha-maṇi-kāravo brāhmaṇāś ca+ uttarāṃ diśam adʰivaseyuḥ //

Sentence: 16    
vāstuccʰidrānuśāleṣu śreṇīprapaṇinikāyā āvaseyuḥ //
   
vāstuc-cʰidra-anuśāleṣu śreṇī-prapaṇi-nikāyā āvaseyuḥ //

Sentence: 17    
aparājitāpratihatajayantavaijayantakoṣṭʰān śivavaiśravaṇāśviśrīmadirāgr̥hāṇi ca puramadʰye kārayet //
   
apara-ajita-apratihata-jayanta-vaijayanta-koṣṭʰān śiva-vaiśravaṇa-aśvi-śrī-madirā-gr̥hāṇi ca pura-madʰye kārayet //

Sentence: 18    
yatʰoddeśaṃ vāstudevatāḥ stʰāpayet //
   
yatʰā-uddeśaṃ vāstu-devatāḥ stʰāpayet //

Sentence: 19    
brāhmaindrayāmyasaināpatyāni dvārāṇi //
   
brāhma-aindra-yāmya-saināpatyāni dvārāṇi //

Sentence: 20    
bahiḥ parikʰāyā dʰanuḥśatāpakr̥ṣṭāś caityapuṇyastʰānavanasetubandʰāḥ kāryāḥ, yatʰādiśaṃ ca digdevatāḥ //
   
bahiḥ parikʰāyā dʰanuḥ-śata-apakr̥ṣṭāś caitya-puṇya-stʰāna-vana-setu-bandʰāḥ kāryāḥ, yatʰā-diśaṃ ca dig-devatāḥ //

Sentence: 21    
uttaraḥ pūrvo śmaśānabʰāgo varṇottamānām, dakṣiṇena śmaśānaṃ varṇāvarāṇām //
   
uttaraḥ pūrvo śmaśāna-bʰāgo varṇa-uttamānām, dakṣiṇena śmaśānaṃ varṇa-avarāṇām //

Sentence: 22    
tasyātikrame pūrvaḥ sāhasadaṇḍaḥ //
   
tasya+ atikrame pūrvaḥ sāhasa-daṇḍaḥ //

Sentence: 23    
pāṣaṇḍacaṇḍālānāṃ śmaśānānte vāsaḥ //
   
pāṣaṇḍa-caṇḍālānāṃ śmaśāna-ante vāsaḥ //

Sentence: 24    
karmāntakṣetravaśena kuṭumbināṃ sīmānaṃ stʰāpayet //
   
karma-anta-kṣetra-vaśena kuṭumbināṃ sīmānaṃ stʰāpayet //

Sentence: 25    
teṣu puṣpapʰalavāṭān dʰānyapaṇyanicayāṃś cānujñātāḥ kuryuḥ //
   
teṣu puṣpa-pʰala-vāṭān dʰānya-paṇya-nicayāṃś ca+ anujñātāḥ kuryuḥ //

Sentence: 26    
daśakulīvāṭaṃ kūpastʰānam //
   
daśa-kulī-vāṭaṃ kūpa-stʰānam //

Sentence: 27    
sarvasnehadʰānyakṣāralavaṇagandʰabʰaiṣajyaśuṣkaśākayavasavallūratr̥ṇakāṣṭʰalohacarmāṅgārasnāyuviṣaviṣāṇaveṇuvalkalasāradārupraharaṇāvaraṇāśmanicayān anekavarṣopabʰogasahān kārayet //
   
sarva-sneha-dʰānya-kṣāra-lavaṇa-gandʰa-bʰaiṣajya-śuṣka-śāka-yavasa-vallūra-tr̥ṇa-kāṣṭʰa-loha-carma-aṅgāra-snāyu-viṣa-viṣāṇa-veṇu-valkala-sāra-dāru-praharaṇa-āvaraṇa-aśma-nicayān aneka-varṣa-upabʰoga-sahān kārayet //

Sentence: 28    
navenānavaṃ śodʰayet //
   
navena+ anavaṃ śodʰayet //

Sentence: 29    
hastyaśśvaratʰapādātam anekamukʰyam avastʰāpayet //
   
hasti-aśva-ratʰa-pādātam aneka-mukʰyam avastʰāpayet //

Sentence: 30    
anekamukʰyaṃ hi parasparabʰayāt paropajāpaṃ nopaiti //
   
aneka-mukʰyaṃ hi paraspara-bʰayāt para-upajāpaṃ na+ upaiti //

Sentence: 31    
etenāntapāladurgasaṃskārā vyākʰyātāḥ //
   
etena+ anta-pāla-durga-saṃskārā vyākʰyātāḥ //


Sentence: 32ab    
na ca bāhirikān kuryāt pure rāṣṭropagʰātakān /[ś]
   
na ca bāhirikān kuryāt pure rāṣṭra-upagʰātakān /[ś]

Sentence: 32cd    
kṣipej janapade caitān sarvān dāpayet karān //[ś] E
   
kṣipej jana-pade ca+ etān sarvān dāpayet karān //[ś] E




Chapter: 5 
(The work of store-keeping by the director of stories)


Sentence: 1    
samnidʰātā kośagr̥haṃ paṇyagr̥haṃ koṣṭʰāgāraṃ kupyagr̥ham āyudʰāgāraṃ bandʰanāgāraṃ ca kārayet //
   
samnidʰātā kośa-gr̥haṃ paṇya-gr̥haṃ koṣṭʰa-agāraṃ kupya-gr̥ham āyudʰa-agāraṃ bandʰana-agāraṃ ca kārayet //

Sentence: 2    
caturaśrāṃ vāpīm an-udakopasnehāṃ kʰānayitvā pr̥tʰuśilābʰir ubʰayataḥ pārśvaṃ mūlaṃ ca pracitya sāradārupañjaraṃ bʰūmisamaṃ tritalam anekavidʰānaṃ kuṭṭimadeśastʰānatalam ekadvāraṃ yantrayuktasopānaṃ bʰūmigr̥haṃ kārayet //
   
catur-aśrāṃ vāpīm an-udaka-upasnehāṃ kʰānayitvā pr̥tʰu-śilābʰir ubʰayataḥ pārśvaṃ mūlaṃ ca pracitya sāra-dāru-pañjaraṃ bʰūmi-samaṃ tri-talam aneka-vidʰānaṃ kuṭṭima-deśa-stʰāna-talam eka-dvāraṃ yantra-yukta-sopānaṃ bʰūmi-gr̥haṃ kārayet //

Sentence: 3    
tasyoparyubʰayatoniṣedʰaṃ sa-pragrīvam aiṣṭakaṃ bʰāṇḍavāhinīparikṣiptaṃ kośagr̥haṃ kārayet, prāsādaṃ //
   
tasya+ upari+ ubʰayato-niṣedʰaṃ sa-pragrīvam aiṣṭakaṃ bʰāṇḍa-vāhinī-parikṣiptaṃ kośa-gr̥haṃ kārayet, prāsādaṃ //

Sentence: 4    
janapadānte dʰruvanidʰim āpadartʰam abʰityaktaiḥ kārayet //
   
jana-pada-ante dʰruva-nidʰim āpad-artʰam abʰityaktaiḥ kārayet //

Sentence: 5a    
pakveṣṭakāstambʰaṃ catuḥśālam ekadvāram anekastʰānatalaṃ vivr̥tastambʰāpasāram ubʰayataḥ paṇyagr̥haṃ koṣṭʰāgāraṃ ca -
   
pakva-iṣṭakā-stambʰaṃ catuḥ-śālam eka-dvāram aneka-stʰāna-talaṃ vivr̥ta-stambʰa-apasāram ubʰayataḥ paṇya-gr̥haṃ koṣṭʰa-agāraṃ ca -

Sentence: 5b    
dīrgʰabahuśālaṃ kakṣyāvr̥takuḍyam antaḥ kupyagr̥ham, tad eva bʰūmigr̥hayuktam āyudʰāgāraṃ -
   
dīrgʰa-bahu-śālaṃ kakṣya-āvr̥ta-kuḍyam antaḥ kupya-gr̥ham, tad eva bʰūmi-gr̥ha-yuktam āyudʰa-agāraṃ -

Sentence: 5c    
pr̥tʰagdʰarmastʰīyaṃ mahāmātrīyaṃ vibʰaktastrīpuruṣastʰānam apasārataḥ suguptakakṣyaṃ bandʰanāgāraṃ kārayet //
   
pr̥tʰag-dʰarma-stʰīyaṃ mahā-mātrīyaṃ vibʰakta-strī-puruṣa-stʰānam apasārataḥ sugupta-kakṣyaṃ bandʰana-agāraṃ kārayet //

Sentence: 6    
sarveṣāṃ śālāḥ kʰātodapānavarcasnānagr̥hāgniviṣatrāṇamārjāranakulārakṣāsvadaivatapūjanayuktāḥ kārayet //
   
sarveṣāṃ śālāḥ kʰāta-uda-pāna-varca-snāna-gr̥ha-agni-viṣa-trāṇa-mārjāra-nakula-ārakṣā-sva-daivata-pūjana-yuktāḥ kārayet //

Sentence: 7    
koṣṭʰāgāre varṣamānam aratnimukʰaṃ kuṇḍaṃ stʰāpayet //
   
koṣṭʰa-agāre varṣamānam aratni-mukʰaṃ kuṇḍaṃ stʰāpayet //

Sentence: 8    
tatjātakaraṇādʰiṣṭʰitaḥ purāṇaṃ navaṃ ca ratnaṃ sāraṃ pʰalgu kupyaṃ pratigr̥hṇīyāt //
   
tat-jāta-karaṇa-adʰiṣṭʰitaḥ purāṇaṃ navaṃ ca ratnaṃ sāraṃ pʰalgu kupyaṃ pratigr̥hṇīyāt //

Sentence: 9    
tatra ratnopadʰāv uttamo daṇḍaḥ kartuḥ kārayituś ca sāropadʰau madʰyamaḥ, pʰalgukupyopadʰau tac ca tāvac ca daṇḍaḥ //
   
tatra ratna-upadʰāv uttamo daṇḍaḥ kartuḥ kārayituś ca sāra-upadʰau madʰyamaḥ, pʰalgu-kupya-upadʰau tat+ ca tāvat+ ca daṇḍaḥ //

Sentence: 10    
rūpadarśakaviśuddʰaṃ hiraṇyaṃ pratigr̥hṇīyāt //
   
rūpa-darśaka-viśuddʰaṃ hiraṇyaṃ pratigr̥hṇīyāt //

Sentence: 11    
aśuddʰaṃ cʰedayet //
   
aśuddʰaṃ cʰedayet //

Sentence: 12    
āhartuḥ pūrvaḥ sāhasadaṇḍaḥ //
   
āhartuḥ pūrvaḥ sāhasa-daṇḍaḥ //

Sentence: 13    
śuddʰaṃ pūrṇam abʰinavaṃ ca dʰānyaṃ pratigr̥hṇīyāt //
   
śuddʰaṃ pūrṇam abʰinavaṃ ca dʰānyaṃ pratigr̥hṇīyāt //

Sentence: 14    
viparyaye mūlyadviguṇo daṇḍaḥ //
   
viparyaye mūlya-dviguṇo daṇḍaḥ //

Sentence: 15    
tena paṇyaṃ kupyam āyudʰaṃ ca vyākʰyātam //
   
tena paṇyaṃ kupyam āyudʰaṃ ca vyākʰyātam //

Sentence: 16    
sarvādʰikaraṇeṣu yuktopayuktatatpuruṣāṇāṃ paṇādicatuṣpaṇaparamāpahāreṣu pūrvamadʰyamottamavadʰā daṇḍāḥ //
   
sarva-adʰikaraṇeṣu yukta-upayukta-tatpuruṣāṇāṃ paṇa-ādi-catuṣ-paṇa-parama-apahāreṣu pūrva-madʰyama-uttama-vadʰā daṇḍāḥ //

Sentence: 17    
kośādʰiṣṭʰitasya kośāvaccʰede gʰātaḥ //
   
kośa-adʰiṣṭʰitasya kośa-avaccʰede gʰātaḥ //

Sentence: 18    
tadvaiyāvr̥tyakarāṇām ardʰadaṇḍāḥ //
   
tad-vaiyāvr̥tya-karāṇām ardʰa-daṇḍāḥ //

Sentence: 19    
paribʰāṣaṇam avijñāte //
   
paribʰāṣaṇam avijñāte //

Sentence: 20    
corāṇām abʰipradʰarṣaṇe citro gʰātaḥ //
   
corāṇām abʰipradʰarṣaṇe citro gʰātaḥ //

Sentence: 21    
tasmād āptapuruWādʰiṣṭʰitaḥ samnidʰātā nicayān anutiṣṭʰet //
   
tasmād āpta-puruWa-adʰiṣṭʰitaḥ samnidʰātā nicayān anutiṣṭʰet //

Sentence: 22a    
bāhyam abʰyantaraṃ cāyaṃ vidyād varṣaśatād api / [ś]
   
bāhyam abʰyantaraṃ cāyaṃ vidyād varṣa-śatād api / [ś]

Sentence: 22b    
yatʰā pr̥ṣṭo na sajjeta vyaye śeṣe ca saṃcaye // [ś] E
   
yatʰā pr̥ṣṭo na sajjeta vyaye śeṣe ca saṃcaye // [ś] E



Chapter: 6 
(Chapter 6 section24: The setting up of revenue by the administration)


Sentence: 1    
samāhartā durgaṃ rāṣṭraṃ kʰaniṃ setuṃ vanaṃ vrajaṃ vaṇikpatʰaṃ cāvekṣeta //
   
samāhartā durgaṃ rāṣṭraṃ kʰaniṃ setuṃ vanaṃ vrajaṃ vaṇik-patʰaṃ ca+ avekṣeta //

Sentence: 2    
śulkaṃ daṇḍaḥ pautavaṃ nāgariko lakṣaṇādʰyakṣo mudrādʰyakṣaḥ surā sūnā sūtraṃ tailaṃ gʰr̥taṃ kṣāraḥ sauvarṇikaḥ paṇyasaṃstʰā veśyā dyūtaṃ vāstukaṃ kāruśilpigaṇo devatādʰyakṣo dvārabahirikādeyaṃ ca durgam //
   
śulkaṃ daṇḍaḥ pautavaṃ nāgariko lakṣaṇa-adʰyakṣo mudrā-adʰyakṣaḥ surā sūnā sūtraṃ tailaṃ gʰr̥taṃ kṣāraḥ sauvarṇikaḥ paṇya-saṃstʰā veśyā dyūtaṃ vāstukaṃ kāru-śilpi-gaṇo devatā-adʰyakṣo dvāra-bahirikā-ādeyaṃ ca durgam //

Sentence: 3    
sītā bʰāgo baliḥ karo vaṇik nadīpālas taro nāvaḥ pattanaṃ vivicitaṃ vartanī rajjuś corarajjuś ca rāṣṭram //
   
sītā bʰāgo baliḥ karo vaṇik nadī-pālas taro nāvaḥ pattanaṃ vivicitaṃ vartanī rajjuś cora-rajjuś ca rāṣṭram //

Sentence: 4    
suvarṇarajatavajramaṇimuktāpravālaśaṅkʰalohalavaṇabʰūmiprastararasadʰātavaḥ kʰaniḥ //
   
suvarṇa-rajata-vajra-maṇi-muktā-pravāla-śaṅkʰa-loha-lavaṇa-bʰūmi-prastara-rasa-dʰātavaḥ kʰaniḥ //

Sentence: 5    
puṣpapʰalavāṭaṣaṇḍakedāramūlavāpāḥ setuḥ //
   
puṣpa-pʰala-vāṭa-ṣaṇḍa-kedāra-mūla-vāpāḥ setuḥ //

Sentence: 6    
paśumr̥gadravyahastivanaparigraho vanam //
   
paśu-mr̥ga-dravya-hasti-vana-parigraho vanam //

Sentence: 7    
gomahiṣam ajāvikaṃ kʰaroṣtram aśvāśvataraṃ ca vrajaḥ //
   
go-mahiṣam aja-avikaṃ kʰara-uṣtram aśva-aśvataraṃ ca vrajaḥ //

Sentence: 8    
stʰalapatʰo vāripatʰaś ca vaṇikpatʰaḥ //
   
stʰala-patʰo vāri-patʰaś ca vaṇik-patʰaḥ //

Sentence: 9    
ity āyaśarīram //
   
ity āya-śarīram //

Sentence: 10    
mūlyaṃ bʰāgo vyājī parigʰaḥ klptam(klr̥ptam) rūpikam atyayaś cāyamukʰam //
   
mūlyaṃ bʰāgo vyājī parigʰaḥ klptam(klr̥ptam) rūpikam atyayaś ca+ āya-mukʰam //

Sentence: 11    
devapitr̥pūjādānārtʰam, svastivācanam, antaḥpuram, mahānasam, dūtaprāvartimam, koṣṭʰāgāram, āyudʰāgāram, paṇyagr̥ham, kupyagr̥ham, karmānto, viṣṭiḥ, pattyaśśvaratʰadvipaparigraho, gomaṇḍalam, paśumr̥gapakṣivyālavāṭāḥ, kāṣṭʰatr̥ṇavāṭāś ceti vyayaśarīram //
   
deva-pitr̥-pūjā-dāna-artʰam, svasti-vācanam, antaḥpuram, mahānasam, dūta-prāvartimam, koṣṭʰa-agāram, āyudʰa-agāram, paṇya-gr̥ham, kupya-gr̥ham, karma-anto, viṣṭiḥ, patti-aśva-ratʰa-dvipa-parigraho, go-maṇḍalam, paśu-mr̥ga-pakṣi-vyāla-vāṭāḥ, kāṣṭʰa-tr̥ṇa-vāṭāś ca+ iti vyaya-śarīram //

Sentence: 12    
rājavarṣaṃ māsaḥ pakṣo divasaś ca vyuṣṭam, varṣāhemantagrīṣmāṇāṃ tr̥tīyasaptamā divasonāḥ pakṣāḥ śeṣāḥ pūrṇāḥ, pr̥tʰagadʰimāsakaḥ, iti kālaḥ //
   
rāja-varṣaṃ māsaḥ pakṣo divasaś ca vyuṣṭam, varṣā-hemanta-grīṣmāṇāṃ tr̥tīya-saptamā divasa-ūnāḥ pakṣāḥ śeṣāḥ pūrṇāḥ, pr̥tʰag-adʰimāsakaḥ, iti kālaḥ //

Sentence: 13    
karaṇīyaṃ siddʰaṃ śeṣam āyavyayau nīvī ca //
   
karaṇīyaṃ siddʰaṃ śeṣam āya-vyayau nīvī ca //

Sentence: 14    
saṃstʰānaṃ pracāraḥ śarīrāvastʰāpanam ādānaṃ sarvasamudayapiṇḍaḥ saṃjātaṃ - etat karaṇīyam //
   
saṃstʰānaṃ pracāraḥ śarīra-avastʰāpanam ādānaṃ sarva-samudaya-piṇḍaḥ saṃjātaṃ - etat karaṇīyam //

Sentence: 15    
kośārpitaṃ rājahāraḥ puravyayaś ca praviṣṭaṃ paramasaṃvatsarānuvr̥ttaṃ śāsanamuktaṃ mukʰājñaptaṃ cāpātanīyaṃ - etat siddʰam //
   
kośa-arpitaṃ rāja-hāraḥ pura-vyayaś ca praviṣṭaṃ parama-saṃvatsara-anuvr̥ttaṃ śāsana-muktaṃ mukʰa-ājñaptaṃ ca+ apātanīyaṃ - etat siddʰam //

Sentence: 16    
siddʰikarmayogaḥ daṇḍaśeṣam āharaṇīyaṃ balātkr̥tapratiṣṭabdʰam avamr̥ṣṭaṃ ca praśodʰyaṃ - etac cʰeṣam, asāram alpasāraṃ ca //
   
siddʰi-karma-yogaḥ daṇḍa-śeṣam āharaṇīyaṃ balāt-kr̥ta-pratiṣṭabdʰam avamr̥ṣṭaṃ ca praśodʰyaṃ - etat+ +śeṣam, asāram alpa-sāraṃ ca //

Sentence: 17    
vartamānaḥ paryuṣito 'nyajātaś cāyaḥ //
   
vartamānaḥ paryuṣito+ anya-jātaś ca+ āyaḥ //

Sentence: 18    
divasānuvr̥tto vartamānaḥ //
   
divasa-anuvr̥tto vartamānaḥ //

Sentence: 19    
paramasāṃvatsarikaḥ parapracārasaṃkrānto paryuṣitaḥ //
   
parama-sāṃvatsarikaḥ para-pracāra-saṃkrānto paryuṣitaḥ //

Sentence: 20    
naṣṭaprasmr̥tam āyuktadaṇḍaḥ pārśvaṃ pārihīṇikam aupāyanikaṃ ḍamaragatakasvam aputrakaṃ nidʰiś cānyajātaḥ //
   
naṣṭa-prasmr̥tam āyukta-daṇḍaḥ pārśvaṃ pārihīṇikam aupāyanikaṃ ḍamara-gataka-svam aputrakaṃ nidʰiś ca+ anya-jātaḥ //

Sentence: 21    
vikṣepavyādʰitāntarārambʰaśeṣaṃ ca vyayapratyāyaḥ //
   
vikṣepa-vyādʰita-antara-ārambʰa-śeṣaṃ ca vyaya-pratyāyaḥ //

Sentence: 22    
vikriye paṇyānām argʰavr̥ddʰir upajā, mānonmānaviśeṣo vyājī, krayasaṃgʰarṣe vārdʰavr̥ddʰiḥ - ity āyaḥ //
   
vikriye paṇyānām argʰa-vr̥ddʰir upajā, māna-unmāna-viśeṣo vyājī, kraya-saṃgʰarṣe vārdʰa-vr̥ddʰiḥ - ity āyaḥ //

Sentence: 23    
nityo nityotpādiko lābʰo lābʰotpādika iti vyayaḥ //
   
nityo nitya-utpādiko lābʰo lābʰa-utpādika iti vyayaḥ //

Sentence: 24    
divasānuvr̥tto nityaḥ //
   
divasa-anuvr̥tto nityaḥ //

Sentence: 25    
pakṣamāsasaṃvatsaralābʰo lābʰaḥ //
   
pakṣa-māsa-saṃvatsara-lābʰo lābʰaḥ //

Sentence: 26    
tayor utpanno nityotpādiko lābʰotpādika iti vyayaḥ //
   
tayor utpanno nitya-utpādiko lābʰa-utpādika iti vyayaḥ //

Sentence: 27    
saṃjātād āyavyayaviśuddʰā nīvī, prāptā cānuvr̥ttā ca //
   
saṃjātād āya-vyaya-viśuddʰā nīvī, prāptā ca+ anuvr̥ttā ca //


Sentence: 28ab    
evaṃ kuryāt samudayaṃ vr̥ddʰiṃ cāyasya darśayet /[ś]
   
evaṃ kuryāt samudayaṃ vr̥ddʰiṃ ca+ āyasya darśayet /[ś]

Sentence: 28cd    
hrāsaṃ vyayasya ca prājñaḥ sādʰayec ca viparyayam //[ś] E
   
hrāsaṃ vyayasya ca prājñaḥ sādʰayec ca viparyayam //[ś] E




Chapter: 7 
(The topic of accounts in the records and audit office)


Sentence: 1    
akṣapaṭalam adʰyakṣaḥ prānmukʰam udanmukʰaṃ vibʰaktopastʰānaṃ nibandʰapustakastʰānaṃ kārayet //
   
akṣa-paṭalam adʰyakṣaḥ prān-mukʰam udan-mukʰaṃ vibʰakta-upastʰānaṃ nibandʰa-pustaka-stʰānaṃ kārayet //

Sentence: 2    
tatrādʰikaraṇānāṃ saṃkʰyāpracārasaṃjātāgram, karmāntānāṃ dravyaprayogavr̥ddʰikṣayavyayaprayāmavyājīyogastʰānavetanaviṣṭipramāṇam, ratnasārapʰalgukupyānām argʰaprativarṇakamānapratimānonmānāvamānabʰāṇḍam, deśagrāmajātikulasaṃgʰānāṃ dʰarmavyavahāracaritrasaṃstʰānam, rājopajīvināṃ pragrahapradeśabʰogaparihārabʰaktavetanalābʰam, rājñaś ca patnīputrāṇāṃ ratnabʰūmilābʰaṃ nirdeśotpātikapratīkāralābʰam, mitrāmitrāṇāṃ ca saṃdʰivigrahapradānādānaṃ nibandʰapustakastʰaṃ kārayet //
   
tatra+ adʰikaraṇānāṃ saṃkʰyā-pracāra-saṃjāta-agram, karma-antānāṃ dravya-prayoga-vr̥ddʰi-kṣaya-vyaya-prayāma-vyājī-yoga-stʰāna-vetana-viṣṭi-pramāṇam, ratna-sāra-pʰalgu-kupyānām argʰa-prativarṇaka-māna-pratimāna-unmāna-avamāna-bʰāṇḍam, deśa-grāma-jāti-kula-saṃgʰānāṃ dʰarma-vyavahāra-caritra-saṃstʰānam, rāja-upajīvināṃ pragraha-pradeśa-bʰoga-parihāra-bʰakta-vetana-lābʰam, rājñaś ca patnī-putrāṇāṃ ratna-bʰūmi-lābʰaṃ nirdeśa-utpātika-pratīkāra-lābʰam, mitra-amitrāṇāṃ ca saṃdʰi-vigraha-pradāna-ādānaṃ nibandʰa-pustakastʰaṃ kārayet //

Sentence: 3    
tataḥ sarvādʰikaraṇānāṃ karaṇīyaṃ siddʰaṃ śeṣam āyavyayau nīvīm upastʰānaṃ pracāraṃ caritraṃ saṃstʰānaṃ ca nibandʰena prayaccʰet //
   
tataḥ sarva-adʰikaraṇānāṃ karaṇīyaṃ siddʰaṃ śeṣam āya-vyayau nīvīm upastʰānaṃ pracāraṃ caritraṃ saṃstʰānaṃ ca nibandʰena prayaccʰet //

Sentence: 4    
uttamamadʰyamāvareṣu ca karmasu tajjātikam adʰyakṣaṃ kuryāt, sāmudayikeṣv avaklr̥ptikam(avakl̥ptikam) yam upahatya rājā nānutapyeta //
   
uttama-madʰyama-avareṣu ca karmasu taj-jātikam adʰyakṣaṃ kuryāt, sāmudayikeṣv avaklr̥ptikam(avakl̥ptikam) yam upahatya rājā na+ anutapyeta //

Sentence: 5    
sahagrāhiṇaḥ pratibʰuvaḥ karmopajīvinaḥ putrā bʰrātaro bʰāryā duhitaro bʰr̥tyāś cāsya karmaccʰedaṃ vaheyuḥ //
   
sahagrāhiṇaḥ pratibʰuvaḥ karma-upajīvinaḥ putrā bʰrātaro bʰāryā duhitaro bʰr̥tyāś ca+ asya karmac-cʰedaṃ vaheyuḥ //

Sentence: 6    
triśataṃ catuḥpañcāśac cāhorātrāṇāṃ karmasaṃvatsaraḥ //
   
tri-śataṃ catuḥ-pañcāśat+ ca+ ahorātrāṇāṃ karma-saṃvatsaraḥ //

Sentence: 7    
tam āṣāḍʰīparyavasānam ūnaṃ pūrṇaṃ dadyāt //
   
tam āṣāḍʰī-paryavasānam ūnaṃ pūrṇaṃ dadyāt //

Sentence: 8    
karaṇādʰiṣṭʰitam adʰimāsakaṃ kuryāt //
   
karaṇa-adʰiṣṭʰitam adʰimāsakaṃ kuryāt //

Sentence: 9    
apasarpādʰiṣṭʰitaṃca pracāram //
   
apasarpa-adʰiṣṭʰitaṃca pracāram //

Sentence: 10    
pracāracaritrasaṃstʰānāny anupalabʰamāno hi prakr̥taḥ samudayam ajñānena parihāpayati, uttʰānakleśāsahatvād ālasyena, śabdādiṣv indriyārtʰeṣu prasaktaḥ pramādena, saṃkrośādʰarmānartʰabʰīrubʰāyena, kāryārtʰiṣv anugrahabuddʰiḥ kāmena, hiṃsābuddʰiḥ kopena, vidyādravyavallabʰāpāśrayād darpeṇa, tulāmānatarkagaṇitāntaropadʰānāl lobʰena //
   
pracāra-caritra-saṃstʰānāny anupalabʰamāno hi prakr̥taḥ samudayam ajñānena parihāpayati, uttʰāna-kleśa-asahatvād ālasyena, śabdādiṣv indriya-artʰeṣu prasaktaḥ pramādena, saṃkrośa-adʰarma-anartʰa-bʰīru-bʰāyena, kārya-artʰiṣv anugraha-buddʰiḥ kāmena, hiṃsā-buddʰiḥ kopena, vidyā-dravya-vallabʰa-apāśrayād darpeṇa, tulā-māna-tarka-gaṇita-antara-upadʰānāt+ lobʰena //

Sentence: 11    
"teṣām ānupūrvyā yāvān artʰopagʰātas tāvān ekottaro daṇḍaḥ" iti mānavāḥ //
   
"teṣām ānupūrvyā yāvān artʰa-upagʰātas tāvān eka-uttaro daṇḍaḥ" iti mānavāḥ //

Sentence: 12    
"sarvatrāṣṭaguṇaḥ" iti pārāśarāḥ //
   
"sarvatra+ aṣṭa-guṇaḥ" iti pārāśarāḥ //

Sentence: 13    
"daśaguṇaḥ" iti bārhaspatyāḥ //
   
"daśa-guṇaḥ" iti bārhaspatyāḥ //

Sentence: 14    
"viṃśatiguṇaḥ" ity auśanasāḥ //
   
"viṃśati-guṇaḥ" ity auśanasāḥ //

Sentence: 15    
yatʰāparādʰam iti kauṭilyaḥ //
   
yatʰā-aparādʰam iti kauṭilyaḥ //

Sentence: 16    
gāṇanikyāni āṣāḍʰīm āgaccʰeyuḥ //
   
gāṇanikyāni āṣāḍʰīm āgaccʰeyuḥ //

Sentence: 17    
āgatānāṃ samudrapustakabʰāṇḍanīvīkānām ekatrāsambʰāṣāvarodʰaṃ kārayet //
   
āgatānāṃ samudra-pustaka-bʰāṇḍa-nīvīkānām ekatra-asambʰāṣā-avarodʰaṃ kārayet //

Sentence: 18    
āyavyayanīvīnām agrāṇi śrutvā nīvīm avahārayet //
   
āya-vyaya-nīvīnām agrāṇi śrutvā nīvīm avahārayet //

Sentence: 19    
yac cāgrād āyasyāntaraparṇe nīvyāṃ vardʰeta vyayasya yat parihāpayet, tad aṣṭaguṇam adʰyakṣaṃ dāpayet //
   
yac ca+ agrād āyasya+ antara-parṇe nīvyāṃ vardʰeta vyayasya yat parihāpayet, tad aṣṭa-guṇam adʰyakṣaṃ dāpayet //

Sentence: 20    
viparyaye tam eva prati syāt //
   
viparyaye tam eva prati syāt //

Sentence: 21    
yatʰākālam anāgatānām apustakabʰāṇḍanīvīkānāṃ deyadaśabandʰo daṇḍaḥ //
   
yatʰā-kālam anāgatānām apustaka-bʰāṇḍa-nīvīkānāṃ deya-daśa-bandʰo daṇḍaḥ //

Sentence: 22    
kārmike copastʰite kāraṇikasyāpratibadʰnataḥ pūrvaḥ sāhasadaṇḍaḥ //
   
kārmike ca+ upastʰite kāraṇikasya+ apratibadʰnataḥ pūrvaḥ sāhasa-daṇḍaḥ //

Sentence: 23    
viparyaye kārmikasya dviguṇaḥ //
   
viparyaye kārmikasya dvi-guṇaḥ //

Sentence: 24    
pracārasamaṃ mahāmātrāḥ samagrāḥ śrāvayeyur aviṣamamantrāḥ //
   
pracāra-samaṃ mahā-mātrāḥ samagrāḥ śrāvayeyur aviṣama-mantrāḥ //

Sentence: 25    
pr̥tʰagbʰūto mitʰyāvādī caiṣām uttamaṃ daṇḍaṃ dadyāt //
   
pr̥tʰag-bʰūto mitʰyā-vādī ca+ eṣām uttamaṃ daṇḍaṃ dadyāt //

Sentence: 26    
akr̥tāhorūpaharaṃ māsam ākāṅkṣeta //
   
akr̥ta-aho-rūpa-haraṃ māsam ākāṅkṣeta //

Sentence: 27    
māsād ūrdʰvaṃ māsadviśatottaraṃ daṇḍaṃ dadyāt //
   
māsād ūrdʰvaṃ māsa-dviśata-uttaraṃ daṇḍaṃ dadyāt //

Sentence: 28    
alpaśeṣalekʰyanīvīkaṃ pañcarātram ākāṅkṣeta //
   
alpa-śeṣa-lekʰya-nīvīkaṃ pañca-rātram ākāṅkṣeta //

Sentence: 29    
tataḥ paraṃ kośapūrvam ahorūpaharaṃ dʰarmavyavahāracaritrasaṃstʰānasaṃkalananirvartanānumānacāraprayogair avekṣeta na
   
tataḥ paraṃ kośa-pūrvam aho-rūpa-haraṃ dʰarma-vyavahāra-caritra-saṃstʰāna-saṃkalana-nirvartana-anumāna-cāra-prayogair avekṣeta na

Sentence: 30    
divasapañcarātrapakṣamāsacāturmāsyasaṃvatsaraiś ca pratisamānayet //
   
divasa-pañca-rātra-pakṣa-māsa-cāturmāsya-saṃvatsaraiś ca pratisamānayet //

Sentence: 31    
vyuṣṭadeśakālamukʰotpattyannuvr̥ttipramāṇadāyakadāpakanibandʰakapratigrāhakaiś cāyaṃ samānayet //
   
vyuṣṭa-deśa-kāla-mukʰa-utpatti-anuvr̥tti-pramāṇa-dāyaka-dāpaka-nibandʰaka-pratigrāhakaiś ca+ ayaṃ samānayet //

Sentence: 32    
vyuṣṭadeśakālamukʰalābʰakāraṇadeyayogapramāṇājñāpakoddʰārakavidʰātr̥kapratigrāhakaiś ca vyayaṃ samānayet //
   
vyuṣṭa-deśa-kāla-mukʰa-lābʰa-kāraṇa-deya-yoga-pramāṇa-ājñāpaka-uddʰāraka-vidʰātr̥ka-pratigrāhakaiś ca vyayaṃ samānayet //

Sentence: 33    
vyuṣṭadeśakālamukʰānuvartanarūpalakṣaṇapramāṇanikṣepabʰājanagopāyakaiś ca nīvīṃ samānayet //
   
vyuṣṭa-deśa-kāla-mukʰa-anuvartana-rūpa-lakṣaṇa-pramāṇa-nikṣepa-bʰājana-gopāyakaiś ca nīvīṃ samānayet //

Sentence: 34    
rājārtʰe kāraṇikasyāpratibadʰnataḥ pratiṣedʰayato vājñāṃ nibandʰād āyavyayam anyatʰā nīvīm avalikʰato dviguṇaḥ //
   
rāja-artʰe kāraṇikasya+ apratibadʰnataḥ pratiṣedʰayato vā+ ājñāṃ nibandʰād āya-vyayam anyatʰā nīvīm avalikʰato dvi-guṇaḥ //

Sentence: 35    
kramāvahīnam utkramam avijñātaṃ punaruktaṃ vastukam avalikʰato dvādaśapaṇo daṇḍaḥ //
   
krama-avahīnam utkramam avijñātaṃ punar-uktaṃ vastukam avalikʰato dvādaśa-paṇo daṇḍaḥ //

Sentence: 36    
nīvīm avalikʰato dviguṇaḥ //
   
nīvīm avalikʰato dvi-guṇaḥ //

Sentence: 37    
bʰakṣayato 'ṣṭaguṇaḥ //
   
bʰakṣayato+ aṣṭa-guṇaḥ //

Sentence: 38    
nāśayataḥ pañcabandʰaḥ pratidānaṃ ca //
   
nāśayataḥ pañca-bandʰaḥ pratidānaṃ ca //

Sentence: 39    
mitʰyāvāde steyadaṇḍaḥ //
   
mitʰyā-vāde steya-daṇḍaḥ //

Sentence: 40    
paścātpratijñāte dviguṇaḥ, prasmr̥totpanne ca //
   
paścāt-pratijñāte dvi-guṇaḥ, prasmr̥ta-utpanne ca //


Sentence: 41ab    
aparādʰaṃ sahetālpaṃ tuṣyed alpe 'pi codaye / [ś]
   
aparādʰaṃ saheta+ alpaṃ tuṣyed alpe+ api ca+ udaye / [ś]

Sentence: 41cd    
mahopakāraṃ cādʰyakṣaṃ pragraheṇābʰipūjayet //[ś] E
   
mahā-upakāraṃ ca+ adʰyakṣaṃ pragraheṇa+ abʰipūjayet //[ś] E




Chapter: 8 
(Recovery of revenue misappropriated by state employees)


Sentence: 1    
kośapūrvāḥ sarvārambʰāḥ //
   
kośa-pūrvāḥ sarva-ārambʰāḥ //

Sentence: 2    
tasmāt pūrvaṃ kośam avekṣeta //
   
tasmāt pūrvaṃ kośam avekṣeta //

Sentence: 3    
pracārasamr̥ddʰiś caritrānugrahaś coranigraho yuktapratiṣedʰaḥ sasyasampat paṇyabāhulyam upasargapramokṣaḥ parihārakṣayo hiraṇyopāyanam iti kośavr̥ddʰiḥ //
   
pracāra-samr̥ddʰiś caritra-anugrahaś cora-nigraho yukta-pratiṣedʰaḥ sasya-sampat paṇya-bāhulyam upasarga-pramokṣaḥ parihāra-kṣayo hiraṇya-upāyanam iti kośa-vr̥ddʰiḥ //

Sentence: 4    
pratibandʰaḥ prayogo vyavahāro 'vastāraḥ parihāpaṇam upabʰogaḥ parivartanam apahāraś ceti kośakṣayaḥ //
   
pratibandʰaḥ prayogo vyavahāro+ avastāraḥ parihāpaṇam upabʰogaḥ parivartanam apahāraś ca+ iti kośa-kṣayaḥ //

Sentence: 5    
siddʰīnām asādʰanam anavatāraṇam apraveśanaṃ pratibandʰaḥ //
   
siddʰīnām asādʰanam anavatāraṇam apraveśanaṃ pratibandʰaḥ //

Sentence: 6    
tatra daśabandʰo daṇḍaḥ //
   
tatra daśa-bandʰo daṇḍaḥ //

Sentence: 7    
kośadravyāṇāṃ vr̥ddʰiprayogāḥ prayogaḥ //
   
kośa-dravyāṇāṃ vr̥ddʰi-prayogāḥ prayogaḥ //

Sentence: 8    
paṇyavyavahāro vyavahāraḥ //
   
paṇya-vyavahāro vyavahāraḥ //

Sentence: 9    
tatra pʰaladviguṇo daṇḍaḥ //
   
tatra pʰala-dvi-guṇo daṇḍaḥ //

Sentence: 10    
siddʰaṃ kālam aprāptaṃ karoty aprāptaṃ prāptaṃ vety avastāraḥ //
   
siddʰaṃ kālam aprāptaṃ karoti+ aprāptaṃ prāptaṃ vā+ ity avastāraḥ //

Sentence: 11    
tatra pañcabandʰo daṇḍaḥ //
   
tatra pañca-bandʰo daṇḍaḥ //

Sentence: 12    
klr̥ptam(kl̥ptam) āyaṃ parihāpayati vyayaṃ vivardʰayatīti parihāpaṇam //
   
klr̥ptam(kl̥ptam) āyaṃ parihāpayati vyayaṃ vivardʰayati+ iti parihāpaṇam //

Sentence: 13    
tatra hīnacaturguṇo daṇḍaḥ //
   
tatra hīna-catur-guṇo daṇḍaḥ //

Sentence: 14    
svayam anyair rājadravyāṇām upabʰojanam upabʰogaḥ //
   
svayam anyair rāja-dravyāṇām upabʰojanam upabʰogaḥ //

Sentence: 15    
tatra ratnopabʰoge gʰātaḥ, sāropabʰoge madʰyamaḥ sāhasadaṇḍaḥ, pʰalgukupyopabʰoge tac ca tāvac ca daṇḍaḥ //
   
tatra ratna-upabʰoge gʰātaḥ, sāra-upabʰoge madʰyamaḥ sāhasa-daṇḍaḥ, pʰalgu-kupya-upabʰoge tac ca tāvat+ ca daṇḍaḥ //

Sentence: 16    
rājadravyāṇām anyadravyenādānaṃ parivartanam //
   
rāja-dravyāṇām anya-dravyena+ ādānaṃ parivartanam //

Sentence: 17    
tad upabʰogena vyākʰyātam //
   
tad upabʰogena vyākʰyātam //

Sentence: 18    
siddʰam āyaṃ na praveśayati, nibaddʰaṃ vyayaṃ na prayaccʰati, prāptāṃ nīvīṃ vipratijānīta ity apahāraḥ //
   
siddʰam āyaṃ na praveśayati, nibaddʰaṃ vyayaṃ na prayaccʰati, prāptāṃ nīvīṃ vipratijānīta ity apahāraḥ //

Sentence: 19    
tatra dvādaśaguṇo daṇḍaḥ //
   
tatra dvādaśa-guṇo daṇḍaḥ //

Sentence: 20    
teṣāṃ haraṇopāyāś catvāriṃśat //
   
teṣāṃ haraṇa-upāyāś catvāriṃśat //

Sentence: 21a    
pūrvaṃ siddʰaṃ paścād avatāritam, paścāt siddʰaṃ pūrvam avatāritam, sādʰyaṃ na siddʰam, asādʰyaṃ siddʰam, siddʰam asiddʰaṃ kr̥tam, asiddʰaṃ siddʰaṃ kr̥tam, alpasiddʰaṃ bahu kr̥tam, bahusiddʰam alpaṃ kr̥tam, anyat siddʰam anyat kr̥tam, anyataḥ siddʰam anyataḥ kr̥tam,-
   
pūrvaṃ siddʰaṃ paścād avatāritam, paścāt siddʰaṃ pūrvam avatāritam, sādʰyaṃ na siddʰam, asādʰyaṃ siddʰam, siddʰam asiddʰaṃ kr̥tam, asiddʰaṃ siddʰaṃ kr̥tam, alpa-siddʰaṃ bahu kr̥tam, bahu-siddʰam alpaṃ kr̥tam, anyat siddʰam anyat kr̥tam, anyataḥ siddʰam anyataḥ kr̥tam,-

Sentence: 21b    
deyaṃ na dattam, adeyaṃ dattam, kāle na dattam, akāle dattam, alpaṃ dattaṃ bahu kr̥tam, bahu dattam alpaṃ kr̥tam, anyad dattam anyat kr̥tam, anyato dattam anyataḥ kr̥tam,-
   
deyaṃ na dattam, adeyaṃ dattam, kāle na dattam, akāle dattam, alpaṃ dattaṃ bahu kr̥tam, bahu dattam alpaṃ kr̥tam, anyad dattam anyat kr̥tam, anyato dattam anyataḥ kr̥tam,-

Sentence: 21c    
praviṣṭam apraviṣṭaṃ kr̥tam, apraviṣṭaṃ praviṣṭaṃ kr̥tam, kupyam adattamūlyaṃ praviṣṭam, dattamūlyaṃ na praviṣṭaṃ -
   
praviṣṭam apraviṣṭaṃ kr̥tam, apraviṣṭaṃ praviṣṭaṃ kr̥tam, kupyam adatta-mūlyaṃ praviṣṭam, datta-mūlyaṃ na praviṣṭaṃ -

Sentence: 21d    
saṃkṣepo vikṣepaḥ kr̥taḥ, vikṣepaḥ saṃkṣepo , mahārgʰam alpārgʰeṇa parivartitam, alpārgʰaṃ mahārgʰeṇa -
   
saṃkṣepo vikṣepaḥ kr̥taḥ, vikṣepaḥ saṃkṣepo , mahā-argʰam alpa-argʰeṇa parivartitam, alpa-argʰaṃ mahā-argʰeṇa -

Sentence: 21e    
samāropito 'rgʰaḥ, pratyavaropito , saṃvatsaro māsaviṣamaḥ kr̥taḥ, māso divasaviṣamo , samāgamaviṣamaḥ, mukʰaviṣamaḥ, kārmikaviṣamaḥ -
   
samāropito+ argʰaḥ, pratyavaropito , saṃvatsaro māsa-viṣamaḥ kr̥taḥ, māso divasa-viṣamo , samāgama-viṣamaḥ, mukʰa-viṣamaḥ, kārmika-viṣamaḥ -

Sentence: 21f    
nirvartanaviṣamaḥ, piṇḍaviṣamaḥ, varṇaviṣamaḥ, argʰaviṣamaḥ, mānaviṣamaḥ, māpanaviṣamaḥ, bʰājanaviṣamaḥ - iti haraṇopāyāḥ // -
   
nirvartana-viṣamaḥ, piṇḍa-viṣamaḥ, varṇa-viṣamaḥ, argʰa-viṣamaḥ, māna-viṣamaḥ, māpana-viṣamaḥ, bʰājana-viṣamaḥ - iti haraṇa-upāyāḥ // -

Sentence: 22    
tatropayuktanidʰāyakanibandʰakapratigrāhakadāyakadāpakamantrivaiyāvr̥tyakarān ekaikaśo 'nuyuñjīta //
   
tatra+ upayukta-nidʰāyaka-nibandʰaka-pratigrāhaka-dāyaka-dāpaka-mantri-vaiyāvr̥tya-karān eka-ekaśo+ anuyuñjīta //

Sentence: 23    
mitʰyāvāde caiṣāṃ yuktasamo daṇḍaḥ //
   
mitʰyā-vāde ca+ eṣāṃ yukta-samo daṇḍaḥ //

Sentence: 24    
pracāre cāvagʰoṣayet "amunā prakr̥tenopahatāḥ prajñāpayantu" iti //
   
pracāre ca+ avagʰoṣayet "amunā prakr̥tena+ upahatāḥ prajñāpayantu" iti //

Sentence: 25    
prajñāpayato yatʰopagʰātaṃ dāpayet //
   
prajñāpayato yatʰā-upagʰātaṃ dāpayet //

Sentence: 26    
anekeṣu cābʰiyogeṣv apavyayamānaḥ sakr̥d eva paroktaḥ sarvaṃ bʰajeta //
   
anekeṣu ca+ abʰiyogeṣv apavyayamānaḥ sakr̥d eva para-uktaḥ sarvaṃ bʰajeta //

Sentence: 27    
vaiṣamye sarvatrānuyogaṃ dadyāt //
   
vaiṣamye sarvatra+ anuyogaṃ dadyāt //

Sentence: 28    
mahaty artʰāpahāre cālpenāpi siddʰaḥ sarvaṃ bʰajeta //
   
mahaty artʰa-apahāre ca+ alpena+ api siddʰaḥ sarvaṃ bʰajeta //

Sentence: 29    
kr̥tapratigʰātāvastʰaḥ sūcako niṣpannārtʰaḥ ṣaṣṭʰam aṃśaṃ labʰeta, dvādaśam aṃśaṃ bʰr̥takaḥ //
   
kr̥ta-pratigʰāta-avastʰaḥ sūcako niṣpanna-artʰaḥ ṣaṣṭʰam aṃśaṃ labʰeta, dvādaśam aṃśaṃ bʰr̥takaḥ //

Sentence: 30    
prabʰūtābʰiyogād alpaniṣpattau niṣpannasyāṃśaṃ labʰeta //
   
prabʰūta-abʰiyogād alpa-niṣpattau niṣpannasya+ aṃśaṃ labʰeta //

Sentence: 31    
aniṣpanne śārīraṃ hairaṇyaṃ daṇḍaṃ labʰeta, na cānugrāhyaḥ //
   
aniṣpanne śārīraṃ hairaṇyaṃ daṇḍaṃ labʰeta, na ca+ anugrāhyaḥ //


Sentence: 32ab    
niṣpattau nikṣiped vādam ātmānaṃ vāpavāhayet /[ś]
   
niṣpattau nikṣiped vādam ātmānaṃ vā+ apavāhayet /[ś]

Sentence: 32cd    
abʰiyuktopajāpāt tu sūcako vadʰam āpnuyāt //[ś] E
   
abʰiyukta-upajāpāt tu sūcako vadʰam āpnuyāt //[ś] E




Chapter: 9 
(Inspection of the Rork of officers)


Sentence: 1    
amātyasampadopetāḥ sarvādʰyakṣāḥ śaktitaḥ karmasu niyojyāḥ //
   
amātya-sampadā+ upetāḥ sarva-adʰyakṣāḥ śaktitaḥ karmasu niyojyāḥ //

Sentence: 2    
karmasu caiṣāṃ nityaṃ parīkṣāṃ kārayet, cittānityatvān manuṣyānām //
   
karmasu ca+ eṣāṃ nityaṃ parīkṣāṃ kārayet, citta-anityatvāt+ manuṣyānām //

Sentence: 3    
aśvasadʰarmāṇo hi manuṣyā niyuktāḥ karmasu vikurvate //
   
aśva-sadʰarmāṇo hi manuṣyā niyuktāḥ karmasu vikurvate //

Sentence: 4    
tasmāt kartāraṃ karaṇaṃ deśaṃ kālaṃ kāryaṃ prakṣepam udayaṃ caiṣu vidyāt //
   
tasmāt kartāraṃ karaṇaṃ deśaṃ kālaṃ kāryaṃ prakṣepam udayaṃ ca+ eṣu vidyāt //

Sentence: 5    
te yatʰāsaṃdeśam asaṃhatā avigr̥hītāḥ karmāṇi kuryuḥ //
   
te yatʰā-saṃdeśam asaṃhatā avigr̥hītāḥ karmāṇi kuryuḥ //

Sentence: 6    
saṃhatā bʰakṣayeyuḥ, vigr̥hītā vināśayeyuḥ //
   
saṃhatā bʰakṣayeyuḥ, vigr̥hītā vināśayeyuḥ //

Sentence: 7    
na cānivedya bʰartuḥ kaṃcid ārambʰaṃ kuryuḥ, anyatrāpatpratīkārebʰyaḥ //
   
na ca+ anivedya bʰartuḥ kaṃcid ārambʰaṃ kuryuḥ, anyatra+ āpat-pratīkārebʰyaḥ //

Sentence: 8    
pramādastʰāneṣu caiṣām atyayaṃ stʰāpayed divasavetanavyayadviguṇam //
   
pramāda-stʰāneṣu ca+ eṣām atyayaṃ stʰāpayed divasa-vetana-vyaya-dvi-guṇam //

Sentence: 9    
yaś caiṣāṃ yatʰādiṣṭam artʰaṃ saviśeṣaṃ karoti sa stʰānamānau labʰeta //
   
yaś ca+ eṣāṃ yatʰā-ādiṣṭam artʰaṃ saviśeṣaṃ karoti sa stʰāna-mānau labʰeta //

Sentence: 10    
"alpāyatiś cen mahāvyayo bʰakṣayati //
   
"alpa-āyatiś cet+ mahā-vyayo bʰakṣayati //

Sentence: 11    
viparyaye yatʰāyativyayaś ca na bʰakṣayati" ity ācāryāḥ //
   
viparyaye yatʰā-āyati-vyayaś ca na bʰakṣayati" ity ācāryāḥ //

Sentence: 12    
apasarpeṇaivopalabʰyeteti kauṭilyaḥ //
   
apasarpeṇa+ eva+ upalabʰyeta+ iti kauṭilyaḥ //

Sentence: 13    
yaḥ samudayaṃ parihāpayati sa rājārtʰaṃ bʰakṣayati //
   
yaḥ samudayaṃ parihāpayati sa rāja-artʰaṃ bʰakṣayati //

Sentence: 14    
sa ced ajñānādibʰiḥ parihāpayati tad enaṃ yatʰāguṇaṃ dāpayet //
   
sa ced ajñāna-ādibʰiḥ parihāpayati tad enaṃ yatʰā-guṇaṃ dāpayet //

Sentence: 15    
yaḥ samudayaṃ dviguṇam udbʰāvayati sa janapadaṃ bʰakṣayati //
   
yaḥ samudayaṃ dvi-guṇam udbʰāvayati sa jana-padaṃ bʰakṣayati //

Sentence: 16    
sa ced rājārtʰam upanayaty alpāparādʰe vārayitavyaḥ, mahati yatʰāparādʰaṃ daṇḍayitavyaḥ //
   
sa ced rāja-artʰam upanayaty alpa-aparādʰe vārayitavyaḥ, mahati yatʰā-aparādʰaṃ daṇḍayitavyaḥ //

Sentence: 17    
yaḥ samudayaṃ vyayam upanayati sa puruṣakarmāṇi bʰakṣayati //
   
yaḥ samudayaṃ vyayam upanayati sa puruṣa-karmāṇi bʰakṣayati //

Sentence: 18    
sa karmadivasadravyamūlyapuruṣavetanāpahāreṣu yatʰāparādʰaṃ daṇḍayitavyaḥ //
   
sa karma-divasa-dravya-mūlya-puruṣa-vetana-apahāreṣu yatʰā-aparādʰaṃ daṇḍayitavyaḥ //

Sentence: 19    
tasmād asya yo yasminn adʰikaraṇe śāsanastʰaḥ sa tasya karmaṇo yātʰātatʰyam āyavyayau ca vyāsasamāsābʰyām ācakṣīta //
   
tasmād asya yo yasminn adʰikaraṇe śāsanastʰaḥ sa tasya karmaṇo yātʰātatʰyam āya-vyayau ca vyāsa-samāsābʰyām ācakṣīta //

Sentence: 20    
mūlaharatādātvikakadaryāṃś ca pratiṣedʰayet //
   
mūla-hara-tādātvika-kadaryāṃś ca pratiṣedʰayet //

Sentence: 21    
yaḥ pitr̥paitāmaham artʰam anyāyena bʰakṣayati sa mūlaharaḥ //
   
yaḥ pitr̥-paitāmaham artʰam anyāyena bʰakṣayati sa mūla-haraḥ //

Sentence: 22    
yo yad yad utpadyate tat tad bʰakṣayati sa tādātvikaḥ //
   
yo yad yad utpadyate tat tad bʰakṣayati sa tādātvikaḥ //

Sentence: 23    
yo bʰr̥tyātmapīḍābʰyām upacinoty artʰaṃ sa kadaryaḥ //
   
yo bʰr̥tya-ātma-pīḍābʰyām upacinoty artʰaṃ sa kadaryaḥ //

Sentence: 24    
sa pakṣavāṃś ced anādeyaḥ, viparyaye paryādātavyaḥ //
   
sa pakṣavāṃś ced anādeyaḥ, viparyaye paryādātavyaḥ //

Sentence: 25    
yo mahaty artʰasamudaye stʰitaḥ kadaryaḥ samnidʰatte 'vanidʰatte 'vasrāvayati - samnidʰatte svaveśmani, avanidʰatte paurajānapadeṣu, avasrāvayati paraviṣaye - tasya sattrī mantrimitrabʰr̥tyabandʰupakṣam āgatiṃ gatiṃ ca dravyāṇām upalabʰeta //
   
yo mahaty artʰa-samudaye stʰitaḥ kadaryaḥ samnidʰatte+ avanidʰatte+ avasrāvayati - samnidʰatte sva-veśmani, avanidʰatte paura-jānapadeṣu, avasrāvayati para-viṣaye - tasya sattrī mantri-mitra-bʰr̥tya-bandʰu-pakṣam āgatiṃ gatiṃ ca dravyāṇām upalabʰeta //

Sentence: 26    
yaś cāsya paraviṣaye saṃcāraṃ kuryāt tam anupraviśya mantraṃ vidyāt //
   
yaś ca+ asya para-viṣaye saṃcāraṃ kuryāt tam anupraviśya mantraṃ vidyāt //

Sentence: 27    
suvidite śatruśāsanāpadeśenainaṃ gʰātayet //
   
suvidite śatru-śāsana-apadeśena+ enaṃ gʰātayet //

Sentence: 28    
tasmād asyādʰyakṣāḥ saṃkʰyāyakalekʰakarūpadarśakanīvīgrāhakottarādʰyakṣasakʰāḥ karmaṇi kuryuḥ //
   
tasmād asya+ adʰyakṣāḥ saṃkʰyāyaka-lekʰaka-rūpa-darśaka-nīvī-grāhaka-uttara-adʰyakṣa-sakʰāḥ karmaṇi kuryuḥ //

Sentence: 29    
uttarādʰyakṣā hastyaśśvaratʰārohāḥ //
   
uttara-adʰyakṣā hasti-aśva-ratʰa-ārohāḥ //

Sentence: 30    
teṣām antevāsinaḥ śilpaśaucayuktāḥ saṃkʰyāyakādīnām apasarpāḥ //
   
teṣām antevāsinaḥ śilpa-śauca-yuktāḥ saṃkʰyāyaka-ādīnām apasarpāḥ //

Sentence: 31    
bahumukʰyam anityaṃ cādʰikaraṇaṃ stʰāpayet //
   
bahu-mukʰyam anityaṃ ca+ adʰikaraṇaṃ stʰāpayet //


Sentence: 32ab    
yatʰā hy anāsvādayituṃ na śakyaṃ jihvātalastʰaṃ madʰu7 viṣaṃ / [ś]
   
yatʰā hy anāsvādayituṃ na śakyaṃ jihvā-talastʰaṃ madʰu7 viṣaṃ / [ś]

Sentence: 32cd    
artʰas tatʰā hy artʰacareṇa rājñaḥ svalpo 'py anāsvādayituṃ na śakyaḥ //[ś]
   
artʰas tatʰā hy artʰa-careṇa rājñaḥ svalpo+ apy anāsvādayituṃ na śakyaḥ //[ś]

Sentence: 33ab    
matsyā yatʰāntaḥ salile caranto jñātuṃ na śakyāḥ salilaṃ pibantaḥ /[ś]
   
matsyā yatʰā+ antaḥ salile caranto jñātuṃ na śakyāḥ salilaṃ pibantaḥ /[ś]

Sentence: 33cd    
yuktās tatʰā kāryavidʰau niyuktā jñātuṃ na śakyā dʰanam ādadānāḥ //[ś]
   
yuktās tatʰā kārya-vidʰau niyuktā jñātuṃ na śakyā dʰanam ādadānāḥ //[ś]

Sentence: 34ab    
api śakyā gatir jñātuṃ patatāṃ kʰe patatriṇām /[ś]
   
api śakyā gatir jñātuṃ patatāṃ kʰe patatriṇām /[ś]

Sentence: 34cd    
na tu praccʰannabʰāvānāṃ yuktānāṃ caratāṃ gatiḥ //[ś]
   
na tu praccʰanna-bʰāvānāṃ yuktānāṃ caratāṃ gatiḥ //[ś]

Sentence: 35ab    
āsrāvayec copacitān viparyasyec ca karmasu /[ś]
   
āsrāvayec ca+ upacitān viparyasyec ca karmasu /[ś]

Sentence: 35cd    
yatʰā na bʰakṣayanty artʰaṃ bʰakṣitaṃ nirvamanti //[ś]
   
yatʰā na bʰakṣayanty artʰaṃ bʰakṣitaṃ nirvamanti //[ś]

Sentence: 36ab    
na bʰakṣayanti ye tv artʰān nyāyato vardʰayanti ca /[ś]
   
na bʰakṣayanti ye tv artʰān nyāyato vardʰayanti ca /[ś]

Sentence: 36cd    
nityādʰikārāḥ kāryās te rājñaḥ priyahite ratāḥ //[ś] E
   
nitya-adʰikārāḥ kāryās te rājñaḥ priya-hite ratāḥ //[ś] E




Chapter: 10 
(On edicts)


Sentence: 1    
śāsane śāsanam ity ācakṣate //
   
śāsane śāsanam ity ācakṣate //

Sentence: 2    
śāsanapradʰānā hi rājānaḥ, tanmūlatvāt saṃdʰivigrahayoḥ //
   
śāsana-pradʰānā hi rājānaḥ, tan-mūlatvāt saṃdʰi-vigrahayoḥ //

Sentence: 3    
tasmād amātyasampadopetaḥ sarvasamayavid āśugrantʰaś cārvakkṣaro lekʰanavācanasamartʰo lekʰakaḥ syāt //
   
tasmād amātya-sampadā+ upetaḥ sarva-samayavid āśu-grantʰaś cāru-akṣaro lekʰana-vācana-samartʰo lekʰakaḥ syāt //

Sentence: 4    
so 'vyagramanā rājñaḥ saṃdeśaṃ śrutvā niścitārtʰaṃ lekʰaṃ vidadʰyāt deśaiśvaryavaṃśanāmadʰeyopacāram īśvarasya, deśanāmadʰeyopacāram anīśvarasya //
   
so+ avyagra-manā rājñaḥ saṃdeśaṃ śrutvā niścita-artʰaṃ lekʰaṃ vidadʰyāt deśa-aiśvarya-vaṃśa-nāmadʰeya-upacāram īśvarasya, deśa-nāmadʰeya-upacāram anīśvarasya //


Sentence: 5ab    
jātiṃ kulaṃ stʰānavayaḥśrutāni karmarddʰiśīlāny atʰa deśakālau /[ś]
   
jātiṃ kulaṃ stʰāna-vayaḥ-śrutāni karma-r̥ddʰi-śīlāny atʰa deśa-kālau /[ś]

Sentence: 5cd    
yaunānubandʰaṃ ca samīkṣya kārye lekʰaṃ vidadʰyāt puruṣānurūpam //[ś]
   
yauna-anubandʰaṃ ca samīkṣya kārye lekʰaṃ vidadʰyāt puruṣa-anurūpam //[ś]


Sentence: 6    
artʰakramaḥ sambandʰaḥ paripūrṇatā mādʰuryam audāryaṃ spaṣṭatvam iti lekʰasampat //
   
artʰa-kramaḥ sambandʰaḥ paripūrṇatā mādʰuryam audāryaṃ spaṣṭatvam iti lekʰa-sampat //

Sentence: 7    
tatra yatʰāvad anupūrvakriyā pradʰānasyārtʰasya pūrvam abʰiniveśa ity artʰakramaḥ //
   
tatra yatʰāvad anupūrva-kriyā pradʰānasya+ artʰasya pūrvam abʰiniveśa ity artʰa-kramaḥ //

Sentence: 8    
prastutasyārtʰasyānuparodʰād uttarasya vidʰānam āsamāpter iti sambandʰaḥ //
   
prastutasya+ artʰasya+ anuparodʰād uttarasya vidʰānam ā-samāpter iti sambandʰaḥ //

Sentence: 9    
artʰapadākṣarāṇām anyūnātiriktatā hetūdāharaṇadr̥ṣṭāntair artʰopavarṇanāśrāntapadateti paripūrṇatā //
   
artʰa-pada-akṣarāṇām anyūna-atiriktatā hetu-udāharaṇa-dr̥ṣṭāntair artʰa-upavarṇanā+ aśrānta-padatā+ iti paripūrṇatā //

Sentence: 10    
sukʰopanītacārvarrtʰaśabdābʰidʰānaṃ mādʰuryam //
   
sukʰa-upanīta-cāru-artʰa-śabda-abʰidʰānaṃ mādʰuryam //

Sentence: 11    
agrāmyaśabdābʰidʰānam audāryam //
   
agrāmya-śabda-abʰidʰānam audāryam //

Sentence: 12    
pratītaśabdaprayogaḥ spaṣṭatvam iti //
   
pratīta-śabda-prayogaḥ spaṣṭatvam iti //

Sentence: 13    
akārādayo varṇās triṣaṣṭiḥ //
   
a-kāra-ādayo varṇās triṣaṣṭiḥ //

Sentence: 14    
varṇasaṃgʰātaḥ padam //
   
varṇa-saṃgʰātaḥ padam //

Sentence: 15    
tac caturvidʰaṃ nāmākʰyātopasarganipātāś ceti //
   
tac caturvidʰaṃ nāma-ākʰyāta-upasarga-nipātāś ca+ iti //

Sentence: 16    
tatra nāma sattvābʰidʰāyi //
   
tatra nāma sattva-abʰidʰāyi //

Sentence: 17    
aviśiṣṭaliṅgam ākʰyātaṃ kriyāvāci //
   
aviśiṣṭa-liṅgam ākʰyātaṃ kriyā-vāci //

Sentence: 18    
kriyāviśeṣakāḥ prādaya upasargāḥ //
   
kriyā-viśeṣakāḥ pra-ādaya upasargāḥ //

Sentence: 19    
avyayāś cādayo nipātāḥ //
   
avyayāś ca-ādayo nipātāḥ //

Sentence: 20    
padasamūho vākyam artʰaparisamāptau //
   
pada-samūho vākyam artʰa-parisamāptau //

Sentence: 21    
ekapadāvaras tripadaparaḥ parapadārtʰānuparodʰena vargaḥ kāryaḥ //
   
eka-pada-avaras tri-pada-paraḥ para-pada-artʰa-anuparodʰena vargaḥ kāryaḥ //

Sentence: 22    
lekʰaparisaṃharaṇārtʰa itiśabdo vācikam asyeti ca //
   
lekʰa-parisaṃharaṇa-artʰa iti-śabdo vācikam asya+ iti ca //


Sentence: 23ab    
nindā praśaṃsā pr̥ccʰā ca tatʰākʰyānam atʰārtʰanā /[ś]
   
nindā praśaṃsā pr̥ccʰā ca tatʰā+ ākʰyānam atʰa+ artʰanā /[ś]

Sentence: 23cd    
pratyākʰyānam upālambʰaḥ pratiṣedʰo 'tʰa codanā //[ś]
   
pratyākʰyānam upālambʰaḥ pratiṣedʰo+ atʰa codanā //[ś]

Sentence: 24ab    
sāntvam abʰyupapattiś ca bʰartsanānunayau tatʰā /[ś]
   
sāntvam abʰyupapattiś ca bʰartsana-anunayau tatʰā /[ś]

Sentence: 24cd    
eteṣv artʰāḥ pravartante trayodaśasu lekʰajāḥ //[ś]
   
eteṣv artʰāḥ pravartante trayodaśasu lekʰajāḥ //[ś]


Sentence: 25    
tatrābʰijanaśarīrakarmaṇāṃ doṣavacanaṃ nindā //
   
tatra+ abʰijana-śarīra-karmaṇāṃ doṣa-vacanaṃ nindā //

Sentence: 26    
guṇavacanam eteṣām eva praśaṃsā //
   
guṇa-vacanam eteṣām eva praśaṃsā //

Sentence: 27    
"katʰam etad" iti pr̥ccʰā //
   
"katʰam etad" iti pr̥ccʰā //

Sentence: 28    
"evam" ity ākʰyānam //
   
"evam" ity ākʰyānam //

Sentence: 29    
"dehi" ity artʰanā //
   
"dehi" ity artʰanā //

Sentence: 30    
"na prayaccʰāmi" iti pratyākʰyānam //
   
"na prayaccʰāmi" iti pratyākʰyānam //

Sentence: 31    
"ananurūpaṃ bʰavataḥ" ity upālambʰaḥ //
   
"ananurūpaṃ bʰavataḥ" ity upālambʰaḥ //

Sentence: 32    
"mā kārṣīḥ" iti pratiṣedʰaḥ //
   
"mā kārṣīḥ" iti pratiṣedʰaḥ //

Sentence: 33    
"idaṃ kriyatām" iti codanā //
   
"idaṃ kriyatām" iti codanā //

Sentence: 34    
"yo 'haṃ sa bʰavān, yan mama dravyaṃ tad bʰavataḥ" ity upagrahaḥ sāntvam //
   
"yo+ ahaṃ sa bʰavān, yan mama dravyaṃ tad bʰavataḥ" ity upagrahaḥ sāntvam //

Sentence: 35    
vyasanasāhāyyam abʰyupapattiḥ //
   
vyasana-sāhāyyam abʰyupapattiḥ //

Sentence: 36    
sadoṣam āyatipradarśanam abʰibʰartsanam //
   
sadoṣam āyati-pradarśanam abʰibʰartsanam //

Sentence: 37    
anunayas trividʰo 'rtʰakr̥tāv atikrame puruṣādivyasane ceti //
   
anunayas trividʰo+ artʰa-kr̥tāv atikrame puruṣa-ādi-vyasane ca+ iti //


Sentence: 38ab    
prajñāpanājñāparidānalekʰās tatʰā parīhāranisr̥ṣṭilekʰau /[ś]
   
prajñāpana-ājñā-paridāna-lekʰās tatʰā parīhāra-nisr̥ṣṭi-lekʰau /[ś]

Sentence: 38cd    
prāvr̥ttikaś ca pratilekʰa eva sarvatragaś ceti hi śāsanāni //[ś]
   
prāvr̥ttikaś ca pratilekʰa eva sarvatragaś ca+ iti hi śāsanāni //[ś]

Sentence: 39ab    
anena vijñāpitam evam āha tad dīyatāṃ ced yadi tattvam asti /[ś]
   
anena vijñāpitam evam āha tad dīyatāṃ ced yadi tattvam asti /[ś]

Sentence: 39cd    
rājñaḥ samīpe varakāram āha prajñāpanaiṣā vividʰopadiṣṭā //[ś]
   
rājñaḥ samīpe vara-kāram āha prajñāpanā+ eṣā vividʰā+ upadiṣṭā //[ś]

Sentence: 40ab    
bʰartur ājñā bʰaved yatra nigrahānugrahau prati /[ś]
   
bʰartur ājñā bʰaved yatra nigraha-anugrahau prati /[ś]

Sentence: 40cd    
viśeṣeṇa tu bʰr̥tyeṣu tadājñālekʰalakṣaṇam //[ś]
   
viśeṣeṇa tu bʰr̥tyeṣu tad-ājñā-lekʰa-lakṣaṇam //[ś]

Sentence: 41ab    
yatʰārhaguṇasamyuktā pūjā yatropalakṣyate /[ś]
   
yatʰā-arha-guṇa-samyuktā pūjā yatra+ upalakṣyate /[ś]

Sentence: 41cd    
apy ādʰau paridāne bʰavatas tāv upagrahau //[ś]
   
apy ādʰau paridāne bʰavatas tāv upagrahau //[ś]

Sentence: 42ab    
jāter viśeṣeṣu pareṣu caiva grāmeṣu deśeṣu ca teṣu teṣu /[ś]
   
jāter viśeṣeṣu pareṣu caiva grāmeṣu deśeṣu ca teṣu teṣu /[ś]

Sentence: 42cd    
anugraho yo nr̥pter nideśāt tajjñaḥ parīhāra iti vyavasyet /[ś]
   
anugraho yo nr̥pter nideśāt taj-jñaḥ parīhāra iti vyavasyet /[ś]

Sentence: 43ab    
nisr̥ṣṭistʰāpanā kāryakaraṇe vacane tatʰā /[ś]
   
nisr̥ṣṭistʰā+ āpanā kārya-karaṇe vacane tatʰā /[ś]

Sentence: 43cd    
eṣa vācikalekʰaḥ syād bʰaven naisr̥ṣṭiko 'pi //[ś]
   
eṣa vācika-lekʰaḥ syād bʰaven naisr̥ṣṭiko+ api //[ś]

Sentence: 44ab    
vividʰāṃ daivasamyuktāṃ tattvajāṃ caiva mānuṣīm /[ś]
   
vividʰāṃ daiva-samyuktāṃ tattvajāṃ caiva mānuṣīm /[ś]

Sentence: 44cd    
dvividʰāṃ tāṃ vyavasyanti pravr̥ttiṃ śāsanaṃ prati //[ś]
   
dvi-vidʰāṃ tāṃ vyavasyanti pravr̥ttiṃ śāsanaṃ prati //[ś]

Sentence: 45ab    
dr̥ṣṭvā lekʰaṃ yatʰātattvaṃ tataḥ pratyanubʰāṣya ca /[ś]
   
dr̥ṣṭvā lekʰaṃ yatʰā-tattvaṃ tataḥ pratyanubʰāṣya ca /[ś]

Sentence: 45cd    
pratilekʰo bʰavet kāryo yatʰā rājavacas tatʰā //[ś]
   
pratilekʰo bʰavet kāryo yatʰā rāja-vacas tatʰā //[ś]

Sentence: 46ab    
yatreśvarāṃś cādʰikr̥tāṃś ca rājā rakṣopakārau patʰikārtʰam āha /[ś]
   
yatra+ īśvarāṃś ca+ adʰikr̥tāṃś ca rājā rakṣā-upakārau patʰika-artʰam āha /[ś]

Sentence: 46cd    
sarvatrago nāma bʰavet sa mārge deśe ca sarvatra ca veditavyaḥ //
   
sarvatrago nāma bʰavet sa mārge deśe ca sarvatra ca veditavyaḥ //


Sentence: 47    
upāyāḥ sāmopapradānabʰedadaṇḍāḥ //
   
upāyāḥ sāma-upapradāna-bʰeda-daṇḍāḥ //

Sentence: 48    
tatra sāma pañcavidʰaṃ - guṇasaṃkīrtanam, sambandʰopākʰyānam, parasparopakārasaṃdarśanam, āyatipradarśanam, ātmopanidʰānam iti //
   
tatra sāma pañcavidʰaṃ - guṇa-saṃkīrtanam, sambandʰa-upākʰyānam, paraspara-upakāra-saṃdarśanam, āyati-pradarśanam, ātma-upanidʰānam iti //

Sentence: 49    
tatrābʰijanaśarīrakarmaprakr̥tiśrutadravyādīnāṃ guṇagrahaṇaṃ praśaṃsā stutir guṇasaṃkīrtanam //
   
tatra+ abʰijana-śarīra-karma-prakr̥ti-śruta-dravya-ādīnāṃ guṇa-grahaṇaṃ praśaṃsā stutir guṇa-saṃkīrtanam //

Sentence: 50    
jñātiyaunamaukʰasrauvakulahr̥dayamitrasaṃkīrtanaṃ sambandʰopākʰyānam //
   
jñāti-yauna-maukʰa-srauva-kula-hr̥daya-mitra-saṃkīrtanaṃ sambandʰa-upākʰyānam //

Sentence: 51    
svapakṣaparapakṣayor anyonyopakārasaṃkīrtanaṃ parasparopakārasaṃdarśanam //
   
sva-pakṣa-para-pakṣayor anyonya-upakāra-saṃkīrtanaṃ paraspara-upakāra-saṃdarśanam //

Sentence: 52    
"asminn evaṃ kr̥ta idam āvayor bʰavati" ity āśājananam āyatipradarśanam //
   
"asminn evaṃ kr̥ta idam āvayor bʰavati" ity āśā-jananam āyati-pradarśanam //

Sentence: 53    
"yo 'haṃ sa bʰavān, yan mama dravyaṃ tad bʰavatā svakr̥tyeṣu prayojyatām" ity ātmopanidʰānam / iti //
   
"yo+ ahaṃ sa bʰavān, yan mama dravyaṃ tad bʰavatā sva-kr̥tyeṣu prayojyatām" ity ātma-upanidʰānam / iti //

Sentence: 54    
upapradānam artʰopakāraḥ //
   
upapradānam artʰa-upakāraḥ //

Sentence: 55    
śaṅkājananaṃ nirbʰartsanaṃ ca bʰedaḥ //
   
śaṅkā-jananaṃ nirbʰartsanaṃ ca bʰedaḥ //

Sentence: 56    
vadʰaḥ parikleśo 'rtʰaharaṇaṃ daṇḍaḥ / iti //
   
vadʰaḥ parikleśo+ artʰa-haraṇaṃ daṇḍaḥ / iti //

Sentence: 57    
akāntir vyāgʰātaḥ punaruktam apaśabdaḥ samplava iti lekʰadoṣaḥ //
   
akāntir vyāgʰātaḥ punar-uktam apaśabdaḥ samplava iti lekʰa-doṣaḥ //

Sentence: 58    
tatra kālapattrakam acāruviṣam avirāgākṣaratvam akāntiḥ //
   
tatra kāla-pattrakam acāru-viṣam avirāga-akṣaratvam akāntiḥ //

Sentence: 59    
pūrveṇa paścimasyānupapattir vyāgʰātaḥ //
   
pūrveṇa paścimasya+ anupapattir vyāgʰātaḥ //

Sentence: 60    
uktasyāviśeṣeṇa dvitīyam uccāraṇaṃ punaruktam //
   
uktasya+ aviśeṣeṇa dvitīyam uccāraṇaṃ punar-uktam //

Sentence: 61    
liṅgavacanakālakārakāṇām anyatʰāprayogo 'paśabdaḥ //
   
liṅga-vacana-kāla-kārakāṇām anyatʰā-prayogo+ apaśabdaḥ //

Sentence: 62    
avarge vargakaraṇaṃ cāvargakriyā guṇaviparyāsaḥ samplavaḥ / iti //
   
avarge varga-karaṇaṃ ca+ avarga-kriyā guṇa-viparyāsaḥ samplavaḥ / iti //


Sentence: 63ab    
sarvaśāstrāṇy anukramya prayogam upalabʰya ca /[ś]
   
sarva-śāstrāṇy anukramya prayogam upalabʰya ca /[ś]

Sentence: 63cd    
kauṭilyena narendrārtʰe śāsanasya vidʰiḥ kr̥taḥ //[ś] E
   
kauṭilyena nara-indra-artʰe śāsanasya vidʰiḥ kr̥taḥ //[ś] E




Chapter: 11 
(Examination of the precious articles to be received into the treasury)


Sentence: 1    
kośādʰyakṣaḥ kośapraveśyaṃ ratnaṃ sāraṃ pʰalguṃ kupyaṃ tajjātakaraṇādʰiṣṭʰitaḥ pratigr̥hṇīyāt //
   
kośa-adʰyakṣaḥ kośa-praveśyaṃ ratnaṃ sāraṃ pʰalguṃ kupyaṃ taj-jāta-karaṇa-adʰiṣṭʰitaḥ pratigr̥hṇīyāt //

Sentence: 2    
tāmraparṇikaṃ pāṇḍyakavāṭakaṃ pāśikyaṃ kauleyaṃ caurṇeyaṃ māhendraṃ kārdamikaṃ srautasīyaṃ hrādīyaṃ haimavataṃ ca mauktikam //
   
tāmra-parṇikaṃ pāṇḍyaka-vāṭakaṃ pāśikyaṃ kauleyaṃ caurṇeyaṃ māhendraṃ kārdamikaṃ srautasīyaṃ hrādīyaṃ haimavataṃ ca mauktikam //

Sentence: 3    
śuktiḥ śaṅkʰaḥ prakīrṇakaṃ ca yonayaḥ //
   
śuktiḥ śaṅkʰaḥ prakīrṇakaṃ ca yonayaḥ //

Sentence: 4    
masūrakaṃ tripuṭakaṃ kūrmakam ardʰacandrakaṃ kañcukitaṃ yamakaṃ kartakaṃ kʰarakaṃ siktakaṃ kāmaṇḍalukaṃ śyāvaṃ nīlaṃ durviddʰaṃ cāpraśastam //
   
masūrakaṃ tri-puṭakaṃ kūrmakam ardʰa-candrakaṃ kañcukitaṃ yamakaṃ kartakaṃ kʰarakaṃ siktakaṃ kāmaṇḍalukaṃ śyāvaṃ nīlaṃ durviddʰaṃ ca+ apraśastam //

Sentence: 5    
stʰūlaṃ vr̥ttaṃ nistalaṃ bʰrājiṣṇu śvetaṃ guru snigdʰaṃ deśaviddʰaṃ ca praśastam //
   
stʰūlaṃ vr̥ttaṃ nistalaṃ bʰrājiṣṇu śvetaṃ guru snigdʰaṃ deśa-viddʰaṃ ca praśastam //

Sentence: 6    
śīrṣakam upaśīrṣakaṃ prakāṇḍakam avagʰāṭakaṃ taralapratibaddʰaṃ ceti yaṣṭiprabʰedāḥ //
   
śīrṣakam upaśīrṣakaṃ prakāṇḍakam avagʰāṭakaṃ tarala-pratibaddʰaṃ ca+ iti yaṣṭi-prabʰedāḥ //

Sentence: 7    
yaṣṭīnām aṣṭasahasram indraccʰandaḥ //
   
yaṣṭīnām aṣṭa-sahasram indrac-cʰandaḥ //

Sentence: 8    
tato 'rdʰaṃ vijayaccʰandaḥ //
   
tato+ ardʰaṃ vijayac-cʰandaḥ //

Sentence: 9    
catuṣṣaṣṭir ardʰahāraḥ //
   
catuṣṣaṣṭir ardʰa-hāraḥ //

Sentence: 10    
catuṣpañcāśad raśmikalāpaḥ //
   
catuṣ-pañcāśad raśmi-kalāpaḥ //

Sentence: 11    
dvātriṃśad guccʰaḥ //
   
dvātriṃśad guccʰaḥ //

Sentence: 12    
saptaviṃśatir nakṣatramālā //
   
sapta-viṃśatir nakṣatra-mālā //

Sentence: 13    
caturviṃśatir ardʰaguccʰaḥ //
   
caturviṃśatir ardʰa-guccʰaḥ //

Sentence: 14    
viṃśatir māṇavakaḥ //
   
viṃśatir māṇavakaḥ //

Sentence: 15    
tato 'rdʰam ardʰamāṇavakaḥ //
   
tato+ ardʰam ardʰa-māṇavakaḥ //

Sentence: 16    
eta eva maṇimadʰyās tanmāṇavakā bʰavanti //
   
eta eva maṇi-madʰyās tan-māṇavakā bʰavanti //

Sentence: 17    
ekaśīrṣakaḥ śuddʰo hāraḥ //
   
eka-śīrṣakaḥ śuddʰo hāraḥ //

Sentence: 18    
tadvac cʰeṣāḥ //
   
tadvat-śeṣāḥ //

Sentence: 19    
maṇimadʰyo 'rdʰamāṇavakaḥ //
   
maṇi-madʰyo+ ardʰa-māṇavakaḥ //

Sentence: 20    
tripʰalakaḥ pʰalakahāraḥ, pañcapʰalako //
   
tri-pʰalakaḥ pʰalaka-hāraḥ, pañca-pʰalako //

Sentence: 21    
sūtram ekāvalī śuddʰā //
   
sūtram ekāvalī śuddʰā //

Sentence: 22    
saiva maṇimadʰyā yaṣṭiḥ //
   
sā+ eva maṇi-madʰyā yaṣṭiḥ //

Sentence: 23    
hemamaṇicitrā ratnāvalī //
   
hema-maṇi-citrā ratnāvalī //

Sentence: 24    
hemamaṇimuktāntaro 'pavartakaḥ //
   
hema-maṇi-muktā-antaro+ apavartakaḥ //

Sentence: 25    
suvarṇasūtrāntaraṃ sopānakam //
   
suvarṇa-sūtra-antaraṃ sopānakam //

Sentence: 26    
maṇimadʰyaṃ maṇisopānakam //
   
maṇi-madʰyaṃ maṇi-sopānakam //

Sentence: 27    
tena śirohastapādakaṭīkalāpajālakavikalpā vyākʰyātāḥ //
   
tena śiro-hasta-pāda-kaṭī-kalāpa-jālaka-vikalpā vyākʰyātāḥ //

Sentence: 28    
maṇiḥ kauṭomāleyakaḥ pārasamudrakaś ca //
   
maṇiḥ kauṭo-māleyakaḥ pāra-samudrakaś ca //

Sentence: 29    
saugandʰikaḥ padmarāgo 'navadyarāgaḥ pārijātapuṣpako bālasūryakaḥ //
   
saugandʰikaḥ padma-rāgo+ anavadya-rāgaḥ pārijāta-puṣpako bāla-sūryakaḥ //

Sentence: 30    
vaiḍūryam utpalavarṇaḥ śirīṣapuṣpaka udakavarṇo vaṃśarāgaḥ śukapattravarṇaḥ puṣyarāgo gomūtrako gomedakaḥ //
   
vaiḍūryam utpala-varṇaḥ śirīṣa-puṣpaka udaka-varṇo vaṃśa-rāgaḥ śuka-pattra-varṇaḥ puṣya-rāgo go-mūtrako go-medakaḥ //

Sentence: 31    
indranīlo nīlāvalīyaḥ kalāyapuṣpako mahānīlo jambvābʰo jīmūtaprabʰo nandakaḥ sravanmadʰyaḥ //
   
indra-nīlo nīla-avalīyaḥ kalāya-puṣpako mahā-nīlo jambv-ābʰo jīmūta-prabʰo nandakaḥ sravan-madʰyaḥ //

Sentence: 32    
śuddʰaspʰaṭiko mūlāṭavarṇaḥ śītavr̥ṣṭiḥ sūryakāntaś ca / iti maṇayaḥ //
   
śuddʰa-spʰaṭiko mūlāṭa-varṇaḥ śīta-vr̥ṣṭiḥ sūrya-kāntaś ca / iti maṇayaḥ //

Sentence: 33    
ṣaḍaśraś caturaśro vr̥tto tīvrarāgaḥ saṃstʰānavān acʰaḥ snigdʰo gurur arciṣmān antargataprabʰaḥ prabʰānulepī ceti maṇiguṇāḥ //
   
ṣaḍ-aśraś catur-aśro vr̥tto tīvra-rāgaḥ saṃstʰānavān acʰaḥ snigdʰo gurur arciṣmān antar-gata-prabʰaḥ prabʰā-anulepī ca+ iti maṇi-guṇāḥ //

Sentence: 34    
mandarāgaprabʰaḥ sa-śarkaraḥ puṣpaccʰidraḥ kʰaṇḍo durviddʰo lekʰākīrṇa iti doṣāḥ //
   
manda-rāga-prabʰaḥ sa-śarkaraḥ puṣpac-cʰidraḥ kʰaṇḍo durviddʰo lekʰa-ākīrṇa iti doṣāḥ //

Sentence: 35    
vimalakaḥ sasyako 'ñjanamūlakaḥ pittakaḥ sulabʰako lohitākṣo mr̥gāśmako jyotīrasako māleyako 'hiccʰatrakaḥ kūrpaḥ pratikūrpaḥ sugandʰikūrpaḥ kṣīravakaḥ śśukticūrṇakaḥ śilāpravālakaḥ pulakaḥ śuklapulaka ity antarajātayaḥ //
   
vimalakaḥ sasyako+ añjana-mūlakaḥ pittakaḥ sulabʰako lohita-akṣo mr̥ga-aśmako jyotī-rasako māleyako+ ahic-cʰatrakaḥ kūrpaḥ pratikūrpaḥ sugandʰi-kūrpaḥ kṣīravakaḥ śśukti-cūrṇakaḥ śilā-pravālakaḥ pulakaḥ śukla-pulaka ity antara-jātayaḥ //

Sentence: 36    
śeṣāḥ kācamaṇayaḥ //
   
śeṣāḥ kāca-maṇayaḥ //

Sentence: 37    
sabʰārāṣṭrakaṃ tajjamārāṣṭrakaṃ kāstīrarāṣṭrakaṃ śrīkaṭanakaṃ maṇimantakam indravānakaṃ ca vajram //
   
sabʰā-rāṣṭrakaṃ tajjamā-rāṣṭrakaṃ kāstīra-rāṣṭrakaṃ śrī-kaṭanakaṃ maṇimantakam indra-vānakaṃ ca vajram //

Sentence: 38    
kʰaniḥ srotaḥ prakīrṇakaṃ ca yonayaḥ //
   
kʰaniḥ srotaḥ prakīrṇakaṃ ca yonayaḥ //

Sentence: 39    
mārjārākṣakaṃ śirīṣapuṣpakaṃ gomūtrakaṃ gomedakaṃ śuddʰaspʰaṭikaṃ mūlāṭīvarṇaṃ maṇivarṇānām anyatamavarṇam iti vajravarṇāḥ //
   
mārjāra-akṣakaṃ śirīṣa-puṣpakaṃ go-mūtrakaṃ go-medakaṃ śuddʰa-spʰaṭikaṃ mūlāṭī-varṇaṃ maṇi-varṇānām anyatama-varṇam iti vajra-varṇāḥ //

Sentence: 40    
stʰūlaṃ guru prahārasahaṃ samakoṭikaṃ bʰājanalekʰi tarkubʰrāmi bʰrājiṣṇu ca praśastam //
   
stʰūlaṃ guru prahāra-sahaṃ samakoṭikaṃ bʰājana-lekʰi tarku-bʰrāmi bʰrājiṣṇu ca praśastam //

Sentence: 41    
naṣṭakoṇaṃ nirāśri pārśvāpavr̥ttaṃ cāpraśastam //
   
naṣṭa-koṇaṃ nirāśri pārśva-apavr̥ttaṃ ca+ apraśastam //

Sentence: 42    
pravālakam ālakandakaṃ vaivarṇikaṃ ca, raktaṃ padmarāgaṃ ca karaṭagarbʰiṇikāvarjam iti //
   
pravālakam āla-kandakaṃ vaivarṇikaṃ ca, raktaṃ padma-rāgaṃ ca karaṭa-garbʰiṇikā-varjam iti //

Sentence: 43    
candanaṃ sātanaṃ raktaṃ bʰūmigandʰi //
   
candanaṃ sātanaṃ raktaṃ bʰūmi-gandʰi //

Sentence: 44    
gośīrṣakaṃ kālatāmraṃ matsyagandʰi //
   
go-śīrṣakaṃ kāla-tāmraṃ matsya-gandʰi //

Sentence: 45    
haricandanaṃ śukapattravarṇam āmragandʰi, tārṇasaṃ ca //
   
hari-candanaṃ śuka-pattra-varṇam āmra-gandʰi, tārṇasaṃ ca //

Sentence: 46    
grāmerukaṃ raktaṃ raktakālaṃ bastamūtragandʰi //
   
grāmerukaṃ raktaṃ rakta-kālaṃ basta-mūtra-gandʰi //

Sentence: 47    
daivasabʰeyaṃ raktaṃ padmagandʰi, jāpakaṃ ca //
   
daivasabʰeyaṃ raktaṃ padma-gandʰi, jāpakaṃ ca //

Sentence: 48    
joṅgakaṃ raktaṃ raktakālaṃ snigdʰam, taurūpaṃ ca //
   
joṅgakaṃ raktaṃ rakta-kālaṃ snigdʰam, taurūpaṃ ca //

Sentence: 49    
māleyakaṃ pāṇḍuraktam //
   
māleyakaṃ pāṇḍu-raktam //

Sentence: 50    
kucandanaṃ rūkṣam agurukālaṃ raktaṃ raktakālaṃ //
   
kucandanaṃ rūkṣam aguru-kālaṃ raktaṃ rakta-kālaṃ //

Sentence: 51    
kālaparvatakaṃ raktakālam anavadyavarṇaṃ //
   
kāla-parvatakaṃ rakta-kālam anavadya-varṇaṃ //

Sentence: 52    
kośāgāraparvatakaṃ kālaṃ kālacitraṃ //
   
kośa-agāra-parvatakaṃ kālaṃ kāla-citraṃ //

Sentence: 53    
śītodakīyaṃ padmābʰaṃ kālasnigdʰaṃ //
   
śīta-udakīyaṃ padma-ābʰaṃ kāla-snigdʰaṃ //

Sentence: 54    
nāgaparvatakaṃ rūkṣaṃ śaivalavarṇaṃ //
   
nāga-parvatakaṃ rūkṣaṃ śaivala-varṇaṃ //

Sentence: 55    
śākalaṃ kapilam / iti //
   
śākalaṃ kapilam / iti //

Sentence: 56    
lagʰu snigdʰam aśyānaṃ sarpiḥsnehalepi gandʰasukʰaṃ tvaganusāry anulbaṇam avirāgy uṣṇasahaṃ dāhagrāhi sukʰasparśanam iti candanaguṇāḥ //
   
lagʰu snigdʰam aśyānaṃ sarpiḥ-sneha-lepi gandʰa-sukʰaṃ tvag-anusāry anulbaṇam avirāgy uṣṇa-sahaṃ dāha-grāhi sukʰa-sparśanam iti candana-guṇāḥ //

Sentence: 57    
aguru joṅgakaṃ kālaṃ kālacitraṃ maṇḍalacitraṃ //
   
aguru joṅgakaṃ kālaṃ kāla-citraṃ maṇḍala-citraṃ //

Sentence: 58    
śyāmaṃ doṅgakam //
   
śyāmaṃ doṅgakam //

Sentence: 59    
pārasamudrakaṃ citrarūpam uśīragandʰi navamālikāgandʰi / iti //
   
pāra-samudrakaṃ citra-rūpam uśīra-gandʰi nava-mālikā-gandʰi / iti //

Sentence: 60    
guru snigdʰaṃ peśalagandʰi nirhāry agnisaham asamplutadʰūmaṃ vimardasaham ity aguruguṇāḥ //
   
guru snigdʰaṃ peśala-gandʰi nirhāry agni-saham asampluta-dʰūmaṃ vimarda-saham ity aguru-guṇāḥ //

Sentence: 61    
tailaparṇikam aśokagrāmikaṃ māṃsavarṇaṃ padmagandʰi //
   
taila-parṇikam aśoka-grāmikaṃ māṃsa-varṇaṃ padma-gandʰi //

Sentence: 62    
joṅgakaṃ raktapītakam utpalagandʰi gomūtragandʰi //
   
joṅgakaṃ rakta-pītakam utpala-gandʰi go-mūtra-gandʰi //

Sentence: 63    
grāmerukaṃ snigdʰaṃ gomūtragandʰi //
   
grāmerukaṃ snigdʰaṃ go-mūtra-gandʰi //

Sentence: 64    
sauvarṇakuḍyakaṃ raktapītaṃ mātuluṅgagandʰi //
   
sauvarṇa-kuḍyakaṃ rakta-pītaṃ mātuluṅga-gandʰi //

Sentence: 65    
pūrṇakadvīpakaṃ padmagandʰi navanītagandʰi //
   
pūrṇaka-dvīpakaṃ padma-gandʰi nava-nīta-gandʰi //

Sentence: 66    
bʰadraśriyaṃ pāralauhityakaṃ jātīvarṇam //
   
bʰadra-śriyaṃ pāralauhityakaṃ jātī-varṇam //

Sentence: 67    
āntaravatyam uśīravarṇam //
   
āntaravatyam uśīra-varṇam //

Sentence: 68    
ubʰayaṃ kuṣṭʰagandʰi ca / iti //
   
ubʰayaṃ kuṣṭʰa-gandʰi ca / iti //

Sentence: 69    
kāleyakaḥ svarṇabʰūmijaḥ snigdʰapītakaḥ //
   
kāleyakaḥ svarṇa-bʰūmijaḥ snigdʰa-pītakaḥ //

Sentence: 70    
auttaraparvatako raktapītakaḥ // iti sārāḥ /
   
auttara-parvatako rakta-pītakaḥ // iti sārāḥ /

Sentence: 71    
piṇḍakvātʰadʰūmasaham avirāgi yogānuvidʰāyi ca //
   
piṇḍa-kvātʰa-dʰūma-saham avirāgi yoga-anuvidʰāyi ca //

Sentence: 72    
candanāguruvac ca teṣāṃ guṇāḥ //
   
candana-aguruvac ca teṣāṃ guṇāḥ //

Sentence: 73    
kāntanāvakaṃ praiyakaṃ cottaraparvatakaṃ carma //
   
kāntanāvakaṃ praiyakaṃ ca+ uttara-parvatakaṃ carma //

Sentence: 74    
kāntanāvakaṃ mayūragrīvābʰam //
   
kāntanāvakaṃ mayūra-grīva-ābʰam //

Sentence: 75    
praiyakaṃ nīlapītaśvetalekʰābinducitram //
   
praiyakaṃ nīla-pīta-śveta-lekʰā-bindu-citram //

Sentence: 76    
tadubʰayam aṣṭāṅgulāyāmam //
   
tad-ubʰayam aṣṭa-aṅgula-āyāmam //

Sentence: 77    
bisī mahābisī ca dvādaśagrāmīye //
   
bisī mahā-bisī ca dvādaśa-grāmīye //

Sentence: 78    
avyaktarūpā duhilitikā citrā bisī //
   
avyakta-rūpā duhilitikā citrā bisī //

Sentence: 79    
paruṣā śvetaprāyā mahābisī //
   
paruṣā śveta-prāyā mahābisī //

Sentence: 80    
dvādaśāṅgulāyāmam ubʰayam //
   
dvādaśa-aṅgula-āyāmam ubʰayam //

Sentence: 81    
śyāmikā kālikā kadalī candrottarā śākulā cārohajāḥ //
   
śyāmikā kālikā kadalī candra-uttarā śākulā ca+ ārohajāḥ //

Sentence: 82    
kapilā binducitrā śyāmikā //
   
kapilā bindu-citrā śyāmikā //

Sentence: 83    
kālikā kapilā kapotavarṇā //
   
kālikā kapilā kapota-varṇā //

Sentence: 84    
tad ubʰayam aṣṭāṅgulāyāmam //
   
tad ubʰayam aṣṭa-aṅgula-āyāmam //

Sentence: 85    
paruṣā kadalī hastāyatā //
   
paruṣā kadalī hasta-āyatā //

Sentence: 86    
saiva candracitrā candrottarā //
   
sā+ eva candra-citrā candra-uttarā //

Sentence: 87    
kadalītribʰāgā śākulā koṭʰamaṇḍalacitrā kr̥takarṇikājinacitrā / iti //
   
kadalī-tri-bʰāgā śākulā koṭʰa-maṇḍala-citrā kr̥ta-karṇikā+ ajina-citrā / iti //

Sentence: 88    
sāmūraṃ cīnasī sāmūlī ca bāhlaveyāḥ //
   
sāmūraṃ cīnasī sāmūlī ca bāhlaveyāḥ //

Sentence: 89    
ṣaṭtriṃśadaṅgulam añjanavarṇaṃ sāmūram //
   
ṣaṭ-triṃśad-aṅgulam añjana-varṇaṃ sāmūram //

Sentence: 90    
cīnasī raktakālī pāṇḍukālī //
   
cīnasī rakta-kālī pāṇḍu-kālī //

Sentence: 91    
sāmūlī godʰūmavarṇā / iti //
   
sāmūlī go-dʰūma-varṇā / iti //

Sentence: 92    
sāṃtinā nalatūlā vr̥ttapr̥ccʰā caudrāḥ //
   
sāṃtinā nala-tūlā vr̥tta-pr̥ccʰā caudrāḥ //

Sentence: 93    
sātinā kr̥ṣṇā //
   
sātinā kr̥ṣṇā //

Sentence: 94    
nalatūlā nalatūlavarṇā //
   
nala-tūlā nala-tūla-varṇā //

Sentence: 95    
kapilā vr̥ttapuccʰā ca // iti carmajātayaḥ /
   
kapilā vr̥tta-puccʰā ca // iti carma-jātayaḥ /

Sentence: 96    
carmaṇāṃ mr̥du snigdʰaṃ bahularoma ca śreṣṭʰam //
   
carmaṇāṃ mr̥du snigdʰaṃ bahula-roma ca śreṣṭʰam //

Sentence: 97    
śuddʰaṃ śuddʰaraktaṃ pakṣaraktaṃ cāvikam, kʰacitaṃ vānacitraṃ kʰaṇḍasaṃgʰātyaṃ tantuviccʰinnaṃ ca //
   
śuddʰaṃ śuddʰa-raktaṃ pakṣa-raktaṃ ca+ āvikam, kʰacitaṃ vāna-citraṃ kʰaṇḍa-saṃgʰātyaṃ tantu-viccʰinnaṃ ca //

Sentence: 98    
kambalaḥ kaucapakaḥ kulamitikā saumitikā turagāstaraṇaṃ varṇakaṃ taliccʰakaṃ vāravāṇaḥ paristomaḥ samantabʰadrakaṃ cāvikam //
   
kambalaḥ kaucapakaḥ kulamitikā saumitikā turaga-āstaraṇaṃ varṇakaṃ taliccʰakaṃ vāra-vāṇaḥ paristomaḥ samanta-bʰadrakaṃ ca+ āvikam //

Sentence: 99    
piccʰilam ārdram iva ca sūkṣmaṃ mr̥du ca śreṣṭʰam //
   
piccʰilam ārdram iva ca sūkṣmaṃ mr̥du ca śreṣṭʰam //

Sentence: 100    
aṣṭaprotisaṃgʰātyā kr̥ṣṇā bʰiṅgisī varṣavāraṇam apasāraka iti naipālakam //
   
aṣṭa-proti-saṃgʰātyā kr̥ṣṇā bʰiṅgisī varṣa-vāraṇam apasāraka iti naipālakam //

Sentence: 101    
sampuṭikā caturaśrikā lambarā kaṭavānakaṃ prāvarakaḥ sattaliketi mr̥garoma //
   
sampuṭikā catur-aśrikā lambarā kaṭavānakaṃ prāvarakaḥ sattalikā+ iti mr̥ga-roma //

Sentence: 102    
vāṅgakaṃ śvetaṃ snigdʰaṃ dukūlam //
   
vāṅgakaṃ śvetaṃ snigdʰaṃ dukūlam //

Sentence: 103    
pauṇḍrakaṃ śyāmaṃ maṇisnigdʰam //
   
pauṇḍrakaṃ śyāmaṃ maṇi-snigdʰam //

Sentence: 104    
sauvarṇakuḍyakaṃ sūryavarṇaṃ maṇisnigdʰodakavānaṃ caturaśravānaṃ vyāmiśravānaṃ ca //
   
sauvarṇa-kuḍyakaṃ sūrya-varṇaṃ maṇi-snigdʰa-udaka-vānaṃ catur-aśra-vānaṃ vyāmiśra-vānaṃ ca //

Sentence: 105    
eteṣām ekāṃśukam adʰyardʰadvitricaturaṃśukam iti //
   
eteṣām eka-aṃśukam adʰyardʰa-dvi-tri-catur-aṃśukam iti //

Sentence: 106    
tena kāśikaṃ pauṇḍrakaṃ ca kṣaumaṃ vyākʰyātam //
   
tena kāśikaṃ pauṇḍrakaṃ ca kṣaumaṃ vyākʰyātam //

Sentence: 107    
māgadʰikā pauṇḍrikā sauvarṇakuḍyakā ca pattrorṇā //
   
māgadʰikā pauṇḍrikā sauvarṇa-kuḍyakā ca pattra-ūrṇā //

Sentence: 108    
nāgavr̥kṣo likuco bakulo vaṭaś ca yonayaḥ //
   
nāga-vr̥kṣo likuco bakulo vaṭaś ca yonayaḥ //

Sentence: 109    
pītikā nāgavr̥kṣikā //
   
pītikā nāga-vr̥kṣikā //

Sentence: 110    
godʰūmavarṇā laikucī //
   
go-dʰūma-varṇā laikucī //

Sentence: 111    
śvetā bākulī //
   
śvetā bākulī //

Sentence: 112    
śeṣā navanītavarṇā //
   
śeṣā nava-nīta-varṇā //

Sentence: 113    
tāsāṃ sauvarṇakuḍyakā śreṣṭʰā //
   
tāsāṃ sauvarṇa-kuḍyakā śreṣṭʰā //

Sentence: 114    
tayā kauśeyaṃ cīnapaṭṭāś ca cīnabʰūmijā vyākʰyātāḥ //
   
tayā kauśeyaṃ cīna-paṭṭāś ca cīna-bʰūmijā vyākʰyātāḥ //

Sentence: 115    
mādʰuram āparāntakaṃ kāliṅgaṃ kāśikaṃ vāṅgakaṃ vātsakaṃ māhiṣakaṃ ca kārpāsikaṃ śreṣṭʰam / iti //
   
mādʰuram āparāntakaṃ kāliṅgaṃ kāśikaṃ vāṅgakaṃ vātsakaṃ māhiṣakaṃ ca kārpāsikaṃ śreṣṭʰam / iti //

Sentence: 116    
ataḥ pareṣāṃ ratnānāṃ pramāṇaṃ mūlyalakṣaṇam /
   
ataḥ pareṣāṃ ratnānāṃ pramāṇaṃ mūlya-lakṣaṇam /

Sentence: 117    
jātiṃ rūpaṃ ca jānīyān nidʰānaṃ navakarma ca //
   
jātiṃ rūpaṃ ca jānīyān nidʰānaṃ nava-karma ca //

Sentence: 118    
purāṇapratisaṃskāraṃ karma guhyam upaskarān /
   
purāṇa-pratisaṃskāraṃ karma guhyam upaskarān /

Sentence: 119    
deśakālaparībʰogaṃ hiṃsrāṇāṃ ca pratikriyām // E
   
deśa-kāla-parībʰogaṃ hiṃsrāṇāṃ ca pratikriyām // E




Chapter: 12 
(Starting or mines and factories)


Sentence: 1    
ākarādʰyakṣaḥ śulbadʰātuśāstrarasapākamaṇirāgajñas tajjñasakʰo tajjātakarmakaropakaraṇasampannaḥ kiṭṭamūṣāṅgārabʰasmaliṅgaṃ vākaraṃ bʰūtapūrvam abʰutapūrvaṃ bʰūmiprastararasadʰātum atyartʰavarṇagauravam ugragandʰarasaṃ parīkṣeta //
   
ākara-adʰyakṣaḥ śulba-dʰātu-śāstra-rasa-pāka-maṇi-rāgajñas tajjña-sakʰo taj-jāta-karma-kara-upakaraṇa-sampannaḥ kiṭṭa-mūṣa-aṅgāra-bʰasma-liṅgaṃ vā+ ākaraṃ bʰūta-pūrvam abʰuta-pūrvaṃ bʰūmi-prastara-rasa-dʰātum atyartʰa-varṇa-gauravam ugra-gandʰa-rasaṃ parīkṣeta //

Sentence: 2    
parvatānām abʰijñātoddeśānāṃ bilaguhopatyakālayanagūḍʰakʰāteṣv antaḥ prasyandino jambūcūtatālapʰalapakvaharidrābʰedaguḍa(gūḍa?)haritālamanaḥśilākṣaudrahiṅgulukapuṇḍarīkaśukamayūrapattravarṇāḥ savarṇodakauṣadʰiparyantāś cikkaṇā viśadā bʰārikāś ca rasāḥ kāñcanikāḥ //
   
parvatānām abʰijñāta-uddeśānāṃ bila-guha-upatyaka-ālayana-gūḍʰa-kʰāteṣv antaḥ prasyandino jambū-cūta-tāla-pʰala-pakva-haridrā-bʰeda-guḍa(gūḍa?)-hari-tāla-manaḥ-śilā-kṣaudra-hiṅguluka-puṇḍarīka-śuka-mayūra-pattra-varṇāḥ savarṇa-udaka-oṣadʰi-paryantāś cikkaṇā viśadā bʰārikāś ca rasāḥ kāñcanikāḥ //

Sentence: 3    
apsu niṣṭʰyūtās tailavadvisarpiṇaḥ ṣaṅkamalagrāhiṇaś ca tāmrarūpyayoḥ śatād upari veddʰāraḥ //
   
apsu niṣṭʰyūtās tailavad-visarpiṇaḥ ṣaṅka-mala-grāhiṇaś ca tāmra-rūpyayoḥ śatād upari veddʰāraḥ //

Sentence: 4    
tatpratirūpakam ugragandʰarasaṃ śilājatu vidyāt //
   
tat-pratirūpakam ugra-gandʰa-rasaṃ śilā-jatu vidyāt //

Sentence: 5    
pītakāstāmrakās tāmrapītakā bʰūmiprastaradʰātavo bʰinnā nīlarājīvanto mudgamāṣakr̥saravarṇā dadʰibindupiṇḍacitrā haridrāharītakīpadmapattraśaivalayakr̥tplīhānavadyavarṇā bʰinnāś cuñcuvālukālekʰābindusvastikavantaḥ sugulikā arciṣmantas tāpyamānā na bʰidyante bahupʰenadʰūmāś ca suvarṇadʰātavaḥ pratīvāpārtʰās tāmrarūpyavedʰanāḥ //
   
pītakās-tāmrakās tāmra-pītakā bʰūmi-prastara-dʰātavo bʰinnā nīla-rājīvanto mudga-māṣa-kr̥sara-varṇā dadʰi-bindu-piṇḍa-citrā haridrā-harītakī-padma-pattra-śaivala-yakr̥t-plīha-anavadya-varṇā bʰinnāś cuñcu-vāluka-ālekʰā-bindu-svastikavantaḥ sugulikā arciṣmantas tāpyamānā na bʰidyante bahu-pʰena-dʰūmāś ca suvarṇa-dʰātavaḥ pratīvāpa-artʰās tāmra-rūpya-vedʰanāḥ //

Sentence: 6    
śaṅkʰakarpūraspʰaṭikanavanītakapotapārāvatavimalakamayūragrīvāvarṇāḥ sasyakagomedakaguḍamatsyaṇḍikāvarṇāḥ kovidārapadmapāṭalīkalāyakṣaumātasīpuṣpavarṇāḥ sa-sīsāḥ sāñjanā visrā bʰinnāḥ śvetābʰāḥ kr̥ṣṇāḥ kr̥ṣṇābʰāḥ śvetāḥ sarve lekʰābinducitrā mr̥davo dʰmāyamānā na spʰuṭanti bahupʰenadʰūmāś ca rūpyadʰātavaḥ //
   
śaṅkʰa-karpūra-spʰaṭika-nava-nīta-kapota-pārāvata-vimalaka-mayūra-grīvā-varṇāḥ sasyaka-gomedaka-guḍa-matsyaṇḍikā-varṇāḥ kovidāra-padma-pāṭalīka-lāya-kṣauma-atasī-puṣpa-varṇāḥ sa-sīsāḥ sa-añjanā visrā bʰinnāḥ śveta-ābʰāḥ kr̥ṣṇāḥ kr̥ṣṇa-ābʰāḥ śvetāḥ sarve lekʰā-bindu-citrā mr̥davo dʰmāyamānā na spʰuṭanti bahu-pʰena-dʰūmāś ca rūpya-dʰātavaḥ //

Sentence: 7    
sarvadʰātūnāṃ gauravavr̥ddʰau sattvavr̥ddʰiḥ //
   
sarva-dʰātūnāṃ gaurava-vr̥ddʰau sattva-vr̥ddʰiḥ //

Sentence: 8    
teṣām aśuddʰā mūḍʰagarbʰā tīkṣṇamūtrakṣarabʰāvitā rājavr̥kṣavaṭapīlugopittarocanāmahiṣakʰarakarabʰamūtraleṇḍapiṇḍabaddʰās tatpratīvāpās tadavalepā viśuddʰāḥ sravanti //
   
teṣām aśuddʰā mūḍʰa-garbʰā tīkṣṇa-mūtra-kṣara-bʰāvitā rāja-vr̥kṣa-vaṭa-pīlu-go-pitta-rocanā-mahiṣa-kʰara-karabʰa-mūtra-leṇḍa-piṇḍa-baddʰās tat-pratīvāpās tad-avalepā viśuddʰāḥ sravanti //

Sentence: 9    
yavamāṣatilapalāśapīlukṣārairgokṣīrājakṣīrair kadalīvajrakandapratīvapo mārdavakaraḥ //
   
yava-māṣa-tila-palāśa-pīlu-kṣārair-go-kṣīra-aja-kṣīrair kadalī-vajra-kanda-pratīvapo mārdava-karaḥ //


Sentence: 10ab    
madʰumadʰukam ajāpayaḥ sa-tailaṃ gʰr̥taguḍakiṇvayutaṃ sa-kandalīkam /
   
madʰu-madʰukam ajā-payaḥ sa-tailaṃ gʰr̥ta-guḍa-kiṇva-yutaṃ sa-kandalīkam /

Sentence: 10cd    
yad api śatasahasradʰā vibʰinnaṃ bʰavati mr̥du tribʰir eva tanniṣekaiḥ //
   
yad api śata-sahasradʰā vibʰinnaṃ bʰavati mr̥du tribʰir eva tan-niṣekaiḥ //


Sentence: 11    
godantaśr̥ṅgapratīvāpo mr̥dustambʰanaḥ //
   
go-danta-śr̥ṅga-pratīvāpo mr̥du-stambʰanaḥ //

Sentence: 12    
bʰārikaḥ snigdʰo mr̥duś ca prastaradʰātur bʰūmibʰāgo piṅgalo haritaḥ pāṭalo lohito tāmradʰātuḥ //
   
bʰārikaḥ snigdʰo mr̥duś ca prastara-dʰātur bʰūmi-bʰāgo piṅgalo haritaḥ pāṭalo lohito tāmra-dʰātuḥ //

Sentence: 13    
kākamocakaḥ kapotarocanāvarṇaḥ śvetarājinaddʰo visraḥ sīsadʰātuḥ //
   
kāka-mocakaḥ kapota-rocanā-varṇaḥ śveta-rāji-naddʰo visraḥ sīsa-dʰātuḥ //

Sentence: 14    
ūṣarakarburaḥ pakvaloṣṭʰavarṇo trapudʰātuḥ //
   
ūṣara-karburaḥ pakva-loṣṭʰa-varṇo trapu-dʰātuḥ //

Sentence: 15    
kʰarumbaḥ pāṇḍurohitaḥ sinduvārapuṣpavarṇo tīkṣṇadʰātuḥ //
   
kʰarumbaḥ pāṇḍu-rohitaḥ sindu-vāra-puṣpa-varṇo tīkṣṇa-dʰātuḥ //

Sentence: 16    
kākāṇḍabʰujapattravarṇo vaikr̥ntakadʰātuḥ //
   
kāka-aṇḍa-bʰuja-pattra-varṇo vaikr̥ntaka-dʰātuḥ //

Sentence: 17    
accʰaḥ snigdʰaḥ sa-prabʰo gʰoṣavān śītas tīvras tanurāgaś ca maṇidʰātuḥ //
   
accʰaḥ snigdʰaḥ sa-prabʰo gʰoṣavān śītas tīvras tanu-rāgaś ca maṇi-dʰātuḥ //

Sentence: 18    
dʰātusamuttʰaṃ tajjātakarmānteṣu prayojayet //
   
dʰātu-samuttʰaṃ taj-jāta-karma-anteṣu prayojayet //

Sentence: 19    
kr̥tabʰāṇḍavyavahāram ekamukʰam, atyayaṃ cānyatra kartr̥kretr̥vikretr̥̄ṇāṃ stʰāpayet //
   
kr̥ta-bʰāṇḍa-vyavahāram eka-mukʰam, atyayaṃ ca+ anyatra kartr̥-kretr̥-vikretr̥̄ṇāṃ stʰāpayet //

Sentence: 20    
ākarikam apaharantam aṣṭaguṇaṃ dāpayed anyatra ratnebʰyaḥ //
   
ākarikam apaharantam aṣṭa-guṇaṃ dāpayed anyatra ratnebʰyaḥ //

Sentence: 21    
stenam anisr̥ṣṭopajīvinaṃ ca baddʰaṃ karma kārayet, daṇḍopakāriṇaṃ ca //
   
stenam anisr̥ṣṭa-upajīvinaṃ ca baddʰaṃ karma kārayet, daṇḍa-upakāriṇaṃ ca //

Sentence: 22    
vyayakriyābʰārikam ākaraṃ bʰāgena prakrayeṇa dadyāt, lāgʰavikam ātmanā kārayet //
   
vyaya-kriyā-bʰārikam ākaraṃ bʰāgena prakrayeṇa dadyāt, lāgʰavikam ātmanā kārayet //

Sentence: 23    
lohādʰyakṣas tāmrasīsatrapuvaikr̥ntakārakūṭavr̥ttakaṃsatālalohakarmāntān kārayet, lohabʰāṇḍavyavahāraṃ ca //
   
loha-adʰyakṣas tāmra-sīsa-trapu-vaikr̥nta-kāra-kūṭa-vr̥tta-kaṃsa-tāla-loha-karma-antān kārayet, loha-bʰāṇḍa-vyavahāraṃ ca //

Sentence: 24    
lakṣaṇādʰyakṣaś caturbʰāgatāmraṃ rūpyarūpaṃ tīkṣṇatrapusīsāñjanānām anyatamamāṣabījayuktaṃ kārayet - paṇam ardʰapaṇaṃ pādam, aṣṭabʰāgam iti, pādājīvaṃ tāmrarūpaṃ - māṣakam ardʰamāṣakaṃ kākaṇīm ardʰakākaṇīm iti //
   
lakṣaṇa-adʰyakṣaś catur-bʰāga-tāmraṃ rūpya-rūpaṃ tīkṣṇa-trapu-sīsa-añjanānām anyatama-māṣa-bīja-yuktaṃ kārayet - paṇam ardʰa-paṇaṃ pādam, aṣṭa-bʰāgam iti, pāda-ājīvaṃ tāmra-rūpaṃ - māṣakam ardʰa-māṣakaṃ kākaṇīm ardʰa-kākaṇīm iti //

Sentence: 25    
rūpadarśakaḥ paṇayātrāṃ vyāvahārikīṃ kośapraveśyāṃ ca stʰāpayet //
   
rūpa-darśakaḥ paṇa-yātrāṃ vyāvahārikīṃ kośa-praveśyāṃ ca stʰāpayet //

Sentence: 26    
rūpikam aṣṭakaṃ śatam, pañcakaṃ śataṃ vyājīm, pārīkṣikam aṣṭabʰāgikam, śatam, pañcaviṃśatipaṇam atyayaṃ ca anyatrakartr̥kretr̥vikretr̥parīkṣitr̥bʰyaḥ //
   
rūpikam aṣṭakaṃ śatam, pañcakaṃ śataṃ vyājīm, pārīkṣikam aṣṭa-bʰāgikam, śatam, pañca-viṃśati-paṇam atyayaṃ ca anyatra-kartr̥-kretr̥-vikretr̥-parīkṣitr̥bʰyaḥ //

Sentence: 27    
kʰanyadʰyakṣaḥ śaṅkʰavajramaṇimuktāpravālakṣārakarmāntān kārayet, paṇanavyavahāraṃ ca //
   
kʰany-adʰyakṣaḥ śaṅkʰa-vajra-maṇi-muktā-pravāla-kṣāra-karma-antān kārayet, paṇana-vyavahāraṃ ca //

Sentence: 28    
lavaṇādʰyakṣaḥ pākamuktaṃ lavaṇabʰāgaṃ prakrayaṃ ca yatʰākālaṃ saṃgr̥hṇīyād, vikrayāc ca mūlyaṃ rūpaṃ vyājīṃ ca //
   
lavaṇa-adʰyakṣaḥ pāka-muktaṃ lavaṇa-bʰāgaṃ prakrayaṃ ca yatʰā-kālaṃ saṃgr̥hṇīyād, vikrayāc ca mūlyaṃ rūpaṃ vyājīṃ ca //

Sentence: 29    
āgantulavaṇaṃ ṣaḍbʰāgaṃ dadyāt //
   
āgantu-lavaṇaṃ ṣaḍ-bʰāgaṃ dadyāt //

Sentence: 30    
dattabʰāgavibʰāgasya vikrayaḥ, pañcakaṃ śataṃ vyājīṃ rūpaṃ rūpikaṃ ca //
   
datta-bʰāga-vibʰāgasya vikrayaḥ, pañcakaṃ śataṃ vyājīṃ rūpaṃ rūpikaṃ ca //

Sentence: 31    
kretā śulkaṃ rājapaṇyaccʰedānurūpaṃ ca vaidʰaraṇaṃ dadyāt, anyatra kretā ṣaṭcʰatam atyayaṃ ca //
   
kretā śulkaṃ rāja-paṇyac-cʰeda-anurūpaṃ ca vaidʰaraṇaṃ dadyāt, anyatra kretā ṣaṭ-cʰatam atyayaṃ ca //

Sentence: 32    
vilavaṇam uttamaṃ daṇḍaṃ dadyād, aniṣr̥ṣṭopajīvī cānyatra vānaprastʰebʰyaḥ //
   
vilavaṇam uttamaṃ daṇḍaṃ dadyād, aniṣr̥ṣṭa-upajīvī ca+ anyatra vānaprastʰebʰyaḥ //

Sentence: 33    
śrotriyās tapasvino viṣṭayaś ca bʰaktalavaṇaṃ hareyuḥ //
   
śrotriyās tapasvino viṣṭayaś ca bʰakta-lavaṇaṃ hareyuḥ //

Sentence: 34    
ato 'nyo lavaṇakṣāravargaḥ śulkaṃ dadyāt //
   
ato+ anyo lavaṇa-kṣāra-vargaḥ śulkaṃ dadyāt //


Sentence: 35ab    
evaṃ mūlyaṃ ca bʰāgaṃ ca vyājīṃ parigʰam atyayam /
   
evaṃ mūlyaṃ ca bʰāgaṃ ca vyājīṃ parigʰam atyayam /

Sentence: 35cd    
śulkaṃ vaidʰaraṇaṃ daṇḍaṃ rūpaṃ rūpikam eva ca //
   
śulkaṃ vaidʰaraṇaṃ daṇḍaṃ rūpaṃ rūpikam eva ca //

Sentence: 36ab    
kʰanibʰyo dvādaśavidʰaṃ dʰātuṃ paṇyaṃ ca saṃharet /
   
kʰanibʰyo dvādaśa-vidʰaṃ dʰātuṃ paṇyaṃ ca saṃharet /

Sentence: 36cd    
evaṃ sarveṣu paṇyeṣu stʰāpayen mukʰasaṃgraham //
   
evaṃ sarveṣu paṇyeṣu stʰāpayen mukʰa-saṃgraham //

Sentence: 37ab    
ākaraprabʰaḥ kośaḥ kośād daṇḍaḥ prajāyate /
   
ākara-prabʰaḥ kośaḥ kośād daṇḍaḥ prajāyate /

Sentence: 37cd    
pr̥tʰivī kośadaṇḍābʰyāṃ prāpyate kośabʰūṣaṇā // E
   
pr̥tʰivī kośa-daṇḍābʰyāṃ prāpyate kośa-bʰūṣaṇā // E




Chapter: 13 
(Superintendent of gold in the workshop)


Sentence: 1    
suvarṇādʰyakṣaḥ suvarṇarajatakarmāntānām asambandʰāveśanacatuḥśālām ekadvārām akṣaśālāṃ kārayet //
   
suvarṇa-adʰyakṣaḥ suvarṇa-rajata-karma-antānām asambandʰa-āveśana-catuḥ-śālām eka-dvārām akṣa-śālāṃ kārayet //

Sentence: 2    
viśikʰāmadʰye sauvarṇikaṃ śilpavantam abʰijātaṃ prātyayikaṃ ca stʰāpayet //
   
viśikʰā-madʰye sauvarṇikaṃ śilpavantam abʰijātaṃ prātyayikaṃ ca stʰāpayet //

Sentence: 3    
jāmbūnadaṃ śātakumbʰaṃ hāṭakaṃ vaiṇavaṃ śr̥ṅgaśuktijaṃ jātarūpaṃ rasaviddʰam ākarodgataṃ ca suvarṇam //
   
jāmbūnadaṃ śātakumbʰaṃ hāṭakaṃ vaiṇavaṃ śr̥ṅga-śuktijaṃ jāta-rūpaṃ rasa-viddʰam ākara-udgataṃ ca suvarṇam //

Sentence: 4    
kiñjalkavarṇaṃ mr̥du snigdʰam anādi bʰrājiṣṇu ca śreṣṭʰam, raktapītakaṃ madʰyamam, raktam avaram //
   
kiñjalka-varṇaṃ mr̥du snigdʰam anādi bʰrājiṣṇu ca śreṣṭʰam, rakta-pītakaṃ madʰyamam, raktam avaram //

Sentence: 5    
śreṣṭʰānāṃ pāṇḍu śvetaṃ cāprāptakam //
   
śreṣṭʰānāṃ pāṇḍu śvetaṃ ca+ aprāptakam //

Sentence: 6    
tad yenāprāptakaṃ tac caturguṇena sīsena śodʰayet //
   
tad yena+ aprāptakaṃ tac catur-guṇena sīsena śodʰayet //

Sentence: 7    
sīsānvayena bʰidyamānaṃ śuṣkapaṭalair dʰmāpayet //
   
sīsa-anvayena bʰidyamānaṃ śuṣka-paṭalair dʰmāpayet //

Sentence: 8    
rūkṣatvād bʰidyamānaṃ tailagomaye niṣecayet //
   
rūkṣatvād bʰidyamānaṃ taila-gomaye niṣecayet //

Sentence: 9    
ākarodgataṃ sīsānvayena bʰidyamānaṃ pākapattrāṇi kr̥tvā gaṇḍikāsu kuṭṭayet, kadalīvajrakandakalke niṣecayet //
   
ākara-udgataṃ sīsa-anvayena bʰidyamānaṃ pāka-pattrāṇi kr̥tvā gaṇḍikāsu kuṭṭayet, kadalī-vajra-kanda-kalke niṣecayet //

Sentence: 10    
tuttʰodgataṃ gauḍikaṃ kāmbukaṃ cākravālikaṃ ca rūpyam //
   
tuttʰa-udgataṃ gauḍikaṃ kāmbukaṃ cākravālikaṃ ca rūpyam //

Sentence: 11    
śvetaṃ snigdʰaṃ mr̥du ca śreṣṭʰam //
   
śvetaṃ snigdʰaṃ mr̥du ca śreṣṭʰam //

Sentence: 12    
viparyaye spʰoṭanaṃ ca duṣṭam //
   
viparyaye spʰoṭanaṃ ca duṣṭam //

Sentence: 13    
tatsīsacaturbʰāgena śodʰayet //
   
tat-sīsa-catur-bʰāgena śodʰayet //

Sentence: 14    
udgatacūlikam accʰaṃ bʰrājiṣṇu dadʰivarṇaṃ ca śuddʰam //
   
udgata-cūlikam accʰaṃ bʰrājiṣṇu dadʰi-varṇaṃ ca śuddʰam //

Sentence: 15    
śuddʰasyaiko hāridrasya suvarṇo varṇakaḥ //
   
śuddʰasya+ eko hāridrasya suvarṇo varṇakaḥ //

Sentence: 16    
tataḥ śulbakākaṇyuttarāpasāritā ācatuḥsīmāntād iti ṣoḍaśa varṇakāḥ //
   
tataḥ śulba-kākaṇy-uttara-apasāritā ā-catuḥ-sīma-antād iti ṣoḍaśa varṇakāḥ //

Sentence: 17    
suvarṇaṃ pūrvaṃ nikaṣya paścād varṇikāṃ nikaṣayet //
   
suvarṇaṃ pūrvaṃ nikaṣya paścād varṇikāṃ nikaṣayet //

Sentence: 18    
samarāgalekʰam animnonnate deśe nikaṣitam, parimr̥ditaṃ parilīḍʰaṃ nakʰāntarād gairikeṇāvacūrṇitam upadʰiṃ vidyāt //
   
sama-rāga-lekʰam animna-unnate deśe nikaṣitam, parimr̥ditaṃ parilīḍʰaṃ nakʰa-antarād gairikeṇa-avacūrṇitam upadʰiṃ vidyāt //

Sentence: 19    
jātihiṅgulukena puṣpakāsīsena gomūtrabʰāvitena digdʰenāgrahastena saṃspr̥ṣṭaṃ suvarṇaṃ śvetībʰavati //
   
jāti-hiṅgulukena puṣpakā-sīsena go-mūtra-bʰāvitena digdʰena+ agra-hastena saṃspr̥ṣṭaṃ suvarṇaṃ śvetī-bʰavati //

Sentence: 20    
sa-kesaraḥ snigdʰo mr̥dur bʰājiṣṇuś ca nikaṣarāgaḥ śreṣṭʰaḥ //
   
sa-kesaraḥ snigdʰo mr̥dur bʰājiṣṇuś ca nikaṣa-rāgaḥ śreṣṭʰaḥ //

Sentence: 21    
kāliṅgakas tāpīpāṣāṇo mudgavarṇo nikaṣaḥ śreṣṭʰaḥ //
   
kāliṅgakas tāpī-pāṣāṇo mudga-varṇo nikaṣaḥ śreṣṭʰaḥ //

Sentence: 22    
samarāgī vikrayakrayahitaḥ //
   
sama-rāgī vikraya-kraya-hitaḥ //

Sentence: 23    
hasticcʰavikaḥ saharitaḥ pratirāgī vikrayahitaḥ //
   
hastic-cʰavikaḥ saharitaḥ prati-rāgī vikraya-hitaḥ //

Sentence: 24    
stʰiraḥ paruṣo viṣamavarṇaś cāpratirāgī krayahitaḥ //
   
stʰiraḥ paruṣo viṣama-varṇaś ca+ apratirāgī kraya-hitaḥ //

Sentence: 25    
cʰedaś cikkaṇaḥ samavarṇaḥ ślakṣṇo mr̥dur bʰājiṣṇuś ca śreṣṭʰaḥ //
   
cʰedaś cikkaṇaḥ sama-varṇaḥ ślakṣṇo mr̥dur bʰājiṣṇuś ca śreṣṭʰaḥ //

Sentence: 26    
tāpo bahirantaś ca samaḥ kiñjalkavarṇaḥ kuraṇḍakapuṣpavarṇo śreṣṭʰaḥ //
   
tāpo bahir-antaś ca samaḥ kiñjalka-varṇaḥ kuraṇḍaka-puṣpa-varṇo śreṣṭʰaḥ //

Sentence: 27    
śyāvo nīlaś cāprāptakaḥ //
   
śyāvo nīlaś ca+ aprāptakaḥ //

Sentence: 28    
tulāpratimānaṃ pautavādʰyakṣe vakṣyāmaḥ //
   
tulā-pratimānaṃ pautava-adʰyakṣe vakṣyāmaḥ //

Sentence: 29    
tenopadeśena rūpyasuvarṇaṃ dadyād ādadīta ca //
   
tena+ upadeśena rūpya-suvarṇaṃ dadyād ādadīta ca //

Sentence: 30    
akṣaśālām anāyukto nopagaccʰet //
   
akṣa-śālām anāyukto na+ upagaccʰet //

Sentence: 31    
abʰigaccʰann uccʰedyaḥ //
   
abʰigaccʰann uccʰedyaḥ //

Sentence: 32    
āyukto sarūpyasuvarṇas tenaiva jīyeta //
   
āyukto sarūpya-suvarṇas tena+ eva jīyeta //

Sentence: 33    
vicitavastrahastaguhyāḥ kāñcanapr̥ṣatatvaṣṭr̥tapanīyakāravo dʰmāyakacarakapāṃsudʰāvakāḥ praviśeyur niṣkaseyuś ca //
   
vicita-vastra-hasta-guhyāḥ kāñcana-pr̥ṣata-tvaṣṭr̥-tapanīya-kāravo dʰmāyaka-caraka-pāṃsu-dʰāvakāḥ praviśeyur niṣkaseyuś ca //

Sentence: 34    
sarvaṃ caiṣām upakaraṇam aniṣṭʰitāś ca prayogās tatraivāvatiṣṭʰeran //
   
sarvaṃ ca+ eṣām upakaraṇam aniṣṭʰitāś ca prayogās tatra+ eva+ avatiṣṭʰeran //

Sentence: 35    
gr̥hītaṃ suvarṇaṃ dʰr̥taṃ ca prayogaṃ karaṇamadʰye dadyāt //
   
gr̥hītaṃ suvarṇaṃ dʰr̥taṃ ca prayogaṃ karaṇa-madʰye dadyāt //

Sentence: 36    
sāyaṃ prātaś ca lakṣitaṃ kartr̥kārayitr̥mudrābʰyāṃ nidadʰyāt //
   
sāyaṃ prātaś ca lakṣitaṃ kartr̥-kārayitr̥-mudrābʰyāṃ nidadʰyāt //

Sentence: 37    
kṣepaṇo guṇaḥ kṣudrakam iti karmāṇi //
   
kṣepaṇo guṇaḥ kṣudrakam iti karmāṇi //

Sentence: 38    
kṣepaṇaḥ kācārpaṇādīni //
   
kṣepaṇaḥ kāca-arpaṇa-ādīni //

Sentence: 39    
guṇaḥ sūtravānādīni //
   
guṇaḥ sūtra-vāna-ādīni //

Sentence: 40    
gʰanaṃ suṣiraṃ pr̥ṣatādiyuktaṃ kṣudrakam iti //
   
gʰanaṃ suṣiraṃ pr̥ṣata-ādi-yuktaṃ kṣudrakam iti //

Sentence: 41    
arpayet kācakarmaṇaḥ pañcabʰāgaṃ kāñcanaṃ daśabʰāgaṃ kaṭumānam //
   
arpayet kāca-karmaṇaḥ pañca-bʰāgaṃ kāñcanaṃ daśa-bʰāgaṃ kaṭu-mānam //

Sentence: 42    
tāmrapādayuktaṃ rūpyaṃ rūpyapādayuktaṃ suvarṇaṃ saṃskr̥takam, tasmād rakṣet //
   
tāmra-pāda-yuktaṃ rūpyaṃ rūpya-pāda-yuktaṃ suvarṇaṃ saṃskr̥takam, tasmād rakṣet //

Sentence: 43    
pr̥ṣatakācakarmaṇaḥ trayo hi bʰāgāḥ paribʰāṇḍaṃ dvau vāstukam, catvāro vāstukaṃ trayaḥ paribʰāṇḍam //
   
pr̥ṣata-kāca-karmaṇaḥ trayo hi bʰāgāḥ paribʰāṇḍaṃ dvau vāstukam, catvāro vāstukaṃ trayaḥ paribʰāṇḍam //

Sentence: 44    
tvaṣṭr̥karmaṇaḥ śulbabʰāṇḍaṃ samasuvarṇena samyūhayet //
   
tvaṣṭr̥-karmaṇaḥ śulba-bʰāṇḍaṃ sama-suvarṇena samyūhayet //

Sentence: 45    
rūpyabʰāṇḍaṃ gʰanaṃ suṣiraṃ suvarṇārdʰenāvalepayet //
   
rūpya-bʰāṇḍaṃ gʰanaṃ suṣiraṃ suvarṇa-ardʰena+ avalepayet //

Sentence: 46    
caturbʰāgasuvarṇaṃ vālukāhiṅgulukasya rasena cūrṇena vāsayet /
   
catur-bʰāga-suvarṇaṃ vālukā-hiṅgulukasya rasena cūrṇena vāsayet /

Sentence: 47    
tapanīyaṃ jyeṣṭʰaṃ suvarṇaṃ surāgaṃ samasīsātikrāntaṃ pākapattrapakvaṃ saindʰavikayojjvālitaṃ nīlapītaśvetaharitaśukapattravarṇānāṃ prakr̥tir bʰavati //
   
tapanīyaṃ jyeṣṭʰaṃ suvarṇaṃ surāgaṃ sama-sīsa-atikrāntaṃ pāka-pattra-pakvaṃ saindʰavikayā+ ujjvālitaṃ nīla-pīta-śveta-harita-śuka-pattra-varṇānāṃ prakr̥tir bʰavati //

Sentence: 48    
tīkṣṇaṃ cāsya mayūragrīvābʰaṃ śvetabʰaṅgaṃ cimicimāyitaṃ pītacūrṇitaṃ kākaṇikaḥ suvarṇarāgaḥ //
   
tīkṣṇaṃ ca+ asya mayūra-grīva-ābʰaṃ śveta-bʰaṅgaṃ cimicimāyitaṃ pīta-cūrṇitaṃ kākaṇikaḥ suvarṇa-rāgaḥ //

Sentence: 49    
tāram upaśuddʰaṃ - astʰituttʰe catuḥ samasīse catuḥ śuṣkatuttʰe catuḥ kapāle trir gomaye dvir evaṃ saptadaśatuttʰātikrāntaṃ saindʰavikayojjvālitam //
   
tāram upaśuddʰaṃ - astʰi-tuttʰe catuḥ sama-sīse catuḥ śuṣka-tuttʰe catuḥ kapāle trir gomaye dvir evaṃ sapta-daśa-tuttʰa-atikrāntaṃ saindʰavikayā+ ujjvālitam //

Sentence: 50    
etasmāt kākaṇyuttaramād vimāṣād iti suvarṇe deyam, paścād rāgayogaḥ, śvetatāraṃ bʰavati /
   
etasmāt kākaṇy-uttaramād vimāṣād iti suvarṇe deyam, paścād rāga-yogaḥ, śveta-tāraṃ bʰavati /

Sentence: 51    
trayo 'ṃśās tapanīyasya dvātriṃśadbʰāgaśvetatāram ūrccʰitāḥ tat śvetalohitakaṃ bʰavati //
   
trayo+ aṃśās tapanīyasya dvātriṃśad-bʰāga-śveta-tāram ūrccʰitāḥ tat śveta-lohitakaṃ bʰavati //

Sentence: 52    
tāmraṃ pītakaṃ karoti //
   
tāmraṃ pītakaṃ karoti //

Sentence: 53    
tapanīyam ujjvālya rāgatribʰāgaṃ dadyāt, pītarāgaṃ bʰavati //
   
tapanīyam ujjvālya rāga-tri-bʰāgaṃ dadyāt, pīta-rāgaṃ bʰavati //

Sentence: 54    
śvetatārabʰāgau dvāv ekas tapanīyasya mudgavarṇaṃ karoti //
   
śveta-tāra-bʰāgau dvāv ekas tapanīyasya mudga-varṇaṃ karoti //

Sentence: 55    
kālāyasasyārdʰabʰāgābʰyaktaṃ kr̥ṣṇaṃ bʰavati //
   
kāla-ayasasya+ ardʰa-bʰāga-abʰyaktaṃ kr̥ṣṇaṃ bʰavati //

Sentence: 56    
pratilepinā rasena dviguṇābʰyaktaṃ tapanīyaṃ śukapattravarṇaṃ bʰavati //
   
pratilepinā rasena dvi-guṇa-abʰyaktaṃ tapanīyaṃ śuka-pattra-varṇaṃ bʰavati //

Sentence: 57    
tasyārambʰe rāgaviśeṣeṣu prativarṇikāṃ gr̥hṇīyāt //
   
tasya-ārambʰe rāga-viśeṣeṣu prativarṇikāṃ gr̥hṇīyāt //

Sentence: 58    
tīkṣṇatāmrasaṃskāraṃ ca budʰyeta //
   
tīkṣṇa-tāmra-saṃskāraṃ ca budʰyeta //

Sentence: 59    
tasmād vajramaṇimuktāpravālarūpāṇām apaneyimānaṃ ca rūpyasuvarṇabʰāṇḍabandʰapramāṇāni ca //
   
tasmād vajra-maṇi-muktā-pravāla-rūpāṇām apaneyi-mānaṃ ca rūpya-suvarṇa-bʰāṇḍa-bandʰa-pramāṇāni ca //


Sentence: 60ab    
samarāgaṃ samadvandvam asaktapr̥ṣataṃ stʰiram /
   
sama-rāgaṃ sama-dvandvam asakta-pr̥ṣataṃ stʰiram /

Sentence: 60cd    
supramr̥ṣṭam asampītaṃ vibʰaktaṃ dʰāraṇe sukʰam //
   
supramr̥ṣṭam asampītaṃ vibʰaktaṃ dʰāraṇe sukʰam //

Sentence: 61ab    
abʰinītaṃ prabʰāyuktaṃ saṃstʰānam adʰuraṃ samam /
   
abʰinītaṃ prabʰā-yuktaṃ saṃstʰānam adʰuraṃ samam /

Sentence: 61cd    
manonetrābʰirāmaṃ ca tapanīyaguṇāḥ smr̥tāḥ // E
   
mano-netra-abʰirāmaṃ ca tapanīya-guṇāḥ smr̥tāḥ // E




Chapter: 14 
(Activity of the goldsmith in the market-highway)


Sentence: 1    
sauvarṇikaḥ paurajānapadānāṃ rūpyasuvarṇam āveśanibʰiḥ kārayet //
   
sauvarṇikaḥ paura-jāna-padānāṃ rūpya-suvarṇam āveśanibʰiḥ kārayet //

Sentence: 2    
nirdiṣṭakālakāryaṃ ca karma kuryuḥ, anirdiṣṭakālaṃ kāryāpadeśam //
   
nirdiṣṭa-kāla-kāryaṃ ca karma kuryuḥ, anirdiṣṭa-kālaṃ kārya-apadeśam //

Sentence: 3    
kāryasyānyatʰākaraṇe vetananāśaḥ, taddviguṇaś ca daṇḍaḥ //
   
kāryasya-anyatʰā-karaṇe vetana-nāśaḥ, tad-dvi-guṇaś ca daṇḍaḥ //

Sentence: 4    
kālātipātane pādahīnaṃ vetanaṃ taddviguṇaś ca daṇḍaḥ //
   
kāla-atipātane pāda-hīnaṃ vetanaṃ tad-dvi-guṇaś ca daṇḍaḥ //

Sentence: 5    
yatʰāvarṇapramāṇaṃ nikṣepaṃ gr̥hṇīyus tatʰāvidʰam evārpayeyuḥ //
   
yatʰā-varṇa-pramāṇaṃ nikṣepaṃ gr̥hṇīyus tatʰā-vidʰam eva+ arpayeyuḥ //

Sentence: 6    
kālāntarād api ca tatʰāvidʰam eva pratigr̥hṇīyuḥ, anyatra kṣīṇapariśīrṇābʰyām //
   
kāla-antarād api ca tatʰā-vidʰam eva pratigr̥hṇīyuḥ, anyatra kṣīṇa-pariśīrṇābʰyām //

Sentence: 7    
āveśanibʰiḥ suvarṇapudgalalakṣaṇaprayogeṣu tattaj jānīyāt //
   
āveśanibʰiḥ suvarṇa-pudgala-lakṣaṇa-prayogeṣu tat-taj jānīyāt //

Sentence: 8    
taptakaladʰautakayoḥ kākaṇikaḥ suvarṇe kṣayo deyaḥ //
   
tapta-kala-dʰautakayoḥ kākaṇikaḥ suvarṇe kṣayo deyaḥ //

Sentence: 9    
tīkṣṇakākaṇī - rūpyadviguṇaḥ - rāgaprakṣepaḥ, tasya ṣaḍbʰāgaḥ kṣayaḥ //
   
tīkṣṇa-kākaṇī - rūpya-dvi-guṇaḥ - rāga-prakṣepaḥ, tasya ṣaḍ-bʰāgaḥ kṣayaḥ //

Sentence: 10    
varṇahīne māṣāvare pūrvaḥ sāhasadaṇḍaḥ, pramāṇahīne madʰyamaḥ, tulāpratimānopadʰāv uttamaḥ, kr̥tabʰāṇḍopadʰau ca //
   
varṇa-hīne māṣa-avare pūrvaḥ sāhasa-daṇḍaḥ, pramāṇa-hīne madʰyamaḥ, tulā-pratimāna-upadʰāv uttamaḥ, kr̥ta-bʰāṇḍa-upadʰau ca //

Sentence: 11    
sauvarṇikenādr̥ṣṭam anyatra prayogaṃ kārayato dvādaśapaṇo daṇḍaḥ //
   
sauvarṇikena+ adr̥ṣṭam anyatra prayogaṃ kārayato dvādaśa-paṇo daṇḍaḥ //

Sentence: 12    
kartur dviguṇaḥ sa-apasāraś cet //
   
kartur dvi-guṇaḥ sa-apasāraś cet //

Sentence: 13    
anapasāraḥ kaṇṭakaśodʰanāya nīyeta //
   
anapasāraḥ kaṇṭaka-śodʰanāya nīyeta //

Sentence: 14    
kartuś ca dviśato daṇḍaḥ paṇaccʰedanaṃ //
   
kartuś ca dvi-śato daṇḍaḥ paṇac-cʰedanaṃ //

Sentence: 15    
tulāpratimānabʰāṇḍaṃ pautavahastāt krīṇīyuḥ //
   
tulā-pratimāna-bʰāṇḍaṃ pautava-hastāt krīṇīyuḥ //

Sentence: 16    
anyatʰā dvādaśapaṇo daṇḍaḥ //
   
anyatʰā dvādaśa-paṇo daṇḍaḥ //

Sentence: 17    
gʰanaṃ suṣiraṃ samyūhyam avalepyaṃ saṃgʰātyaṃ vāsitakaṃ ca kārukarma //
   
gʰanaṃ suṣiraṃ samyūhyam avalepyaṃ saṃgʰātyaṃ vāsitakaṃ ca kāru-karma //

Sentence: 18    
tulāviṣamam apasāraṇaṃ visrāvaṇaṃ peṭakaḥ piṅkaś ceti haraṇopāyāḥ //
   
tulā-viṣamam apasāraṇaṃ visrāvaṇaṃ peṭakaḥ piṅkaś ca+ iti haraṇa-upāyāḥ //

Sentence: 19    
samnāminy utkīrṇikā bʰinnamastakopakaṇṭʰī kuśikyā sakaṭukakṣyā parivelyāyaskāntā ca duṣṭatulāḥ //
   
samnāminy utkīrṇikā bʰinna-mastaka-upakaṇṭʰī kuśikyā sakaṭu-kakṣyā parivelyā+ ayas-kāntā ca duṣṭa-tulāḥ //

Sentence: 20    
rūpyasya dvau bʰāgāv ekaḥ śulbasya tripuṭakam //
   
rūpyasya dvau bʰāgāv ekaḥ śulbasya tripuṭakam //

Sentence: 21    
tenākarod gatam apasāryate tattripuṭakāpasāritam //
   
tena+ akarod gatam apasāryate tat-tripuṭaka-apasāritam //

Sentence: 22    
śulbena śulbāpasāritam, vellakena vellakāpasāritam, śulbārdʰasāreṇa hemnā hemāpasāritam //
   
śulbena śulba-apasāritam, vellakena vellaka-apasāritam, śulba-ardʰa-sāreṇa hemnā hema-apasāritam //

Sentence: 23    
mūkamūṣā pūtikiṭṭaḥ karaṭukamukʰaṃ nālī saṃdaṃśo joṅganī suvarcikālavaṇaṃ tad eva suvarṇam ity apasāraṇamārgāḥ //
   
mūka-mūṣā pūti-kiṭṭaḥ karaṭuka-mukʰaṃ nālī saṃdaṃśo joṅganī suvarcikā-lavaṇaṃ tad eva suvarṇam ity apasāraṇa-mārgāḥ //

Sentence: 24    
pūrvapraṇihitā piṇḍavālukā mūṣābʰedād agniṣṭʰād uddʰriyante //
   
pūrva-praṇihitā piṇḍa-vālukā mūṣā-bʰedād agniṣṭʰād uddʰriyante //

Sentence: 25    
paścād bandʰane ācitakapattraparīkṣāyāṃ rūpyarūpeṇa parivartanaṃ visrāvaṇam, piṇḍavālukānāṃ lohapiṇḍavālukābʰir //
   
paścād bandʰane ācitaka-pattra-parīkṣāyāṃ rūpya-rūpeṇa parivartanaṃ visrāvaṇam, piṇḍa-vālukānāṃ loha-piṇḍa-vālukābʰir //

Sentence: 26    
gāḍʰaś cābʰyuddʰāryaś ca peṭakaḥ samyūhyāvalepyasaṃgʰātyeṣu kriyate //
   
gāḍʰaś ca+ abʰyuddʰāryaś ca peṭakaḥ samyūhya+ avalepya-saṃgʰātyeṣu kriyate //

Sentence: 27    
sīsarūpaṃ suvarṇapattreṇāvaliptam abʰyantaram aṣṭakena baddʰaṃ gāḍʰapeṭakaḥ //
   
sīsa-rūpaṃ suvarṇa-pattreṇa+ avaliptam abʰyantaram aṣṭakena baddʰaṃ gāḍʰa-peṭakaḥ //

Sentence: 28    
sa eva paṭalasampuṭeṣv abʰyuddʰāryaḥ //
   
sa eva paṭala-sampuṭeṣv abʰyuddʰāryaḥ //

Sentence: 29    
pattram āśliṣṭaṃ yamakapattraṃ vāvalepyeṣu kriyate //
   
pattram āśliṣṭaṃ yamakapattraṃ vā+ avalepyeṣu kriyate //

Sentence: 30    
śulbaṃ tāraṃ garbʰaḥ pattrāṇāṃ saṃgʰātyeṣu kriyate //
   
śulbaṃ tāraṃ garbʰaḥ pattrāṇāṃ saṃgʰātyeṣu kriyate //

Sentence: 31    
śulbarūpaṃ suvarṇapattrasaṃhataṃ pramr̥ṣṭaṃ supārśvam, tad eva yamakapattrasaṃhataṃ pramr̥ṣṭaṃ tāmratārarupaṃ cottaravarṇakaḥ //
   
śulba-rūpaṃ suvarṇa-pattra-saṃhataṃ pramr̥ṣṭaṃ supārśvam, tad eva yamaka-pattra-saṃhataṃ pramr̥ṣṭaṃ tāmra-tāra-rupaṃ ca+ uttara-varṇakaḥ //

Sentence: 32    
tad ubʰayaṃ tāpanikaṣābʰyāṃ nihśabdollekʰanābʰyāṃ vidyāt //
   
tad ubʰayaṃ tāpani-kaṣābʰyāṃ nihśabda-ullekʰanābʰyāṃ vidyāt //

Sentence: 33    
abʰyuddʰāryaṃ badarāmle lavaṇodake sādayanti // iti peṭakaḥ //
   
abʰyuddʰāryaṃ badara-āmle lavaṇa-udake sādayanti // iti peṭakaḥ //

Sentence: 34    
gʰane suṣire rūpe suvarṇamr̥nmālukāhiṅgulukakalpo tapto 'vatiṣṭʰate //
   
gʰane suṣire rūpe suvarṇa-mr̥n-mālukā-hiṅguluka-kalpo tapto+ avatiṣṭʰate //

Sentence: 35    
dr̥ḍʰavāstuke rūpe vālukāmiśraṃ jatu gāndʰārapaṅko tapto 'vatiṣṭʰate //
   
dr̥ḍʰa-vāstuke rūpe vālukā-miśraṃ jatu gāndʰāra-paṅko tapto+ avatiṣṭʰate //

Sentence: 36    
tayos tāpanam avadʰvaṃsanaṃ śuddʰiḥ //
   
tayos tāpanam avadʰvaṃsanaṃ śuddʰiḥ //

Sentence: 37    
sa-paribʰāṇḍe rūpe lavaṇam ulkayā kaṭuśarkarayā taptam avatiṣṭʰate //
   
sa-paribʰāṇḍe rūpe lavaṇam ulkayā kaṭu-śarkarayā taptam avatiṣṭʰate //

Sentence: 38    
tasya kvātʰanaṃ śuddʰiḥ //
   
tasya kvātʰanaṃ śuddʰiḥ //

Sentence: 39    
abʰrapaṭalam aṣṭakena dviguṇavāstuke rūpe badʰyate //
   
abʰra-paṭalam aṣṭakena dvi-guṇa-vāstuke rūpe badʰyate //

Sentence: 40    
tasyāpihitakācakasyodake nimajjata ekadeśaḥ sīdati, paṭalāntareṣu sūcyā bʰidyate //
   
tasya+ apihita-kācakasya+ udake nimajjata eka-deśaḥ sīdati, paṭala-antareṣu sūcyā bʰidyate //

Sentence: 41    
maṇayo rūpyaṃ suvarṇaṃ gʰanasuṣirāṇāṃ piṅkaḥ //
   
maṇayo rūpyaṃ suvarṇaṃ gʰana-suṣirāṇāṃ piṅkaḥ //

Sentence: 42    
tasya tāpanam avadʰvaṃsanaṃ śuddʰiḥ / iti piṅkaḥ //
   
tasya tāpanam avadʰvaṃsanaṃ śuddʰiḥ / iti piṅkaḥ //

Sentence: 43    
tasmād vajramaṇimuktāpravālarūpāṇāṃ jātirūpavarṇapramāṇapudgalalakṣaṇāny upalabʰeta //
   
tasmād vajra-maṇi-muktā-pravāla-rūpāṇāṃ jāti-rūpa-varṇa-pramāṇa-pudgala-lakṣaṇāny upalabʰeta //

Sentence: 44    
kr̥tabʰāṇḍaparīkṣāyāṃ purāṇabʰāṇḍapratisaṃskāre catvāro haraṇopāyāḥ - parikuṭṭanam avaccʰedanam ullekʰanaṃ parimardanaṃ //
   
kr̥ta-bʰāṇḍa-parīkṣāyāṃ purāṇa-bʰāṇḍa-pratisaṃskāre catvāro haraṇa-upāyāḥ - parikuṭṭanam avaccʰedanam ullekʰanaṃ parimardanaṃ //

Sentence: 45    
peṭakāpadeśena pr̥ṣataṃ guṇaṃ piṭakāṃ yat pariśātayanti tatparikuṭṭanam //
   
peṭaka-apadeśena pr̥ṣataṃ guṇaṃ piṭakāṃ yat pariśātayanti tat-parikuṭṭanam //

Sentence: 46    
yaddviguṇavāstukānāṃ rūpe sīsarūpaṃ prakṣipyābʰyantaram avaccʰindanti tad avaccʰedanam //
   
yad-dvi-guṇa-vāstukānāṃ rūpe sīsa-rūpaṃ prakṣipya+ ābʰyantaram avaccʰindanti tad avaccʰedanam //

Sentence: 47    
yad gʰanānāṃ tīkṣṇenollikʰanti tad ullekʰanam //
   
yad gʰanānāṃ tīkṣṇena+ ullikʰanti tad ullekʰanam //

Sentence: 48    
haritālamanaḥśilāhiṅgulukacūrṇānām anyatamena kuruvindacūrṇena vastraṃ samyūhya yat parimr̥dnanti tat parimardanam //
   
hari-tāla-manaḥ-śilā-hiṅguluka-cūrṇānām anyatamena kuru-vinda-cūrṇena vastraṃ samyūhya yat parimr̥dnanti tat parimardanam //

Sentence: 49    
tena sauvarṇarājatāni bʰāṇḍāni kṣīyante, na caiṣāṃ kiṃcid avarugṇaṃ bʰavati //
   
tena sauvarṇa-rājatāni bʰāṇḍāni kṣīyante, na ca+ eṣāṃ kiṃcid avarugṇaṃ bʰavati //

Sentence: 50    
bʰagnakʰaṇḍagʰr̥ṣṭānāṃ samyūhyānāṃ sadr̥śenānumānaṃ kuryāt //
   
bʰagna-kʰaṇḍa-gʰr̥ṣṭānāṃ samyūhyānāṃ sadr̥śena+ anumānaṃ kuryāt //

Sentence: 51    
avalepyānāṃ yāvad utpāṭitaṃ tāvad utpāṭyānumānaṃ kuryāt //
   
avalepyānāṃ yāvad utpāṭitaṃ tāvad utpāṭya+ anumānaṃ kuryāt //

Sentence: 52    
virūpāṇāṃ tāpanam udakapeṣaṇaṃ ca bahuśaḥ kuryāt //
   
virūpāṇāṃ tāpanam udaka-peṣaṇaṃ ca bahuśaḥ kuryāt //

Sentence: 53    
avakṣepaḥ pratimānam agnir gaṇḍikā bʰaṇḍikādʰikaraṇī piñcʰaḥ sūtraṃ cellaṃ bollanaṃ śira utsaṅgo makṣikā svakāyekṣā dr̥tir udakaśarāvam agniṣṭʰam iti kācaṃ vidyāt //
   
avakṣepaḥ pratimānam agnir gaṇḍikā bʰaṇḍika-adʰikaraṇī piñcʰaḥ sūtraṃ cellaṃ bollanaṃ śira utsaṅgo makṣikā sva-kāya-īkṣā dr̥tir udaka-śarāvam agniṣṭʰam iti kācaṃ vidyāt //

Sentence: 54    
rājatānāṃ visraṃ malagrāhi paruṣaṃ prastīnaṃ vivarṇaṃ duṣṭam iti vidyāt //
   
rājatānāṃ visraṃ mala-grāhi paruṣaṃ prastīnaṃ vivarṇaṃ duṣṭam iti vidyāt //


Sentence: 55ab    
evaṃ navaṃ ca jīrṇaṃ ca virūpaṃ cāpi bʰāṇḍakam /
   
evaṃ navaṃ ca jīrṇaṃ ca virūpaṃ ca+ api bʰāṇḍakam /

Sentence: 55cd    
parīkṣetātyayaṃ caiṣāṃ yatʰoddiṣṭaṃ prakalpayet // E
   
parīkṣeta+ atyayaṃ ca+ eṣāṃ yatʰā-uddiṣṭaṃ prakalpayet // E




Chapter: 15 
(Superintendent of the magazin)


Sentence: 1    
koṣṭʰāgārādʰyakṣaḥ sītārāṣṭrakrayimaparivartakaprāmityakāpamityakasaṃhanikānyajātavyayapratyāyopastʰānāny upalabʰet //
   
koṣṭʰa-agāra-adʰyakṣaḥ sītā-rāṣṭra-krayima-parivartaka-prāmityaka-āpamityaka-saṃhanika-anya-jāta-vyaya-pratyāya-upastʰānāny upalabʰet //

Sentence: 2    
sītādʰyakṣopanītaḥ sasyavarṇakaḥ sītā //
   
sītā-adʰyakṣa-upanītaḥ sasya-varṇakaḥ sītā //

Sentence: 3    
piṇḍakaraḥ ṣaḍbʰāgaḥ senābʰaktaṃ baliḥ kara utsaṅgaḥ pārśvaṃ pārihīṇikam aupāyanikaṃ kauṣṭʰeyakaṃ ca rāṣṭram //
   
piṇḍa-karaḥ ṣaḍ-bʰāgaḥ senā-bʰaktaṃ baliḥ kara utsaṅgaḥ pārśvaṃ pārihīṇikam aupāyanikaṃ kauṣṭʰeyakaṃ ca rāṣṭram //

Sentence: 4    
dʰānyamūlyaṃ kośanirhāraḥ prayogapratyādānaṃ ca krayimam //
   
dʰānya-mūlyaṃ kośa-nirhāraḥ prayoga-pratyādānaṃ ca krayimam //

Sentence: 5    
sasyavarṇānām argʰāntareṇa vinimayaḥ parivartakaḥ //
   
sasya-varṇānām argʰa-antareṇa vinimayaḥ parivartakaḥ //

Sentence: 6    
sasyayācanam anyataḥ prāmityakam //
   
sasya-yācanam anyataḥ prāmityakam //

Sentence: 7    
tad eva pratidānārtʰam āpamityakam //
   
tad eva pratidāna-artʰam āpamityakam //

Sentence: 8    
kuṭṭakarocakasaktuśuktapiṣṭakarma tajjīvaneṣu tailapīḍanamaudracākrikeṣv ikṣūṇāṃ ca kṣārakarma saṃhanikā //
   
kuṭṭaka-rocaka-saktu-śukta-piṣṭa-karma taj-jīvaneṣu taila-pīḍana-maudra-cākrikeṣv ikṣūṇāṃ ca kṣāra-karma saṃhanikā //

Sentence: 9    
naṣṭaprasmr̥tādir anyajātaḥ //
   
naṣṭa-prasmr̥ta-ādir anya-jātaḥ //

Sentence: 10    
vikṣepavyādʰitāntarārambʰaśeṣaṃ ca vyayapratyāyaḥ //
   
vikṣepa-vyādʰita-antara-ārambʰa-śeṣaṃ ca vyaya-pratyāyaḥ //

Sentence: 11    
tulāmānāntaraṃ hastapūraṇam utkaro vyājī paryuṣitaṃ prārjitaṃ copastʰānam / iti //
   
tulā-māna-antaraṃ hasta-pūraṇam utkaro vyājī paryuṣitaṃ prārjitaṃ ca+ upastʰānam / iti //

Sentence: 12    
dʰānyasnehakṣāralavaṇānāṃ dʰānyakalpaṃ sītādʰyakṣe vakṣyāmaḥ //
   
dʰānya-sneha-kṣāra-lavaṇānāṃ dʰānya-kalpaṃ sītā-adʰyakṣe vakṣyāmaḥ //

Sentence: 13    
sarpistailavasāmajjānaḥ snehāḥ //
   
sarpis-taila-vasā-majjānaḥ snehāḥ //

Sentence: 14    
pʰāṇitaguḍamatsyaṇḍikākʰaṇḍaśarkarāḥ kṣāravargaḥ //
   
pʰāṇita-guḍa-matsyaṇḍika-akʰaṇḍa-śarkarāḥ kṣāra-vargaḥ //

Sentence: 15    
saindʰavasāmudrabiḍayavakṣārasauvarcalodbʰedajā lavaṇavargaḥ //
   
saindʰava-sāmudra-biḍa-yava-kṣāra-sauvarcala-udbʰedajā lavaṇa-vargaḥ //

Sentence: 16    
kṣaudraṃ mārdvīkaṃ ca madʰu //
   
kṣaudraṃ mārdvīkaṃ ca madʰu //

Sentence: 17    
ikṣurasaguḍamadʰupʰāṇitajāmbavapanasānām anyatamo meṣaśr̥ṅgīpippalīkvātʰābʰiṣuto māsikaḥ ṣāṇmāsikaḥ sāṃvatsariko cidbʰiṭor vārukekṣukāṇḍāmrapʰalāmalakāvasutaḥ śuddʰo śuktavargaḥ //
   
ikṣu-rasa-guḍa-madʰu-pʰāṇita-jāmbava-panasānām anyatamo meṣa-śr̥ṅgī-pippalī-kvātʰa-abʰiṣuto māsikaḥ ṣāṇmāsikaḥ sāṃvatsariko cidbʰiṭor vāruka-ikṣu-kāṇḍa-āmra-pʰala-āmalaka-avasutaḥ śuddʰo śukta-vargaḥ //

Sentence: 18    
vr̥kṣāmlakaramardāmravidalāmalakamātuluṅgakolabadarasauvīrakaparūṣakādiḥ pʰalāmlavargaḥ //
   
vr̥kṣa-āmla-kara-marda-āmra-vidala-āmalaka-mātuluṅga-kola-badara-sauvīraka-parūṣaka-ādiḥ pʰala-āmla-vargaḥ //

Sentence: 19    
dadʰidʰānyāmlādir dravāmlavargaḥ //
   
dadʰi-dʰānya-āmla-ādir drava-āmla-vargaḥ //

Sentence: 20    
pippalīmaricaśr̥ṅgiberājājīkirātatiktagaurasarṣapakustumburucorakadamanakamaruvakaśigrukāṇḍādiḥ kaṭukavargaḥ //
   
pippalī-marica-śr̥ṅgi-berā-ajājī-kirāta-tikta-gaura-sarṣapa-kustumburu-coraka-damanaka-maruvaka-śigru-kāṇḍa-ādiḥ kaṭuka-vargaḥ //

Sentence: 21    
śuṣkamatsyamāṃsakandamūlapʰalaśākādi ca śākavargaḥ //
   
śuṣka-matsya-māṃsa-kanda-mūla-pʰala-śāka-ādi ca śāka-vargaḥ //

Sentence: 22    
tato 'rdʰam āpadartʰaṃ jānapadānāṃ stʰāpayed, ardʰam upayuñjīta //
   
tato+ ardʰam āpad-artʰaṃ jānapadānāṃ stʰāpayed, ardʰam upayuñjīta //

Sentence: 23    
navena cānavaṃ śodʰayet //
   
navena ca+ anavaṃ śodʰayet //

Sentence: 24    
kṣuṇṇagʰr̥ṣṭapiṣṭabʰr̥ṣṭānām ārdraśuṣkasiddʰānāṃ ca dʰānyānāṃ vr̥ddʰikṣayapramāṇāni pratyakṣīkurvīta //
   
kṣuṇṇa-gʰr̥ṣṭa-piṣṭa-bʰr̥ṣṭānām ārdra-śuṣka-siddʰānāṃ ca dʰānyānāṃ vr̥ddʰi-kṣaya-pramāṇāni pratyakṣī-kurvīta //

Sentence: 25    
kodravavrīhīṇām ardʰaṃ sāraḥ, śālīnām ardʰabʰāgonaḥ, tribʰāgono varakāṇām //
   
kodrava-vrīhīṇām ardʰaṃ sāraḥ, śālīnām ardʰa-bʰāga-ūnaḥ, tri-bʰāga-ūno varakāṇām //

Sentence: 26    
priyaṅgūṇām ardʰaṃ sāro navabʰāgavr̥ddʰiś ca //
   
priyaṅgūṇām ardʰaṃ sāro nava-bʰāga-vr̥ddʰiś ca //

Sentence: 27    
udārakas tulyaḥ, yavā godʰūmāś ca kṣuṇṇāḥ, tilā yavā mudgamāṣāś ca gʰr̥ṣṭāḥ //
   
udārakas tulyaḥ, yavā go-dʰūmāś ca kṣuṇṇāḥ, tilā yavā mudga-māṣāś ca gʰr̥ṣṭāḥ //

Sentence: 28    
pañcabʰāgavr̥ddʰirgodʰūmaḥ, saktavaś ca //
   
pañca-bʰāga-vr̥ddʰir-go-dʰūmaḥ, saktavaś ca //

Sentence: 29    
pādonā kalāyacamasī //
   
pāda-ūnā kalāya-camasī //

Sentence: 30    
mudgamāṣāṇām ardʰapādonā //
   
mudga-māṣāṇām ardʰa-pāda-ūnā //

Sentence: 31    
śaumbyānām ardʰaṃ sāraḥ, tribʰāgono masūrāṇām //
   
śaumbyānām ardʰaṃ sāraḥ, tri-bʰāga-ūno masūrāṇām //

Sentence: 32    
piṣṭam āmaṃ kulmāṣāś cādʰyardʰaguṇāḥ //
   
piṣṭam āmaṃ kulmāṣāś ca+ adʰyardʰa-guṇāḥ //

Sentence: 33    
dviguṇo yāvakaḥ, pulākaḥ, piṣṭaṃ ca siddʰam //
   
dvi-guṇo yāvakaḥ, pulākaḥ, piṣṭaṃ ca siddʰam //

Sentence: 34    
kodravavarakodārakapriyaṅgūṇāṃ triguṇam annam, caturguṇaṃ vrīhīṇām, pañcaguṇaṃ śālīnām //
   
kodrava-varaka-udāraka-priyaṅgūṇāṃ tri-guṇam annam, catur-guṇaṃ vrīhīṇām, pañca-guṇaṃ śālīnām //

Sentence: 35    
timitam aparānnaṃ dviguṇam, ardʰādʰikaṃ virūḍʰānām //
   
timitam apara-annaṃ dvi-guṇam, ardʰa-adʰikaṃ virūḍʰānām //

Sentence: 36    
pañcabʰāgavr̥ddʰir bʰr̥ṣṭānām //
   
pañca-bʰāga-vr̥ddʰir bʰr̥ṣṭānām //

Sentence: 37    
kalāyo dviguṇaḥ, lājā bʰarujāś ca //
   
kalāyo dvi-guṇaḥ, lājā bʰarujāś ca //

Sentence: 38    
ṣaṭkaṃ tailam atasīnām //
   
ṣaṭkaṃ tailam atasīnām //

Sentence: 39    
nimbakuśāmrakapittʰādīnāṃ pañcabʰāgaḥ //
   
nimba-kuśa-āmraka-pittʰa-ādīnāṃ pañca-bʰāgaḥ //

Sentence: 40    
caturbʰāgikās tilakusumbʰamadʰūkeṅgudīsnehāḥ //
   
catur-bʰāgikās tila-kusumbʰa-madʰūka-iṅgudī-snehāḥ //

Sentence: 41    
kārpāsakṣaumāṇāṃ pañcapale palaṃ sūtram //
   
kārpāsa-kṣaumāṇāṃ pañca-pale palaṃ sūtram //

Sentence: 42    
pañcadroṇe śālīnāṃ dvādaśāḍʰakaṃ taṇḍulānāṃ kalabʰabʰojanam, ekādaśakaṃ vyālānām, daśakam aupavāhyānāṃ navakaṃ sāmnāhyānām, aṣṭakaṃ pattīnām, saptakaṃ mukʰyānām, ṣaṭkaṃ devīkumārāṇām, pañcakaṃ rājñām, akʰaṇḍapariśuddʰānāṃ tuaṇḍulānāṃ prastʰaḥ //
   
pañca-droṇe śālīnāṃ dvādaśa-āḍʰakaṃ taṇḍulānāṃ kalabʰa-bʰojanam, ekādaśakaṃ vyālānām, daśakam aupavāhyānāṃ navakaṃ sāmnāhyānām, aṣṭakaṃ pattīnām, saptakaṃ mukʰyānām, ṣaṭkaṃ devī-kumārāṇām, pañcakaṃ rājñām, akʰaṇḍa-pariśuddʰānāṃ tuaṇḍulānāṃ prastʰaḥ //

Sentence: 43    
taṇḍulānāṃ prastʰaḥ caturbʰāgaḥ sūpaḥ sūpaṣoḍaśo lavaṇasyāṃśaḥ caturbʰāgaḥ sarpiṣas tailasya vaikam āryabʰaktaṃ puṃsaḥ //
   
taṇḍulānāṃ prastʰaḥ catur-bʰāgaḥ sūpaḥ sūpa-ṣoḍaśo lavaṇasya+ aṃśaḥ catur-bʰāgaḥ sarpiṣas tailasya vā+ ekam ārya-bʰaktaṃ puṃsaḥ //

Sentence: 44    
ṣaḍbʰāgaḥ sūpaḥ ardʰasneham avarāṇām //
   
ṣaḍ-bʰāgaḥ sūpaḥ ardʰa-sneham avarāṇām //

Sentence: 45    
pādonaṃ strīṇām //
   
pāda-ūnaṃ strīṇām //

Sentence: 46    
ardʰaṃ bālānām //
   
ardʰaṃ bālānām //

Sentence: 47    
māṃsapalaviṃśatyā snehārdʰakuḍubaḥ paliko lavaṇasyāṃśaḥ kṣārapalayogo dvidʰaraṇikaḥ kaṭukayogo dadʰnuś cārdʰaprastʰaḥ //
   
māṃsa-pala-viṃśatyā sneha-ardʰa-kuḍubaḥ paliko lavaṇasya+ aṃśaḥ kṣāra-pala-yogo dvi-dʰaraṇikaḥ kaṭuka-yogo dadʰnuś ca+ ardʰa-prastʰaḥ //

Sentence: 48    
tenottaraṃ vyākʰyātam //
   
tena+ uttaraṃ vyākʰyātam //

Sentence: 49    
śākānām adʰyardʰaguṇaḥ, śuṣkāṇāṃ dviguṇaḥ, sa caiva yogaḥ //
   
śākānām adʰyardʰa-guṇaḥ, śuṣkāṇāṃ dvi-guṇaḥ, sa caiva yogaḥ //

Sentence: 50    
hastyaśvayos tadadʰyakṣe vidʰāpramāṇaṃ vakṣyāmaḥ //
   
hasty-aśvayos tad-adʰyakṣe vidʰā-pramāṇaṃ vakṣyāmaḥ //

Sentence: 51    
balīvardānāṃ māṣadroṇaṃ yavānāṃ pulākaḥ, śeṣam aśvavidʰānam //
   
balī-vardānāṃ māṣa-droṇaṃ yavānāṃ pulākaḥ, śeṣam aśva-vidʰānam //

Sentence: 52    
viśeṣo gʰāṇapiṇyākatulā, kaṇakuṇḍakaṃ daśāḍʰakaṃ //
   
viśeṣo gʰāṇa-piṇyāka-tulā, kaṇa-kuṇḍakaṃ daśa-āḍʰakaṃ //

Sentence: 53    
dviguṇaṃ mahiṣoṣṭrāṇām //
   
dvi-guṇaṃ mahiṣa-uṣṭrāṇām //

Sentence: 54    
ardʰadroṇaṃ kʰarapr̥ṣatarohitānām //
   
ardʰa-droṇaṃ kʰara-pr̥ṣata-rohitānām //

Sentence: 55    
āḍʰakam eṇakuraṅgāṇām //
   
āḍʰakam eṇa-kuraṅgāṇām //

Sentence: 56    
ardʰāḍʰakam ajaiḍakavarāhāṇām, dviguṇaṃ kaṇakuṇḍakam //
   
ardʰa-āḍʰakam aja-eḍaka-varāhāṇām, dvi-guṇaṃ kaṇa-kuṇḍakam //

Sentence: 57    
prastʰaudanaḥ śunām //
   
prastʰa-odanaḥ śunām //

Sentence: 58    
haṃsakrauñcamayūrāṇām ardʰaprastʰaḥ //
   
haṃsa-krauñca-mayūrāṇām ardʰa-prastʰaḥ //

Sentence: 59    
śeṣāṇām ato mr̥gapaśupakṣivyālānām ekabʰaktād anumānaṃ grāhayet //
   
śeṣāṇām ato mr̥ga-paśu-pakṣi-vyālānām eka-bʰaktād anumānaṃ grāhayet //

Sentence: 60    
aṅgārāṃs tuṣān lohakarmāntabʰittilepyānāṃ hārayet //
   
aṅgārāṃs tuṣān loha-karma-anta-bʰitti-lepyānāṃ hārayet //

Sentence: 61    
kaṇikā dāsakarmakarasūpakārāṇām, ato 'nyad audanikāpūpikebʰyaḥ prayaccʰet //
   
kaṇikā dāsa-karma-kara-sūpa-kārāṇām, ato+ anyad audanika-apūpikebʰyaḥ prayaccʰet //

Sentence: 62    
tulāmānabʰāṇḍaṃ rocanīdr̥ṣanmusalolūkʰalakuṭṭakarocakayantrapattrakaśūrpacālanikākaṇḍolīpiṭakasammārjanyaś copakaraṇāni //
   
tulā-māna-bʰāṇḍaṃ rocanī-dr̥ṣan-musala-ulūkʰala-kuṭṭaka-rocaka-yantra-pattraka-śūrpa-cālanika-akaṇḍolī-piṭaka-sammārjanyaś ca+ upakaraṇāni //

Sentence: 63    
mārjakarakṣakadʰarakamāyakamāpakadāyakadāpakaśalākāpratigrāhakadāsakarmakaravargaś ca viṣṭiḥ //
   
mārjaka-rakṣaka-dʰaraka-māyaka-māpaka-dāyaka-dāpaka-śalāka-apratigrāhaka-dāsa-karma-kara-vargaś ca viṣṭiḥ //


Sentence: 64ab    
uccair dʰānyasya nikṣepo mūtāḥ kṣārasya saṃhatāḥ /
   
uccair dʰānyasya nikṣepo mūtāḥ kṣārasya saṃhatāḥ /

Sentence: 64cd    
mr̥tkāṣṭʰakoṣṭʰāḥ snehasya pr̥tʰivī lavaṇasya ca // E
   
mr̥t-kāṣṭʰa-koṣṭʰāḥ snehasya pr̥tʰivī lavaṇasya ca // E




Chapter: 16 
(Director of trade)


Sentence: 1    
paṇyādʰyakṣaḥ stʰalajalajānāṃ nānāvidʰānāṃ paṇyānāṃ stʰalapatʰavāripatʰopayātānāṃ sārapʰalgvargʰāntaraṃ priyāpriyatāṃ ca vidyāt, tatʰā vikṣepasaṃkṣepakrayavikrayaprayogakālān //
   
paṇya-adʰyakṣaḥ stʰala-jalajānāṃ nānā-vidʰānāṃ paṇyānāṃ stʰala-patʰa-vāri-patʰa-upayātānāṃ sāra-pʰalgv-argʰa-antaraṃ priya-apriyatāṃ ca vidyāt, tatʰā vikṣepa-saṃkṣepa-kraya-vikraya-prayoga-kālān //

Sentence: 2    
yac ca paṇyaṃ pracuraṃ syāt tad ekīkr̥tyārgʰam āropayet //
   
yac ca paṇyaṃ pracuraṃ syāt tad ekī-kr̥tya+ argʰam āropayet //

Sentence: 3    
prāpte 'rgʰe vārgʰāntaraṃ kārayet //
   
prāpte+ argʰe vā+ argʰa-antaraṃ kārayet //

Sentence: 4    
svabʰūmijānāṃ rājapaṇyānām ekamukʰaṃ vyavahāraṃ stʰāpayet, parabʰūmijānām anekamukʰam //
   
sva-bʰūmijānāṃ rāja-paṇyānām eka-mukʰaṃ vyavahāraṃ stʰāpayet, para-bʰūmijānām aneka-mukʰam //

Sentence: 5    
ubʰayaṃ ca prajānām anugraheṇa vikrāpayet //
   
ubʰayaṃ ca prajānām anugraheṇa vikrāpayet //

Sentence: 6    
stʰūlam api ca lābʰaṃ prajānām aupagʰātikaṃ vārayet //
   
stʰūlam api ca lābʰaṃ prajānām aupagʰātikaṃ vārayet //

Sentence: 7    
ajasrapaṇyānāṃ kāloparodʰaṃ saṃkuladoṣaṃ notpādayet //
   
ajasra-paṇyānāṃ kāla-uparodʰaṃ saṃkula-doṣaṃ na+ utpādayet //

Sentence: 8    
bahumukʰaṃ rājapaṇyaṃ vaidehakāḥ kr̥tārgʰaṃ vikrīṇīran //
   
bahu-mukʰaṃ rāja-paṇyaṃ vaidehakāḥ kr̥ta-argʰaṃ vikrīṇīran //

Sentence: 9    
cʰedānurūpaṃ ca vaidʰaraṇaṃ dadyuḥ //
   
cʰeda-anurūpaṃ ca vaidʰaraṇaṃ dadyuḥ //

Sentence: 10    
ṣoḍaśabʰāgo mānavyājī, viṃśatibʰāgas tulāmānam, gaṇyapaṇyānām ekādaśabʰāgaḥ //
   
ṣoḍaśa-bʰāgo māna-vyājī, viṃśati-bʰāgas tulā-mānam, gaṇya-paṇyānām ekādaśa-bʰāgaḥ //

Sentence: 11    
parabʰūmijaṃ paṇyam anugraheṇāvāhayet //
   
para-bʰūmijaṃ paṇyam anugraheṇa+ āvāhayet //

Sentence: 12    
nāvikasārtʰavāhebʰyaś ca parihāram āyatikṣamaṃ dadyāt //
   
na+ avikasa-artʰa-vāhebʰyaś ca parihāram āyati-kṣamaṃ dadyāt //

Sentence: 13    
anabʰiyogaś cārtʰeṣv āgantūnām, anyatra sabʰyopakāribʰyaḥ //
   
anabʰiyogaś ca+ artʰeṣv āgantūnām, anyatra sabʰyā-upakāribʰyaḥ //

Sentence: 14    
paṇyādʰiṣṭʰātāraḥ paṇyamūlyam ekamukʰaṃ kāṣṭʰadroṇyām ekaccʰidrāpidʰānāyāṃ nidadʰyuḥ //
   
paṇya-adʰiṣṭʰātāraḥ paṇya-mūlyam eka-mukʰaṃ kāṣṭʰa-droṇyām ekac-cʰidra-apidʰānāyāṃ nidadʰyuḥ //

Sentence: 15    
ahnaś cāṣṭame bʰāge paṇyādʰyakṣasyārpayeyuḥ - "idaṃ vikrītam, idaṃ śeṣam" iti //
   
ahnaś ca+ aṣṭame bʰāge paṇya-adʰyakṣasya+ arpayeyuḥ - "idaṃ vikrītam, idaṃ śeṣam" iti //

Sentence: 16    
tulāmānabʰāṇḍaṃ cārpayeyuḥ //
   
tulā-māna-bʰāṇḍaṃ ca+ arpayeyuḥ //

Sentence: 17    
iti svaviṣaye vyākʰyātam //
   
iti sva-viṣaye vyākʰyātam //

Sentence: 18    
paraviṣaye tu - paṇyapratipaṇyayor argʰaṃ mūlyaṃ cāgamayya śulkavartanyātivāhikagulmataradeyabʰaktabʰāgavyayaśuddʰam udayaṃ paśyet //
   
para-viṣaye tu - paṇya-pratipaṇyayor argʰaṃ mūlyaṃ ca+ āgamayya śulka-vartanyā+ ātivāhika-gulmatara-deya-bʰakta-bʰāga-vyaya-śuddʰam udayaṃ paśyet //

Sentence: 19    
asaty udaye bʰāṇḍanirvahaṇena paṇyapratipaṇyānayanena lābʰaṃ paśyet //
   
asaty udaye bʰāṇḍa-nirvahaṇena paṇya-pratipaṇya-ānayanena lābʰaṃ paśyet //

Sentence: 20    
tataḥ sārapādena stʰalavyavahāram adʰvanā kṣemeṇa prayojayet //
   
tataḥ sāra-pādena stʰala-vyavahāram adʰvanā kṣemeṇa prayojayet //

Sentence: 21    
aṭavyantapālapurarāṣṭramukʰyaiś ca pratisaṃsargaṃ gaccʰed anugrahārtʰam //
   
aṭavy-anta-pāla-pura-rāṣṭra-mukʰyaiś ca pratisaṃsargaṃ gaccʰed anugraha-artʰam //

Sentence: 22    
āpadi sāram ātmānaṃ mokṣayet //
   
āpadi sāram ātmānaṃ mokṣayet //

Sentence: 23    
ātmano bʰūmiṃ prāptaḥ sarvadeyaviśuddʰaṃ vyavahareta //
   
ātmano bʰūmiṃ prāptaḥ sarva-deya-viśuddʰaṃ vyavahareta //

Sentence: 24    
vāripatʰe yānabʰāgakapatʰyadanapaṇyapratipaṇyārgʰapramāṇayātrākālabʰayapratīkārapaṇyapattanacāritrāṇy upalabʰeta //
   
vāri-patʰe yāna-bʰāgaka-patʰy-adana-paṇya-pratipaṇya-argʰa-pramāṇa-yātrā-kāla-bʰaya-pratīkāra-paṇya-pattana-cāritrāṇy upalabʰeta //


Sentence: 25ab    
nadīpatʰe ca vijñāya vyavahāraṃ caritrataḥ /
   
nadī-patʰe ca vijñāya vyavahāraṃ caritrataḥ /

Sentence: 25cd    
yato lābʰas tato gaccʰed alābʰaṃ parivarjayet // E
   
yato lābʰas tato gaccʰed alābʰaṃ parivarjayet // E




Chapter: 17 
(Director of forest produce)


Sentence: 1    
kupyādʰyakṣo dravyavanapālaiḥ kupyam ānāyayet //
   
kupya-adʰyakṣo dravya-vana-pālaiḥ kupyam ānāyayet //

Sentence: 2    
dravyavanakarmāntāṃś ca prayojayet //
   
dravya-vana-karma-antāṃś ca prayojayet //

Sentence: 3    
dravyavanaccʰidrāṃ ca deyam atyayaṃ ca stʰāpayed anyatrāpadbʰyaḥ //
   
dravya-vanac-cʰidrāṃ ca deyam atyayaṃ ca stʰāpayed anyatra+ āpadbʰyaḥ //

Sentence: 4    
kupyavargaḥ - śākatiniśadʰanvanārjunamadʰūkatilakasālaśiṃśapārimedarājādanaśirīṣakʰadirasaralatālasarjāśvakarṇasomavalkakuśāmrapriyakadʰavādiḥ sāradāruvargaḥ //
   
kupya-vargaḥ - śāka-tiniśa-dʰanvana-arjuna-madʰūka-tilaka-sāla-śiṃśapā-arimeda-rāja-adana-śirīṣa-kʰadira-sarala-tāla-sarja-aśva-karṇa-soma-valka-kuśa-āmra-priyaka-dʰava-ādiḥ sāra-dāru-vargaḥ //

Sentence: 5    
uṭajacimiyacāpaveṇuvaṃśasātinakaṇṭakabʰāllūkādir veṇuvargaḥ //
   
uṭaja-cimiya-cāpa-veṇu-vaṃśa-sātina-kaṇṭaka-bʰāllūka-ādir veṇu-vargaḥ //

Sentence: 6    
vetraśīkavallīvāśīśyāmalatānāgalatādir vallīvargaḥ //
   
vetra-śīka-vallī-vāśī-śyāma-latā-nāga-latā-ādir vallī-vargaḥ //

Sentence: 7    
mālatīmūrvārkaśaṇagavedʰukātasyādir valkavargaḥ //
   
mālatī-mūrvā-arka-śaṇa-gavedʰukā-atasy-ādir valka-vargaḥ //

Sentence: 8    
muñjabalbajādi rajjubʰāṇḍam //
   
muñja-balbaja-ādi rajju-bʰāṇḍam //

Sentence: 9    
tālītālabʰūrjānāṃ pattram //
   
tālī-tāla-bʰūrjānāṃ pattram //

Sentence: 10    
kiṃśukakusumbʰakuṅkumānāṃ puṣpam //
   
kiṃśuka-kusumbʰa-kuṅkumānāṃ puṣpam //

Sentence: 11    
kandamūlapʰalādir auṣadʰavargaḥ //
   
kanda-mūla-pʰala-ādir auṣadʰa-vargaḥ //

Sentence: 12    
kālakūṭavatsanābʰahālāhalameṣaśr̥ṅgamustākuṣṭʰamahāviṣavellitakagaurārdrabālakamārkaṭahaimavatakāliṅgakadāradakāṅkolasārakoṣṭrakādīni viṣāṇi, sarpāḥ kīṭāś ca ta eva kumbʰagatāḥ viṣavargaḥ //
   
kāla-kūṭa-vatsa-nābʰa-hālāhala-meṣa-śr̥ṅga-mustā-kuṣṭʰa-mahā-viṣa-vellitaka-gaura-ardra-bālaka-mārkaṭa-haimavata-kāliṅgaka-dāradaka-aṅkola-sāraka-uṣṭraka-ādīni viṣāṇi, sarpāḥ kīṭāś ca ta eva kumbʰa-gatāḥ viṣa-vargaḥ //

Sentence: 13    
godʰāserakadvīpyr̥kṣaśiṃśumārasiṃhavyāgʰrahastimahiṣacamarasr̥marakʰaḍgagomr̥gagavayānāṃ carmāstʰipittasnāyvakṣidantaśr̥ṅgakʰurapuccʰāni, anyeṣāṃ vāpi mr̥gapaśupakṣivyālānām //
   
godʰā-seraka-dvīpy-r̥kṣa-śiṃśumāra-siṃha-vyāgʰra-hasti-mahiṣa-camara-sr̥mara-kʰaḍga-go-mr̥ga-gavayānāṃ carma-astʰi-pitta-snāyv-akṣi-danta-śr̥ṅga-kʰura-puccʰāni, anyeṣāṃ vā+ api mr̥ga-paśu-pakṣi-vyālānām //

Sentence: 14    
kālāyasatāmravr̥ttakaṃsasīsatrapuvaikr̥ntakārakūṭāni lohāni //
   
kāla-ayasa-tāmra-vr̥tta-kaṃsa-sīsa-trapu-vaikr̥ntaka-āra-kūṭāni lohāni //

Sentence: 15    
vidalamr̥ttikāmayaṃ bʰāṇḍam //
   
vidala-mr̥ttikāmayaṃ bʰāṇḍam //

Sentence: 16    
aṅgāratuṣabʰasmāni, mr̥gapaśupakṣivyālavāṭāḥ kāṣṭʰatr̥ṇavāṭāś ca / iti //
   
aṅgāra-tuṣa-bʰasmāni, mr̥ga-paśu-pakṣi-vyāla-vāṭāḥ kāṣṭʰa-tr̥ṇa-vāṭāś ca / iti //


Sentence: 17ab    
bahir antaś ca karmāntā vibʰaktāḥ sārvabʰāṇḍikāḥ /
   
bahir antaś ca karma-antā vibʰaktāḥ sārvabʰāṇḍikāḥ /

Sentence: 17cd    
ājīvapurarakṣārtʰāḥ kāryāḥ kupyopajīvinā // E
   
ājīva-pura-rakṣā-artʰāḥ kāryāḥ kupya-upajīvinā // E




Chapter: 18 
(Superintendent of the armoury)


Sentence: 1    
āyudʰāgārādʰyakṣaḥ sāṃgrāmikaṃ daurgakarmikaṃ parapurābʰigʰātikaṃ ca yantram āyudʰam āvaraṇam upakaraṇaṃ ca tajjātakāruśilpibʰiḥ kr̥takarmapramāṇakālavetanapʰalaniṣpattibʰiḥ kārayet, svabʰūmiṣu ca stʰāpayet //
   
āyudʰa-agāra-adʰyakṣaḥ sāṃgrāmikaṃ daurgakarmikaṃ para-pura-abʰigʰātikaṃ ca yantram āyudʰam āvaraṇam upakaraṇaṃ ca taj-jāta-kāru-śilpibʰiḥ kr̥ta-karma-pramāṇa-kāla-vetana-pʰala-niṣpattibʰiḥ kārayet, sva-bʰūmiṣu ca stʰāpayet //

Sentence: 2    
stʰānaparivartanam ātapapravātapradānaṃ ca bahuśaḥ kuryāt //
   
stʰāna-parivartanam ātapa-pravāta-pradānaṃ ca bahuśaḥ kuryāt //

Sentence: 3    
ūṣmopasnehakrimibʰir upahanyamānam anyatʰā stʰāpayet //
   
ūṣma-upasneha-krimibʰir upahanyamānam anyatʰā stʰāpayet //

Sentence: 4    
jātirūpalakṣaṇapramāṇāgamamūlyanikṣepaiś copalabʰeta //
   
jāti-rūpa-lakṣaṇa-pramāṇa-āgama-mūlya-nikṣepaiś ca+ upalabʰeta //

Sentence: 5    
sarvatobʰadrajāmadagnyabahumukʰaviśvāsagʰātisaṃgʰāṭīyānakaparjanyakabāhūrdʰvabāhvardʰabāhūni stʰitayantrāṇi //
   
sarvato-bʰadra-jāmadagnya-bahu-mukʰa-viśvāsa-gʰāti-saṃgʰāṭī-yānaka-parjanyaka-bāhu-ūrdʰva-bāhv-ardʰa-bāhūni stʰita-yantrāṇi //

Sentence: 6    
pāñcālikadevadaṇḍasūkarikāmusalayaṣṭihastivārakatālavr̥ntamudgaragadāspr̥ktalākuddālāspʰāṭimotpāṭimodgʰāṭimaśatagʰnitriśūlacakrāṇi calayantrāṇi //
   
pāñcālika-deva-daṇḍa-sūkarikā-musala-yaṣṭi-hasti-vāraka-tāla-vr̥nta-mudgara-gadā-spr̥ktalā-kuddāla-āspʰāṭima-utpāṭima-udgʰāṭima-śatagʰni-tri-śūla-cakrāṇi cala-yantrāṇi //

Sentence: 7    
śaktiprāsakuntahāṭakabʰiṇḍipālaśūlatomaravarāhakarṇakaṇayakarpaṇatrāsikādīni ca hulamukʰāni //
   
śakti-prāsa-kunta-hāṭaka-bʰiṇḍi-pāla-śūla-tomara-varāha-karṇa-kaṇaya-karpaṇa-trāsika-ādīni ca hula-mukʰāni //

Sentence: 8    
tālacāpadāravaśārṅgāṇi kārmukakodaṇḍadrūṇā dʰanūṃṣi //
   
tāla-cāpa-dārava-śārṅgāṇi kārmuka-kodaṇḍa-drūṇā dʰanūṃṣi //

Sentence: 9    
mūrvārkaśanagavedʰuveṇusnāyūni jyāḥ //
   
mūrvā-arka-śana-gavedʰu-veṇu-snāyūni jyāḥ //

Sentence: 10    
veṇuśaraśalākādaṇḍāsananārācāś ceṣavaḥ //
   
veṇu-śara-śalākā-daṇḍa-āsana-nārācāś ca+ iṣavaḥ //

Sentence: 11    
teṣāṃ mukʰāni cʰedanabʰedanatāḍanāny āyasāstʰidāravāṇi //
   
teṣāṃ mukʰāni cʰedana-bʰedana-tāḍanāny āyasa-astʰi-dāravāṇi //

Sentence: 12    
nistriṃśamaṇḍalāgrāsiyaṣṭayaḥ kʰaḍgāḥ //
   
nistriṃśa-maṇḍala-agra-asi-yaṣṭayaḥ kʰaḍgāḥ //

Sentence: 13    
kʰaḍgamahiṣavāraṇaviṣāṇadāruveṇumūlāni tsaravaḥ //
   
kʰaḍga-mahiṣa-vāraṇa-viṣāṇa-dāru-veṇu-mūlāni tsaravaḥ //

Sentence: 14    
paraśukuṭʰārapaṭṭasakʰanitrakuddālakrakacakāṇḍaccʰedanāḥ kṣurakalpāḥ //
   
paraśu-kuṭʰāra-paṭṭasa-kʰanitra-kuddāla-krakaca-kāṇḍac-cʰedanāḥ kṣura-kalpāḥ //

Sentence: 15    
yantragoṣpaṇamuṣṭipāṣāṇarocanīdr̥ṣadaś cāśmāyudʰāni //
   
yantra-goṣpaṇa-muṣṭi-pāṣāṇa-rocanī-dr̥ṣadaś ca+ aśma-āyudʰāni //

Sentence: 16    
lohajālikāpaṭṭakavacasūtrakaṅkaṭaśiṃśumārakakʰaḍgidʰenukahastigocarmakʰuraśr̥ṅgasaṃgʰātaṃ varmāṇi //
   
loha-jālikā-paṭṭa-kavaca-sūtra-kaṅkaṭa-śiṃśumāraka-kʰaḍgi-dʰenuka-hasti-go-carma-kʰura-śr̥ṅga-saṃgʰātaṃ varmāṇi //

Sentence: 17    
śirastrāṇakaṇṭʰatrāṇakūrpāsakañcukavāravāṇapaṭṭanāgodarikāḥ peṭīcarmahastikarṇatālamūladʰamanikākapāṭakiṭikāpratihatabalāhakāntāś cāvaraṇāṇi //
   
śiras-trāṇa-kaṇṭʰa-trāṇa-kūrpāsa-kañcuka-vāra-vāṇa-paṭṭa-nāga-udarikāḥ peṭī-carma-hasti-karṇa-tāla-mūla-dʰamani-kāka-pāṭa-kiṭikā-apratihata-balāha-kāntāś ca+ āvaraṇāṇi //

Sentence: 18    
hastiratʰavājināṃ yogyābʰāṇḍam ālaṃkārikaṃ samnāhakalpanāś copakaraṇāni //
   
hasti-ratʰa-vājināṃ yogyā-bʰāṇḍam ālaṃkārikaṃ samnāha-kalpanāś ca+ upakaraṇāni //

Sentence: 19    
aindrajālikam aupaniṣadikaṃ ca karma //
   
aindrajālikam aupaniṣadikaṃ ca karma //


Sentence: 20ab    
karmāntānāṃ ca - iccʰām ārambʰaniṣpattiṃ prayogaṃ vyājam uddayam /
   
karma-antānāṃ ca - iccʰām ārambʰa-niṣpattiṃ prayogaṃ vyājam uddayam /

Sentence: 20cd    
kṣayavyayau ca jānīyāt kupyānām āyudʰeśvaraḥ // E
   
kṣaya-vyayau ca jānīyāt kupyānām āyudʰa-īśvaraḥ // E




Chapter: 19 
(Standardisation of Reights and measures)


Sentence: 1    
pautavādʰyakṣaḥ pautavakarmāntān kārayet //
   
pautava-adʰyakṣaḥ pautava-karma-antān kārayet //

Sentence: 2    
dʰānyamāṣā daśa suvarṇamāṣakaḥ, pañca guñjāḥ //
   
dʰānya-māṣā daśa suvarṇa-māṣakaḥ, pañca guñjāḥ //

Sentence: 3    
te ṣoḍaśa suvarṇaḥ karṣo //
   
te ṣoḍaśa suvarṇaḥ karṣo //

Sentence: 4    
catuṣkarṣaṃ palam //
   
catuṣ-karṣaṃ palam //

Sentence: 5    
aṣṭāśītir gaurasarṣapā rūpyamāṣakaḥ //
   
aṣṭa-aśītir gaura-sarṣapā rūpya-māṣakaḥ //

Sentence: 6    
te ṣoḍaśa dʰaraṇam, śaumbyāni viṃśatiḥ //
   
te ṣoḍaśa dʰaraṇam, śaumbyāni viṃśatiḥ //

Sentence: 7    
viṃśatitaṇḍulaṃ vajradʰaraṇam //
   
viṃśati-taṇḍulaṃ vajra-dʰaraṇam //

Sentence: 8    
ardʰamāṣakaḥ māṣakaḥ dvau catvāraḥ aṣṭau māṣakāḥ suvarṇo dvau catvāraḥ, aṣṭau suvarṇāḥ daśa viṃśatiḥ triṃśat catvāriṃśat śatam iti //
   
ardʰa-māṣakaḥ māṣakaḥ dvau catvāraḥ aṣṭau māṣakāḥ suvarṇo dvau catvāraḥ, aṣṭau suvarṇāḥ daśa viṃśatiḥ triṃśat catvāriṃśat śatam iti //

Sentence: 9    
tena dʰaraṇāni vyākʰyātāni //
   
tena dʰaraṇāni vyākʰyātāni //

Sentence: 10    
pratimānāny ayomayāni māgadʰamekalaśailamayāni yāni nodakapradehābʰyāṃ vr̥ddʰiṃ gaccʰeyur uṣṇena hrāsam //
   
pratimānāny ayomayāni māgadʰa-mekala-śailamayāni yāni na+ udaka-pradehābʰyāṃ vr̥ddʰiṃ gaccʰeyur uṣṇena hrāsam //

Sentence: 11    
ṣaḍaṅgulād ūrdʰvam aṣṭāṅgulottarā daśa tulāḥ kārayet lohapalād ūrdʰvam ekapalottarāḥ, yantram ubʰayataḥśikyaṃ //
   
ṣaḍaṅgulād ūrdʰvam aṣṭa-aṅgula-uttarā daśa tulāḥ kārayet loha-palād ūrdʰvam eka-pala-uttarāḥ, yantram ubʰayataḥ-śikyaṃ //

Sentence: 12    
pañcatriṃśatpalalohāṃ dvisaptatyaṅgulāyāmāṃ samavr̥ttāṃ kārayet //
   
pañca-triṃśat-palalohāṃ dvi-saptaty-aṅgula-āyāmāṃ sama-vr̥ttāṃ kārayet //

Sentence: 13    
tasyāḥ pañcapalikaṃ maṇḍalaṃ baddʰvā samakaraṇaṃ kārayet //
   
tasyāḥ pañca-palikaṃ maṇḍalaṃ baddʰvā sama-karaṇaṃ kārayet //

Sentence: 14    
tataḥ karṣottaraṃ palaṃ palottaraṃ daśapalaṃ dvādaśa pañcadaśa viṃśatir iti padāni kārayet //
   
tataḥ karṣa-uttaraṃ palaṃ pala-uttaraṃ daśa-palaṃ dvādaśa pañcadaśa viṃśatir iti padāni kārayet //

Sentence: 15    
tata āśatād daśottaraṃ kārayet //
   
tata ā-śatād daśa-uttaraṃ kārayet //

Sentence: 16    
akṣeṣu nāndīpinaddʰaṃ kārayet //
   
akṣeṣu nāndī-pinaddʰaṃ kārayet //

Sentence: 17    
dviguṇalohāṃ tulām ataḥ ṣaṇṇavatyaṅgulāyāmāṃ parimāṇīṃ kārayet //
   
dvi-guṇa-lohāṃ tulām ataḥ ṣaṇṇavaty-aṅgula-āyāmāṃ parimāṇīṃ kārayet //

Sentence: 18    
tasyāḥ śatapadād ūrdʰvaṃ viṃśatiḥ pañcāśat śatam iti padāni kārayet //
   
tasyāḥ śata-padād ūrdʰvaṃ viṃśatiḥ pañcāśat śatam iti padāni kārayet //

Sentence: 19    
viṃśatitauliko bʰāraḥ //
   
viṃśati-tauliko bʰāraḥ //

Sentence: 20    
daśadʰāraṇikaṃ palam //
   
daśa-dʰāraṇikaṃ palam //

Sentence: 21    
tatpalaśatam āyamānī //
   
tat-pala-śatam āya-mānī //

Sentence: 22    
pañcapalāvarā vyāvahārikī bʰājany antaḥpurabʰājanī ca //
   
pañca-pala-avarā vyāvahārikī bʰājany antaḥ-pura-bʰājanī ca //

Sentence: 23    
tāsām ardʰadʰaraṇāvaraṃ palam, dvipalāvaram uttaraloham, ṣaḍaṅgulāvarāś cāyāmāḥ //
   
tāsām ardʰa-dʰaraṇa-avaraṃ palam, dvi-pala-avaram uttara-loham, ṣaḍ-aṅgula-avarāś ca+ āyāmāḥ //

Sentence: 24    
pūrvayoḥ pañcapalikaḥ prayāmo māṃsalohalavaṇamaṇivarjam //
   
pūrvayoḥ pañca-palikaḥ prayāmo māṃsa-loha-lavaṇa-maṇi-varjam //

Sentence: 25    
kāṣṭʰatulā aṣṭahastā padavatī pratimānavatī mayūrapadādʰiṣṭʰitā //
   
kāṣṭʰa-tulā aṣṭa-hastā padavatī pratimānavatī mayūra-pada-adʰiṣṭʰitā //

Sentence: 26    
kāṣṭʰapañcaviṃśatipalaṃ taṇḍulaprastʰasādʰanam //
   
kāṣṭʰa-pañcaviṃśati-palaṃ taṇḍula-prastʰa-sādʰanam //

Sentence: 27    
eṣa pradeśo bahvalpayoḥ //
   
eṣa pradeśo bahv-alpayoḥ //

Sentence: 28    
iti tulāpratimānaṃ vyākʰyātam //
   
iti tulā-pratimānaṃ vyākʰyātam //

Sentence: 29    
atʰa dʰānyamāṣadvipalaśataṃ droṇam āyamānam, saptāśītipalaśatam ardʰapalaṃ ca vyāvahārikam, pañcasaptatipalaśataṃ bʰājanīyam, dviṣaṣṭipalaśatam ardʰapalaṃ cāntaḥpurabʰājanīyam //
   
atʰa dʰānya-māṣa-dvi-pala-śataṃ droṇam āya-mānam, sapta-aśīti-pala-śatam ardʰa-palaṃ ca vyāvahārikam, pañca-saptati-pala-śataṃ bʰājanīyam, dvi-ṣaṣṭi-pala-śatam ardʰa-palaṃ ca+ antaḥ-pura-bʰājanīyam //

Sentence: 30    
teṣām āḍʰakaprastʰakuḍubāś caturbʰāgāvarāḥ //
   
teṣām āḍʰaka-prastʰa-kuḍubāś catur-bʰāga-avarāḥ //

Sentence: 31    
ṣoḍaśadroṇā kʰārī //
   
ṣoḍaśa-droṇā kʰārī //

Sentence: 32    
viṃśatidroṇikaḥ kumbʰaḥ //
   
viṃśati-droṇikaḥ kumbʰaḥ //

Sentence: 33    
kumbʰair daśabʰir vahaḥ //
   
kumbʰair daśabʰir vahaḥ //

Sentence: 34    
śuṣkasāradārumayaṃ samaṃ caturbʰāgaśikʰaṃ mānaṃ kārayet, antaḥśikʰaṃ //
   
śuṣka-sāra-dāru-mayaṃ samaṃ catur-bʰāga-śikʰaṃ mānaṃ kārayet, antaḥ-śikʰaṃ //

Sentence: 35    
rasasya tu surāyāḥ puṣpapʰalayos tuṣāṅgārāṇāṃ sudʰāyāś ca śikʰāmānaṃ dviguṇottarā vr̥ddʰiḥ //
   
rasasya tu surāyāḥ puṣpa-pʰalayos tuṣa-aṅgārāṇāṃ sudʰāyāś ca śikʰā-mānaṃ dvi-guṇa-uttarā vr̥ddʰiḥ //

Sentence: 36    
sa-pādapaṇo droṇamūlyam āḍʰakasya pādonaḥ, ṣaṇmāṣakāḥ prastʰasya, māṣakaḥ kuḍubasya //
   
sa-pāda-paṇo droṇa-mūlyam āḍʰakasya pāda-ūnaḥ, ṣaṇ-māṣakāḥ prastʰasya, māṣakaḥ kuḍubasya //

Sentence: 37    
dviguṇaṃ rasādīnāṃ mānamūlyam //
   
dvi-guṇaṃ rasa-ādīnāṃ māna-mūlyam //

Sentence: 38    
viṃśatipaṇāḥ pratimānasya //
   
viṃśati-paṇāḥ pratimānasya //

Sentence: 39    
tulāmūlyaṃ tribʰāgaḥ //
   
tulā-mūlyaṃ tri-bʰāgaḥ //

Sentence: 40    
caturmāsikaṃ prātivedʰanikaṃ kārayet //
   
catur-māsikaṃ prātivedʰanikaṃ kārayet //

Sentence: 41    
apratividdʰasyātyayaḥ sa-pādaḥ saptaviṃśatipaṇaḥ //
   
apratividdʰasya+ atyayaḥ sa-pādaḥ sapta-viṃśati-paṇaḥ //

Sentence: 42    
prātivedʰanikaṃ kākaṇīkam ahar ahaḥ pautavādʰyakṣāya dadyuḥ //
   
prātivedʰanikaṃ kākaṇīkam ahar ahaḥ pautava-adʰyakṣāya dadyuḥ //

Sentence: 43    
dvātriṃśadbʰāgas taptavyājī sarpiṣaḥ, catuḥṣaṣṭibʰāgas tailasya //
   
dvātriṃśad-bʰāgas tapta-vyājī sarpiṣaḥ, catuḥ-ṣaṣṭi-bʰāgas tailasya //

Sentence: 44    
pañcāśad bʰāgo mānasrāvo dravāṇām //
   
pañcāśad bʰāgo māna-srāvo dravāṇām //

Sentence: 45    
kuḍubārdʰacaturaṣṭabʰāgāni mānāni kārayet //
   
kuḍuba-ardʰa-catur-aṣṭa-bʰāgāni mānāni kārayet //

Sentence: 46    
kuḍubāś caturaśītir vārakaḥ sarpiṣo mataḥ //
   
kuḍubāś catur-aśītir vārakaḥ sarpiṣo mataḥ //

Sentence: 47    
catuḥṣaṣṭis tu tailasya pādaś ca gʰaṭikānayoḥ //
   
catuḥ-ṣaṣṭis tu tailasya pādaś ca gʰaṭikā+ anayoḥ //




Chapter: 20 
(Measures of space and time)


Sentence: 1    
mānādʰyakṣyo deśakālamānaṃ vidyāt //
   
māna-adʰyakṣyo deśa-kāla-mānaṃ vidyāt //

Sentence: 2    
aṣṭau paramāṇavo ratʰacakravipruṭ //
   
aṣṭau parama-aṇavo ratʰa-cakra-vipruṭ //

Sentence: 3    
aṣṭau likṣā //
   
aṣṭau likṣā //

Sentence: 4    
aṣtau yūkā //
   
aṣtau yūkā //

Sentence: 5    
aṣṭau yavamadʰyaḥ //
   
aṣṭau yava-madʰyaḥ //

Sentence: 6    
aṣṭau yavamadʰyā aṅgulam //
   
aṣṭau yava-madʰyā aṅgulam //

Sentence: 7    
madʰyamasya puruṣasya madʰyamāyā anugulyā madʰyaprakarṣo vāṅgulam //
   
madʰyamasya puruṣasya madʰyamāyā anugulyā madʰya-prakarṣo vā+ aṅgulam //

Sentence: 8    
caturaṅgulo dʰanurgrahaḥ //
   
catur-aṅgulo dʰanur-grahaḥ //

Sentence: 9    
aṣṭāṅgulā dʰanurmuṣṭiḥ //
   
aṣṭa-aṅgulā dʰanur-muṣṭiḥ //

Sentence: 10    
dvādaśāṅgulā vitastiḥ, cʰāyāpauruṣaṃ ca //
   
dvādaśa-aṅgulā vitastiḥ, cʰāyā-pauruṣaṃ ca //

Sentence: 11    
caturdaśāṅgulaṃ śamaḥ śalaḥ parīrayaḥ padaṃ ca //
   
catur-daśa-aṅgulaṃ śamaḥ śalaḥ parīrayaḥ padaṃ ca //

Sentence: 12    
dvivitastir aratniḥ prājāpatyo hastaḥ //
   
dvi-vitastir aratniḥ prājāpatyo hastaḥ //

Sentence: 13    
sa-dʰanurgrahaḥ pautavavivītamānam //
   
sa-dʰanur-grahaḥ pautava-vivīta-mānam //

Sentence: 14    
sa-dʰanurmuṣṭiḥ kuṣkuḥ kaṃso //
   
sa-dʰanur-muṣṭiḥ kuṣkuḥ kaṃso //

Sentence: 15    
dvicatvāriṃśadaṅgulas takṣṇaḥ krākacanikakiṣkuḥ skandʰāvāradurgarājaparigrahamānam //
   
dvi-catvāriṃśad-aṅgulas takṣṇaḥ krākacanika-kiṣkuḥ skandʰa-āvāra-durga-rāja-parigraha-mānam //

Sentence: 16    
catuṣpañcāśadaṅgulaḥ kūpyavanahastaḥ //
   
catuṣ-pañcāśad-aṅgulaḥ kūpya-vana-hastaḥ //

Sentence: 17    
caturaśītyaṅgulo vyāmo rajjumānaṃ kʰātapauruṣaṃ ca //
   
catur-aśīty-aṅgulo vyāmo rajju-mānaṃ kʰāta-pauruṣaṃ ca //

Sentence: 18    
caturaratnir daṇḍo dʰanurnālikā pauruṣaṃ ca gārhapatyam //
   
catur-aratnir daṇḍo dʰanur-nālikā pauruṣaṃ ca gārhapatyam //

Sentence: 19    
aṣṭaśatāṅgulaṃ dʰanuḥ patʰiprākāramānaṃ pauruṣaṃ cāgnicityānām //
   
aṣṭa-śata-aṅgulaṃ dʰanuḥ patʰi-prākāra-mānaṃ pauruṣaṃ ca+ agni-cityānām //

Sentence: 20    
ṣaṭkaṃso daṇḍo brahmadeyātitʰyamānam //
   
ṣaṭ-kaṃso daṇḍo brahma-deya-ātitʰya-mānam //

Sentence: 21    
daśadaṇḍo rajjuḥ //
   
daśa-daṇḍo rajjuḥ //

Sentence: 22    
dvirajjukaḥ parideśaḥ //
   
dvi-rajjukaḥ parideśaḥ //

Sentence: 23    
trirajjukaṃ nivartanam ekataḥ //
   
tri-rajjukaṃ nivartanam ekataḥ //

Sentence: 24    
dvidaṇḍādʰiko bāhuḥ //
   
dvi-daṇḍa-adʰiko bāhuḥ //

Sentence: 25    
dvidʰanuḥsahasraṃ gorutam //
   
dvi-dʰanuḥ-sahasraṃ go-rutam //

Sentence: 26    
caturgorutaṃ yojanam //
   
catur-go-rutaṃ yojanam //

Sentence: 27    
iti deśamānam //
   
iti deśa-mānam //

Sentence: 28    
kālamānam ata ūrdʰvam //
   
kāla-mānam ata ūrdʰvam //

Sentence: 29    
tuṭo lavo nimeṣaḥ kāṣṭʰā kallā nālikā muhūrtaḥ pūrvāparabʰāgau divaso rātriḥ pakṣo māsa r̥tur ayanaṃ saṃvatsaro yugam iti kālāḥ //
   
tuṭo lavo nimeṣaḥ kāṣṭʰā kallā nālikā muhūrtaḥ pūrva-apara-bʰāgau divaso rātriḥ pakṣo māsa r̥tur ayanaṃ saṃvatsaro yugam iti kālāḥ //

Sentence: 30    
dvau tuṭau lavaḥ //
   
dvau tuṭau lavaḥ //

Sentence: 31    
dvau lavau nimeṣaḥ //
   
dvau lavau nimeṣaḥ //

Sentence: 32    
pañcanimeṣāḥ kāṣṭʰāḥ //
   
pañca-nimeṣāḥ kāṣṭʰāḥ //

Sentence: 33    
triṃśatkāṣṭʰāḥ kalāḥ //
   
triṃśat-kāṣṭʰāḥ kalāḥ //

Sentence: 34    
catvāriṃśatkalāḥ nālikā //
   
catvāriṃśat-kalāḥ nālikā //

Sentence: 35    
suvarṇamāṣakāś catvāraś caturaṅgulāyāmāḥ kumbʰaccʰidram āḍʰakam ambʰaso nālikā //
   
suvarṇa-māṣakāś catvāraś catur-aṅgula-āyāmāḥ kumbʰac-cʰidram āḍʰakam ambʰaso nālikā //

Sentence: 36    
dvināliko muhūrtaḥ //
   
dvi-nāliko muhūrtaḥ //

Sentence: 37    
pañcadaśamuhūrto divaso rātriś ca caitre cāśvayuje ca māsi bʰavataḥ //
   
pañca-daśa-muhūrto divaso rātriś ca caitre ca+ āśvayuje ca māsi bʰavataḥ //

Sentence: 38    
tataḥ paraṃ tribʰir muhūrtair anyataraḥ ṣaṇmāsaṃ vardʰate hrasate ceti //
   
tataḥ paraṃ tribʰir muhūrtair anyataraḥ ṣaṇ-māsaṃ vardʰate hrasate ca+ iti //

Sentence: 39    
cʰāyāyām aṣṭapauruṣyām aṣṭādaśabʰāgaś cʰedaḥ, ṣaṭpauruṣyāṃ caturdaśabʰāgaḥ, tripauruṣyām aṣṭabʰāgaḥ, dvipauruṣyāṃ ṣaḍbʰāgaḥ, pauruṣyāṃ caturbʰāgaḥ, aṣṭāṅgulāyāṃ trayo daśabʰāgāḥ, caturaṅgulāyāṃ trayo 'ṣṭabʰāgāḥ, accʰāyo madʰyāhna iti //
   
cʰāyāyām aṣṭa-pauruṣyām aṣṭādaśa-bʰāgaś cʰedaḥ, ṣaṭ-pauruṣyāṃ catur-daśa-bʰāgaḥ, tri-pauruṣyām aṣṭa-bʰāgaḥ, dvi-pauruṣyāṃ ṣaḍ-bʰāgaḥ, pauruṣyāṃ catur-bʰāgaḥ, aṣṭa-aṅgulāyāṃ trayo daśa-bʰāgāḥ, catur-aṅgulāyāṃ trayo+ aṣṭa-bʰāgāḥ, accʰāyo madʰya-ahna iti //

Sentence: 40    
parāvr̥tte divase śeṣam evaṃ vidyāt //
   
parāvr̥tte divase śeṣam evaṃ vidyāt //

Sentence: 41    
āṣāḍʰe māsi naṣṭaccʰāyo madʰyāhno bʰavati //
   
āṣāḍʰe māsi naṣṭac-cʰāyo madʰya-ahno bʰavati //

Sentence: 42    
ataḥ paraṃ śrāvaṇādīnāṃ ṣaṇmāsānāṃ dvyaṅgulottarā māgʰādīnāṃ dvyaṅgulāvarā cʰāyā iti //
   
ataḥ paraṃ śrāvaṇa-ādīnāṃ ṣaṇ-māsānāṃ dvy-aṅgula-uttarā māgʰa-ādīnāṃ dvy-aṅgula-avarā cʰāyā iti //

Sentence: 43    
pañcadaśāhorātrāḥ pakṣaḥ //
   
pañcadaśa-aho-rātrāḥ pakṣaḥ //

Sentence: 44    
somāpyāyanaḥ śuklaḥ //
   
soma-āpyāyanaḥ śuklaḥ //

Sentence: 45    
somāvaccʰedano bahulaḥ //
   
soma-avaccʰedano bahulaḥ //

Sentence: 46    
dvipakṣo māsaḥ //
   
dvi-pakṣo māsaḥ //

Sentence: 47    
triṃśadahorātraḥ karmamāsaḥ //
   
triṃśad-aho-rātraḥ karma-māsaḥ //

Sentence: 48    
sa-ardʰaḥ sauraḥ //
   
sa-ardʰaḥ sauraḥ //

Sentence: 49    
ardʰanyūnaś cāndramāsaḥ //
   
ardʰa-nyūnaś cāndra-māsaḥ //

Sentence: 50    
saptaviṃśatir nākṣatramāsaḥ //
   
sapta-viṃśatir nākṣatra-māsaḥ //

Sentence: 51    
dvātriṃśad balamāsaḥ //
   
dvātriṃśad bala-māsaḥ //

Sentence: 52    
pañcatriṃśad aśvavāhāyāḥ //
   
pañcatriṃśad aśva-vāhāyāḥ //

Sentence: 53    
catvāriṃśaddhastivāhāyāḥ //
   
catvāriṃśadd-hasti-vāhāyāḥ //

Sentence: 54    
dvau māsāv r̥tuḥ //
   
dvau māsāv r̥tuḥ //

Sentence: 55    
śrāvaṇaḥ prauṣṭʰapadaś ca varṣāḥ //
   
śrāvaṇaḥ prauṣṭʰapadaś ca varṣāḥ //

Sentence: 56    
āśvayujaḥ kārttikaś ca śarat //
   
āśvayujaḥ kārttikaś ca śarat //

Sentence: 57    
mārgaśīrṣaḥ pauṣaś ca hemantaḥ //
   
mārga-śīrṣaḥ pauṣaś ca hemantaḥ //

Sentence: 58    
māgʰaḥ pʰālgunaś ca śiśiraḥ //
   
māgʰaḥ pʰālgunaś ca śiśiraḥ //

Sentence: 59    
caitro vaiśākʰaś ca vasantaḥ //
   
caitro vaiśākʰaś ca vasantaḥ //

Sentence: 60    
jyeṣṭʰāmūlīya āṣāḍʰaś ca grīṣmaḥ //
   
jyeṣṭʰāmūlīya āṣāḍʰaś ca grīṣmaḥ //

Sentence: 61    
śiśirādy uttarāyaṇam //
   
śiśira-ādy uttara-ayaṇam //

Sentence: 62    
varṣādi dakṣiṇāyanam //
   
varṣa-ādi dakṣiṇa-ayanam //

Sentence: 63    
dvyayanaḥ saṃvatsaraḥ //
   
dvy-ayanaḥ saṃvatsaraḥ //

Sentence: 64    
pañcasaṃvatsaro yugam / iti //
   
pañca-saṃvatsaro yugam / iti //


Sentence: 65ab    
divasasya haraty arkaḥ ṣaṣṭibʰāgam r̥tau tataḥ /
   
divasasya haraty arkaḥ ṣaṣṭi-bʰāgam r̥tau tataḥ /

Sentence: 65cd    
karoty ekam ahaścʰedaṃ tatʰaivaikaṃ ca candramāḥ //
   
karoty ekam ahaś-cʰedaṃ tatʰā+ eva+ ekaṃ ca candramāḥ //

Sentence: 66ab    
evam ardʰatr̥tīyānām abdānām adʰimāsakam /
   
evam ardʰa-tr̥tīyānām abdānām adʰimāsakam /

Sentence: 66cd    
grīṣme janayataḥ pūrvaṃ pañcābdānte ca paścimam // E
   
grīṣme janayataḥ pūrvaṃ pañca-abda-ante ca paścimam // E




Chapter: 21 
(Collector of costums and tolls)


Sentence: 1    
śulkādʰyakṣaḥ śulkaśālāṃ dʰvajaṃ ca prānmukʰam udanmukʰaṃ mahādvārābʰyāśe niveśayet //
   
śulka-adʰyakṣaḥ śulka-śālāṃ dʰvajaṃ ca prān-mukʰam udan-mukʰaṃ mahā-dvāra-abʰyāśe niveśayet //

Sentence: 2    
śulkādāyinaś catvāraḥ pañca sārtʰopayātān vaṇijo likʰeyuḥ - ke kutastyāḥ kiyatpaṇyāḥ kva cābʰijñānaṃ mudrā kr̥tā iti //
   
śulka-ādāyinaś catvāraḥ pañca sārtʰa-upayātān vaṇijo likʰeyuḥ - ke kutastyāḥ kiyat-paṇyāḥ kva ca+ abʰijñānaṃ mudrā kr̥tā iti //

Sentence: 3    
amudrāṇām atyayo deyadviguṇaḥ //
   
amudrāṇām atyayo deya-dvi-guṇaḥ //

Sentence: 4    
kūṭamudrāṇāṃ śulkāṣṭaguṇo daṇḍaḥ //
   
kūṭa-mudrāṇāṃ śulka-aṣṭa-guṇo daṇḍaḥ //

Sentence: 5    
bʰinnamudrāṇām atyayo gʰaṭikāstʰāne stʰānam //
   
bʰinna-mudrāṇām atyayo gʰaṭikā-stʰāne stʰānam //

Sentence: 6    
rājamudrāparivartane nāmakr̥te sa-pādapaṇikaṃ vahanaṃ dāpayet //
   
rāja-mudrā-parivartane nāma-kr̥te sa-pāda-paṇikaṃ vahanaṃ dāpayet //

Sentence: 7    
dʰvajamūlopastʰitasya pramāṇam argʰaṃ ca vaidehikāḥ paṇyasya brūyuḥ "etatpramāṇenārgʰeṇa paṇyam idaṃ kaḥ kretā" iti //
   
dʰvaja-mūla-upastʰitasya pramāṇam argʰaṃ ca vaidehikāḥ paṇyasya brūyuḥ "etat-pramāṇena+ argʰeṇa paṇyam idaṃ kaḥ kretā" iti //

Sentence: 8    
triruddʰoṣitam artʰibʰyo dadyāt //
   
tri-ruddʰa-uṣitam artʰibʰyo dadyāt //

Sentence: 9    
kretr̥saṃgʰarṣe mūlyavr̥ddʰiḥ sa-śulkā kośaṃ gaccʰet //
   
kretr̥-saṃgʰarṣe mūlya-vr̥ddʰiḥ sa-śulkā kośaṃ gaccʰet //

Sentence: 10    
śulkabʰayāt paṇyapramāṇa mūlyaṃ hīnaṃ bruvatas tad atiriktaṃ rājā haret //
   
śulka-bʰayāt paṇya-pramāṇa mūlyaṃ hīnaṃ bruvatas tad atiriktaṃ rājā haret //

Sentence: 11    
śulkam aṣṭaguṇaṃ dadyāt //
   
śulkam aṣṭa-guṇaṃ dadyāt //

Sentence: 12    
tad eva niviṣṭapaṇyasya bʰāṇḍasya hīnaprativarṇakenārgʰāpakarṣaṇe sārabʰāṇḍasya pʰalgubʰāṇḍena praticcʰādane ca kuryāt //
   
tad eva niviṣṭa-paṇyasya bʰāṇḍasya hīna-prativarṇakena+ argʰa-apakarṣaṇe sāra-bʰāṇḍasya pʰalgu-bʰāṇḍena praticcʰādane ca kuryāt //

Sentence: 13    
pratikretr̥bʰayād paṇyamūlyād upari mūlyaṃ vardʰayato mūlyavr̥ddʰiṃ rājā haret, dviguṇaṃ śulkaṃ kuryāt //
   
pratikretr̥-bʰayād paṇya-mūlyād upari mūlyaṃ vardʰayato mūlya-vr̥ddʰiṃ rājā haret, dvi-guṇaṃ śulkaṃ kuryāt //

Sentence: 14    
tad evāṣṭaguṇam adʰyakṣasya ccʰādayataḥ //
   
tad eva+ aṣṭa-guṇam adʰyakṣasya cʰādayataḥ //

Sentence: 15    
tasmād vikrayaḥ paṇyānāṃ dʰr̥to mito gaṇito kāryaḥ, tarkaḥ pʰalgubʰāṇḍānām ānugrāhikāṇāṃ ca //
   
tasmād vikrayaḥ paṇyānāṃ dʰr̥to mito gaṇito kāryaḥ, tarkaḥ pʰalgu-bʰāṇḍānām ānugrāhikāṇāṃ ca //

Sentence: 16    
dʰvajamūlam atikrāntānāṃ cākr̥taśulkānāṃ śulkād aṣṭaguṇo daṇḍaḥ //
   
dʰvaja-mūlam atikrāntānāṃ ca+ akr̥ta-śulkānāṃ śulkād aṣṭa-guṇo daṇḍaḥ //

Sentence: 17    
patʰikotpatʰikās tad vidyuḥ //
   
patʰika-utpatʰikās tad vidyuḥ //

Sentence: 18    
vaivāhikam anvāyanam aupāyikaṃ yajñakr̥tyaprasavanaimittikaṃ devejyācaulopanayanagodānavratadīkṣādiṣu kriyāviśeṣeṣu bʰāṇḍam uccʰulkaṃ gaccʰet //
   
vaivāhikam anvāyanam aupāyikaṃ yajña-kr̥tya-prasava-naimittikaṃ deva+ ijyā-caula-upanayana-go-dāna-vrata-dīkṣā-ādiṣu kriyā-viśeṣeṣu bʰāṇḍam uccʰulkaṃ gaccʰet //

Sentence: 19    
anyatʰāvādinaḥ steyadaṇḍaḥ //
   
anyatʰā-vādinaḥ steya-daṇḍaḥ //

Sentence: 20    
kr̥taśulkenākr̥taśulkaṃ nirvāhayato dvitīyam ekamudrayā bʰittvā paṇyapuṭam apaharato vaidehakasya tac ca tāvac ca daṇḍaḥ //
   
kr̥ta-śulkena+ akr̥ta-śulkaṃ nirvāhayato dvitīyam eka-mudrayā bʰittvā paṇya-puṭam apaharato vaidehakasya tat ca tāvat ca daṇḍaḥ //

Sentence: 21    
śulkastʰānād gomayapalālaṃ pramāṇaṃ kr̥tvāpaharata uttamaḥ sāhasadaṇḍaḥ //
   
śulka-stʰānād gomaya-palālaṃ pramāṇaṃ kr̥tvā+ apaharata uttamaḥ sāhasa-daṇḍaḥ //

Sentence: 22    
śastravarmakavacaloharatʰaratnadʰānyapaśūnām anyatamam anirvāhyaṃ nirvāhayato yatʰāvagʰuṣito daṇḍaḥ paṇyanāśaś ca //
   
śastra-varma-kavaca-loha-ratʰa-ratna-dʰānya-paśūnām anyatamam anirvāhyaṃ nirvāhayato yatʰā+ avagʰuṣito daṇḍaḥ paṇya-nāśaḥ ca //

Sentence: 23    
teṣām anyatamasyānayane bahir evoccʰulko vikrayaḥ //
   
teṣām anyatamasya+ ānayane bahir eva+ uccʰulko vikrayaḥ //

Sentence: 24    
antapālaḥ sa-pādapaṇikāṃ vartanīṃ gr̥hṇīyāt paṇyavahanasya, paṇikām ekakʰurasya, paśūnām ardʰapaṇikāṃ kṣudrapaśūnāṃ pādikām, aṃsabʰārasya māṣikām //
   
anta-pālaḥ sa-pāda-paṇikāṃ vartanīṃ gr̥hṇīyāt paṇya-vahanasya, paṇikām eka-kʰurasya, paśūnām ardʰa-paṇikāṃ kṣudra-paśūnāṃ pādikām, aṃsa-bʰārasya māṣikām //

Sentence: 25    
naṣṭāpahr̥taṃ ca pratividadʰyāt //
   
naṣṭa-apahr̥taṃ ca pratividadʰyāt //

Sentence: 26    
vaideśyaṃ sārtʰaṃ kr̥tasārapʰalgubʰāṇḍavicayanam abʰijñānaṃ mudrāṃ ca dattvā preṣayed adʰyakṣasya //
   
vaideśyaṃ sārtʰaṃ kr̥ta-sāra-pʰalgu-bʰāṇḍa-vicayanam abʰijñānaṃ mudrāṃ ca dattvā preṣayed adʰyakṣasya //

Sentence: 27    
vaidehakavyañjano sārtʰapramāṇaṃ rājñaḥ preṣayet //
   
vaidehaka-vyañjano sārtʰa-pramāṇaṃ rājñaḥ preṣayet //

Sentence: 28    
tena pradeśena rājā śulkādʰyakṣasya sārtʰapramāṇam upadiśet sarvajñakʰyāpanārtʰam //
   
tena pradeśena rājā śulka-adʰyakṣasya sārtʰa-pramāṇam upadiśet sarvajña-kʰyāpana+ artʰam //

Sentence: 29    
tataḥ sārtʰam adʰyakṣo 'bʰigamya brūyāt "idam amuṣyām uṣya ca sārabʰāṇḍaṃ pʰalgubʰāṇḍaṃ ca, na nihūhitavyam, eṣa rājñaḥ prabʰāvaḥ" iti //
   
tataḥ sārtʰam adʰyakṣo+ abʰigamya brūyāt "idam amuṣyām uṣya ca sāra-bʰāṇḍaṃ pʰalgu-bʰāṇḍaṃ ca, na nihūhitavyam, eṣa rājñaḥ prabʰāvaḥ" iti //

Sentence: 30    
nihūhataḥ pʰalgubʰāṇḍaṃ śulkāṣṭaguṇo daṇḍaḥ, sārabʰāṇḍaṃ sarvāpahāraḥ //
   
nihūhataḥ pʰalgu-bʰāṇḍaṃ śulka-aṣṭa-guṇo daṇḍaḥ, sāra-bʰāṇḍaṃ sarva-apahāraḥ //


Sentence: 31ab    
rāṣṭrapīḍākaraṃ bʰāṇḍam uccʰindyād apʰalaṃ ca yat /
   
rāṣṭra-pīḍā-karaṃ bʰāṇḍam uccʰindyād apʰalaṃ ca yat /

Sentence: 31cd    
mahopakāram uccʰulkaṃ kuryād bījaṃ ca durlabʰam // E
   
mahā-upakāram uccʰulkaṃ kuryād bījaṃ ca durlabʰam // E




Chapter: 22 
(Tariff of duties and tolls)


Sentence: 1    
bāhyam ābʰyantaraṃ cātitʰyam //
   
bāhyam ābʰyantaraṃ ca+ ātitʰyam //

Sentence: 2    
niṣkrāmyaṃ praveśyaṃ ca śulkam //
   
niṣkrāmyaṃ praveśyaṃ ca śulkam //

Sentence: 3    
praveśyānāṃ mūlyapañcabʰāgaḥ //
   
praveśyānāṃ mūlya-pañca-bʰāgaḥ //

Sentence: 4    
puṣpapʰalaśākamūlakandavāllikyabījaśuṣkamatsyamāṃsānāṃ ṣaḍbʰāgaṃ gr̥hṇīyāt //
   
puṣpa-pʰala-śāka-mūla-kanda-vāllikya-bīja-śuṣka-matsya-māṃsānāṃ ṣaḍ-bʰāgaṃ gr̥hṇīyāt //

Sentence: 5    
śaṅkʰavajramaṇimuktāpravālahārāṇāṃ tajjātapuruṣaiḥ kārayet kr̥takarmapramāṇakālavetanapʰalaniṣpattibʰiḥ //
   
śaṅkʰa-vajra-maṇi-muktā-pravāla-hārāṇāṃ taj-jāta-puruṣaiḥ kārayet kr̥ta-karma-pramāṇa-kāla-vetana-pʰala-niṣpattibʰiḥ //

Sentence: 6    
kṣaumadukūlakrimitānakaṅkaṭaharitālamanaḥśilāñjanahiṅgulukalohavarṇadʰātūnāṃ candanāgurukaṭukakiṇvāvarāṇāṃ carmadantāstaraṇaprāvaraṇakrimijātānām ājaiḍakasya ca daśabʰāgaḥ pañcadaśabʰāgo //
   
kṣauma-dukūla-krimi-tāna-kaṅkaṭa-hari-tāla-manaḥ-śilā-añjana-hiṅguluka-loha-varṇa-dʰātūnāṃ candana-aguru-kaṭuka-kiṇva-avarāṇāṃ carma-danta-āstaraṇa-prāvaraṇa-krimi-jātānām āja-eḍakasya ca daśa-bʰāgaḥ pañca-daśa-bʰāgo //

Sentence: 7    
vastracatuṣpadadvipadasūtrakārpāsagandʰabʰaiṣajyakāṣṭʰaveṇuvalkalacarmamr̥dbʰāṇḍānāṃ dʰānyasnehakṣāralavaṇamadyapakvān nādīnāṃ ca viṃśatibʰāgaḥ pañcaviṃśatibʰāgo vā//
   
vastra-catuṣpada-dvipada-sūtra-kārpāsa-gandʰa-bʰaiṣajya-kāṣṭʰa-veṇu-valkala-carma-mr̥dbʰa-aṇḍānāṃ dʰānya-sneha-kṣāra-lavaṇa-madya-pakvān nādīnāṃ ca viṃśati-bʰāgaḥ pañca-viṃśati-bʰāgo vā//

Sentence: 8    
dvārādeyaṃ śulkaṃ pañcabʰāgaḥ ānugrāhikaṃ yatʰādeśopakāraṃ stʰāpaytet//
   
dvārādeyaṃ śulkaṃ pañca-bʰāgaḥ ānugrāhikaṃ yatʰā-deśa-upakāraṃ stʰāpaytet//

Sentence: 9    
jātibʰūmiṣu ca paṇyānāṃ vikrayaḥ//
   
jāti-bʰūmiṣu ca paṇyānāṃ vikrayaḥ//

Sentence: 10    
kʰanibʰyo dʰātupaṇyādāne ṣaṭcʰatam atyayaḥ//
   
kʰanibʰyo dʰātu-paṇyādāne ṣaṭ-cʰatam atyayaḥ//

Sentence: 11    
puṣpapʰalavāṭebʰyaḥ puṣpapʰalādāne catuṣpañcāśatpaṇo daṇḍaḥ //
   
puṣpa-pʰala-vāṭebʰyaḥ puṣpa-pʰala-ādāne catuṣ-pañcāśat-paṇo daṇḍaḥ //

Sentence: 12    
ṣaṇḍebʰyaḥ śākamūlakandādāne pādaūnaṃ dvipañcāśatpaṇo daṇḍaḥ //
   
ṣaṇḍebʰyaḥ śāka-mūla-kanda-ādāne pāda-ūnaṃ dvi-pañcāśat-paṇo daṇḍaḥ //

Sentence: 13    
kṣetrebʰyaḥ sarvasasyādāne tripañcāśatpaṇaḥ //
   
kṣetrebʰyaḥ sarva-sasya-ādāne tri-pañcāśat-paṇaḥ //

Sentence: 14    
paṇo 'dʰyardʰapaṇaś ca sītātyayaḥ //
   
paṇo+ adʰyardʰa-paṇaś ca sītā-atyayaḥ //


Sentence: 15ab    
ato navapurāṇāṃ deśajāticaritrataḥ /
   
ato nava-purāṇāṃ deśa-jāti-caritrataḥ /

Sentence: 15cd    
paṇyānāṃ stʰāpayec cʰuklam atyayaṃ cāpakārataḥ // E
   
paṇyānāṃ stʰāpayet śuklam atyayaṃ ca+ apakārataḥ // E




Chapter: 23 
(Superintendent of yarns (and textiles))


Sentence: 1    
sūtrādʰyakṣaḥ sūtravarmavastrarajjuvyavahāraṃ tajjātapuruṣaiḥ kārayet //
   
sūtra-adʰyakṣaḥ sūtra-varma-vastra-rajju-vyavahāraṃ taj-jāta-puruṣaiḥ kārayet //

Sentence: 2    
ūrṇāvalkakārpāsatūlaśaṇakṣaumāṇi ca vidʰavānyaṅgākanyāpravrajitādaṇḍapratikāriṇībʰī rūpājīvāmātr̥kābʰir vr̥ddʰarājadāsībʰir vyuparatopastʰānadevadāsībʰiś ca kartayet //
   
ūrṇā-valka-kārpāsa-tūla-śaṇa-kṣaumāṇi ca vidʰavā-nyaṅgā-kanyā-pravrajitā-daṇḍa-pratikāriṇībʰī rūpa-ājīvā-mātr̥kābʰir vr̥ddʰa-rāja-dāsībʰir vyuparata-upastʰāna-deva-dāsībʰiś ca kartayet //

Sentence: 3    
ślakṣṇastʰūlamadʰyatāṃ ca sūtrasya viditvā vetanaṃ kalpayet, bahvalpatāṃ ca //
   
ślakṣṇa-stʰūla-madʰyatāṃ ca sūtrasya viditvā vetanaṃ kalpayet, bahv-alpatāṃ ca //

Sentence: 4    
sūtrapramāṇa jñātvā tailāmalakodvartanair etā anugr̥hṇīyāt //
   
sūtra-pramāṇa jñātvā taila-āmalaka-udvartanair etā anugr̥hṇīyāt //

Sentence: 5    
titʰiṣu pratimānadānaiś ca karma kārayitavyāḥ //
   
titʰiṣu pratimāna-dānaiś ca karma kārayitavyāḥ //

Sentence: 6    
sūtrahrāse vetanahrāso dravyasārāt //
   
sūtra-hrāse vetana-hrāso dravya-sārāt //

Sentence: 7    
kr̥takarmapramāṇakālavetanapʰalaniṣpattibʰiḥ kārubʰiś ca karma kārayet, pratisaṃsargaṃ ca gaccʰet //
   
kr̥ta-karma-pramāṇa-kāla-vetana-pʰala-niṣpattibʰiḥ kārubʰiś ca karma kārayet, pratisaṃsargaṃ ca gaccʰet //

Sentence: 8    
kṣaumadukūlakrimitānarāṅkavakārpāsasūtravānakarmāntāṃś ca prayuñjāno gandʰamālyadānair anyaiś caupagrāhikair ārādʰayet //
   
kṣauma-dukūla-krimi-tāna-rāṅkava-kārpāsa-sūtra-vāna-karma-antāṃś ca prayuñjāno gandʰa-mālya-dānair anyaiś ca+ aupagrāhikair ārādʰayet //

Sentence: 9    
vastrāstaraṇaprāvaraṇavikalpān uttʰāpayet //
   
vastra-āstaraṇa-prāvaraṇa-vikalpān uttʰāpayet //

Sentence: 10    
kaṅkaṭakarmāntāṃś ca tajjātakāruśilpibʰiḥ kārayet //
   
kaṅkaṭa-karma-antāṃś ca taj-jāta-kāru-śilpibʰiḥ kārayet //

Sentence: 11    
yāś cāniṣkāsinyaḥ proṣitā vidʰavā nyaṅgāḥ kanyakā vātmānaṃ bibʰr̥yuḥ tāḥ svadāsībʰir anusārya sa-upagrahaṃ karma kārayitavyāḥ //
   
yāś ca+ aniṣkāsinyaḥ proṣitā vidʰavā nyaṅgāḥ kanyakā vā+ ātmānaṃ bibʰr̥yuḥ tāḥ sva-dāsībʰir anusārya sa-upagrahaṃ karma kārayitavyāḥ //

Sentence: 12    
svayam āgaccʰantīnāṃ sūtraśālāṃ pratyuṣasi bʰāṇḍavetanavinimayaṃ kārayet //
   
svayam āgaccʰantīnāṃ sūtra-śālāṃ pratyuṣasi bʰāṇḍa-vetana-vinimayaṃ kārayet //

Sentence: 13    
sūtraparīkṣārtʰamātraḥ pradīpaḥ //
   
sūtra-parīkṣā-artʰa-mātraḥ pradīpaḥ //

Sentence: 14    
striyā mukʰasaṃdarśane 'nyakāryasambʰāṣāyāṃ pūrvaḥ sāhasadaṇḍaḥ, vetanakālātipātane madʰyamaḥ, akr̥takarmavetanapradāne ca //
   
striyā mukʰa-saṃdarśane+ anya-kārya-sambʰāṣāyāṃ pūrvaḥ sāhasa-daṇḍaḥ, vetana-kāla-atipātane madʰyamaḥ, akr̥ta-karma-vetana-pradāne ca //

Sentence: 15    
gr̥hītvā vetanaṃ karmākurvatyā aṅguṣṭʰasaṃdaṃśaṃ dāpayet, bʰakṣitāpahr̥tāvaskanditānāṃ ca //
   
gr̥hītvā vetanaṃ karma-akurvatyā aṅguṣṭʰa-saṃdaṃśaṃ dāpayet, bʰakṣita-apahr̥ta-avaskanditānāṃ ca //

Sentence: 16    
vetaneṣu ca karmakarāṇām aparādʰato daṇḍaḥ //
   
vetaneṣu ca karma-karāṇām aparādʰato daṇḍaḥ //

Sentence: 17    
rajjuvartakair varmakāraiś ca svayaṃ saṃsr̥jyeta //
   
rajju-vartakair varma-kāraiś ca svayaṃ saṃsr̥jyeta //

Sentence: 18    
bʰāṇḍāni ca varatrādīni vartayet //
   
bʰāṇḍāni ca varatra-ādīni vartayet //


Sentence: 19ab    
sūtravalkamayī rajjur varatrā vaitravaiṇavīḥ /
   
sūtra-valkamayī rajjur varatrā vaitra-vaiṇavīḥ /

Sentence: 19cd    
sāmnāhyā bandʰanīyāś ca yānayugyasya karayet // E
   
sāmnāhyā bandʰa-nīyāś ca yāna-yugyasya karayet // E




Chapter: 24 
(Director of agriculture)


Sentence: 1    
sītādʰyakṣaḥ kr̥ṣitantraśulbavr̥kṣāyurvedajñas tajjñasakʰo sarvadʰānyapuṣpapʰalaśākakandamūlavāllikyakṣaumakārpāsabījāni yatʰākālaṃ gr̥hṇīyāt //
   
sītā-adʰyakṣaḥ kr̥ṣi-tantra-śulba-vr̥kṣa-āyur-vedajñas taj-jña-sakʰo sarva-dʰānya-puṣpa-pʰala-śāka-kanda-mūla-vāllikya-kṣauma-kārpāsa-bījāni yatʰā-kālaṃ gr̥hṇīyāt //

Sentence: 2    
bahuhalaparikr̥ṣṭāyāṃ svabʰūmau dāsakarmakaradaṇḍapratikartr̥bʰir vāpayet //
   
bahu-hala-parikr̥ṣṭāyāṃ sva-bʰūmau dāsa-karma-kara-daṇḍa-pratikartr̥bʰir vāpayet //

Sentence: 3    
karṣaṇayantropakaraṇabalīvardaiś caiṣām asaṅgaṃ kārayet, kārubʰiś ca karmārakuṭṭākamedakarajjuvartakasarpagrāhādibʰiś ca //
   
karṣaṇa-yantra-upakaraṇa-balīvardaiś ca+ eṣām asaṅgaṃ kārayet, kārubʰiś ca karmāra-kuṭṭāka-medaka-rajju-vartaka-sarpa-grāha-ādibʰiś ca //

Sentence: 4    
teṣāṃ karmapʰalavinipāte tatpʰalahānaṃ daṇḍaḥ //
   
teṣāṃ karma-pʰala-vinipāte tat-pʰala-hānaṃ daṇḍaḥ //

Sentence: 5    
ṣoḍaśadroṇaṃ jāṅgalānāṃ varṣapramāṇam, adʰyardʰam ānūpānāṃ deśavāpānām, ardʰatrayodaśāśmakānām, trayoviṃśatir avantīnām, amitam aparāntānāṃ haimanyānāṃ ca, kulyāvāpānāṃ ca kālataḥ //
   
ṣoḍaśa-droṇaṃ jāṅgalānāṃ varṣa-pramāṇam, adʰyardʰam ānūpānāṃ deśa-vāpānām, ardʰa-trayodaśa+ aśmakānām, trayoviṃśatir avantīnām, amitam apara-antānāṃ haimanyānāṃ ca, kulyā-āvāpānāṃ ca kālataḥ //

Sentence: 6    
varṣatribʰāgaḥ pūrvapaścimamāsayoḥ, dvau tribʰāgau madʰyamayoḥ - suṣamārūpam //
   
varṣa-tri-bʰāgaḥ pūrva-paścima-māsayoḥ, dvau tri-bʰāgau madʰyamayoḥ - suṣamā-rūpam //

Sentence: 7    
tasyopaladʰir br̥haspateḥ stʰānagamanagarbʰādʰānebʰyaḥ śukrodayāstamayacārebʰyaḥ sūryasya prakr̥tivaikr̥tāc ca //
   
tasya+ upaladʰir br̥haspateḥ stʰāna-gamana-garbʰa-ādʰānebʰyaḥ śukra-udaya-astamaya-cārebʰyaḥ sūryasya prakr̥ti-vaikr̥tāc ca //

Sentence: 8    
sūryād bījasiddʰiḥ, br̥haspateḥ sasyānāṃ stambakāritā, śukrād vr̥ṣṭiḥ / iti //
   
sūryād bīja-siddʰiḥ, br̥haspateḥ sasyānāṃ stamba-kāritā, śukrād vr̥ṣṭiḥ / iti //


Sentence: 9ab    
trayaḥ saptāhikā megʰā aśītiḥ kaṇaśīkarāḥ /
   
trayaḥ sapta-ahikā megʰā aśītiḥ kaṇa-śīkarāḥ /

Sentence: 9cd    
ṣaṣṭir ātapamegʰānām eṣā vr̥ṣṭiḥ samā hitā //
   
ṣaṣṭir ātapa-megʰānām eṣā vr̥ṣṭiḥ samā hitā //

Sentence: 10ab    
vātam ātapayogaṃ ca vibʰajan yatra varṣati /
   
vātam ātapa-yogaṃ ca vibʰajan yatra varṣati /

Sentence: 10cd    
trīn karīṣāṃś ca janayaṃs tatra sasyāgamo dʰruvaḥ //
   
trīn karīṣāṃś ca janayaṃs tatra sasya-āgamo dʰruvaḥ //


Sentence: 11    
tataḥ prabʰūtodakam alpodakaṃ sasyaṃ vāpayet //
   
tataḥ prabʰūta-udakam alpa-udakaṃ sasyaṃ vāpayet //

Sentence: 12    
śālivrīhikodravatilapriyaṅgūdārakavarakāḥ pūrvavāpāḥ //
   
śāli-vrīhi-kodrava-tila-priyaṅgu-udāraka-varakāḥ pūrva-vāpāḥ //

Sentence: 13    
mudgamāṣaśaimbyā madʰyavāpāḥ //
   
mudga-māṣa-śaimbyā madʰya-vāpāḥ //

Sentence: 14    
kusumbʰamasūrakulattʰayavagodʰūmakalāyātasīsarṣapāḥ paścādvāpāḥ //
   
kusumbʰa-masūra-kulattʰa-yava-go-dʰūma-kalāya-atasī-sarṣapāḥ paścād-vāpāḥ //

Sentence: 15    
yatʰartuvaśena bījavāpāḥ //
   
yatʰā-r̥tu-vaśena bīja-vāpāḥ //

Next part



This text is part of the TITUS edition of Kautiliya Arthasastra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.