TITUS
Udanavarga
Part No. 3
Previous part

Varga: 3  
Tr̥ṣṇavarga

Reference: Xv_3,_1 
1 / 1
Verse: 1  
Halfverse: a  
vitarkapramatʰitasya jantunas
Halfverse: b  
tīvrarāgasya śubʰānudarśinaḥ /
Halfverse: c  
bʰūyas tr̥ṣṇā pravardʰate
Halfverse: d  
gāḍʰaṃ hy eṣa karoti bandʰanam // 1

Reference: Xv_3,_2 
2 / 2
Verse: 2  
Halfverse: a  
vitarkavyupaśame tu yo rato
Halfverse: b  
hy aśubʰāṃ bʰāvayate sadā smr̥taḥ /
Halfverse: c  
tr̥ṣṇā hy eṣa prahāsyate
Halfverse: d  
sa tu kʰalu pūtikaroti bandʰanam // 2

Reference: Xv_3,_3 
3 / 3
Verse: 3  
Halfverse: a  
kāmāndʰajālaprakṣiptās
Halfverse: b  
tr̥ṣṇayāccʰāditāḥ prajāḥ /
Halfverse: c  
pramattā bandʰane baddʰā
Halfverse: d  
matsyavat kupināmukʰe1 /
Halfverse: e  
jarāmaraṇam āyānti
Halfverse: f  
vatsaḥ kṣīrapaka iva mātaram // 3

Reference: Xv_3,_4 
4 / 4
Verse: 4  
Halfverse: a  
manujasya pramattacāriṇas
Halfverse: b  
tr̥ṣṇā vardʰati māluteva2 hi /
Halfverse: c  
sa hi saṃsarate punaḥ punaḥ
Halfverse: d  
pʰalam iccʰann iva vānaro vane // 4

Reference: Uv_3,_5 
5 / 5
Verse: 5  
Halfverse: a  
saritāni vai snehitāni vai
Halfverse: b  
saumanasyāni bʰavanti jantunaḥ
Halfverse: c  
ye sātasitāḥ sukʰaiṣi(ṇa)s
Halfverse: d  
te vai jātijaropagā narāḥ // 5

Reference: Uv_3,_6 
6 / 6
Reference: DP_342 
DP_342
Verse: 6  
Halfverse: a  
tr̥ṣṇābʰir upaskr̥tāḥ prajāḥ
Halfverse: b  
paridʰāvanti śasā va vāgurāṃ /
Halfverse: c  
saṃyojanaiḥ saṅgasaktā
Halfverse: d  
duḥkʰaṃ yānti punaḥ punaś cirarātram // 6

Reference: Xv_3,_7 
7 / 7
Verse: 7  
Halfverse: a  
tr̥ṣṇayā gratʰitāḥ satvā
Halfverse: b  
raktacittā bʰavābʰave /
Halfverse: c  
te yogayukta māreṇa1
Halfverse: d  
hy ayogakṣemiṇo janāḥ /
Halfverse: e  
jarāmaraṇam āyānti
Halfverse: f  
yogā hi duratikramāḥ // 7

Reference: Xv_3,_8 
8 / 8
Verse: 8  
Halfverse: a  
yas tu tr̥ṣṇāṃ prahāyeha
Halfverse: b  
vītatr̥ṣṇo bʰavābʰave /
Halfverse: c  
tr̥ṣṇayā vibʰavad bʰikṣur
Halfverse: d  
aniccʰuḥ parinirvr̥taḥ // 8

Reference: Xv_3,_9 
9 / 9
Verse: 9  
Halfverse: a  
ya etāṃ sahate grāmyāṃ
Halfverse: b  
tr̥ṣṇāṃ loke sudustyajāṃ /
Halfverse: c  
śokās tasya pravardʰante
Halfverse: d  
hy avavr̥ṣṭā1 bīraṇā yatʰā2 // 9

Reference: Xv_3,_10 
10 / 10
Verse: 10  
Halfverse: a  
yas tv etāṃ tyajate grāmyāṃ
Halfverse: b  
tr̥ṣṇāṃ loke sudustyajāṃ /
Halfverse: c  
śokās tasya nivartante
Halfverse: d  
udabin[du]r3 iva puṣkarāt // 10

Reference: Xv_3,_11 
11 / 11
Verse: 11  
Halfverse: a  
tad vai vadāmi bʰadraṃ vo
Halfverse: b  
yāvantaḥ stʰa samāgatāḥ4 /
Halfverse: c  
tr̥ṣṇāṃ samūlāṃ kʰanata
Halfverse: d  
uśīrārtʰīva b[īraṇām]5 /
Halfverse: e  
tr̥ṣṇāyā[ḥ]5 kʰātamūlāyā
Halfverse: f  
(nā)sti3 śokaḥ kuto bʰayam // 11

Reference: Xv_3,_12 
12 / 12
Verse: 12  
Halfverse: a  
tr̥ṣṇādvitīyaḥ puruṣo
Halfverse: b  
dīrgʰam adʰvānam āśayā /
Halfverse: c  
punaḥ punaḥ saṃsarate
Halfverse: d  
garbʰam eti punaḥ punaḥ /
Halfverse: e  
ittʰa(ṃ)bʰ(ā)vānyatʰībʰāvaḥ
Halfverse: f  
saṃsāre tv āgatiṃ gatim // 12

Reference: Xv_3,_13 
13 / 13
Verse: 13  
Halfverse: a  
tāṃ tu tr̥ṣṇāṃ prahāyeha
Halfverse: b  
vītatr̥ṣṇo bʰavābʰave /
Halfverse: c  
nāsau punaḥ saṃsarate
Halfverse: d  
tr̥ṣṇa hy asya na vidyate // 13

Reference: Xv_3,_14 
14 / 14
Verse: 14  
Halfverse: a  
yayā devā manuṣyāś ca
Halfverse: b  
sitās tiṣṭʰanti hārtʰikāḥ /
Halfverse: c  
tarataitāṃ visaktikāṃ
Halfverse: d  
kṣaṇo vo hy upatyagāt1 /2
Halfverse: e  
kṣaṇātītā hi śocante
Halfverse: f  
narakeṣu samarpitāḥ // 14

Reference: Xv_3,_15 
15 / 15
Verse: 15  
Halfverse: a  
tr̥ṣṇā hi het[uḥ sari]tā viṣakt[ikā]1
Halfverse: b  
gaṇḍasya nit(yaṃ) visr̥teha jālinī /
Halfverse: c  
latāṃ pipāsām apanīya sarvaśo
Halfverse: d  
nivartate duḥkʰam idaṃ punaḥ punaḥ // 15

Reference: Xv_3,_16 
16 / 16
Verse: 16  
Halfverse: a  
yatʰāpi mū[lair a]nu[pa]drutaiḥ1 sadā
Halfverse: b  
cʰinno 'pi vr̥kṣaḥ [p]u[na]r1 eva jāyate /
Halfverse: c  
evaṃ hi tr̥ṣṇānuśayair anuddʰr̥tair
Halfverse: d  
nirvartate duḥkʰam idaṃ punaḥ punaḥ // 16

Reference: Xv_3,_17 
17 / 17
Verse: 17  
Halfverse: a  
yatʰāpi śa[lyo dr̥dʰa]m1 ātmanā kr̥tas
Halfverse: b  
tam eva hanyād balasā2 tv adʰiṣṭʰ(i)taḥ
Halfverse: c  
tatʰā [tv] ihādʰyātmasamuttʰitā latās1
Halfverse: d  
tr̥ṣṇā vadʰāyopanaya(n)ti prāṇinā[m]1 //3 17

Reference: Xv_3,_18 
18 / 18
Verse: 18  
Halfverse: a  
etad ādīnavaṃ jñātvā
Halfverse: b  
tr̥ṣṇā duḥkʰasya saṃbʰavaṃ /
Halfverse: c  
[vītatr̥ṣṇo hy anādān](aḥ)1
Halfverse: d  
smr̥to bʰikṣuḥ parivrajet // 18

// tr̥ṣṇāvargaḥ 3 //



Next part



This text is part of the TITUS edition of Udanavarga.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.