TITUS
Sarvathatagatadhisthana-sattvavalokana-vyuham
Part No. 4
Previous part

Chapter: III 
Line of ed.: 14 
III


Line of ed.: 15    atʰa maṃjuśrīḥ kumārabʰūto bʰagavantam etad avocat \ kenārtʰenāyaṃ bʰagavan
Line of ed.: 16    
sarvatatʰāgatādʰiṣṭʰānasattvāvalokanabuddʰakṣetrasandarśanavyūho
Line of ed.: 17    
nāma samādʰir ucyate \ bʰagavān āha \ sarvatatʰāgatānām
Page of ed.: 60  Line of ed.: 1    
adʰiṣṭʰānaṃ sarvabodʰisattvānām +adʰiṣṭʰitaś ca sarvasamādʰiṃ sarvadʰāraṇīmukʰāni
Line of ed.: 2    
pratilabʰate \ sarvasattvānāṃ cittacaitasikasamiṃjitaprasāritāni
Line of ed.: 3    
prajānāti \ devānāṃ nāgānāṃ manuṣyāṇāṃ yakṣāṇāṃ
Line of ed.: 4    
gandʰarvāṇāṃ pretānāṃ tiryagyonigatānāṃ yāmalaukikānām amī
Line of ed.: 5    
sattvāḥ puṇyopagā sukr̥takarā buddʰadʰarmasaṃgʰeṣu prasādaṃ pratilabʰante \
Line of ed.: 6    
amī*52 narakagāmiduṣkr̥tagāmipāpakāriṇaḥ \ teṣāṃ sattvānāṃ
Line of ed.: 7    
pāpadr̥ṣṭigatānāṃ dʰarmaṃ deśayati sarvapāpebʰyo nivārayati \ buddʰabodʰau
Line of ed.: 8    
pratiṣṭʰāpayati sarvābʰiprāyaṃ paripūrayati \ īrṣyāmānakrodʰamātsaryaṃ
Line of ed.: 9    
vinodayati \ te ca sattvā buddʰadʰarmasaṃgʰeṣu prasādaṃ pratilabʰya
Line of ed.: 10    
buddʰakṣetreṣūpapadyante \ na jātu duḥkʰam anubʰavanti na daurmanasyam \
Line of ed.: 11    
tenāyaṃ kulaputra sarvatatʰāgatādʰiṣṭʰānasattvāvalokanabuddʰakṣetrasandarśanavyūho
Line of ed.: 12    
nāma samādʰir ucyate \ yaṃ śrutvā niyatāvaivartikabʰūmiṃ
Line of ed.: 13    
pratilabʰante \
Line of ed.: 14    
[sa] +āha \ kenārtʰena bʰagavan teṣāṃ kulaputrāṇāṃ vyākaraṇaṃ
Line of ed.: 15    
bʰavati \ kiyat teṣāṃ puṇyaskandʰaṃ bʰavati \ kiṃ duṣkaracaryā \ duṣkaraṃ
Line of ed.: 16    
ca bʰagavan arhattvaṃ prāg evānuttarā samyaksaṃbodʰiḥ \ bʰagavān āha \
Line of ed.: 17    
yaś ca mayā kulaputra pratʰamacittotpādam upādāya dānaśīlakṣāntivīryadʰyānaprajñāpāramitā paripūritā yaś ca śiraḥkara-*53caraṇanayanottamāṃgapriyaputrabʰāryāduhitr̥dāsadāsīparityāgaḥ
Line of ed.: 18    
kr̥to yaś sya dʰarmaparyāyasya
Page of ed.: 61  Line of ed.: 1    
pūjanasatkaraṇalikʰanalekʰāpanavācanodgrahaṇīyaḥ*54
Line of ed.: 2    
puṇyābʰisaṃskāraḥ parebʰyaḥ saṃprakāśanīyaḥ puṇyābʰisaṃskāras teṣāṃ ca
Line of ed.: 3    
dʰarmabʰāṇakānāṃ pūjanasatkaraṇapuṇyābʰisaṃskāras tasyāyaṃ pūrvimakaḥ
Line of ed.: 4    
puṇyābʰisaṃskāraḥ*55 śatatamām api kalāṃ nopaiti \ yaś ca mayā kulaputra
Line of ed.: 5    
dʰarmo bʰāṣitaḥ paryāvāptas taṃ sarvaṃ satkare gurukare mānaye pūjaye
Line of ed.: 6    
satkr̥tya likʰaye likʰāpaye \ yaś yaṃ dʰarmaparyāyo likʰe vācaye
Line of ed.: 7    
pūjaye saṃprakāśaye bahutaram itaḥ puṇyābʰisaṃskāraṃ parigrahīṣyati \
Line of ed.: 8    
tatas tatʰāgato vyākaroty anuttarāyāṃ samyaksaṃbodʰau \ tat kasya
Line of ed.: 9    
hetoḥ \ evaṃrūpasya duṣkaraṃ dʰarmaparyāyasya śravaṇodgrahaṇadʰāraṇapūjanalikʰanam \
Line of ed.: 10    
te ca sattvāḥ pāpasamācārāḥ kʰādyapeyahāsyanāṭyābʰiratā
Line of ed.: 11    
aśubʰe śubʰasaṃjñinaḥ kāmakrodʰavyāpādabahulā asukʰe
Line of ed.: 12    
sukʰasaṃjñinaḥ prahārākrośatarjanatāḍanābʰiratā na jñāsyanti na manasi
Line of ed.: 13    
kariṣyanti \ te tataḥ pāpakarmanidānājñānā*56 akalyāṇamitraparigr̥hītā
Line of ed.: 14    
jarāvyādʰiśokamr̥tyuparipīḍitā maraṇakāle paritapyante \
Line of ed.: 15    
śmaśānasadr̥śamaṃcāvalaṃvyamānaṃ*57 parasparaṃ paśyanti na ca kuśalacittam
Line of ed.: 16    
utpādayiṣyanti bʰedyaprasādam \ te tataś cyavitvā punar api
Line of ed.: 17    
duḥkʰāni pratyanubʰaviṣyanti \ yaṃ kulaputrākr̥takuśalamūlais tatʰāgatādarśāvinaḥ*58
Page of ed.: 62  Line of ed.: 1    
+avyākaraṇaprāptaiḥ śrotuṃ mānayituṃ pūjayitum udgrahītuṃ
Line of ed.: 2    
na likʰituṃ na likʰāpayituṃ na śraddadʰātuṃ na ca tān dʰarmabʰāṇakān
Line of ed.: 3    
satkartuṃ mānayituṃ pūjayitum [api na śakyate*59 \] tatʰāgatakr̥tyaṃ
Line of ed.: 4    
kulaputra tatra viṣaye bʰaviṣyati yatrāyaṃ dʰarmaparyāyaḥ
Line of ed.: 5    
pracariṣyati \ atʰa yatʰā samāgatā parṣat sādʰukāram adāt \
Line of ed.: 6    
sādʰu sādʰu bʰagavan \ vayam api bʰagavan dʰarmabʰāṇakaṃ dʰarmaśrāvaṇikaṃ
Line of ed.: 7    
tatʰāgatakr̥tyena *60satkariṣyāmo gurū-*61kariṣyāmo mānayiṣyāmaḥ sarvasukʰopadʰānaṃ
Line of ed.: 8    
syopasaṃhariṣyāmaḥ \ ayaṃ ca dʰarmaparyāyaṃ vaistarikīkariṣyāmo
Line of ed.: 9    
rakṣiṣyāmo yenāyaṃ dʰarmaparyāyaś cirastʰitiko bʰaviṣyati \
Line of ed.: 10    
atʰa bʰagavān tasyāṃ velāyāṃ yatʰā samāgatāṃ parṣadam avalokyaivam āhuḥ \
Line of ed.: 11    
sādʰu sādʰu kulaputra \ aho +evam api yuṣmākaṃ karaṇīyam \ kāyacittanirapekṣair
Line of ed.: 12    
bʰūtvā sarvopaplavanaparibʰavanaparibʰāṣaṇatarjanaprahārākrośalabʰyamānam
Line of ed.: 13    
[api] +imaṃ dʰarmaparyāyaḥ śrāvayitavyo likʰitavyo
Line of ed.: 14    
vācayitavyaḥ \ taṃ ca dʰarmabʰāṇakaṃ dʰarmaśrāvaṇikaṃ sarvasukʰopadʰānena
Line of ed.: 15    
copastʰātavyaḥ \ sa ca viṣayaḥ sa ca dvīpaḥ sa ca nagaro rakṣitavyaḥ
Line of ed.: 16    
sarvabʰayopadravopasargopāyāsebʰyaḥ \ tasya ca kulaputrasya kuladuhitur
Line of ed.: 17    
satatasamitaṃ samanvāhartavyam \ atʰa bʰagavān tasyāṃ velāyām imā
Line of ed.: 18    
gātʰā abʰāṣata \

Page of ed.: 63 
Strophe: (1) 
Line of ed.: 1   Verse: a       
śr̥ṇuta kulaputra +apramattā
Line of ed.: 2   Verse: b       
paścakāle parittāpyu bʰeṣyatʰa*62 \
Line of ed.: 3   Verse: c       
buddʰasya +utpādyu kadāci labʰyate
Line of ed.: 4   Verse: d       
kalpāna koṭībʰi śataiḥ sahasraiḥ \\

Strophe: (2)  
Line of ed.: 5   Verse: a       
guṇāś ca śr̥ṇvatv abʰiśraddadʰeta
Line of ed.: 6   Verse: b       
na durlabʰā teṣu samādʰi bʰeṣyati \
Line of ed.: 7   Verse: c       
kalpāna koṭīn yatʰa gaṅgavālikā
Line of ed.: 8   Verse: d       
yo dānu dadyā dvipadottameṣu \\

Strophe: (3)  
Line of ed.: 9   Verse: a       
dʰanaṃ ca dʰānyaṃ tatʰa vastrabʰūṣaṇaṃ
Line of ed.: 10   Verse: b       
gandʰaṃ ca mālyaṃ ca vilepanaṃ ca \
Line of ed.: 11   Verse: c       
yaś caiva sūtram abʰiśraddadʰitvā
Line of ed.: 12   Verse: d       
śruṇeya vāceya likʰāpayeta \
Line of ed.: 13   Verse: e       
na tasya puṇyasya pramāṇu vidyate
Line of ed.: 14   Verse: f       
pramāṇaṃ sugatena deśitam \\

Strophe: (4)  
Line of ed.: 15   Verse: a       
raṇyaṃ ca seveta sadāpramatto
Line of ed.: 16   Verse: b       
dʰyānaṃ ca dʰyāyetu sadānyacittaḥ \
Line of ed.: 17   Verse: c       
dānaṃ ca dadyā priyaputradʰītarā
Line of ed.: 18   Verse: d       
hastau ca pādau ca parityajeta*63 \\

Strophe: (5)  
Line of ed.: 19   Verse: a       
yatʰaiva sūtrasya dʰareti kaścy
Line of ed.: 20   Verse: b       
ayaṃ tataḥ puṇyaviśeṣyu prāpnuyā \
Page of ed.: 64   Line of ed.: 1   Verse: c       
artʰasya dātā varasūtram etat
Line of ed.: 2   Verse: d       
sarvasyāpāyā sadā varjitāsya \\

Strophe: (6)  
Line of ed.: 3   Verse: a       
dʰanasya dʰānyasya ca dāyako hy ayaṃ
Line of ed.: 4   Verse: b       
guṇāś ca sarva api na tasya durlabʰāḥ \
Line of ed.: 5   Verse: c       
āyurbalaṃ vīryu na tasya durlabʰaṃ
Line of ed.: 6   Verse: d       
dʰāreti sūtraṃ ya imaṃ viśuddʰam \\

Strophe: (7)  
Line of ed.: 7   Verse: a       
drakṣyanti buddʰam amitābʰu nāyakaṃ
Line of ed.: 8   Verse: b       
mayāpi sa vyākr̥tu buddʰabodʰau \
Line of ed.: 9   Verse: c       
na tasya pāpaṃ pi kadāci vidyate
Line of ed.: 10   Verse: d       
sukʰāvatīṃ drakṣyati lokadʰātum \\

Strophe: (8)  
Line of ed.: 11   Verse: a       
yaṃ pi tasya sada karmu bʰeṣyati
Line of ed.: 12   Verse: b       
sarvaṃ kṣayaṃ yāsyati cittanīḍe \
Line of ed.: 13   Verse: c       
kāyasya śūle tatʰa śīrṣatāpe
Line of ed.: 14   Verse: d       
na tasya jātu vinipātu bʰeṣyati \
Line of ed.: 15   Verse: e       
sāṃdr̥ṣṭikāñ pi guṇān sa lapsyate
Line of ed.: 16   Verse: f       
sarvaṃ yatʰā cintitu prārtʰitaṃ ca \\

Strophe: (9)  
Line of ed.: 17   Verse: a       
tasmābʰi tebʰi sada bʰikṣubʰikṣuṇī
Line of ed.: 18   Verse: b       
+upāsakopāsika rājabʰiḥ sadā \
Line of ed.: 19   Verse: c       
gurugauravaṃ kr̥tvā ca dʰarmabʰāṇake
Line of ed.: 20   Verse: d       
yatʰā narendrasya tatʰāgatasya*64 \\

Page of ed.: 65  
Strophe: (10)  
Line of ed.: 1   Verse: a       
idaṃ ca sūtraṃ sada dʰāritavyaṃ
Line of ed.: 2   Verse: b       
satkāru nityaṃ ca kartavyadʰārake \
Line of ed.: 3   Verse: c       
gandʰaiś ca mālyaiś ca vilepanaiś ca
Line of ed.: 4   Verse: d       
satkāru kr̥tvā ca likʰāpayeta \\

Strophe: (11)  
Line of ed.: 5   Verse: a       
paścakāle jaravyādʰipīḍitā
Line of ed.: 6   Verse: b       
+aneka+āyāsasahasravyākulāḥ \
Line of ed.: 7   Verse: c       
narakeṣu tiryakṣu*65 paribʰramāṇāḥ
Line of ed.: 8   Verse: d       
ṣaṇḍʰāś ca paṇḍāś ca jugupsanīyāḥ \
Line of ed.: 9   Verse: e       
jātyandʰabʰūtāḥ kuṇapāś ca gandʰinaḥ
Line of ed.: 10   Verse: f       
saṃjāsyate nīcakuleṣu strīṣu \\

Strophe: (12)  
Line of ed.: 11   Verse: a       
īrṣyālukasya sada pāpacāriṇaḥ
Line of ed.: 12   Verse: b       
krodʰābʰibʰūtasya ca matsariṣya \
Line of ed.: 13   Verse: c       
buddʰeṣu dʰarmeṣu karitva gauravam
Line of ed.: 14   Verse: d       
imeṣu jātīṣūpapadyata asau \
Line of ed.: 15   Verse: e       
tatraiva duḥkʰāni ca vedamānā
Line of ed.: 16   Verse: f       
paścakāle paritāpyu *65bʰeṣyatʰa \\

Strophe: (13)  
Line of ed.: 17   Verse: a       
tasmābʰi tehi sada pūjitasya
Line of ed.: 18   Verse: b       
yaś caiva dʰāreta prakāśayeta \
Line of ed.: 19   Verse: c       
yaś caiva paribʰāṣaṇu tasya kurvate
Line of ed.: 20   Verse: d       
jugupsanāṃ tāḍanabandʰanaṃ ca \\

Page of ed.: 66  
Strophe: (14)  
Line of ed.: 1   Verse: a       
mamaiva tena paribʰāṣaṇā kr̥tā
Line of ed.: 2   Verse: b       
mamaiva satkāru karitva dʰārake*66
Line of ed.: 3   Verse: c       
tasmāc ca tair hi sada dʰarmabʰāṇake
Line of ed.: 4   Verse: d       
yaś caiva dʰāreta likʰeta vācaye \
Line of ed.: 5   Verse: e       
satkāru taiś ca sada nityu kuryā
Line of ed.: 6   Verse: f       
snigdʰāś ca vāco madʰurā bʰaṇeta \\
Strophe:   Verse:  


Next part



This text is part of the TITUS edition of Sarvathatagatadhisthana-sattvavalokana-vyuham.

Copyright TITUS Project, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.