TITUS
Sarvathatagatadhisthana-sattvavalokana-vyuham
Part No. 2
Previous part

Chapter: I 
Page of ed.: 51 
Line of ed.: 1 
I


Line of ed.: 2    atʰa +āryāvalokiteśvaro*4 bodʰisattvo mahāsattvo daśadiśam avalokya
Line of ed.: 3    
*5gaṅgānadīvālukāsamās tatʰāgatakoṭīr manasi kurvan *6yena
Line of ed.: 4    
bʰagavān tenāṃjaliṃ praṇamya triḥ pradakṣiṇīkr̥tya paṃcamaṇḍalena praṇipatya
Line of ed.: 5    
bʰagavantam etad avocat \ santi bʰagavan sattvāḥ paścime kāle
Line of ed.: 6    
bʰaviṣyanti jarāvyādʰiśokamr̥tyu[duḥkʰa] *7kālamr̥tyuparipīḍitāḥ kr̥śā
Line of ed.: 7    
durvarṇā alpāyuṣkāḥ parīttabʰogā aparibʰāvitakāyās te parasparāṇi
Line of ed.: 8    
mātsaryadauḥśīlyacittatayā gʰātayiṣyanti parasparāṇi dʰanabʰogāiśvaryāṇy
Line of ed.: 9    
āpahariṣyanti*8 hāsyalāsyanāṭyakrīḍābʰiratāḥ +anitye nityasaṃjñinaḥ
Line of ed.: 10    
+aśubʰe śubʰasaṃjñinaḥ \ te taddhetau tannidānā sattvā nānāprakārair
Line of ed.: 11    
viha[ga]narakatiryagyoniyamalokeṣu copapatsyante \ tat teṣām ahaṃ
Line of ed.: 12    
bʰagavan artʰāya hitāya sarvāśāparipūraṇārtʰaṃ*9 yāvat tatʰāgatajñānāharaṇārtʰaṃ
Line of ed.: 13    
buddʰakṣetropapattaye sarvapāpanivāraṇārtʰaṃ tatʰāgatam adʰyeṣyāmi \
Line of ed.: 14    
bʰāṣasva bʰagavan bʰāṣasva sugato sti tatʰāgatasya tajjñānaṃ
Line of ed.: 15    
yad aviditam adr̥ṣṭam aśrutam avijñātam eva \ bahavo bʰagavan
Line of ed.: 16    
bodʰisattvabʰikṣubʰikṣuṇyūpāsakopāsikā devanāgā yakṣagandʰarvāsurakinnarāś
Line of ed.: 17    
ca samāgatā dʰarmasāṃkatʰyaṃ śrotukāmāḥ pūrvabuddʰaparyupāsitā
Line of ed.: 18    
saprajñā jātās te nirāśībʰūtā prakramiṣyanti \
Line of ed.: 19    
atʰa te sarve yatʰā samāgatāḥ parṣatpaṃcamaṇḍalena praṇipatya +ekakaṇṭʰena
Line of ed.: 20    
+evam āhuḥ \ sādʰu bʰagavan bʰāṣasva bʰagavan bʰāṣasva sugataḥ \
Page of ed.: 52  Line of ed.: 1    
atʰa bʰagavān dvir api trir api +adʰyeṣaṇāṃ viditvā daśadiśam
Line of ed.: 2    
avalokya valgumanojñasvareṇāryāvalokiteśvaraṃ bodʰisattvaṃ mahāsattvam
Line of ed.: 3    
etad avocat \ asti kulaputra sarvatatʰāgatādʰiṣṭʰānasattvāvalokanabuddʰakṣetrasandarśanavyūho
Line of ed.: 4    
nāma samādʰir yo mayā pūrvaṃ pratʰamacittotpādam
Line of ed.: 5    
upādāya śrutaḥ \ sukusumajyotiḥsandarśanasya tatʰāgatasyāntikāc
Line of ed.: 6    
chrutaḥ \ tatsahaśravaṇād eva tasya samādʰer nāmadʰeyasya navatīnāṃ
Line of ed.: 7    
sattvakoṭīnāṃ tatʰāgatajñānapratilambʰo ՚bʰūt \ te sarve ca vyākr̥tās
Line of ed.: 8    
tatʰāgatair nānābuddʰakṣetreṣu \ mayā ca kulaputra vyākaraṇam anuprāptam \
Line of ed.: 9    
tat smarāmy ahaṃ kulaputra divyena tatʰāgatajñānena*10 *11triṃśatyā tatʰāgatasahasrair
Line of ed.: 10    
ayaṃ dʰarmaparyāyo bʰāṣitaḥ sattvānām artʰāya \ sarvatra tvam evāryāvalokiteśvara
Line of ed.: 11    
tatʰāgatādʰyeṣako maṃjuśriyaś ca kumārabʰūtaḥ \ ayaṃ ca
Line of ed.: 12    
yatʰā samāgatā sarvabodʰisattvānāṃ parṣad bʰikṣubʰikṣuṇyūpāsakopāsikā
Line of ed.: 13    
parṣat*12 [ete sarve] śrutvā*13 mānanāṃ pūjanāṃ kurvanti sma \ tataś
Line of ed.: 14    
nekāni*14 sattvakoṭīniyutaśatasahasrāṇi vyākaraṇaṃ pratilabʰante
Line of ed.: 15    
sma \ bodʰisattvasamādʰīnāṃ ca lābʰino bʰavanti \ sarvakāmaṃ gatāḥ
Line of ed.: 16    
kr̥tasarvāśā samr̥dʰyante vigatavyādʰayaḥ saṃvr̥ttā paripakvakuśalamūlā
Line of ed.: 17    
sarvāvaraṇaprahīṇā abʰirūpaprāsādikadarśanīyā dʰanadʰānyakośakoṣṭʰāgārasamr̥ddʰā
Line of ed.: 18    
*15sarvarājarājaputrāmātyābʰinandanīyā sarvasattvair
Page of ed.: 53  Line of ed.: 1    
vandanīyā smr̥timantaḥ prajñāvanto buddʰe dʰarme*16 saṃgʰe +abʰedya-*17prasādena
Line of ed.: 2    
samanvāgatā dʰr̥timantaḥ*18 +āyurvarṇatejobalastʰāmavantaḥ sarvākāravaropetā
Line of ed.: 3    
samanvāgatāḥ \ na ca kadācit priyaviprayogaṃ na
Line of ed.: 4    
priyavyasanaṃ saṃvr̥ttam \ evaṃ kulaputra bahuguṇasamanvāgatāḥte*19te kulaputrā
Line of ed.: 5    
kuladuhitaraś ca bʰaviṣyanti \ yadā saddʰarmaparyāyaṃ paṃcamaṇḍalena
Line of ed.: 6    
praṇipatya puṣpadʰūpagandʰamālyavilepanacʰatradʰvajapatākaiḥ samalaṃkr̥tya namo
Line of ed.: 7    
buddʰāyeti kr̥tvā namaḥkariṣyanti sādʰukāraṃ dāsyanti dʰārayiṣyanti
Line of ed.: 8    
vācayiṣyanti vācāpayiṣyanti likʰiṣyanti likʰāpayiṣyanti paramagauravaṃ
Line of ed.: 9    
cittam utpādya tasya dʰarmabʰāṇakasyāntike*20 te dr̥ṣṭa eva dʰarme
Line of ed.: 10    
sarvasaguṇasamanvāgatā bʰaviṣyanti +abʰirūpāḥ prāsādikā darśanīyā
Line of ed.: 11    
vigatavyādʰayo dīrgʰāyuṣkā stʰirabuddʰayaḥ smr̥timanto dʰr̥timantaḥ sarvarājānāṃ
Line of ed.: 12    
sarvarājñīnāṃ rājaputrāmātyānāṃ sarvaśatrūṇāṃ sarvasattvānāṃ bʰinandanīyā
Line of ed.: 13    
bʰaviṣyanti vandanīyā satkaraṇīyāḥ \ prabʰūtavittopakaraṇā
Line of ed.: 14    
bʰaviṣyanti \ candanagandʰaś sya*21 mukʰāt pravāsyati \ nīlotpalasadr̥śanetro
Line of ed.: 15    
bʰaviṣyati \ rātrin+divaṃ sya buddʰabodʰisattvadarśanaṃ bʰaviṣyati \
Line of ed.: 16    
sarvāvaraṇaṃ sya kṣayaṃ yāsyanti paṃcānantaryaprabʰr̥tayaḥ kr̥tvā*22 \ devatāś
Page of ed.: 54  Line of ed.: 1    
sya rakṣiṣyanti \ maraṇakāle sya buddʰadarśanaṃ bodʰisattvadarśanaṃ
Line of ed.: 2    
bʰaviṣyati \ na +īrṣyāluko na vikṣepacittaṃ kālaṃ kariṣyati \ yāvac
Line of ed.: 3    
cyutaḥ sukʰāvatyāṃ lokadʰātāv upapadyate vyākr̥tās te mayā kulaputra
Line of ed.: 4    
saṃmukʰavyākaraṇena \ dr̥ṣṭo ՚haṃ taiḥ satkr̥to mānitaḥ \ na taiḥ saṃśayam
Line of ed.: 5    
utpādayitavyam \ bodʰau ya imaṃ*23 dʰarmaparyāyaṃ dʰārayiṣyanti satkr̥tya
Line of ed.: 6    
likʰiṣyanti likʰāpayiṣyanti vācayiṣyanti pūjayiṣyanty udgrahīṣyanti
Line of ed.: 7    
nāmadʰeyaṃ ca śroṣyanti*24 \ bodʰisattva iti*25 sa manasi
Line of ed.: 8    
kr̥tvā satkartavyaḥ \ yenāsya pūrvakarmavipākenāsya rūpavaikalyaṃ bʰogavaikalyaṃ
Line of ed.: 9    
buddʰivaikalyaṃ paribʰāṣyaṃ*26 ca priyaviprayogaṃ ca rājyakṣobʰaṃ ca te
Line of ed.: 10    
+asya samādʰer anubʰāvena śravaṇena kecic chīrṣarogeṇa kecid bʰaktacʰedena
Line of ed.: 11    
kecit kucelābʰidʰāraṇena kecit kāyacittapīḍena kecid duḥkʰasaṃsparśaśayyākalpanena
Line of ed.: 12    
kecit paribʰāṣyeṇa sarvaṃ tat karmāvaraṇaṃ kṣayaṃ
Line of ed.: 13    
yāsyanti \ tena caivaṃ cittam utpādayitavyaṃ pūrvaṃ mayā saṃsāre saṃsaradbʰiḥ
Line of ed.: 14    
pāpam akuśalaṃ sattveṣu nānāprakāram upacitaṃ taṃ pratideśayāmi +āviḥkaromi
Line of ed.: 15    
na praticcʰādayāmi \ buddʰe dʰarme saṃgʰe +abʰedyaprasādacittam utpādayitavyam \
Line of ed.: 16    
ye ca tasya kulaputrasya kuladuhitur cʰedabʰogapʰalaṃ*27 saṃvartanīyaṃ
Page of ed.: 55  Line of ed.: 1    
karmāvaraṇaṃ bʰaviṣyati buddʰe dʰarme saṃgʰe śrāvakapratyekabuddʰe
Line of ed.: 2    
mātāpitr̥bʰir *28 [pāpa]karmakr̥tam upacitaṃ*29 bʰaviṣyati tat sarvaṃ parikṣayaṃ
Line of ed.: 3    
yāsyati \ mahāiśvaryasamr̥ddʰo bʰaviṣyati \ ye ca tasya kulaputrasya
Line of ed.: 4    
ca kuladuhitur duḥkʰanārakavedanīyaṃ karmāvaraṇaṃ bʰaviṣyati priyaviprayogasaṃvartanīyaṃ
Line of ed.: 5    
jātyandʰasaṃvartanīyaṃ strīsaṃvartanīyaṃ *30dvivyaṃjanasaṃvartanīyam
Line of ed.: 6    
+īrṣyāmānakrodʰavaśena yamalokapretatiryagyonisaṃvartanīyaṃ
Line of ed.: 7    
tat sarvaṃ parikṣayaṃ yāsyati \ evaṃ kulaputra sarvaguṇākaro ՚yaṃ samādʰeḥ \
Line of ed.: 8    
asti kulaputrāsya dʰarmaparyāyasya cirastʰitikarāḥ \ teṣāṃ ca
Line of ed.: 9    
kulaputrāṇāṃ kuladuhitr̥̄ṇāṃ rakṣāvaraṇaguptāni \ sarveṣāṃ guṇānāṃ
Line of ed.: 10    
sarvāśā-*41paripūrakarāṇi mahābʰogāiśvaryasukʰakarāṇi *31sarvacintitaprārtʰitasamr̥ddʰikarāṇi
Line of ed.: 11    
sarvakarmakṣayaṃkarāṇi sarvākālamr̥tyuduḥsvapnasarvavyādʰipraśamanakarāṇi
Line of ed.: 12    
sarvayuddʰajayaṃkarāṇi +āyurvarṇabalavīryastʰāmakarāṇi
Line of ed.: 13    
sarvayakṣabʰūtamanuṣyavaśaṃkarāṇi sarvajvaraviṣādakapraśamanakarāṇi yāvadvyākaraṇapratilaṃbʰakarāṇi
Line of ed.: 14    
dʰāraṇīmantrapadāni yāni śrutvā dʰāritvā
Line of ed.: 15    
vācitvā satkaritvā likʰitvā likʰāpayitvā guptaye \ sa te
Line of ed.: 16    
kulaputrā kuladuhitaraś ca sarvān etān guṇān pratilabʰante \ atʰa
Line of ed.: 17    
tasmin samaye +iyaṃ mahāpr̥tʰivī ṣaḍvikāram akaṃpat \ ca yatʰā
Line of ed.: 18    
samāgatā parṣat tatʰāgataṃ puṣpadʰūpagandʰamālyaduṣyayugaiḥ saṃccʰādya sādʰukāram
Line of ed.: 19    
adāt \ sādʰu sādʰu bʰagavan katamāni tāni mantrapadāni \
Page of ed.: 56  Line of ed.: 1    
namaḥ sarvatatʰāgatānāṃ tadyatʰā buddʰe subuddʰe śuddʰamate \ loke
Line of ed.: 2    
viloke lokātikrānte \ sattvāvalokane sarvatatʰāgatādʰiṣṭʰānādʰiṣṭʰite \
Line of ed.: 3    
sarvāśā-*41paripūraṇe dyutin+dʰare narake ca pūjite tatʰāgatajñānadade tatʰāgatādʰiṣṭʰāne
Line of ed.: 4    
ca \ sarvalokaḥ sukʰī bʰavatu \ pūrvakarma kṣapaya \ mama
Line of ed.: 5    
"nātsehaṃ mārapatiśukṣiṇasya +āyaṣadika
Line of ed.: 6    
mahāśrāddʰopāsaka śulivajrasya"*32
Line of ed.: 7    
rakṣā bʰavatu sarvabʰayebʰyas tatʰāgatādʰiṣṭʰānena svāhā \\
Line of ed.: 8    
imāni tāni kulaputrāho mantrapadāni triṃśatyā tatʰāgatasahasrair
Line of ed.: 9    
bʰāṣitāni +adʰiṣṭʰitāni mayāpy etarhi bʰāṣitā[ni] sarvasattvānām
Line of ed.: 10    
artʰāya hitāya sukʰāya rakṣāvaraṇaguptaye sarvavyādʰipraśamanakarāṇi
Line of ed.: 11    
buddʰakṣetropapattaye \ yaḥ kaścit parṣa +evaṃ jānīyuḥ katʰaṃ nu vayaṃ
Line of ed.: 12    
sarvān etān tatʰāgatabʰāṣitān guṇān pratilabʰeya tena kalyam evottʰāya
Line of ed.: 13    
sarvasattvānāṃ dayācittena karuṇācittena maitracittena +īrṣyāmānamrakṣakrodʰaparivarjitena
Line of ed.: 14    
+ekāgracittena buddʰasyodāratarāṃ pūjāṃ*33 kr̥tvā daśadiśaṃ
Line of ed.: 15    
sarvatatʰāgatānāṃ namaḥkr̥tvā yatʰākāmaṃ guṇān manasikr̥tya +aṣṭaśataṃ
Line of ed.: 16    
japya puṣpam ekaikaṃ tatʰāgate deyam \ tatas tasya sarvāśāsamr̥ddʰir
Line of ed.: 17    
bʰaviṣyati \ svapne ca tatʰāgatadarśanaṃ bʰaviṣyati \ yaṃ varam iccʰati
Line of ed.: 18    
taṃ labʰate \ maraṇakāle ca tatʰāgatadarśanaṃ bʰaviṣyati \ cyutvā
Line of ed.: 19    
sukʰāvatyāṃ ca lokadʰātau*34 +upapatsyate \ āyurbalavarṇavīryasamanvāgataḥ \
Line of ed.: 20    
sarvaśatravaś sya vaśagāmino bʰaviṣyanti \
Page of ed.: 57  Line of ed.: 1    
asyāṃ*35 kʰalu punar dʰāraṇyāṃ bʰāṣyamāṇāyāṃ ṣaṣṭīnāṃ ca prāṇisahasrāṇām
Line of ed.: 2    
anutpattikeṣu dʰarmeṣu kṣāntipratilaṃbʰo ՚bʰūt \ sarve ca
Line of ed.: 3    
sarva[karmā]varaṇa-*36vinirmuktā sarvābʰiprāyaparipūrṇā saṃvr̥ttāḥ \



Next part



This text is part of the TITUS edition of Sarvathatagatadhisthana-sattvavalokana-vyuham.

Copyright TITUS Project, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.