TITUS
Text: Sarvatat. 
Sarvatatʰāgatādʰiṣṭʰāna-sattvāvalokana-buddʰakṣetrasandarśana-vyūham

On the basis of the edition by
Nalinaksha Dutt,
Gilgit Manuscripts,
vol. 1,
Delhi: Sri Satguru Publication 1984,
pp. 49-89

electronically prepared by Almuth Degener,
Mainz 2003;
TITUS version by Jost Gippert,
Frankfurt a/M, 1.5.2011




Chapter: Intr. 
Page of ed.: 49 
Line of ed.: 1    evaṃ mayā śrutam ekasmin samaye potalakaparvate +āryāvalokiteśvarāyatane divyamaṇiratnaśrī+indranīlamaye
Line of ed.: 2    
puṣpasaṃstr̥te devasiṃhāsane bʰagavān sārdʰaṃ mahatā bʰikṣusaṅgʰena
Line of ed.: 3    
pañcamātrair bʰikṣuśataiḥ sarvair arhadbʰiḥ kṣīṇāsravaiś cetovaśitāprāptaiḥ saddʰarmapāraṃgataiś ca
Line of ed.: 4    
sārdʰaṃ bodʰisattvaiḥ sarvair mahākaruṇājñānaprāptaiḥ sarvaiḥ +ekajātipratibaddʰair dvijātibʰyāṃ
Line of ed.: 5    
ca trijātibʰir daśajātibʰir viṃśatijātibʰis triṃśajjātibʰiḥ śatajātibʰir pratibaddʰaiḥ
Line of ed.: 6    
sarvaiḥ +aṣṭapʰalaprāptair daśabʰūmistʰitais tadyatʰā +āryāvalokiteśvareṇa maṃjuśriyā
Line of ed.: 7    
vimalaketunā ratnaśriyā vajraketunā vimalaprabʰeṇa candanena +amr̥taketunā +evaṃpramukʰaiḥ
Line of ed.: 8    
saptaśatair bodʰisattvaiḥ sārdʰam upāsakopāsikābʰiḥ sarvaiś ca vyākr̥taiḥ samādʰiprāptair
Line of ed.: 9    
nānālokadʰātubʰiḥ sannipatitaiḥ pañcasahasraiḥ sarvair gandʰarvaśatasahasraiḥ pūrvabuddʰaparyupāsitais
Line of ed.: 10    
tatʰāgataprātihāryadr̥ṣṭaiḥ sārdʰaṃ sarvābʰir mahāyakṣiṇībʰir bodʰisattvajñānaprāptābʰir
Line of ed.: 11    
vyākaraṇaprāptābʰir avaivartikābʰiḥ +anaupamyayā vimalaprabʰayā ca prabʰāvatyā bʰīmaśriyā
Line of ed.: 12    
yakṣiṇyā ca +evaṃpramukʰābʰir aśītyā mahāyakṣiṇībʰiḥ \ śatakratubrahmavaiśravaṇadʰr̥tarāṣṭravirūḍʰakavirūpākṣamaṇibʰadraputrapūrṇabʰadrāḥ
Line of ed.: 13    
+etaiś ca lokapālaiḥ sārdʰaṃ niṣaṇṇo ՚bʰūt \
Line of ed.: 14    
atʰa taiḥ sarvais tatʰāgataṃ siṃhāsananiṣaṇṇaṃ jñātvā svakasvakaiḥ kuśalamūlais tatʰāgataṃ
Line of ed.: 15    
divyālaṃkāravastrapuṣpamālyadʰūpavilepanavādyaśabdena mānitaḥ pūjitaḥ śatasahasrakoṭiśaḥ
Line of ed.: 16    
pradakṣiṇīkr̥tya +arcitaś ca \ tena kʰalu punaḥ samayena bʰagavān sarvasattvamahākaruṇājñānastʰita
Line of ed.: 17    
nāma samādʰiṃ samāpanno ՚bʰūt \ tena samādʰidʰāraṇabalena
Line of ed.: 18    
trisāhasramahāsāhasralokadʰātavaḥ +ābʰayā +avabʰāsitā abʰūvan \ sarvarūpāṇi
Line of ed.: 19    
spʰuṭitāni \ ye ca sattvā jātyandʰāś cakṣuṣā rūpāṇi paśyanti sma \ vadʰirāḥ
Line of ed.: 20    
śrotreṇa śabdāñ chr̥ṇvanti sma \ rogaspr̥ṣṭā vigatarogā bʰavanti sma \ nagnāś ca
Line of ed.: 21    
vastrāvr̥tā babʰūvuḥ \ unmattā smr̥tiṃ pratilabʰante sma \ hīnakāyāḥ paripūrṇendriyā
Line of ed.: 22    
babʰūvuḥ \ daridrā dʰanāni pratilabʰante sma \ sattvānāṃ yaḥ kʰalu dʰanavastubʰogavihīna
Line of ed.: 23    
āsīt sa dʰanavastubʰogasampanno ՚bʰūt \ sarvasattvā sarvasukʰasamarpitā
Line of ed.: 24    
sarvāśāparipūrṇā abʰūvan \ trisāhasramahāsāhasralokadʰātau ye kecit sattvā
Line of ed.: 25    
anuśāsanadʰarmaśravaṇāya yena bʰagavān tenāṃjaliṃ praṇamya +upasaṃkrāntāḥ \ ye sattvā
Page of ed.: 50  Line of ed.: 1    
devabʰūtās te sarvadevasukʰaṃ saṃprahāya buddʰānusmr̥tiṃ kr̥tvā dʰarmaśravaṇāya yena bʰagavān
Line of ed.: 2    
tena +upasaṃkrāntāḥ \ ye sattvā manuṣyabʰūtās te ca manuṣyasukʰaṃ parityajya dʰarmaśravaṇakāmāya
Line of ed.: 3    
yena bʰagavān tena +upasaṃkrāntāḥ \ ye sattvā nāgayakṣarākṣasapretapiśācabʰūtās
Line of ed.: 4    
te buddʰānusmr̥tiṃ prāpya sarvasattveṣu maitracittā bʰūtvā kāyacittasukʰaṃ labdʰvā
Line of ed.: 5    
dʰarmaśravaṇāya yena bʰagavān tenopasaṃkrāntāḥ \ ye sattvā yamaloke +andʰatamisrāyāṃ
Line of ed.: 6    
jātās ta api buddʰānubʰāvena +ekakṣaṇaṃ smr̥tiṃ labdʰvā parasparaṃ saṃjānate sma \
Line of ed.: 7    
te mahātamisrābʰyaḥ parimuktā babʰūvuḥ \ sarve sattvāḥ parasparaṃ maitracittā babʰūvuḥ \
Line of ed.: 8    
teṣām upakleśāḥ kṣīṇā abʰūvan \ tena kʰalu samayena mahāpr̥tʰivī ṣaḍvikāraṃ
Line of ed.: 9    
prakampate +unnamati +avanamati sma \ atʰa tasyāṃ parṣadi maṃjuśrīkumārabʰūtaḥ sanniṣaṇṇaḥ
Line of ed.: 10    
san bodʰisattvaṃ mahāsattvam āryāvalokiteśvaram etad avocat \ kulaputra mahābodʰisattvaparṣadi
Line of ed.: 11    
+avabʰāsitāyāṃ mahāparṣadaḥ pūrvanimittaṃ parispʰuṭam \ anekabodʰisattvakoṭiniyutaśatasahasrāṇāṃ
Line of ed.: 12    
ca vyākaraṇaṃ prakaṭitam \ dʰarmamahāvākyasya*1
Line of ed.: 13    
pūrvanimittaṃ saṃdr̥śyate \ kulaputra +anekānāṃ ca bodʰisattvakoṭiniyutaśatasahasrāṇāṃ
Line of ed.: 14    
sarvāśā-*41paripūri mahājñānapratilambʰo bʰaviṣyati \
Line of ed.: 15    
tat kulaputra sattvānāṃ kāruṇyam utpādya hitāya sukʰāya yāvad anuttarasyāṃ
Line of ed.: 16    
samyaksaṃbodʰau pratiṣṭʰāpanāya tatʰāgataṃ paripr̥ccʰa \
Line of ed.: 17    
santi kulaputra sattvāḥ paścime kāle paścime samaye bʰaviṣyanti
Line of ed.: 18    
pāpakāriṇo daridrāḥ kr̥śā *2durvarṇaśarīrā jarāvyādʰiparipīḍitāḥ
Line of ed.: 19    
parīttabʰogā aparibʰāvitakāyā alpāyuṣkā alpabuddʰayo rāgadveṣamohaparipīḍitāḥ \
Line of ed.: 20    
teṣām artʰāya kulaputra tatʰāgatam adʰyeṣaya dʰarmadeśanāyai
Line of ed.: 21    
tat te kr̥taṃ bʰaviṣyati dīrgʰa-*3rātraṃ sattvānā[m artʰāya] hitāya
Line of ed.: 22    
sukʰāya sarvavyādʰipraśamanāya sarvapāpanivāraṇāya sarvapāpapraśamanāya
Line of ed.: 23    
sarvāśā-*41paripūraṇārtʰaṃ yāvad anuttaraparinirvāṇārtʰam \



Next part



This text is part of the TITUS edition of Sarvathatagatadhisthana-sattvavalokana-vyuham.

Copyright TITUS Project, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.