TITUS
Mahasannipataratnaketusutra
Part No. 4
Previous part

Chapter: 4 
Page of ed.: 83 
Line of ed.: 1 
[caturtʰaḥ parivartaḥ]


Line of ed.: 2    yāvat pūrvoktam*200 \ te catvāro mahāśrāvakās tad rājagr̥haṃ
Line of ed.: 3    
mahānagaraṃ piṇḍāya praviśantas tair mārakair anācāreṇādʰyatiṣṭʰan
Line of ed.: 4    
nartasva śramaṇa gāyasva śramaṇeti \ taiś ca mahāśrāvakair vītʰīmadʰye
Line of ed.: 5    
pradʰāvadbʰir nirvāṇamārgapadapratisaṃyuktena gītasvareṇa yadā cegātʰā
Line of ed.: 6    
bʰāṣitā tadā mahāpr̥tʰivī pracakampe \ tatkṣaṇaṃ bahūni devanāgayakṣagandʰarvāsuragaruḍakinnaramahoragaśatasahasrāṇi
Line of ed.: 7    
bʰagavacchāsanābʰiprasannāni
Line of ed.: 8    
śrumukʰāny evam āhuḥ \

Strophe: 1 
Line of ed.: 9   Verse: a       
tiṣṭʰatv aśoko varadʰarmasāratʰir*201
Line of ed.: 10   Verse: b       
eṣā hy avastʰā jinavaraśāsanasya \
Line of ed.: 11   Verse: c       
tacchrāvakāṇāṃ janatām adya dr̥ṣṭvā
Line of ed.: 12   Verse: d       
vijr̥mbʰitaṃ kena manaḥ prasādayet*202 \\ 1 \\
Strophe:   Verse:  

Line of ed.: 13    
atʰa tāni bahūni devanāgayakṣarākṣasakoṭīnayutaśatasahasrāṇi
Line of ed.: 14    
śrumukʰāni yena bʰagavān tena +upajagmuḥ \ upetya
Line of ed.: 15    
bʰagavataḥ purataḥ stʰitvā +evam āhuḥ \

Page of ed.: 84 
Strophe: 2 
Line of ed.: 1   Verse: a       
avastʰāṃ śāsanasyāsya bʰagavan prekṣya sāṃpratam \
Line of ed.: 2   Verse: b       
mo[pekṣām] kuru sarvajña śāsanācāraguptaye \\ 2 \\
Strophe:   Verse:  

Line of ed.: 3    
bʰagavān āha \

Strophe: 3 
Line of ed.: 4   Verse: a       
eṣa gatvā svayaṃ tatra māraṃ jitvā savāhanam \
Line of ed.: 5   Verse: b       
karomi janatāṃ sarvāṃ nirvāṇapuragāminīm \\ 3 \\
Strophe:   Verse:  

Line of ed.: 6    
atʰa te sarva evaikakaṇṭʰenaivam āhuḥ \ bʰagavan gaccʰa \
Line of ed.: 7    
nanūktaṃ bʰagavatā +acintyo buddʰānāṃ bʰagavatāṃ buddʰaviṣayo ՚cintyo
Line of ed.: 8    
māraviṣayaḥ +acintyo nāgaviṣayaḥ +acintyaḥ karmaṇāṃ karmaviṣaya
Line of ed.: 9    
iti sarvaviṣayāṇāṃ buddʰaviṣaya eva viśiṣṭataraḥ \ śakto bʰagavān
Line of ed.: 10    
ihaisane niṣaṇṇo mārakoṭīnayutāni parājetuṃ dʰarmaskandʰakoṭīnayutāni
Line of ed.: 11    
prakāśayituṃ kleśasāgaram uccʰoṣayituṃ dr̥ṣṭijālaṃ
Line of ed.: 12    
samuddʰarttuṃ sattvakoṭīnayutāni jñānasāgara avatārayitum \
Line of ed.: 13    
dya bʰagavato gamanakālo yuktaḥ \ bʰagavān āha \ yāvantaḥ sattvadʰātau
Line of ed.: 14    
sattvās te sarve mārā bʰaveyur yāvanti ca pr̥tʰivīparamāṇurajāṃsi
Line of ed.: 15    
tāvanty ekaikasya mārabalādʰiṣṭʰānāni bʰaveyuḥ \ te sarve mama
Line of ed.: 16    
vadʰāya parākrameyuḥ \ romakūpam api me na śaktā vigʰātayitum \
Line of ed.: 17    
śaktaś ca +aham ihaiva niṣaṇṇo mārakoṭīnayutāni parājetuṃ stʰāpyainaṃ
Line of ed.: 18    
saparivāraṃ māram \ gamiṣyāmi punar ahaṃ yan mama pūjākarmaṇe [+e]bʰir
Line of ed.: 19    
māraiḥ sarvarājagr̥haṃ mahānagaraṃ mārabalardʰi-*203[vi]kurvaṇādʰiṣṭʰānavyūhair
Line of ed.: 20    
alaṃkr̥taṃ tadanukampāyai parimokṣāya yat te mārāḥ paramaprītiprasādajātāḥ
Line of ed.: 21    
kuśalamūlabījam avaropayiṣyanti +anuttarāyāṃ samyaksaṃbodʰau \
Page of ed.: 85  Line of ed.: 1    
yadā ca bʰagavān āsanād uttʰātukāmaḥ +atʰa tāvad eva prabʰāvaśobʰanā
Line of ed.: 2    
nāma veṇuvanaparipālikā devatā bʰagavataḥ purato ՚śrumukʰī
Line of ed.: 3    
stʰitvaivam āha \

Strophe: 4 
Line of ed.: 4   Verse: a       
naidya kālo bʰagavan praveṣṭuṃ
Line of ed.: 5   Verse: b       
puraṃ samantād iha mārapūrṇam \
Line of ed.: 6   Verse: c       
ekaika evaṃ paramapracaṇḍaḥ
Line of ed.: 7   Verse: d       
koṭīvr̥tas tiṣṭʰati vādisiṃhaḥ*204 \\ 4 \\

Strophe: 5  
Line of ed.: 8   Verse: a       
dveṣapradīptā niśitāstradʰāriṇo
Line of ed.: 9   Verse: b       
vadʰāya ta adyākulacetasaḥ stʰitāḥ \
Line of ed.: 10   Verse: c       
sarvatʰādya praviśasva nātʰa
Line of ed.: 11   Verse: d       
saṃkṣayaṃ yāsyasi lokabandʰo \\ 5 \\
Strophe:   Verse:  

Line of ed.: 12    
yadā ca bʰagavān āsanād abʰyuttʰitas tadā dyutimatir nāma vihāradevatā
Line of ed.: 13    
bʰagavataḥ pādau śirasābʰivandyaivam āha \

Strophe: 6 
Line of ed.: 14   Verse: a       
pāpīmatāṃ sahasrāṇi pañca tiṣṭʰanti yudʰāḥ \
Line of ed.: 15   Verse: b       
tvāṃ pratīkṣanti nistriṃśā*205 vraja dya mahāmune \\ 6 \\
Strophe:   Verse:  

Line of ed.: 16    
yadā bʰagavān vihārād viniścakrame tadā siddʰamatir nāmau[ṣadʰi]devatā
Line of ed.: 17    
bʰagavataḥ pādau śirasābʰivandyaivam āha \

Strophe: 7 
Line of ed.: 18   Verse: a       
kaṣṭaṃ naśyate mārgo dʰarmanetrī pralujyate \
Line of ed.: 19   Verse: b       
dʰarmanaur yāti saṃbʰedaṃ lokadīpe kṣayaṃ gate \\ 7 \\

Strophe: 8  
Page of ed.: 86   Line of ed.: 1   Verse: a       
dʰarmarasa udāro hīyate sarvaloke
Line of ed.: 2   Verse: b       
jagad idam atipūrṇaṃ kleśadʰūrtaiḥ pracaṇḍaiḥ \
Line of ed.: 3   Verse: c       
nanu mama bʰuvi śaktiḥ*206 cid asti pralopaṃ
Line of ed.: 4   Verse: d       
sugatamuni-*207varāṇāṃ saṃpradʰartuṃ katʰaṃcit \\ 8 \\

Strophe: 9  
Line of ed.: 5   Verse: a       
atibahava ihāsmin tvadvināśāya raudrā
Line of ed.: 6   Verse: b       
niśitaparuṣakʰaḍgā saṃstʰitāḥ pāpadʰarmāḥ \
Line of ed.: 7   Verse: c       
kuru sugata mamājñāṃ lokasaṃrakṣaṇārtʰaṃ
Line of ed.: 8   Verse: d       
praviśa daśabalādya puraṃ siddʰayātra \\ 9 \\
Strophe:   Verse:  

Line of ed.: 9    
atʰa bʰagavān vihārāṅganād abʰipratastʰe \ dyutiṃdʰarā ca
Line of ed.: 10    
nāma tatra vr̥kṣadevatā karuṇakaruṇaṃ rudantī bʰagavataḥ pādau
Line of ed.: 11    
śirasābʰivandyaivam āha \

Strophe: 10 
Line of ed.: 12   Verse: a       
sarvaṃ nātʰa bʰaviṣyati tribʰuvanaṃ naṣṭekṣaṇaṃ sāmprataṃ
Line of ed.: 13   Verse: b       
nāśaṃ pūrṇamanoratʰe tvayi gate sarvārtʰasiddʰe munau \
Line of ed.: 14   Verse: c       
etasmin gagane bʰujaṅgarasanās tīkṣṇāsibāṇāyudʰās
Line of ed.: 15   Verse: d       
tvannāśāya caranti vahnivadanā gaccʰa tatrādʰunā \\ 10 \\
Strophe:   Verse:  

Line of ed.: 16    
yadā ca bʰagavān dvārakoṣṭʰake +avatatāra +atʰa jyotivaraṇā
Page of ed.: 87  Line of ed.: 1    
nāma dvārakoṣṭʰakadevatā +uccaiḥsvareṇa rudantī bʰagavataḥ pādau
Line of ed.: 2    
śirasābʰivandyaivam āha \

Strophe: 11 
Line of ed.: 3   Verse: a       
ete brāhmaṇasaṃjñināṃ puravare viṃśatsahasrāṇy atʰo
Line of ed.: 4   Verse: b       
dīptāsyakṣurasāyakapraharaṇāḥ prekṣanti te nirdayāḥ \
Line of ed.: 5   Verse: c       
anyonyām atiraudranirdayavatāṃ viṃśatsahasrāṇy atas
Line of ed.: 6   Verse: d       
tiṣṭʰanty eha vināśanāya tava he gaccʰa śuddʰānana \\ 11 \\
Strophe:   Verse:  

Line of ed.: 7    
atʰa bʰagavān dvāraśālāṃ praviveśa \ tatra ca tamālasārā
Line of ed.: 8    
nāma rājagr̥hanagaraparipālikā devatā \ ca tasyoccasvareṇa
Line of ed.: 9    
rudantī bʰagavataḥ sakāśaṃ tvarayopajagāma \ upetya pādau
Line of ed.: 10    
śirasābʰivandya +evam āha \

Strophe: 12 
Line of ed.: 11   Verse: a       
mārgo ՚yaṃ bʰagavan punaḥ parivr̥taḥ siṃhoṣṭramattadvipair
Line of ed.: 12   Verse: b       
bʰikṣūṇāṃ ca viheṭʰanāya bahudʰā mārair vigʰātaḥ kr̥taḥ \
Line of ed.: 13   Verse: c       
udyuktās tava nyatīrtʰacaraṇāḥ śāstur vadʰārtʰaṃ bʰuvi
Line of ed.: 14   Verse: d       
tvaṃ megʰasvana devanāgakr̥payā gaccʰa dīptaprabʰa \\ 12 \\

Strophe: 13  
Line of ed.: 15   Verse: a       
dr̥ṣṭvā narāmarabʰujaṅgamakinnarendrās
Line of ed.: 16   Verse: b       
tvacchāśanasya*208 vilayaṃ vihitaṃ sametya \
Line of ed.: 17   Verse: c       
bʰītā dravanti bʰagavañ jitamāra mārān
Line of ed.: 18   Verse: d       
māyāvr̥tān ativikūlamukʰāñ ca bʰūyaḥ \\ 13 \\

Strophe: 14  
Line of ed.: 19   Verse: a       
saddʰarmasya vilopanāṃ ca mahatīṃ lokasya copaplavaṃ
Line of ed.: 20   Verse: b       
nakṣatradyutināśitaṃ ca gaganaṃ candrārkayor vibʰramam \
Page of ed.: 88   Line of ed.: 1   Verse: c       
saṃpaśyan vata sajjano ՚dya virasaḥ proccaiḥ śiras tāḍito
Line of ed.: 2   Verse: d       
kaṣṭaṃ katʰayaty atīva svagatabʰraṃśaṃ samāśaṅkayan \\ 14 \\

Strophe: 15  
Line of ed.: 3   Verse: a       
naśyate dr̥ṣṭasūryo ՚yaṃ dʰarmolkā yāti saṃkṣayam \
Line of ed.: 4   Verse: b       
mr̥dnāti mr̥tyu saṃbuddʰaṃ dʰarmatoyaṃ viśuṣyate \\ 15 \\

Strophe: 16  
Line of ed.: 5   Verse: a       
saddʰarmacāriṇāṃ loke vināśe pratyupastʰite \
Line of ed.: 6   Verse: b       
prādurbʰāvo ՚satām eva mārāṇāṃ bʰavati hy ataḥ \\ 16 \\
Strophe:   Verse:  

Line of ed.: 7    
atʰa devatā bʰagavataḥ pratinivartanam adr̥ṣṭvā śrumukʰī bʰūya
Line of ed.: 8    
evam āha \

Strophe: 17 
Line of ed.: 9   Verse: a       
lokaṃ nirīkṣasva muneḥ samagraṃ na gaccʰa vādipravarādya saṃkṣayam \
Line of ed.: 10   Verse: b       
matpure nāśam upāgate tvayi trilokanindyā satataṃ bʰaveyam \\ 17 \\

Strophe: 18  
Line of ed.: 11   Verse: a       
śr̥ṇu me vaco nāyaka sattvasāra matpure gaccʰa vināśam adya \
Line of ed.: 12   Verse: b       
sattvānukampārtʰam iha pratīkṣya sattvāñ ca janmartibʰayād vimokṣaya \\ 18 \\

Strophe: 19  
Line of ed.: 13   Verse: a       
smara pratijñāṃ hi purā tatʰāgata prāpyottamaṃ tārayitā bʰaveyam \
Line of ed.: 14   Verse: b       
sattvān anekān bahuduḥkʰataptān āśvāsaya prāṇabʰr̥tāṃ variṣṭʰa \\ 19 \\

Strophe: 20  
Line of ed.: 15   Verse: a       
tiṣṭʰāgramūrte bahukalpakoṭyaḥ kāmeṣu sakto vata bālavargaḥ \
Line of ed.: 16   Verse: b       
tacchāntaye deśaya dʰarmamārgaṃ svabʰāvaśūnyāyatanendriyārtʰam \\ 20 \\
Strophe:   Verse:  

Line of ed.: 17    
tato bʰagavān dvāraśālāyām avatatāra \ atʰa tāvad eva
Line of ed.: 18    
dr̥ḍʰā nāma*209 pr̥tʰivīdevatā daśabʰir mahaujaskamahaujaskābʰir devatāsahasraiḥ
Line of ed.: 19    
sārdʰam aśrumukʰī prakīrṇakeśī bʰagavataḥ purataḥ prāñjaliḥ
Line of ed.: 20    
stʰitvaivam āha \

Strophe: 21 
Page of ed.: 89  
Line of ed.: 1   Verse: a       
smara pradʰānaṃ rudʰiraprapūrṇā yat te pradattāś caturā samudrāḥ \
Line of ed.: 2   Verse: b       
śirāṃsi stʰīni ca cakravāḍavaṃ netrāṇi gaṅgāsikatāsamāni \\ 21 \\

Strophe: 22  
Line of ed.: 3   Verse: a       
ratnāni caivaṃ vividʰāni pūrvaṃ putrāś ca dārāś ca dviradās tatʰāśvāḥ \
Line of ed.: 4   Verse: b       
āvāsavastraśayanānnapānaṃ bʰaiṣajyam iṣṭaṃ ca tatʰāturāṇām \\ 22 \\

Strophe: 23  
Line of ed.: 5   Verse: a       
kr̥tā ca pūjā pravarā svayaṃbʰuvāṃ śīlaṃ tvayā rakṣitam apramādinā \
Line of ed.: 6   Verse: b       
kṣāntiśrutaṃ sevitam eva nityaṃ mātr̥jñatā caiva pitr̥jñatā ca \\ 23 \\

Strophe: 24  
Line of ed.: 7   Verse: a       
jīrṇāny anantāni ca duṣkarāṇi
Line of ed.: 8   Verse: b       
sattvā hy anekavyasanāt pramocitāḥ \
Line of ed.: 9   Verse: c       
yat pūrvam ādau praṇidʰiḥ kr̥tas te
Line of ed.: 10   Verse: d       
buddʰo bʰaveyaṃ paramārtʰadeśakaḥ \\ 24 \\

Strophe: 25  
Line of ed.: 11   Verse: a       
uttārayeyaṃ janatāṃ mahaugʰāl
Line of ed.: 12   Verse: b       
lokāya dʰarmaṃ vata deśayeyam \
Line of ed.: 13   Verse: c       
tr̥ṣṇādʰimūlāni*210 maābʰayāni
Line of ed.: 14   Verse: d       
duḥkʰāny aśeṣāṇi ca śoṣayeyam \\ 25 \\

Strophe: 26  
Line of ed.: 15   Verse: a       
abʰaye pure sattvagaṇaṃ praveśaye
Line of ed.: 16   Verse: b       
niveśya tān vai varabodʰimārge \
Line of ed.: 17   Verse: c       
vimocayeyaṃ bahuduḥkʰapīḍitān
Line of ed.: 18   Verse: d       
tāṃ sattvadʰātuṃ paripūrṇa kuryām \\ 26 \\

Strophe: 27  
Line of ed.: 19   Verse: a       
mārgandʰurāṇām iha pāpacāriṇāṃ
Line of ed.: 20   Verse: b       
kṣamasva nātʰa śrutaśīlanāśinām \
Page of ed.: 90   Line of ed.: 1   Verse: c       
nistārayaitāṃ samayapratijñāṃ*211
Line of ed.: 2   Verse: d       
vadasva dʰarmaṃ bahu kalpakoṭyaḥ \\ 27 \\

Strophe: 28  
Line of ed.: 3   Verse: a       
ogʰāt samuttāraya nātʰa lokaṃ
Line of ed.: 4   Verse: b       
saṃsnāpayāṣṭāṅgajalena cainam \
Line of ed.: 5   Verse: c       
nesti sattvā sadr̥śās triloke
Line of ed.: 6   Verse: d       
tvayā hi nātʰa pravaro na kaścit \\ 28 \\

Strophe: 29  
Line of ed.: 7   Verse: a       
muktaḥ svayaṃ lokam imaṃ ca mocaya
Line of ed.: 8   Verse: b       
+uttāraya [tvam] tribʰavārṇavāj jagat \
Line of ed.: 9   Verse: c       
tvam ekabandʰo jagadekabāndʰavas
Line of ed.: 10   Verse: d       
tiṣṭʰasva nityaṃ vibʰajasva dʰarmam \\ 29 \\
Strophe:   Verse:  

Line of ed.: 11    
atʰa bʰagavān dvāraśālāyām avatatāra \ tatkṣaṇād eva ca
Line of ed.: 12    
bahūni devanāgayakṣarākṣasakoṭīnayutaśatasahasrāṇi gagane vicaramāṇāni
Line of ed.: 13    
śrumukʰāny evam āhuḥ \

Strophe: 30 
Line of ed.: 14   Verse: a       
asmābʰir ādau sugatā hi dr̥ṣṭā
Line of ed.: 15   Verse: b       
praśāntakāle suvinītaśiṣyāḥ \
Line of ed.: 16   Verse: c       
dʰarmopadeśaṃ vipulaṃ ca kurvatāṃ*212
Line of ed.: 17   Verse: d       
teṣāṃ vigʰāto na saḥ īdr̥śo ՚bʰūt \\ 30 \\

Strophe: 31  
Line of ed.: 18   Verse: a       
eṣo hi śāstātinihīnakāle
Line of ed.: 19   Verse: b       
prāptaḥ svayaṃbʰūtvam udārabuddʰiḥ \
Page of ed.: 91   Line of ed.: 1   Verse: c       
kleśādidʰarmaṃ samuvāca loke
Line of ed.: 2   Verse: d       
paripācanārtʰaṃ jagatāṃ munīndraḥ \\ 31 \\

Strophe: 32  
Line of ed.: 3   Verse: a       
asmin punas tiṣṭʰa hi vādisiṃha
Line of ed.: 4   Verse: b       
pāpīmatāṃ naikasahasrakoṭyaḥ \
Line of ed.: 5   Verse: c       
kurvanti dʰarmasya vināśam evaṃ
Line of ed.: 6   Verse: d       
buddʰavīrādya pure viśasva \\ 32 \\
Strophe:   Verse:  

Line of ed.: 7    
atʰāparā devatā +evam āha \

Strophe: 33 
Line of ed.: 8   Verse: a       
cakraṃ jinair vartitam ekadeśe
Line of ed.: 9   Verse: b       
taiḥ pūrvakair lokahitaprayuktaiḥ \
Line of ed.: 10   Verse: c       
ayaṃ punar gaccʰatu yatra tatra
Line of ed.: 11   Verse: d       
kʰalv avastʰāṃ *213samavāpsyata adya \\ 33 \\
Strophe:   Verse:  

Line of ed.: 12    
atʰāparāpi devatā +evam āha \

Strophe: 34 
Line of ed.: 13   Verse: a       
kāruṇyahetoḥ iha rtʰavāha
Line of ed.: 14   Verse: b       
cacāra*214 sattvārtʰam atīva kurvan \
Line of ed.: 15   Verse: c       
sa kevalaṃ tv adya pura atra vai
Line of ed.: 16   Verse: d       
nāśaṃ prayāyād iti me vitarkaḥ \\ 34 \\
Strophe:   Verse:  

Line of ed.: 17    
tena kʰalu punaḥ samayena tāni bahūni devanāgayakṣarākṣasāsuragaruḍakinnaramahoragakoṭīnayutaśatasahasrāṇi
Line of ed.: 18    
śrudīnavadanāni
Page of ed.: 92  Line of ed.: 1    
gaganatalapatʰād avatīrya bʰagavataḥ purataḥ stʰitvā +anekaprakārān
Line of ed.: 2    
ātmano viprakārāñ cakruḥ \ kecit keśān vilumpanti
Line of ed.: 3    
sma \ kecid ābʰaraṇāni mumucuḥ \ kecic cʰatradʰvajapatākāḥ prapātayām
Line of ed.: 4    
āsuḥ \ kecit svaśarīreṇa bʰūmau nipetuḥ \ kecid bʰagavataś
Line of ed.: 5    
caraṇau jagr̥huḥ \ kecid atikaṣṭaṃ ruruduḥ \ kecid urasi pāṇibʰiḥ
Line of ed.: 6    
parājagʰnuḥ \ kecid bʰagavataḥ pādamūle stʰitvā madguvat parāvartante
Line of ed.: 7    
sma \ kecid bʰagavataḥ purataḥ prāñjalayo bʰūtvā stutinamaḥkārāñ
Line of ed.: 8    
cakruḥ \ kecid bʰagavantaṃ puṣpadʰūpa-*215gandʰamālyavilepanavastrābʰaraṇasuvarṇasūtramuktāhārapuṣpair
Line of ed.: 9    
avakiranti sma \
Line of ed.: 10    
atʰāparā bahvyo devakoṭyaḥ +uccair ekakaṇṭʰenaivam āhuḥ \

Strophe: 35 
Line of ed.: 11   Verse: a       
tvayā pracīrṇāni hi duṣkarāṇy
Line of ed.: 12   Verse: b       
atīva lokārtʰam ito bahūni \
Line of ed.: 13   Verse: c       
kṣīṇe tvam utpanna ihādya kāla
Line of ed.: 14   Verse: d       
upekṣakas tiṣṭʰa ca tyajasva \\ 35 \\

Strophe: 36  
Line of ed.: 15   Verse: a       
alpaṃ kr̥taṃ ta anagʰa buddʰakāryaṃ
Line of ed.: 16   Verse: b       
sākṣīkr̥tāś lpatarās tridevāḥ \
Line of ed.: 17   Verse: c       
tvaṃ tiṣṭʰa dʰarmān suciraṃ prakāśayan
Line of ed.: 18   Verse: d       
uttārayāsmāt tribʰavārṇavāj jagat \\ 36 \\

Strophe: 37  
Line of ed.: 19   Verse: a       
sattvā hy aneke śubʰakarmacāriṇaḥ
Line of ed.: 20   Verse: b       
paripakvabījā amr̥tasya bʰājanāḥ \
Page of ed.: 93   Line of ed.: 1   Verse: c       
karuṇāṃ janasya pratidarśayātʰaugʰebʰya uttāraya
Line of ed.: 2   Verse: d       
lokanātʰa \\ 37 \\

Strophe: 38  
Line of ed.: 3   Verse: a       
ya atrāṭavī-*216madʰyagatā bʰramanti
Line of ed.: 4   Verse: b       
saṃsārakāntāravinaṣṭamārgāḥ \
Line of ed.: 5   Verse: c       
teṣāṃ svamārgaṃ pratidarśayasva
Line of ed.: 6   Verse: d       
pramokṣayāryottama dʰarmavāgbʰiḥ \\ 38 \\

Strophe: 39  
Line of ed.: 7   Verse: a       
etat tavāścaryataraṃ kr̥pādbʰutaṃ
Line of ed.: 8   Verse: b       
pravartitaṃ yad varadʰarmacakram \
Line of ed.: 9   Verse: c       
ciraṃ hi tiṣṭʰa tvam udārabuddʰe
Line of ed.: 10   Verse: d       
kʰalv anātʰā janatā bʰaveta \\ 39 \\
Strophe:   Verse:  

Line of ed.: 11    
atʰāparāpi devatā +evam āha \

Strophe: 40 
Line of ed.: 12   Verse: a       
nāśaṃ prayāsyaty atʰa yad vināyako
Line of ed.: 13   Verse: b       
lokas tatʰāndʰo nikʰilo bʰaviṣyati \
Line of ed.: 14   Verse: c       
aṣṭāṅgamārgas trivimokṣahetoḥ
Line of ed.: 15   Verse: d       
sarveṇa sarvaṃ na bʰaviṣyatīha \\ 40 \\

Strophe: 41  
Line of ed.: 16   Verse: a       
asmābʰir asmiñ chubʰabījam uptaṃ
Line of ed.: 17   Verse: b       
vaḥ kāyacetoddʰaram apramattaiḥ \
Line of ed.: 18   Verse: c       
tato vayaṃ sarvasukʰaiḥ samanvitāḥ
Line of ed.: 19   Verse: d       
puṇyākarasyāsya hi bʰavet kṣayaḥ \\ 41 \\
Strophe:   Verse:  

Page of ed.: 94 
Line of ed.: 1    
tena ca samayena bahūni śuddʰāvāsadevakoṭīnayutaśatasahasrāṇi
Line of ed.: 2    
tatraiva sannipatitāny abʰūvan \ tāny apy evam āhuḥ \

Strophe: 42 
Line of ed.: 3   Verse: a       
bʰaiṣṭa yūyaṃ na muner avastʰā
Line of ed.: 4   Verse: b       
bʰaviṣyati cid udārabuddʰeḥ \
Line of ed.: 5   Verse: c       
pratyakṣapūrvā vayam asya sādʰor
Line of ed.: 6   Verse: d       
upāgatā yad bʰuvi mārakoṭyaḥ \\ 42 \\

Strophe: 43  
Line of ed.: 7   Verse: a       
ṣaṭtriṃśadyojanāni plutarabʰasaparā yat samantād vitatya
Line of ed.: 8   Verse: b       
prāsāsispʰītakʰaḍgapracurakʰararavā bʰīṣaṇī mārasenā \
Line of ed.: 9   Verse: c       
saṃprāptā bodʰimaṇḍe vilayam upagatā tatkṣaṇād eva bʰītā
Line of ed.: 10   Verse: d       
prāptārtʰasyādya kiṃ tatprasr̥tayaśaso vigʰnam eṣa prakuryāt \\ 43 \\
Strophe:   Verse:  

Line of ed.: 11    
atʰāparā devatā prarudantī +evam āha \

Strophe: 44 
Line of ed.: 12   Verse: a       
mārasyaikasya senā prāg āsīn na mahābalā \
Line of ed.: 13   Verse: b       
mārakoṭīsahasrāṇām iyaṃ senā mahābalā \\ 44 \\

Strophe: 45  
Line of ed.: 14   Verse: a       
niḥsaṃśayam iha prāpto nāśaṃ lokavināyakaḥ \
Line of ed.: 15   Verse: b       
yad vināśād ayaṃ loko nirāloko bʰramiṣyati \\ 45 \\
Strophe:   Verse:  

Line of ed.: 16    
atʰa kʰalu te śakrabrahmalokapālā bʰagavataḥ [pādau pariṣvajyaiva]m
Line of ed.: 17    
āhuḥ \

Strophe: 46 
Line of ed.: 18   Verse: a       
tiṣṭʰeha sādʰu kuru mandadʰīnām asmadvacaḥ kāruṇikapradʰāna \
Line of ed.: 19   Verse: b       
bahudevakoṭyo mahāśoka-*217taptās sāṃprataṃ dʰarmarasena siñca \\ 46 \\
Strophe:   Verse:  

Page of ed.: 95 
Line of ed.: 1    
atʰa kʰalu bʰagavān tāṃ sarvāvatīṃ parṣadaṃ maitryā viśālābʰyāṃ nayanābʰyām
Line of ed.: 2    
avalokya brāhmeṇa svareṇa tāṃ samāśvāsayan evam āha \

Strophe: 47 
Line of ed.: 3   Verse: a       
bʰaiṣṭa yūyaṃ bʰavatādya nirbʰayā
Line of ed.: 4   Verse: b       
sarva api mārā sagaṇā savāhanāḥ \
Line of ed.: 5   Verse: c       
śaktā na me bʰīṣayituṃ samagrā
Line of ed.: 6   Verse: d       
romāpy atʰaikaṃ kimu sarvadeham \\ 47 \\

Strophe: 48  
Line of ed.: 7   Verse: a       
āśvāsayāmy adya tu sarvalokaṃ
Line of ed.: 8   Verse: b       
dʰarmaṃ sadāhaṃ bʰuvi deśayiṣye \
Line of ed.: 9   Verse: c       
mārgacyutānām aham eva samyag
Line of ed.: 10   Verse: d       
mārgopadeśaṃ viśadaṃ kariṣye \\ 48 \\

Strophe: 49  
Line of ed.: 11   Verse: a       
kr̥tāni pūrvaṃ bahu duṣkarāṇi
Line of ed.: 12   Verse: b       
mayānnapānaṃ vipulaṃ pradattam \
Line of ed.: 13   Verse: c       
āvāsabʰaiṣajyam analpakaṃ ca
Line of ed.: 14   Verse: d       
kartuṃ vigʰātaṃ mama ko ՚dya śakyate \\ 49 \\

Strophe: 50  
Line of ed.: 15   Verse: a       
tyaktā mayā hy aśvaratʰā gajāś ca
Line of ed.: 16   Verse: b       
vibʰūṣaṇāny ābʰaraṇāni caiva \
Line of ed.: 17   Verse: c       
dāsāś ca dāsyo nigamāś ca rāṣṭrāḥ
Line of ed.: 18   Verse: d       
kartuṃ vigʰātaṃ mama kaḥ samartʰaḥ \\ 50 \\

Strophe: 51  
Line of ed.: 19   Verse: a       
bʰāryā sutā duhitr̥kalatravargam
Line of ed.: 20   Verse: b       
aiśvaryam iṣṭaṃ bʰuvi rājavaṃśaḥ \
Page of ed.: 96   Line of ed.: 1   Verse: c       
datto mayā sattvahitāya kasmāc
Line of ed.: 2   Verse: d       
charīranāśo ՚dya bʰaviṣyati me \\ 51 \\

Strophe: 52  
Line of ed.: 3   Verse: a       
śiraś ca netre +ubʰe karṇanāse
Line of ed.: 4   Verse: b       
hastau ca pādau tanu carma lohitam \
Line of ed.: 5   Verse: c       
svajīvitaṃ tyaktam apīha dehināṃ
Line of ed.: 6   Verse: d       
kartuṃ vihiṃsāṃ mama kaḥ samartʰaḥ \\ 52 \\

Strophe: 53  
Line of ed.: 7   Verse: a       
bahvyo mayātīva hi buddʰakoṭyaḥ
Line of ed.: 8   Verse: b       
saṃpūjitā bʰaktimatā sahastam \
Line of ed.: 9   Verse: c       
śīlaśrutikṣāntiratena nityaṃ
Line of ed.: 10   Verse: d       
kartuṃ vilopaṃ mama kaḥ samartʰaḥ \\ 53 \\

Strophe: 54  
Line of ed.: 11   Verse: a       
pūrvaṃ mayā vai bahu duṣkarāṇi
Line of ed.: 12   Verse: b       
kr̥tāni ma atīva samāhitena \
Line of ed.: 13   Verse: c       
saṃcʰinnagātreṇa na roṣitaṃ*218 manaḥ
Line of ed.: 14   Verse: d       
kartuṃ vihiṃsāṃ mama ko ՚dya śaktaḥ \\ 54 \\

Strophe: 55  
Line of ed.: 15   Verse: a       
kleśā jitā me niyato ՚smi buddʰaḥ
Line of ed.: 16   Verse: b       
sarveṣu sattveṣu ca maitracittaḥ \
Line of ed.: 17   Verse: c       
īrṣyā ca me sti kʰilaṃ na roṣo
Line of ed.: 18   Verse: d       
na me samartʰaḥ purato ՚dya kaścit \\ 55 \\

Strophe: 56  
Line of ed.: 19   Verse: a       
jitaṃ mayā mārabalaṃ samagraṃ
Line of ed.: 20   Verse: b       
parājitā me bahu mārakoṭyaḥ \
Page of ed.: 97   Line of ed.: 1   Verse: c       
yuṣmadvimokṣaṃ niyataṃ kariṣye
Line of ed.: 2   Verse: d       
bʰaiṣṭa kasmān na puraṃ pravekṣye \\ 56 \\

Strophe: 57  
Line of ed.: 3   Verse: a       
ye keci diśāsu daśasv apīha
Line of ed.: 4   Verse: b       
buddʰā hi tiṣṭʰanti tu sattvahetoḥ \
Line of ed.: 5   Verse: c       
tān sarvabuddʰān ihaikariṣye*219
Line of ed.: 6   Verse: d       
mahārdʰikāñ py atʰa bodʰisattvān \\ 57 \\

Strophe: 58  
Line of ed.: 7   Verse: a       
kṣetraṃ prapūrṇaṃ sakalaṃ kariṣye
Line of ed.: 8   Verse: b       
jñānena puṇyena ca vāsayiṣye*220 \
Line of ed.: 9   Verse: c       
tair eva buddʰaiḥ saha netr̥saṃstʰitaḥ
Line of ed.: 10   Verse: d       
kariṣye buddʰānumataṃ ca kāryam \\ 58 \\
Strophe:   Verse:  

Line of ed.: 11    
tena kʰalu punaḥ samayenāprameyāsaṃkʰyeyāni devanāgayakṣarākṣasāsuragaruḍakinnaramahoragamanuṣyāmanuṣyakoṭīnayutaśatasahasrāṇi
Line of ed.: 1 Line of ed.: 12    
bʰagavate sādʰukāraṃ pradaduḥ \ evaṃ huḥ \ nama āścaryādbʰutāsaṃkʰyeyavīryasamanvāgatāya \
Line of ed.: 13    
namo namo mahāścaryasamanvāgatāya
Line of ed.: 14    
buddʰāya bʰagavate \ āśvāsito bʰagavatā sadevako lokaḥ parājito
Line of ed.: 15    
bʰagavatā mārapakṣo vidʰūtaṃ sattvānāṃ *221sandʰikleśakāluṣyam \
Line of ed.: 16    
prahāṇaḥ sattvānāṃ *222mānaparvataḥ \ cʰinno janmavr̥kṣaḥ \ vicūrṇito
Page of ed.: 98  Line of ed.: 1    
mr̥tyusūryaḥ*223 \ vidʰūto ՚vidyāndʰakāraḥ \ prasāditā anyatīrtʰyāḥ \
Line of ed.: 2    
saṃśoṣitāś catvāraḥ ogʰāḥ \ prajvālitā[ni] dʰarmolkāni \
Line of ed.: 3    
darśito bodʰimārgaḥ \ niyojitaḥ kṣāntisauratye*224 \ krīḍāpito
Line of ed.: 4    
dʰyānasaukʰye \ avabodʰitāni cattvāry āryasatyāni \ samuttārito
Line of ed.: 5    
bʰagavatā mahākāruṇikena śāstrā janmasamudrāt sadevako
Line of ed.: 6    
lokaḥ \ praveśitā sattvā abʰayapuram \
Line of ed.: 7    
atʰa te devamanuṣyā nānāpuṣpadʰūpagandʰamālyālaṃkāravibʰūṣaṇair
Line of ed.: 8    
bʰagavantam abʰyarcayitvā bʰagavato ՚rtʰāya te mārgaṃ śobʰayām āsuḥ \
Line of ed.: 9    
divyavastrapuṣpaduṣyaiś ca bʰagavantaṃ saṃccʰādayanti sma \ divyaiś ca
Line of ed.: 10    
māndāravamahāmāndāravapārūṣakamahāpārūṣakamañjūṣakarocamahārocotpalakumudapuṇḍarīkaiḥ
Line of ed.: 11    
saṃccʰādayām āsuḥ \ yatra bʰagavān tau
Line of ed.: 12    
caraṇau niścikṣepa tasmiñ ca mārge +ubʰayoḥ pārśvayor divyān
Line of ed.: 13    
saptaratnamayān vr̥kṣān abʰinirmīya divyavastraduṣyahastakarṇaśīrṣābʰaraṇair
Line of ed.: 14    
alaṃcakruḥ \ teṣu ca vr̥kṣāntareṣu divyāṃ puṣkariṇīṃ
Line of ed.: 15    
māpayanti sma \ śītasvādūdakaviprasannā +anāvilā +aṣṭāṅgopetavāriparipūrṇā
Line of ed.: 16    
samantāt saptaratnālaṃkārālaṃkr̥tā \ antarikṣe ca
Line of ed.: 17    
saptaratnamayāni cʰatrāṇi dadʰire \ dʰvajapatākāsuvarṇasūtramuktāhārāñ
Line of ed.: 18    
ca suvarṇacūrṇavarṣāś ca vavarṣuḥ \ rūpyavaiḍūryacūrṇāgarutagaracandanakālānusāritamālapatravarṣāṇi
Line of ed.: 19    
samutsasarjuḥ \ gośīrṣoragasāracandanacūrṇaṃ
Page of ed.: 99  Line of ed.: 1    
ca tasmin mārge vavarṣuḥ \ suvarṇasūtramuktāhāramaṇimuktābʰiś
Line of ed.: 2    
ca sarvaṃ gaganatalaṃ nānādivyālaṃkārair alaṃcakruḥ \
Line of ed.: 3    
tatas tasya nagarasya ca bahirdʰā devamanuṣyā bʰagavataḥ pūjākarmaṇe
Line of ed.: 4    
mārgaśobʰāṃ cakrire \ antarnagara ca mārā mārapārṣadaś ca śobʰāvyūhair
Line of ed.: 5    
vyūhayām āsur bʰagavataḥ pūjākarmaṇe \
Line of ed.: 6    
atʰa kʰalu bʰagavān tasmin samaye śūraṃgamaṃ nāma samādʰiṃ
Line of ed.: 7    
samāpede \ tena ca samādʰinā yatʰā samāpanna eva mārgaṃ jagāma \
Line of ed.: 8    
tena kʰalu punaḥ samayena nānāvidʰaiḥ kāyarūpaliṅgeryāpatʰair bʰagavān taṃ
Line of ed.: 9    
mārgam abʰipratastʰe \ tatra ye sattvā brahmabʰaktikā brahmavainayikās te
Line of ed.: 10    
brahmarūpeṇa bʰagavantaṃ mārgaṃ vrajantam adrākṣuḥ \ yāvad ye śakravainayikā
Line of ed.: 11    
ye nārāyaṇavainayikā ye maheśvaravainayikā ye cāturmahārājavainayikā
Line of ed.: 12    
ye cakravartivainayikā ye koṭṭarājavainayikā
Line of ed.: 13    
ye mahārṣivainayikā ye śramaṇavainayikā ye māravainayikā ye
Line of ed.: 14    
strīvainayikā ye siṃhavainayikā ye gajavainayikā ye nāgavainayikā
Line of ed.: 15    
ye +asuravainayikā ye śaśabʰaktikāḥ śaśavainayikāḥ śaśarūpaliṅgeryāpatʰena
Line of ed.: 16    
bʰagavantaṃ mārgaṃ vrajantam adrākṣuḥ \ ye sattvā buddʰavainayikās te
Line of ed.: 17    
buddʰarūpaliṅgeryāpatʰenaiva bʰagavantaṃ mārgaṃ vrajantam adrākṣuḥ \ sarve ca te
Line of ed.: 18    
sattvāḥ prāñjalayo bʰūtvā samabʰiṣṭuvanto namaḥkurvantaḥ pr̥ṣṭʰataḥ
Line of ed.: 19    
pr̥ṣṭʰataḥ samanubaddʰā jagmuḥ \
Line of ed.: 20    
tena kʰalu punaḥ samayena yo ՚sāv anuhimavannivāsī jyotīraso
Line of ed.: 21    
nāma +r̥ṣir māreṇa pāpīmatā +udyojitaḥ sa pañcaśataparivāro
Page of ed.: 100  Line of ed.: 1    
rājagr̥hasya mahānagaradvārasamīpe*225 [pratīkṣya bʰagavato rūpaliṅgeryāpatʰam
Line of ed.: 2    
apaśyat tatʰā mārge saṃkʰyeyā vr̥kṣadevatāḥ pūjākarmaṇe
Line of ed.: 3    
+udyuktāḥ \ dr̥ṣṭvedaṃ tasyaitad abʰavat \ satyavādī mahārṣir ayaṃ
Line of ed.: 4    
mahānubʰāvaḥ pūjārhaḥ]*226 \ .... .... ....
Line of ed.: 5    
... ... ...
Line of ed.: 6    
atʰa jyotīrasa r̥ṣiḥ saparivāro buddʰarūpaliṅgeryāpatʰā[nvi]taṃ
Line of ed.: 7    
bʰagavantam*227 [dr̥ṣṭvā pūrvakuśalamūlasammukʰībʰūtaḥ] ....\ sa ratnaketuṃ
Line of ed.: 8    
nāma bodʰisattvasamādʰiṃ pratilebʰe \ yaḥ samādʰir bʰavaty asaṃhāryaḥ
Line of ed.: 9    
sarvasamāpattibʰiḥ \
Line of ed.: 10    
atʰa jyotīraso mahārṣir bʰagavataḥ [purataḥ prāñjalibʰūtaḥ puṣpaṃ
Line of ed.: 11    
dattvā stutvā ca] +abravīt \

Line of ed.: 12  Verse: b       
anantavarṇalokanātʰaḥ satyavādī sustʰito
Line of ed.: 13   Verse: c       
bʰāsitas te sarva[loka jñānanetrajyotiṣā] \
Line of ed.: 14   Verse: d       
[sadā sattvahitāya te vīrya maitryabʰyudgatā
Line of ed.: 15   Verse: e       
namas ta a]dya sattvasārakṣīṇāsaṃganāyaka \\

Line of ed.: 16   Verse: f       
svarṇavarṇakāñcanābʰa śītalā[ḥ te +aṃśavaḥ
Line of ed.: 17   Verse: g       
sarvasattvabodʰilābʰahetuguṇayojaka] \
Page of ed.: 101   Line of ed.: 1   Verse: h       
[dʰarmacakravartanena dʰvasta]kleśaparvata
Line of ed.: 2   Verse: i       
paścimā te caryaniṣṭʰā bodʰijñānakāraṇam \\

Line of ed.: 3   Verse: j       
mahābʰi[ṣak sattvasāra lakṣaṇair alaṃkr̥to
Line of ed.: 4   Verse: k       
deśanāya buddʰa bʰūtvā nāyakādya yācitaḥ] \
Line of ed.: 5   Verse: l       
cʰindʰi me tvaṃ dr̥ṣṭijālaṃ*228 tīrṇo jagat tāraye
Line of ed.: 6   Verse: m       
kiyac cireṇa buddʰo bʰeṣye [deśaya narottama] \\

Line of ed.: 7   Verse: n       
[sattvaduḥkʰa+ogʰabʰavasāgarād dhi tāraya
Line of ed.: 8   Verse: o       
nirvāṇa kṣeme ca] mārge stʰāpaya nirāsrave \
Line of ed.: 9   Verse: p       
daśadiśāsu ya api buddʰasāgaropamāguṇaiḥ
Line of ed.: 10   Verse: q       
[tebʰyo ՚hu +adʰyeṣami bodʰicittaparāyaṇe] \\

Line of ed.: 11   Verse: r       
[sarva sattva duḥkʰaspr̥ṣṭa raudraśubʰa]karkaśais*229
Line of ed.: 12   Verse: s       
tryadʰvikaṃ ca puṇyam adya kāyavāgmānasaṃ me \
Line of ed.: 13   Verse: t       
bʰavec ca tena [sattva śītībʰūtacittako
Line of ed.: 14   Verse: u       
nityakṣemabuddʰakṣetre prāpnuyāc ca nirvāṇam] \\

Line of ed.: 15   Verse: v       
yāntu sarva sattvavyādʰi kleśatoya śuṣyatu
Line of ed.: 16   Verse: w       
labʰantu jñānam indriyāṇi sāravanti [svabʰāvataḥ] \
Line of ed.: 17   Verse: x       
[ye ca sattva badʰabandʰaduḥkʰena +upadrutās
Line of ed.: 18   Verse: y       
ta api kṣipraṃ santu muktā me ca] puṇyatejasā \\

Page of ed.: 102   Line of ed.: 1   Verse: z       
ekaka sattvaḥ sarve sāgaraguṇām̐l labʰe
Line of ed.: 2   Verse: aa    
prajñaiva puṇyā[prameya sukʰaiḥ sarva tarpaye] \
Line of ed.: 3   Verse: ab    
[samyagdr̥ṣṭim āpnuvantu dʰūtapāpās te drutam]
Line of ed.: 4   Verse: ac    
jātismarā sarve santu sattva dʰarmacāriṇaḥ \\

Line of ed.: 5   Verse: ad    
pāraṃ bʰavārṇavasya te tarantu dʰarmasiddʰaye \
Line of ed.: 6   Verse: ae    
[sarvadʰarmapāraṃgamaṃ buddʰaṃ pi prasādaye] \\

Line of ed.: 7   Verse: af    
[tiṣṭʰa] kalpān aprameya dʰarmavr̥ṣṭi varṣayan \
Line of ed.: 8   Verse: ag    
snāpayantu sarvasattva dʰarmamegʰavāriṇā \\

Line of ed.: 9   Verse: ah    
kāyena [manasā vācā mayā yad atyayaṃ kr̥tam] \
Line of ed.: 10   Verse: ai    
[pratideśye buddʰasaṃgʰam adʰyeṣye] sattvagauravāt \\

Line of ed.: 11   Verse: aj    
haṃ ca bʰūyaḥ pāpadr̥ṣṭikarma samācare \
Line of ed.: 12   Verse: ak    
acintiyān sadā [dr̥ṣṭvā] pudgalān*230 [purataḥ stʰitān] \\

Line of ed.: 13   Verse: al    
[yat kiṃcin me puṇyam asti tad bodʰi nāmaye] punar \
Line of ed.: 14   Verse: am    
sarva caryāṃ sattvahetoḥ sarvaduḥkʰaṃ samutsahe \\

Line of ed.: 15   Verse: an    
niyojaye sarva sattva bodʰimārge [+uttame] \
Line of ed.: 16   Verse: ao    
[prajñā bʰūtasāgaraṃ ca kalpakṣetraṃ vicaraye] \\

Line of ed.: 17   Verse: ap    
prāpaṇīyo yato bodʰisparśo bʰaved viśuddʰa hi \
Line of ed.: 18   Verse: aq    
sarvasattva kṣāntibʰūmau stʰitaḥ [nūnaṃ bʰavec ca saḥ] \\

Line of ed.: 19   Verse: ar    
prāpnuyām abʰijñā pañca vādisiṃha[sya +antike] \
Line of ed.: 20   Verse: as    
[dr̥ṣṭvānāsaṅga nāyaka śāstraṃ sarvatra deśaya] \\

Page of ed.: 103  
Line of ed.: 1   Verse: at    
sace bʰaviṣye buddʰo loke sarveṣāṃ dʰarmasāratʰiḥ \
Line of ed.: 2   Verse: au    
nikṣipīya muktapuṣpacʰatrāmbare stʰiteyu ye \\

Line of ed.: 3   Verse: av    
[te bʰavantu devanāgayakṣādīnāṃ vaśānugāḥ \
Line of ed.: 4   Verse: aw    
tvatpādavandane] śireṇa kampatāṃ ca vasuṃdʰarā*231 \\

Line of ed.: 5     
atʰa kʰalu jyotīrasa r̥ṣis tāni puṣpāṇi yena bʰagavān
Line of ed.: 6     
tenopari pra[kṣiptāni*232 \ tāni ca] +ekacʰatras tastʰau \ yaṃ dr̥ṣṭvā
Line of ed.: 7     
jyotīrasa r̥ṣir bʰūyasyā mātrayā nirāmiṣeṇa prītisaumanasyena
Line of ed.: 8     
+udvelyamāno bʰagavataḥ pādayor nipapāta \ samanantaranipatitaś ca
Line of ed.: 9     
jyotīrasa r̥ṣir bʰagavataś caraṇayoḥ \ atʰa tāvad eva [trisāhasramahāsāhasraloka]dʰātuḥ
Line of ed.: 10     
ṣaḍvikāraṃ pracakampe \ yāni ca tatrāprameyāsaṃkʰyeyāni
Line of ed.: 11     
sattvakoṭīnayutaśatasahasrāṇi [nirudvegacittāni]*233
Line of ed.: 12     
prāptāny abʰūvan \ ye ca gajavainayikā sattvās te gajarūpeṇa sugataṃ
Line of ed.: 13     
dr̥ṣṭvā saṃtr̥ptā yena mahārṣis tenopari puṣpāṇi prakṣipya tāni ca
Line of ed.: 14     
+ākāśe saṃstʰitāni \ taṃ ca pr̥tʰivīkampaṃ dr̥ṣṭvā bʰūyasyā
Line of ed.: 15     
mātrayā +āścaryaprāptā bʰagavataś caraṇayor nipetuḥ \ ya api buddʰavainayikā
Line of ed.: 16     
sattvās te sarve bʰagavato buddʰaveśaṃ dr̥ṣṭvā +āścaryaprāptā abʰūvan \
Line of ed.: 17     
atʰa bʰagavāñ*234 chūraṃgamāt samādʰer vyudatiṣṭʰat \ tasmāc ca
Line of ed.: 18     
samādʰer vyutʰitam [dr̥ṣṭvā buddʰavainayikā sattvāḥ +atīva] prītiprāmodyajātā
Page of ed.: 104   Line of ed.: 1     
bʰagavantaṃ yatʰālabdʰaiḥ puṣpadʰūpagandʰamālyavilepanavastrābʰaraṇālaṃkārair
Line of ed.: 2     
abʰyavakirañ ca +imā gātʰā abʰāṣanta \

Line of ed.: 3   Verse: ax    
uttiṣṭʰa śīgʰraṃ śr̥ṇu vyākariṣye
Line of ed.: 4   Verse: ay    
mahārṣe bodʰāyeti nāyako ՚bravīt \
Line of ed.: 5   Verse: az    
[mahānubʰāvena] dʰarā cakampe
Line of ed.: 6   Verse: ba    
kusumā[ni ca cʰatrabʰūtāni nabʰa]si \\

Line of ed.: 7   Verse: bb    
[tvaṃ no ՚si buddʰaḥ] dvipadapradʰāno
Line of ed.: 8   Verse: bc    
vibʰo [tatʰā] lokahitāya śāstā \
Line of ed.: 9   Verse: bd    
anantapuṇyo gaganapramāṇas
Line of ed.: 10   Verse: be    
trailokyasāro jagataḥ [pradīpaḥ]*235 \\

Line of ed.: 11     
[atʰa jyotīraso bodʰisattvo mahā]sattvo bʰagavantam
Line of ed.: 12     
etad avocat \ kīdr̥śaṃ bʰagavan tad buddʰakṣetraṃ bʰaviṣyati yatrāhaṃ
Line of ed.: 13     
dʰarmacakraṃ pravarttiṣye \ bʰagavān āha*236 ... ... \
Line of ed.: 14     
....   ....   ....
Line of ed.: 15     
....   ....   ....
Line of ed.: 16     
[r̥ṣijyotīrasaprasādaparivarto nāma caturtʰaḥ \\ 4 \\]*237]



Next part



This text is part of the TITUS edition of Mahasannipataratnaketusutra.

Copyright TITUS Project, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.