TITUS
Mahasannipataratnaketusutra
Part No. 3
Previous part

Chapter: 3 
Page of ed.: 51 
Line of ed.: 1 
[tr̥tīyaḥ parivartaḥ]


Line of ed.: 2    atʰa kʰalu +arayāṃ ratnaketudʰāraṇyāṃ bʰāṣyamāṇāyāṃ śākyamuninā
Line of ed.: 3    
tatʰāgatenārhatā*107 sarvāvatīyaṃ sahālokadʰātur udāreṇāvabʰāsena
Line of ed.: 4    
spʰuṭābʰūt \ ye ceha buddʰakṣetre koṭīśataṃ cāturdvīpikānāṃ teṣu
Line of ed.: 5    
koṭīśataṃ kāmeśvarāṇāṃ māratvaṃ kārayanti te buddʰānubʰāvena
Line of ed.: 6    
saṃvignā imāṃ cāturdvīpikāṃ vyavalokayanti sma \ kuto ՚yam avabʰāsa
Line of ed.: 7    
utpannaḥ \ nūnaṃ pāpīmān nāma māro yas tatra cāturdvīpikāyāṃ
Line of ed.: 8    
prativasati tasyaiṣa prabʰāvo yo ՚smatto balavantaḥ +īśvarataro
Line of ed.: 9    
mahaujaskaś ca \ atʰa kʰalu te mārā vyavalokayanto ՚drākṣus
Line of ed.: 10    
taṃ māraṃ pāpīmantaṃ koṣāgāre*108 niṣaṇṇaṃ paramadurmanastʰam \ atʰa
Line of ed.: 11    
tat koṭīśataṃ mārāṇāṃ yeneyaṃ cāturdvīpikā yena mārasya pāpīmato
Line of ed.: 12    
bʰavanaṃ*109 tenopajagāma \ upetya māraṃ pāpīmantam evam āha \
Line of ed.: 13    
kiṃ bʰoḥ kāmeśvara \ sarvāvatīyaṃ lokadʰātur avabʰāsitā tvaṃ ca
Line of ed.: 14    
śokāgāraṃ praviśya niṣaṇṇaḥ \ atʰa kāmeśvaro māras teṣāṃ
Line of ed.: 15    
mārakoṭīśatānāṃ vistareṇārocayati sma \ yat kʰalu mārṣāḥ
Line of ed.: 16    
+jānīyu[ḥ i]haikaḥ śramaṇa utpannaḥ śākyavaṃśāt paramaśaṭʰo māyāvī \
Line of ed.: 17    
tenotpannamātreṇa sarvāvatīyam iha lokadʰātur avabʰāsitā prakampitā
Line of ed.: 18    
kṣobʰitā \ ye kecid iha kr̥tsnalokadʰātau vidvāṃso mahendrā
Line of ed.: 19    
nāgendrā yakṣendrā surendrā mahoragendrā garuḍendrā
Page of ed.: 52  Line of ed.: 1    
kinnarendrā yāvad anya api kecin ma[nu]ṣyā vidvāṃsas te sarve
Line of ed.: 2    
tam upāgatāḥ pūjākarmaṇe yāvat ṣaḍvarṣāṇi +ekāky advitīyaṃ niṣadyālakṣaṇāṃ
Line of ed.: 3    
māyāṃ sādʰitavān \ aham api svabaladarśanaṃ*110 cikīrṣuḥ
Line of ed.: 4    
+evaṃ ṣaṭtriṃśatkoṭīsainyaparivāraḥ +upasaṃkramya samantato ՚nuparivārya
Line of ed.: 5    
sarvamārabalavikurvaṇa+r̥ddʰibalaparākramaṃ saṃdarśita[vān \ paśyaikaṃ
Line of ed.: 6    
romakū]pam apy aham aśakto ՚smi saṃtrāsayituṃ bʰīṣayituṃ
Line of ed.: 7    
kim aṅga punas tasmād āsanāt kampayituṃ kiṃ punar anyaṃ vigʰātaṃ
Line of ed.: 8    
kartum iti \ atʰa caitena vr̥ṣalena tādr̥śī māyā pradarśitā [prakaṃ]paś ca
Line of ed.: 9    
kr̥to yat sasainyo ՚haṃ parājitaś cʰinnavr̥kṣa iva dʰaraṇītale nipatitaḥ \
Line of ed.: 10    
tena ca tatraiva niṣaṇṇena tādr̥śī +alakṣaṇā māyā sā[dʰitā
Line of ed.: 11    
yayāsau sarvamāraviṣaya]m evā[bʰi]bʰūtaṃ sādʰitavidyāṃ tasmād uttʰāya
Line of ed.: 12    
sattvebʰyaḥ saṃprakāśayām āsa \ ye ca kecid iha cāturdvīpikāyāṃ
Line of ed.: 13    
lokadʰātau paṇḍitā vijñās tatʰā mā[yāyāṃ cʰandakr̥tas teṣāṃ cittam]*111
Line of ed.: 14    
prajānāmi gatyupapattiṃ ṣaṭsu gatiṣu \ ye ca taccharaṇagatās teṣām
Line of ed.: 15    
ekaromakūpam api na śaknomi saṃtrāsayituṃ saṃkṣobʰayituṃ
Page of ed.: 53  Line of ed.: 1    
[kampayituṃ vā] loke kim aṅga punas tasmād visaṃvādayituṃ*112
Line of ed.: 2    
kampayituṃ śaknuyām \ adyaiva ca me pañca paricārikāśatāni
Line of ed.: 3    
viṃśatiś ca putrasahasrāṇi sagaṇapārṣadyāni vr̥ṣalaṃ gautamam
Line of ed.: 4    
[śra]maṇaṃ śaraṇaṃ gatās tasya purato niṣaṇṇāḥ \ na haṃ bʰūyas tāni
Line of ed.: 5    
śaktas tasmād vivecayitum \ tena hi yūyaṃ balavantaḥ puṇyavanto
Line of ed.: 6    
jñānavantaḥ +aiśvaryavantaḥ [suhr̥do bʰa]vata \ taṃ śākyaputraṃ vr̥ṣalaṃ
Line of ed.: 7    
jīvitād vyaparopayiṣyāmaḥ \ ye ca sattvās taccharaṇagatās tān
Line of ed.: 8    
sarvān vidʰvaṃsayiṣyāmaḥ \ kr̥ṣṇaṃ māyāśāṭʰyaṃ śramaṇapakṣaṃ parājeṣyāmaḥ \
Line of ed.: 9    
[śuklaṃ mārapa]kṣam uddyotayiṣyāmaḥ \ tataḥ paścāt
Line of ed.: 10    
sukʰasparśaṃ vihariṣyāmaḥ \
Line of ed.: 11    
atʰa jyotiḥprabʰo māraḥ +imaṃ jambudvīpaṃ vyavalokayām āsa yatra
Line of ed.: 12    
tatʰāgataḥ [saṃniṣaṇṇaḥ] dʰarmaṃ deśayati \ atʰa jyotiḥprabʰo māro
Line of ed.: 13    
bʰagavataḥ kāyam adrākṣīt svaragʰoṣayukta[ḥ tasya dʰarmade]śanām aśrauṣīt \
Line of ed.: 14    
atʰa tāvad eva tasya roma[harṣaṇaḥ] saṃtrā[saḥ] +utpannaḥ \ atʰa
Line of ed.: 15    
sa māraṃ pāpīmantam evam āha \

Strophe: 1 
Line of ed.: 16   Verse: a       
kr̥tsne kṣetre hy eṣa viśiṣṭo vararūpaḥ
Line of ed.: 17   Verse: b       
puṇyajñānī [cirastʰitikaś ca] śuddʰaḥ*113 \
Line of ed.: 18   Verse: c       
cirakālaṃ kleśān mukto mārgasuyuktaḥ
Line of ed.: 19   Verse: d       
sarve tasya bʰava[kṣaya] śokavimuktaḥ \\ 1 \\

Strophe: 2  
Page of ed.: 54  
Line of ed.: 1   Verse: a       
tvaṃ bʰūyaḥ krodʰavaśaṃ gaccʰānayayuktam
Line of ed.: 2   Verse: b       
agro hy eṣa śreṣṭʰaḥ śaraṇyas tribʰava asmin \
Line of ed.: 3   Verse: c       
yasyāsmin na dveṣalavo ՚pi pratibʰāti
Line of ed.: 4   Verse: d       
vyāmūḍʰo ՚sau saukʰyavinaṣṭo bʰavatīha \\ 2 \\
Strophe:   Verse:  

Line of ed.: 5    
atʰāparo māraḥ sannimiko*114 nāma taṃ māraṃ pāpīmantam evam āha \

Strophe: 3 
Line of ed.: 6   Verse: a       
mahārdʰiko*115 ՚sau varapuṇyalakṣaṇo
Line of ed.: 7   Verse: b       
hy anāśritaḥ sarvagatipramuktaḥ \
Line of ed.: 8   Verse: c       
aśeṣa[duḥkʰa]kṣayamārgadeśako
Line of ed.: 9   Verse: d       
vihiṃsituṃ māraśatair na śakyam \\ 3 \\
Strophe:   Verse:  

Line of ed.: 10    
pāpīmān āha \

Strophe: 4 
Line of ed.: 11   Verse: a       
vaśaṃ madīyāṃ janatāṃ kr̥tāhi
Line of ed.: 12   Verse: b       
yuṣmajjanas tasya vaśānugo ՚yam \
Line of ed.: 13   Verse: c       
na cirāt sa śūnyaṃ viṣayaṃ kariṣyaty
Line of ed.: 14   Verse: d       
asmadgatiḥ kutra punar bʰaviṣyati \\ 4 \\
Strophe:   Verse:  

Line of ed.: 15    
atʰa vanarājo nāma māraḥ sa māraṃ pāpīmantam evam āha \

Strophe: 5 
Line of ed.: 16   Verse: a       
yadā tavāsīt paramā samr̥ddʰis
Line of ed.: 17   Verse: b       
tadā tvayā darśitam ātmaśauryam \
Line of ed.: 18   Verse: c       
balapranaṣṭo ՚sy adʰunā nirāśaḥ
Line of ed.: 19   Verse: d       
kiṃ spardʰase sarvavidā sahādya \\ 5 \\
Strophe:   Verse:  

Page of ed.: 55 
Line of ed.: 1    
kʰaḍgasomo māraḥ prāha \

Strophe: 6 
Line of ed.: 2   Verse: a       
kvacin na tasyāsti manaḥpradoṣa
Line of ed.: 3   Verse: b       
na viśuddʰa [tiṣṭʰati cittā]śayena*116 \
Line of ed.: 4   Verse: c       
traidʰātukān muktagatipracāraḥ
Line of ed.: 5   Verse: d       sau [parai]ḥ gʰātayituṃ hi śakyam \\ 6 \\
Strophe:   Verse:  

Line of ed.: 6    
pāpīmān āha \

Strophe: 7 
Line of ed.: 7   Verse: a       
ye sanniṣaṇṇā iha lokadʰātau
Line of ed.: 8   Verse: b       
kāmaprasaktā madamānamūrccʰitāḥ \
Line of ed.: 9   Verse: c       
[sadā]nuvr̥ttā mama kiṃkarās te
Line of ed.: 10   Verse: d       
katʰaṃ na śakyaṃ tair vigʰātayituṃ samagraiḥ \\ 7 \\
Strophe:   Verse:  

Line of ed.: 11    
kṣititoyo*117 nāma māraḥ sa evam āha \

Strophe: 8 
Line of ed.: 12   Verse: a       
māyāmarīcipratimānasārān
Line of ed.: 13   Verse: b       
bʰāvān parijñāya vinītatr̥ṣṇaḥ \
Line of ed.: 14   Verse: c       
bʰaveṣv asakto gaganasvabʰāvaḥ
Line of ed.: 15   Verse: d       
śakyaṃ vigʰātaḥ katʰam asya kartum \\ 8 \\
Strophe:   Verse:  

Line of ed.: 16    
pāpīmān āha \

Strophe: 9 
Line of ed.: 17   Verse: a       
ihaiva tasyāsti vaśas triloke
Line of ed.: 18   Verse: b       
miṣṭānnapānāsana-*118vastrasevinaḥ \
Page of ed.: 56   Line of ed.: 1   Verse: c       
trivedanā sya matau pratiṣṭʰitā
Line of ed.: 2   Verse: d       
kṣayaṃ praṇetuṃ na katʰaṃ hi śakyam \\ 9 \\
Strophe:   Verse:  

Line of ed.: 3    
tr̥ṣṇañjaho nāma māraḥ sa evam āha \

Strophe: 10 
Line of ed.: 4   Verse: a       
+r̥ddʰir asmin viṣaya asti cit
Line of ed.: 5   Verse: b       
pāpīmatāṃ caiva mahoragāṇām \
Line of ed.: 6   Verse: c       
siddʰārtʰa+r̥ddʰer na kalāṃ spr̥śanti*119
Line of ed.: 7   Verse: d       
kṣayaṃ praṇetuṃ ca*120 katʰaṃ hi śakyam \\ 10 \\
Strophe:   Verse:  

Line of ed.: 8    
pāpīmān āha \

Strophe: 11 
Line of ed.: 9   Verse: a       
bʰaktacʰedo mayāsya hi kāritas tacchilā punaḥ kṣiptā*121 \
Line of ed.: 10   Verse: b       
uktās tatʰā krośā āśramāt kampito ՚pi saḥ \\ 11 \\
Strophe:   Verse:  

Line of ed.: 11    
bodʰākṣo nāma māraḥ sa evam āha \

Strophe: 12 
Line of ed.: 12   Verse: a       
yadā tvayā tasya kr̥to vigʰātaḥ
Line of ed.: 13   Verse: b       
kaścit pradoṣaḥ kupitena tena \
Line of ed.: 14   Verse: c       
saṃdarśitas te bʰūkuṭīmukʰe
Line of ed.: 15   Verse: d       
kiṃ tasya sākṣāt [ku]vacaḥ śrutaṃ te*122 \\ 12 \\
Strophe:   Verse:  

Page of ed.: 57 
Line of ed.: 1    
pāpīmān āha \

Strophe: 13 
Line of ed.: 2   Verse: a       
pratisaṃkʰyayā so kramate ca nityaṃ
Line of ed.: 3   Verse: b       
prahīṇarāgo gatadoṣamohaḥ \
Line of ed.: 4   Verse: c       
sarveṣu sattveṣu sa maitracittaḥ
Line of ed.: 5   Verse: d       
saṃsargacaryā punar asya nityam*123 \\ 13 \\
Strophe:   Verse:  

Line of ed.: 6    
durdʰaṣo nāma māraḥ sa evam āha \

Strophe: 14 
Line of ed.: 7   Verse: a       
ye ca trisaṃyogana-*124pāśabaddʰās
Line of ed.: 8   Verse: b       
teṣāṃ vigʰātāya vayaṃ yatema \
Line of ed.: 9   Verse: c       
sa tu prahīṇamayamohapāśaḥ
Line of ed.: 10   Verse: d       
kṣayaṃ praṇetuṃ ca*125 katʰaṃ hi śakyam \\ 14 \\
Strophe:   Verse:  

Line of ed.: 11    
pāpīmān āha \

Strophe: 15 
Line of ed.: 12   Verse: a       
yūyaṃ mama prāptabalā sahāyā
Line of ed.: 13   Verse: b       
sadyo bʰavanto bʰavatāpramattāḥ*126 \
Line of ed.: 14   Verse: c       *127
apo ՚dʰitiṣṭʰāmi mahīm aśeṣāṃ*128
Line of ed.: 15   Verse: d       
sarvā diśaḥ parvatamālinī ca \\ 15 \\

Strophe: 16  
Line of ed.: 16   Verse: a       
gaganāt pracaṇḍaṃ gʰanaśailavarṣaṃ
Line of ed.: 17   Verse: b       
samutsr̥jāmy āyasacūrṇarāśim \
Page of ed.: 58   Line of ed.: 1   Verse: c       
nārācaśaktikṣuratomarāñ ca
Line of ed.: 2   Verse: d       
kṣipāmi kāya asya vicūrṇanārtʰam \
Line of ed.: 3   Verse: e       
ebʰiḥ prayogair abʰigʰātadīptais*129
Line of ed.: 4   Verse: f       
taṃ śākyasiṃhaṃ prakaromi bʰasma \\ 16 \\ - peyālam \
Strophe:   Verse:  

Line of ed.: 5    
yāvan mārakoṭībʰir gātʰākoṭī bʰāṣitā +iti \
Line of ed.: 6    
atʰa sarve mārāḥ +ekakaṇṭʰenaivam āhuḥ \ evam astu \ gamiṣyāmaḥ
Line of ed.: 7    
svakasvakebʰyo bʰavanebʰyaḥ \ sannāhaṃ baddʰvā sasainyasaparivārāḥ
Line of ed.: 8    
+āgamiṣyāmo yad asmākam r̥ddʰibalaviṣayaṃ tat sarvam ādarśayiṣyāmaḥ \
Line of ed.: 9    
atʰa tvaṃ svayam eva jñāsyase yādr̥śaṃ śauryaṃ sa śramaṇo gautamas
Line of ed.: 10    
tatkṣaṇe pradarśayati \
Line of ed.: 11    
atʰa mārakoṭyaḥ svabʰavanāni gatvā sannāhabandʰaṃ kr̥tvā*130
Line of ed.: 12    
+ekaiko mārakoṭīsahasraparivāro vividʰāni varmāṇi prāvr̥tya*131 nānāpraharaṇayukto
Line of ed.: 13    
vividʰasannāhasaṃnaddʰas tasyām eva rātryā[m a]tyayenemaṃ jambudvīpam
Line of ed.: 14    
anuprāptaḥ \ aṅgamagadʰasandʰau gaganastʰā yāvad evāsmiñ cāturdvīpike
Line of ed.: 15    
devanāgayakṣagandʰarvāsuragaruḍakinnaramahoragapretapiśācakumbʰāṇḍā
Line of ed.: 16    
bʰagavato ՚ntike +aprasannacittā alabdʰagauravamanaḥkārā dʰarme samgʰe
Line of ed.: 17    
prasannacittās te sarve māreṇa pāpīmatā bʰagavato ՚ntike vadʰāya
Line of ed.: 18    
+udyojitāḥ \ ta api nānāpraharaṇavarmaprāvr̥tās tatraiva tastʰuḥ \
Line of ed.: 19    
māro ՚pi pāpīmān anuhimavataḥ pārśvaṃ gatvā yatra jyotīrasa*132
Page of ed.: 59  Line of ed.: 1    
r̥ṣiḥ prativasati maheśvarabʰaktikaḥ +aṣṭādaśasu vidyāstʰāneṣu +r̥ddʰiviṣayapāramiprāptaḥ
Line of ed.: 2    
pañcaśataparivāras tasya maheśvararūpeṇa purataḥ
Line of ed.: 3    
stʰitvaivam āha \

Strophe: 17 
Line of ed.: 4   Verse: a       
niyataṃ gautamagotrajaḥ*133 +r̥ṣivaro vijñāto ՚bʰijñāśrito
Line of ed.: 5   Verse: b       
magadʰe saṃvasatīha so ՚dya caratī piṇḍāya rājñor gr̥ham \
Line of ed.: 6   Verse: c       
tena tvaṃ saha saṃlapasva*134 viśadaṃ nānākatʰābʰiḥ stʰiras
Line of ed.: 7   Verse: d       
tatraiva*135 tvam apy eva pañca niyataṃ prāpsyasy abʰijñāvaśim \\ 17 \\
Strophe:   Verse:  

Line of ed.: 8    
atʰa māraḥ pāpīmān imāṃ gātʰāṃ bʰāṣitvā tatraintarhitaḥ \
Line of ed.: 9    
svabʰavanaṃ ca gatvā svapārṣadyānāṃ mārāṇām ārocayati sma \

Strophe: 18 
Line of ed.: 10   Verse: a       
matto*136 bʰoḥ śr̥ṇutādya*137 yādr̥g atulā buddʰir mayā cintitā
Line of ed.: 11   Verse: b       
svairaṃ śākyasutaṃ samālapayata*138 r̥ddʰiprabʰāvānvitam \
Line of ed.: 12   Verse: c       
taṃ māyāṃ na vidarśayet svaviṣayāṃ *139mārorudarpo mahān
Line of ed.: 13   Verse: d       
nityaṃ snigdʰavacaḥ sa śiṣyaniyato māteva putreṣu ca \\ 18 \\

Strophe: 19  
Line of ed.: 14   Verse: a       
śiṣyās tasya hi ye prahīṇa[pra]madāś caryāṃ caranti dʰruvaṃ
Line of ed.: 15   Verse: b       
pūrvāhṇe nagaraṃ krameṇa nibʰr̥taṃ svaireṇa tāvad vayam*140 \
Page of ed.: 60   Line of ed.: 1   Verse: c       
gr̥hṇīmo druta nr̥tyagītamadʰuraprādʰānyabʰāvair yatʰā
Line of ed.: 2   Verse: d       
śrutvaitāṃ prakr̥tiṃ manovirasatāṃ yāyāt sa śākyarṣabʰaḥ \\ 19 \\
Strophe:   Verse:  

Line of ed.: 3    
aparo māra evam āha \

Strophe: 20 
Line of ed.: 4   Verse: a       
siṃhavyāgʰragajoṣṭracaṇḍamahiṣāḥ kṣipraṃ purasyāsya hi
Line of ed.: 5   Verse: b       
prāvr̥ṇmegʰaninādinaḥ kʰararavān nirmīya naikān bahiḥ \
Line of ed.: 6   Verse: c       
tiṣṭʰemo vayam āyudʰapraharaṇā sākṣāt sa dr̥ṣṭvādbʰutān*141
Line of ed.: 7   Verse: d       
bʰrānta r̥ddʰim apāsya yāsyati*142 tato nānādiśo vismr̥taḥ \\ 20 \\
Strophe:   Verse:  

Line of ed.: 8    
aparo māraḥ prāha \

Strophe: 21 
Line of ed.: 9   Verse: a       
vītʰīcatvaratoraṇeṣu bahuśaḥ stʰitvā virūpair mukʰair
Line of ed.: 10   Verse: b       
nānādyāyudʰatīkṣṇatomaraśaraprāsāsikʰaḍgāśritaiḥ \
Line of ed.: 11   Verse: c       
ākāśād gʰanarāvasupraharaṇair megʰāśaniṃ muñcataḥ
Line of ed.: 12   Verse: d       
kṣipraṃ sa sabʰayaṃ*143 prayāsyati tato bʰūkampahetor vaśam*144 \\ 21 \\
Strophe:   Verse:  

Line of ed.: 13    
vistareṇa yatʰāsau mārāṇāṃ mārabalaviṣayavikurvatāṃ sarve
Line of ed.: 14    
tatʰaicakṣuḥ \
Line of ed.: 15    
bʰagavāñ ca punaḥ sarvāvatīm imāṃ trisāhasramahāsāhasrīṃ lokadʰātuṃ
Line of ed.: 16    
vajramayīm adʰyatiṣṭʰat \ na ca punar bʰūyo mārā rāvāñ cakrur na
Line of ed.: 17    
cāturdiśam agniparvatās tastʰuḥ \ na kr̥[ṣṇā]bʰrā kālavāyavo na
Line of ed.: 18    
ca kaścin nāgo ՚bʰipravarṣati sma +antaśaḥ +ekabindur api
Line of ed.: 19    
buddʰabalādʰiṣṭʰānena \
Page of ed.: 61  Line of ed.: 1    
tena kʰalu punaḥ samayena catvāro mahāśrāvakāḥ pūrvāhṇe
Line of ed.: 2    
nivāsya pātracīvaram ādāya rājagr̥haṃ mahānagaraṃ piṇḍāya
Line of ed.: 3    
praviviśuḥ \ āyuṣmān +śāriputro dakṣiṇena nagaradvāreṇa rājagr̥haṃ
Line of ed.: 4    
mahānagaraṃ piṇḍāya praviveśa \ tatra ca nagare pañcāśan mārakumārakāḥ
Line of ed.: 5    
paramayauvanasurūpā mahātmaveṣasadr̥śā*145 nr̥tyanto gāyantaḥ
Line of ed.: 6    
saṃceruḥ \ te +āyuṣmantaṃ śāriputram ubʰābʰyāṃ pāṇibʰyāṃ gr̥hītvā
Line of ed.: 7    
vītʰyāṃ dʰāvanti sma nr̥tyanto gāyantaḥ śāriputram evam āhuḥ \
Line of ed.: 8    
nartasva śramaṇa gāyasva śramaṇa \ śāriputra āha \ śr̥ṇuta
Line of ed.: 9    
yūyaṃ mārṣā svayam \ aśrutapūrvāṃ*146 gītikāṃ śrāvayiṣyāmi \ te ca
Line of ed.: 10    
sarve*147 mārakumārakā dʰāvanto gītasvareṇa saha śāriputreṇaivam āhuḥ \

Strophe: 22 
Line of ed.: 11   Verse: a       
alam eva hi +āyatanehi vañcitā vayam*148 āyatanehi \
Line of ed.: 12   Verse: b       
āgʰatanāni hi +āyatanāni +antu karomy ahu*149 +āyatanānām*150 \\ 22 \\

Strophe: 23  
Page of ed.: 62   Line of ed.: 1   Verse: a       
alam eva hi skandʰakr̥tehi vañcitā vayaṃ skandʰakr̥tehi \
Line of ed.: 2   Verse: b       
āgʰatanāni hi skandʰakr̥tāni +antu karomy ahu skandʰakr̥tānām \\ 23 \\
Strophe:   Verse:  

Line of ed.: 3    
tadyatʰā \ vahara vahara \ bʰāravaha marīcivaha \ sadyavaha +amavaha \
Line of ed.: 4    
svāhā \\
Line of ed.: 5    
stʰaviraḥ śāriputro dʰāvan gītasvareṇa +imā gātʰā imāni ca
Line of ed.: 6    
mantrapadāni bʰāṣate sma \ atʰa te pañcāśan mārakumārakāḥ paramahr̥ṣṭā
Line of ed.: 7    
suprasannamanasa evam āhuḥ \

Strophe: 24 
Line of ed.: 8   Verse: a       
kṣamāpayāmo vayam adya nātʰaṃ
Line of ed.: 9   Verse: b       
tvām eva bandʰuṃ jagataḥ sudeśikam \
Line of ed.: 10   Verse: c       
skandʰā yatʰā te sabʰayāḥ pradiṣṭās
Line of ed.: 11   Verse: d       
tava vayaṃ sākṣiṇa eṣu nityam \\ 24 \\
Strophe:   Verse:  

Line of ed.: 12    
sarve ca te śāriputrasya vītʰīmadʰye pādau śirasābʰivandya
Line of ed.: 13    
purato niṣedur dʰarmaśravaṇāya \
Line of ed.: 14    
atʰa kʰalv āyuṣmān mahāmaudgalyāyanaḥ pūrveṇa nagaradvāreṇa
Line of ed.: 15    
rājagr̥he mahānagare piṇḍāya prāviśat \ tatʰāpi pañcāśan mārakumārakā
Line of ed.: 16    
yāvad gītasvareṇaihuḥ \

Strophe: 25 
Line of ed.: 17   Verse: a       
alam eva hi dʰātumayehi*151 vañcitā vayaṃ*152 dʰātumayehi \
Line of ed.: 18   Verse: b       
āgʰatanāni hi dʰātumayāni +antu karomy ahu dʰātumayānām \\ 25 \\

Strophe: 26  
Line of ed.: 19   Verse: a       
alam eva hi vedayitehi*153 vañcitā vayaṃ vedayitehi \
Line of ed.: 20   Verse: b       
āgʰatanāni hi vedayitāni +antu karomy ahu vedayitānām \\ 26 \\

Strophe: 27  
Page of ed.: 63   Line of ed.: 1   Verse: a       
alam eva hi cetayitehi vañcitā vayaṃ cetayitehi \
Line of ed.: 2   Verse: b       
āgʰatanāni hi cetayitāni*154 +antu karomy ahu cetayitānām \\ 27 \\

Strophe: 28  
Line of ed.: 3   Verse: a       
alam eva hi saṃjñākr̥tehi vañcitā vayaṃ saṃjñākr̥tehi \
Line of ed.: 4   Verse: b       
āgʰatanāni hi saṃjñākr̥tāni +antu karomy ahu saṃjñākr̥tānām \\ 28 \\

Strophe: 29  
Line of ed.: 5   Verse: a       
alam eva hi saṃsaritehi vañcitā vayaṃ saṃsaritehi \
Line of ed.: 6   Verse: b       
āgʰatanāni hi saṃsaritāni +antu karomy ahu*149 saṃsaritānām \\ 29 \\
Strophe:   Verse:  

Line of ed.: 7    
tadyatʰā \ āmava +āmava +āmava \ āraja raṇajaha \
Line of ed.: 8    
śamyatʰa śamyatʰa śamyatʰa \ gaganapama svāhā \\
Line of ed.: 9    
dʰāvan +gītasvareṇa +āyuṣmān mahāmaudgalyāyano māraputrebʰyaḥ
Line of ed.: 10    
+imā gātʰā imāni ca mantrapadāni bʰāṣate sma \ atʰa te pañcāśan
Line of ed.: 11    
mārakumārakāḥ paramahr̥ṣṭā suprasannamanasaḥ +evam āhuḥ \

Strophe: 30 
Line of ed.: 12   Verse: a       
r̥ddʰyānviteryāpatʰagupta munīndrasūnuḥ \
Line of ed.: 13   Verse: b       
saṃsāradoṣasamadarśaka dʰarmadīpaḥ \
Line of ed.: 14   Verse: c       
pāpaṃ prahāya vayam ādarabʰaktijātā
Line of ed.: 15   Verse: d       
buddʰaṃ gatādya śaraṇaṃ varadʰarmasaṃgʰam \\ 30 \\
Strophe:   Verse:  

Line of ed.: 16    
sarve te pañcāśan mārakumārakā vītʰīmadʰye +āyuṣmato mahāmaudgalyāyanasya
Line of ed.: 17    
pādau śirasābʰivandya tasyaiva purato niṣedur
Line of ed.: 18    
dʰarmaśravaṇāya \
Line of ed.: 19    
atʰāyuṣmān pūrṇo maitrāyaṇīputraḥ +uttareṇa nagaradvāreṇa
Line of ed.: 20    
piṇḍāya prāviśat \ yāvad vītʰyāṃ dʰāvamāno gītasvareṇaivam āha \

Strophe: 31 
Page of ed.: 64  
Line of ed.: 1   Verse: a       
alam eva hi sparśakr̥tehi vañcitā vayaṃ sparśakr̥tehy
Line of ed.: 2   Verse: b       
āgʰatanāni hi sparśakr̥tāni +antu karomy ahu sparśakr̥tānām \\ 31 \\

Strophe: 32  
Line of ed.: 3   Verse: a       
alam eva hi +ādʰipatehi vañcitā vayam ādʰipatehi \
Line of ed.: 4   Verse: b       
āgʰatanāni hi +ādʰipatīni +antu karomy ahv ādʰipatīnām \\ 32 \\

Strophe: 33  
Line of ed.: 5   Verse: a       
alam eva hi saṃsaritehi vañcitā vayaṃ saṃsaritehi \
Line of ed.: 6   Verse: b       
āgʰatanāni hi saṃsaritāni +antu karomy ahu saṃsaritānām \\ 33 \\

Strophe: 34  
Line of ed.: 7   Verse: a       
alam eva hi sarvabʰavehi vañcitā vayaṃ sarvabʰavehi \
Line of ed.: 8   Verse: b       
āgʰatanāni hi sarvabʰavāni +antu karomy ahu sarvabʰavānām \\ 34 \\

Strophe: 35  
Line of ed.: 9   Verse: a       
lagʰu gaccʰati +āyur mārṣā
Line of ed.: 10   Verse: b       
salilā śīgʰrajavena veginī \
Line of ed.: 11   Verse: c       
na ca jānati bāliśo jano
Line of ed.: 12   Verse: d       
՚budʰo*155 rūpamadena mattakaḥ \\ 35 \\ peyālam*156

Strophe: 36  
Line of ed.: 13   Verse: a       
abudʰaḥ*155 śabdamadena mattakaḥ \\ 36 \\

Strophe: 37  
Line of ed.: 14   Verse: a       
abudʰo*155 gandʰamadena mattakaḥ \\ 37 \\

Strophe: 38  
Line of ed.: 15   Verse: a       
abudʰo rasamadena mattakaḥ \\ 38 \\

Strophe: 39  
Line of ed.: 16   Verse: a       
abudʰaḥ sparśamadena mattakaḥ \\ 39 \\

Strophe: 40  
Line of ed.: 17   Verse: a       
lagʰu gaccʰati +āyu mārṣā
Line of ed.: 18   Verse: b       
salilā śīgʰrajavena veginī \
Page of ed.: 65   Line of ed.: 1   Verse: c       
na ca paśyati bāliśo jano
Line of ed.: 2   Verse: d       
՚budʰo dʰarmamadena mattakaḥ \\ 40 \\

Strophe: 41  
Line of ed.: 3   Verse: a       
abudʰaḥ skandʰamadena mattakaḥ*157 \\ 41 \\

Strophe: 42  
Line of ed.: 4   Verse: a       
abudʰo dʰātumadena mattakaḥ \\ 42 \\

Strophe: 43  
Line of ed.: 5   Verse: a       
abudʰo bʰogamadena mattakaḥ \\ 43 \\

Strophe: 44  
Line of ed.: 6   Verse: a       
abudʰaḥ saukʰyamadena mattakaḥ \\ 44 \\

Strophe: 45  
Line of ed.: 7   Verse: a       
abudʰo jātimadena mattakaḥ \\ 45 \\

Strophe: 46  
Line of ed.: 8   Verse: a       
abudʰaḥ kāmamadena mattakaḥ \\ 46 \\

Strophe: 47  
Line of ed.: 9   Verse: a       
lagʰu gaccʰati +āyu mārṣā
Line of ed.: 10   Verse: b       
salilā śīgʰrajavena veginī \
Line of ed.: 11   Verse: c       
na ca jānati bāliśo jano
Line of ed.: 12   Verse: d       
՚budʰaḥ sarvamadena mattakaḥ \\ 47 \\
Strophe:   Verse:  

Line of ed.: 13    
tadyatʰā \ kʰargava kʰargava kʰargava \ muna vijñāni*158 \ āvarta
Line of ed.: 14    
vivarta kʰavarta \ brahmārtʰa jyotivarta svāhā \\
Line of ed.: 15    
atʰāyuṣmān pūrṇo dʰāvan gītasvareṇa māraputrebʰya imā gātʰā
Line of ed.: 16    
imāni ca mantrapadāni bʰāṣate sma \ atʰa te pañcāśan mārakumārakāḥ
Line of ed.: 17    
paramahr̥ṣṭā suprasannamanasaḥ +evam āhuḥ \

Strophe: 48 
Page of ed.: 66  
Line of ed.: 1   Verse: a       
tvayopadiṣṭaḥ*159 kʰalu śāntimārgo
Line of ed.: 2   Verse: b       
māyāmarīcipratimāś ca dʰātavaḥ \
Line of ed.: 3   Verse: c       
saṃkalpamātrajanito vata jīvaloko
Line of ed.: 4   Verse: d       
ratnatrayaṃ hi śaraṇaṃ varadaṃ vrajāmaḥ \\ 48 \\
Strophe:   Verse:  

Line of ed.: 5    
sarve te pañcāśan mārakumārakā āyuṣmataḥ pūrṇasya pādau
Line of ed.: 6    
śirasābʰivandya vītʰīmadʰye tasya purato niṣaṇṇā dʰarmaśravaṇāya \
Line of ed.: 7    
tena ca samayena +āyuṣmān subʰūtiḥ paścimena nagaradvāreṇa
Line of ed.: 8    
rājagr̥haṃ mahānagaraṃ piṇḍāya prāviśat \ tatra ca nagaradvāre pañcāśan
Line of ed.: 9    
mārakumārakāḥ paramayauvanasurūpā mahātmaputraveṣadʰāriṇo nr̥tyanto
Line of ed.: 10    
gāyanto viceruḥ \ te +āyuṣmantaṃ subʰūtim ubʰābʰyāṃ pāṇibʰyāṃ gr̥hya
Line of ed.: 11    
vītʰyāṃ dʰāvantaḥ +āyuṣmantaṃ subʰūtim evam āhuḥ \ nartasva śramaṇa
Line of ed.: 12    
gāyasva śramaṇa \ subʰūtir āha \ śr̥ṇuta mārṣā yūyam \ aśrutapūrvāṃ
Line of ed.: 13    
gītikāṃ śrāvayiṣyāmi \ sarve lpaśabdā abʰūvan \ dʰāvan
Line of ed.: 14    
gītasvareṇa +āyuṣmān subʰūtir evam āha \

Strophe: 49 
Line of ed.: 15   Verse: a       
anitya sarvabʰāva māyabudbudopamā
Line of ed.: 16   Verse: b       
na nityam asti saṃskr̥te kvacic calātmake yatʰā \
Line of ed.: 17   Verse: c       
marīci dr̥ṣṭam eva*160 yatʰā sti tatra śāśvataṃ
Line of ed.: 18   Verse: d       
lagʰu vyayo hi sarva dʰarma buddʰimān prajānate \\ 49 \\

Strophe: 50  
Page of ed.: 67   Line of ed.: 1   Verse: a       
sarve sparśaduḥkʰabʰāravedanā nirātmikā
Line of ed.: 2   Verse: b       
yatra prasakta sarve bāla duḥkʰadʰarmapīḍitāḥ \
Line of ed.: 3   Verse: c       
mitraṃ na kaścid asti sarvaduḥkʰamocakā
Line of ed.: 4   Verse: d       
yatʰā hi śraddʰā bodʰimārga bʰāvanā ca sevitā \\ 50 \\

Strophe: 51  
Line of ed.: 5   Verse: a       
ekapakṣa sarvadʰarma-*161saṃjñā varjitā śubʰā
Line of ed.: 6   Verse: b       
nirātmayoga sarvacarya dravyalakṣaṇātmikā \
Line of ed.: 7   Verse: c       
na jīvapoṣapudgalo ՚pi kārako na vidyate
Line of ed.: 8   Verse: d       
vijñātva māyāśāṭʰya bodʰicitta nāmaya*162 \\ 51 \\

Strophe: 52  
Line of ed.: 9   Verse: a       
vijñāna vartate +'ndriyeṣu vidyutā yatʰā nabʰa
Line of ed.: 10   Verse: b       
anātmakāś ca sarve sparśavedanāpi cetanā \
Line of ed.: 11   Verse: c       
yoniśo nirīkṣya kiṃcid asti naiva dravyatā
Line of ed.: 12   Verse: d       
saṃmohito hi bālavargo yantravat pravartate \\ 52 \\

Strophe: 53  
Line of ed.: 13   Verse: a       
skandʰa sarve yoniśo vibʰāvya kārako na labʰyate
Line of ed.: 14   Verse: b       
bʰūtakoṭi śānta śūnya sarva +antavarjitā \
Line of ed.: 15   Verse: c       
amohadʰarmataiṣa +ukta bodʰimārgacārikānayehi
Line of ed.: 16   Verse: d       
nāyakena bodʰiprāptatāyinā \\ 53 \\
Strophe:   Verse:  

Page of ed.: 68 
Line of ed.: 1    
tadyatʰā \ sumunde vimunde sundajahi \ sili sili \
Line of ed.: 2    
sili sili \ avahasili [+avaha]sili \ tatʰātvasili*163 bʰūtakoṭisili
Line of ed.: 3    
svāhā \\
Line of ed.: 4    
atʰāyuṣmān subʰūtir dʰāvan gītasvareṇa +imā gātʰā imāni
Line of ed.: 5    
ca mantrapadāni bʰāṣate sma \ atʰa te pañcāśan mārakumārakāḥ
Line of ed.: 6    
paramahr̥ṣṭā suprasannamanasa*164 evam āhuḥ \

Strophe: 54 
Line of ed.: 7   Verse: a       
aśrutvā dr̥śān*165 dʰarmān pāpamitravaśānugaiḥ \
Line of ed.: 8   Verse: b       
yat kr̥taṃ pāpakaṃ karma [mohenājñānatas tatʰā] \\ 54 \\

Strophe: 55  
Line of ed.: 9   Verse: a       
pratideśaya tac caiva*166 vayaṃ sākṣāj jinātmajāḥ
Line of ed.: 10   Verse: b       
praṇidʰānaṃ śubʰaṃ kurmo buddʰatvāya jagaddhite \\ 55 \\
Strophe:   Verse:  

Line of ed.: 11    
sarve*167 te pañcāśan mārakumārakā āyuṣmataḥ subʰūteḥ pādau
Line of ed.: 12    
śirasā vanditvā tasyaiva purato vītʰīmadʰye niṣedur dʰarmaśravaṇāya \
Line of ed.: 13    
tena kʰalu punaḥ samayena vītʰī*168 buddʰānubʰāvena yojanaśatavistīrṇāvakāśaṃ
Line of ed.: 14    
saṃdr̥śyate sma \ tatra ca vītʰīmadʰye stʰaviraḥ
Line of ed.: 15    
śāriputraḥ +uttarāmukʰo niṣaṇṇaḥ \ mahāmaudgalyāyanaḥ paścimāmukʰo
Line of ed.: 16    
niṣaṇṇaḥ \ pūrṇo dakṣiṇāmukʰaḥ \ subʰūtiḥ pūrvāmukʰaḥ \
Line of ed.: 17    
parasparam ardʰayojanapramāṇena tastʰuḥ \ teṣāṃ ca caturṇāṃ mahāśrāvakāṇāṃ
Line of ed.: 18    
madʰye pr̥tʰivīpradeśe padmaṃ prādur abʰūt pañcāśaddhastavistāraṃ
Page of ed.: 69  Line of ed.: 1    
jāmbūnadamayena daṇḍena nīlavaiḍūryamayaiḥ patraiḥ śrīgarbʰamayena kesareṇa
Line of ed.: 2    
muktāmayyā karṇikayā \ tataś ca padmān mahān*169 avabʰāso ՚bʰavat \
Line of ed.: 3    
tasyāṃ ca vītʰyāṃ tat padmaṃ tripauruṣam uccatvena saṃdr̥śyate sma
Line of ed.: 4    
yāvac cāturmahārājakāyikeṣu deveṣu tat padmaṃ divyāni pañcāśad
Line of ed.: 5    
yojanāni +uccatvena saṃdr̥śyate sma \ trāyastriṃśatsu tat padmaṃ
Line of ed.: 6    
yojanaśatam uccatvena saṃdr̥śyate sma yāvad akaniṣṭʰeṣu deveṣu tat
Line of ed.: 7    
padmam ardʰayojanam uccatvena saṃdr̥śyate sma \ tasya ca padmasya
Line of ed.: 8    
patrebʰyo nānārtʰapadāḥ ślokā niśceruḥ \ ye sattvā iha bʰūmistʰitās
Line of ed.: 9    
te +imāñ chlokāñ chuśruvuḥ \

Strophe: 56 
Line of ed.: 10   Verse: a       
ekaḥ pudgala utpanno buddʰakṣetre +ihānagʰaḥ \
Line of ed.: 11   Verse: b       
nihato māra ekena sasainyabalavāhanaḥ \\ 56 \\

Strophe: 57  
Line of ed.: 12   Verse: a       
ekena buddʰavīryeṇa dʰarmacakraṃ pravartitam \
Line of ed.: 13   Verse: b       
ekākīha jagaddhetoḥ āyā[to hi] na saṃśayaḥ \\ 57 \\

Strophe: 58  
Line of ed.: 14   Verse: a       
vidvāṃsau bahunītiśāstrakuśalau dʰarmārtʰamokṣārtʰikau
Line of ed.: 15   Verse: b       
nītijñau +upatiṣyakaulitavarau śāstre vinītāv iha \
Line of ed.: 16   Verse: c       
vidvān sarvajagaddhitārtʰakuśalaḥ saddʰarmavādī mahān
Line of ed.: 17   Verse: d       
neṣyaty adya sa sarvalokamahito vādipradʰāno muniḥ \\ 58 \\

Strophe: 59  
Line of ed.: 18   Verse: a       
tryadʰvajñānasudeśakaḥ śramaṇarāṭ śikṣātrayodbʰāvakas
Line of ed.: 19   Verse: b       
trātā vai sanarāmarasya jagato dʰarmāprameyārtʰavit \
Page of ed.: 70   Line of ed.: 1   Verse: c       
lokasyātʰa hitapracārakuśalo jñānapradīpo mahān
Line of ed.: 2   Verse: d       
sadvādī trimalaprahīṇa iha so +adyaiva saṃgāsyati*170 \\ 59 \\

Strophe: 60  
Line of ed.: 3   Verse: a       
lokārtʰam abʰrāntamatiś cacāra
Line of ed.: 4   Verse: b       
duḥkʰārditaṃ sarvajagad vimocayan \
Line of ed.: 5   Verse: c       
avidyayā nīvr̥talocanānāṃ
Line of ed.: 6   Verse: d       
saddʰarmacakṣuḥ pradadau yatʰāvat \\ 60 \\

Strophe: 61  
Line of ed.: 7   Verse: a       
sarvāvatīyaṃ pariṣat samāgatā
Line of ed.: 8   Verse: b       
na cirād ihāyāsyati vādisiṃhaḥ \
Line of ed.: 9   Verse: c       
paramārtʰadarśī paramaṃ surūpo
Line of ed.: 10   Verse: d       
balair upeto hi parāparajñaḥ \\ 61 \\

Strophe: 62  
Line of ed.: 11   Verse: a       
dr̥ṣṭvā jagadduḥkʰamahārṇavastʰam
Line of ed.: 12   Verse: b       
āhantum āyāsyati dʰarma[bʰerīm] \
Line of ed.: 13   Verse: c       
ṣaḍindriyair uttamasaṃvarastʰaḥ
Line of ed.: 14   Verse: d       
[ṣaḍāśrayaś ca ṣaṭ]abʰijñakovidaḥ \\ 62 \\

Strophe: 63  
Line of ed.: 15   Verse: a       
ṣaṭpāradʰarmottamadeśanāyai
Line of ed.: 16   Verse: b       
ṣaḍbīja āyāsyati vādisiṃhaḥ*171 \
Line of ed.: 17   Verse: c       
ṣaḍindriyagrā[maviheṭʰanāya]
Line of ed.: 18   Verse: d       
ṣaḍuttamārtʰa*172 smr̥ti sāratʰendraḥ \\ 63 \\
Strophe:   Verse:  

Page of ed.: 71 
Line of ed.: 1    
yāvat ṣaṭsu kāmāvacareṣu deveṣu tataḥ padmād imā gātʰā
Line of ed.: 2    
niśceruḥ \

Strophe: 63 
Line of ed.: 3   Verse: a       
yūyaṃ samagrā ratim adya bʰuṃjatʰa
Line of ed.: 4   Verse: b       
pramattacittā madatr̥ṣṇa[saṃ]ratāḥ \
Line of ed.: 5   Verse: c       
sadā vimūḍʰā ratipānamattā
Line of ed.: 6   Verse: d       
na pūjayadʰvaṃ sugataṃ pramādāt \\ 63 \\*173\\

Strophe: 64  
Line of ed.: 7   Verse: a       
kāmān anityodakacandra-*174sannibʰaḥ
Line of ed.: 8   Verse: b       
saṃsārapāśo ՚tidr̥ḍʰaḥ prajāyāḥ \
Line of ed.: 9   Verse: c       
aniḥsr̥tānāṃ ratiṣu pramādināṃ*175
Line of ed.: 10   Verse: d       
na nirvr̥to tu punar bʰaviṣyati \\ 64 \\

Strophe: 65  
Line of ed.: 11   Verse: a       
sadā pramattā na śamāya yuktā
Line of ed.: 12   Verse: b       
na paśyata prāk sukr̥taṃ śubʰāśubʰam \
Line of ed.: 13   Verse: c       
jarārujāmr̥tyubʰayaiḥ parītā
Line of ed.: 14   Verse: d       
apāyabʰūmiprasr̥tāś ca yūyam \\ 65 \\

Strophe: 66  
Line of ed.: 15   Verse: a       
dānaṃ damaṃ saṃyamam apramādaṃ
Line of ed.: 16   Verse: b       
niṣevata prāk sukr̥taṃ ca rakṣata*176 \
Line of ed.: 17   Verse: c       
utsr̥jya kāmān *177aśucīn anantānupasaṃkramadʰvaṃ
Line of ed.: 18   Verse: d       
sugataṃ śaraṇyam \\ 66 \\

Strophe: 67  
Page of ed.: 72  
Line of ed.: 1   Verse: a       
gatvā ca tasmād vacanaṃ śr̥ṇudʰvaṃ
Line of ed.: 2   Verse: b       
subʰāṣitaṃ tad dhi mahārtʰikaṃ vacaḥ \
Line of ed.: 3   Verse: c       
prajñāvimuktiḥ praśamāya hetuḥ
Line of ed.: 4   Verse: d       
saddʰarmayuktaṃ śravaṇaṃ mahārtʰam \\ 67 \\
Strophe:   Verse:  

Line of ed.: 5    
yāvat ṣoḍaśasu devanikāyeṣu tasya padmasya patrebʰya imā evaṃrūpā
Line of ed.: 6    
gātʰā niśceruḥ \

Strophe: 68 
Line of ed.: 7   Verse: a       
dʰarmaṃ prayatnena vibʰāvayadʰvaṃ
Line of ed.: 8   Verse: b       
samāhitadʰyānaratā anaṅganāḥ \
Line of ed.: 9   Verse: c       
abʰrāntacittāś ca vimokṣakāṅkṣiṇo
Line of ed.: 10   Verse: d       
dveṣaprahāṇāya matiṃ kurudʰvam*178 \\ 68 \\

Strophe: 69  
Line of ed.: 11   Verse: a       
trayodaśākāranimittadīpikāṃ
Line of ed.: 12   Verse: b       
vibʰāvayadʰvaṃ paramāṃ hi kṣāntim \
Line of ed.: 13   Verse: c       
atʰaiva py atra*179 vimokṣam āśu
Line of ed.: 14   Verse: d       
saṃprāpsyatʰa vyādʰijarāviyuktam \\ 69 \\

Strophe: 70  
Line of ed.: 15   Verse: a       
śāśvata ye rūpavikalpasaṃjñake*180
Line of ed.: 16   Verse: b       
nityaṃ dʰruvātmastʰirabʰāvadr̥ṣṭayaḥ \
Page of ed.: 73   Line of ed.: 1   Verse: c       
teṣāṃ ca janma[jarayor a]hānir
Line of ed.: 2   Verse: d       
apāyabʰūmipravaṇā hi te vai \\ 70 \\

Strophe: 71  
Line of ed.: 3   Verse: a       
traidʰātukaṃ vīkṣya sadā nirātmam
Line of ed.: 4   Verse: b       
adravyam asvam avaśakaṃ nirīham \
Line of ed.: 5   Verse: c       
kṣāntiṃ vibʰāventi ya ānulomikīṃ
Line of ed.: 6   Verse: d       
bʰavanti te sarvi gatipramuktāḥ \\ 71 \\

Strophe: 72  
Line of ed.: 7   Verse: a       
teṣāṃ na mr̥tyur na jarā na rogo
Line of ed.: 8   Verse: b       
na durgatir priyasaṃprayogaḥ \
Line of ed.: 9   Verse: c       
ākāśatulyān iha sarvadʰarmān
Line of ed.: 10   Verse: d       
ye bʰāvayante vyayabʰāvayuktān \\ 72 \\

Strophe: 73  
Line of ed.: 11   Verse: a       
atyantaśuddʰo hi varaḥ sa mārgo
Line of ed.: 12   Verse: b       
yeṣām asaṅgaṃ manaindriyeṣu*181 \
Line of ed.: 13   Verse: c       
mārān vidʰunvanti catuḥprakārān
Line of ed.: 14   Verse: d       
yatʰā hy ayaṃ saṃprati śākyasiṃhaḥ \\ 73 \\

Strophe: 74  
Line of ed.: 15   Verse: a       
ekaṃ nayaṃ ye tu vibʰāvayanti
Line of ed.: 16   Verse: b       
niṣkiñcanaṃ sarvanimittavarjitam \
Line of ed.: 17   Verse: c       
dvayaprahāṇāya vinītaceṣṭā*182
Line of ed.: 18   Verse: d       
teṣām ayaṃ mārgavaraḥ praṇītaḥ \\ 74 \\

Strophe: 75  
Page of ed.: 74  
Line of ed.: 1   Verse: a       
vibʰāvya śūnyān iha sarvadʰarmān
Line of ed.: 2   Verse: b       
asvāmikān akārakajātivr̥ttān \
Line of ed.: 3   Verse: c       
spr̥śanti bodʰiṃ gaganasvabʰāvāṃ
Line of ed.: 4   Verse: d       
niruttamāṃ prārtʰanayā vivarjitām \\ 75 \\
Strophe:   Verse:  

Line of ed.: 5    
ebʰir evaṃrūpair artʰapadadʰarmaśabdair niścaradbʰir ya iha lokadʰātau
Line of ed.: 6    
manuṣyāmanuṣyās te samāgamya vītʰīmadʰye samantās tasya padmasya
Line of ed.: 7    
niṣeduḥ \ yāvad aprameyāsaṃkʰyeyā akaniṣṭʰā devā akaniṣṭʰabʰavanād
Line of ed.: 8    
avatīrya te padmasya samantato nyaṣīdan*183 dʰarmaśravaṇāya \ aśrauṣīn
Line of ed.: 9    
māraḥ pāpīmān etāñ chlokān \ samantataś ca vyavalokya +adrākṣīt
Line of ed.: 10    
+rājagr̥he mahānagare vītʰīmadʰye padmam \ tataś ceme ślokā niśceruḥ \
Line of ed.: 11    
tadā padmaṃ paricārya +aprameyāsaṃkʰyeyāni manuṣyakoṭīnayutaśatasahasrāṇi
Line of ed.: 12    
sanniṣaṇṇāni dʰarmaśravaṇāya \
Line of ed.: 13    
atʰa kʰalu māraḥ pāpīmān ūrddʰvaṃ vyavalokitavān \ adrākṣīt
Line of ed.: 14    
ṣaṭsu kāmāvacareṣu deveṣu sarvatra devabʰavane tat padmam \ tad eva
Line of ed.: 15    
nuparivārya +aprameyāsaṃkʰyeyāni devakoṭīnayutaśatasahasrāṇi
Line of ed.: 16    
[sanniṣaṇṇāni] dʰarmaśravaṇāya \
Line of ed.: 17    
atʰa bʰūyasyā mātrayā māraḥ pāpīmān duḥkʰito durmanā
Line of ed.: 18    
vipratisārī saṃhr̥ṣṭaromakūpaḥ prakʰinnagātraḥ saṃprakampitaśarīro gagane
Line of ed.: 19    
pradʰāvan mahatā svareṇa parān mārān prakrośan evam āha \

Strophe: 76 
Page of ed.: 75  
Line of ed.: 1   Verse: a       
śr̥ṇu giri mama +imā samavahitamanā
Line of ed.: 2   Verse: b       
na me vaśo svaviṣaye na ca balam iha me \
Line of ed.: 3   Verse: c       
idam iha munibalam atiguṇaviśadaṃ
Line of ed.: 4   Verse: d       
prasarati jagati stʰirajanakaraṇam \\ 76 \\

Strophe: 77  
Line of ed.: 5   Verse: a       
kamalam ihodayati naramaru hlādayitum*184
Line of ed.: 6   Verse: b       
upagata nikʰilato sujananiyatā \
Line of ed.: 7   Verse: c       
paritr̥ṣita sugatasuvacananiratā
Line of ed.: 8   Verse: d       
vrajati hi śamatʰapatʰam atiguṇaparamā \\ 77 \\

Strophe: 78  
Line of ed.: 9   Verse: a       
māyeyaṃ śramaṇa pravartata iha trailokyasaṃmohane
Line of ed.: 10   Verse: b       
sarva ananyamanā narāmaragaṇāḥ padmaṃ vitatya stʰitāḥ \
Line of ed.: 11   Verse: c       
kṣipraṃ muñcata śailavr̥ṣṭim adʰunā bʰīṣmasvaraṃ rāviṇo*185
Line of ed.: 12   Verse: d       
gaccʰen nāśam ayaṃ yatʰādya nihato māro ՚grasainyāyudʰaiḥ \\ 78 \\
Strophe:   Verse:  

Line of ed.: 13    
atʰāparo māraḥ pāpīmantam evam āha \

Strophe: 79 
Line of ed.: 14   Verse: a       
śr̥ṇv asmākam idaṃ vaco hitakaraṃ vijñātadʰarmo ՚si kiṃ
Line of ed.: 15   Verse: b       
yat paśyan iha mārasainyavilayaṃ yāsi śāntiṃ tataḥ \
Line of ed.: 16   Verse: c       
bʰrāntā sma +asamīkṣya saugatam idaṃ tejovapuḥ śrīgʰanaṃ
Line of ed.: 17   Verse: d       
rūpaṃ nyad ihottamaṃ suśaraṇaṃ buddʰād r̥te nāyakam \\ 79 \\
Strophe:   Verse:  

Page of ed.: 76 
Line of ed.: 1    
atʰāparo māraḥ prarudan paramakrodʰāviṣṭavacano māraṃ pāpīmantam
Line of ed.: 2    
evam āha \

Strophe: 80 
Line of ed.: 3   Verse: a       
kumārgasaṃprastʰita mārgahīna
Line of ed.: 4   Verse: b       
prajānase na svabalaṃ na śaktim \
Line of ed.: 5   Verse: c       
na lajjasa apatrapase na caiva
Line of ed.: 6   Verse: d       
yas tvaṃ saha spardʰasi nāyakena \\ 80 \\

Strophe: 81  
Line of ed.: 7   Verse: a       
asmadbalair yad vilayaṃ prayātaṃ
Line of ed.: 8   Verse: b       
buddʰasya śaktyā tu jagat samagram \
Line of ed.: 9   Verse: c       
upāgamat padmasamīpam āśu
Line of ed.: 10   Verse: d       
dʰarmaśravāpyāyitaśuddʰadehaḥ \\ 81 \\

Strophe: 82  
Line of ed.: 11   Verse: a       
vayaṃ tu vībʰatsatarāḥ prayātā
Line of ed.: 12   Verse: b       
durgandʰakāyā balavīryanaṣṭāḥ \
Line of ed.: 13   Verse: c       
yāvan na yātā vilayaṃ kṣaṇena
Line of ed.: 14   Verse: d       
tāvad vrajāmaḥ śaraṇaṃ munīndram \\ 82 \\
Strophe:   Verse:  

Line of ed.: 15    
atʰāpare mārāḥ kr̥tāñjalaya evam āhuḥ \

Strophe: 83 
Line of ed.: 16   Verse: a       
pāpīman tvam apetadʰarmacaraṇaḥ pāpakriyāyāṃ rato
Line of ed.: 17   Verse: b       
nātʰo hy eṣa jagaddhitārtʰakuśalo buddʰaḥ satām agraṇīḥ \
Line of ed.: 18   Verse: c       
āyāmo nagaraṃ drutaṃ vayam iha prītiprasannekṣaṇā
Line of ed.: 19   Verse: d       
gaccʰāmaḥ śaraṇaṃ trilokamahitaṃ sarvāuṣadʰaṃ prāṇinām \\ 83 \\
Strophe:   Verse:  

Page of ed.: 77 
Line of ed.: 1    
atʰa tatraiva gaganagʰoṣavatir nāma*186 māraḥ sa uccasvareṇaivam āha \

Strophe: 84 
Line of ed.: 2   Verse: a       
sava*187 yūyaṃ samagrāḥ śr̥ṇuta mama vaco bʰaktitaḥ prītiyuktāḥ
Line of ed.: 3   Verse: b       
pāpād dr̥ṣṭiṃ nivārya praṇatatanumanovāksamācāraceṣṭāḥ \
Line of ed.: 4   Verse: c       
tyaktakrodʰāḥ prahr̥ṣṭamunivaravacanā spʰītabʰaktiprasādā
Line of ed.: 5   Verse: d       
gatvā buddʰaṃ samakṣaṃ śaraṇam asulabʰaṃ pūjayāmo ՚dya bʰaktyā \\ 84 \\
Strophe:   Verse:  

Line of ed.: 6    
atʰa tatkṣaṇam eva sarve mārā gaganatalād avatīrya rājagr̥hanagaradvārāṇi
Line of ed.: 7    
saptaratnamayāni cakruḥ \ kecin māracakravartirājaveṣam
Line of ed.: 8    
ātmānam abʰinirmīya bʰagavataḥ pūjāparās tastʰuḥ \ kecid
Line of ed.: 9    
brahmaveṣaṃ*188 kecid vaśavartiveṣaṃ kecin maheśvaraveṣaṃ kecin nārāyaṇaveṣaṃ
Line of ed.: 10    
kecit tuṣitaveṣaṃ kecid yamaveṣaṃ kecic chakraveṣaṃ kecit trayastriṃśadveṣaṃ
Line of ed.: 11    
kecit kumāraveṣaṃ kecid vaiśravaṇaveṣaṃ kecid virūḍʰakaveṣaṃ kecid
Line of ed.: 12    
virūpākṣaveṣaṃ kecid dʰr̥ta-*189rāṣṭraveṣaṃ kecit prākr̥tacaturmahārājaveṣaṃ
Line of ed.: 13    
kecit sūryaveṣaṃ kecic candraveṣaṃ kecit tārakaveṣaṃ
Line of ed.: 14    
kecid asuraveṣaṃ kecid garuḍaveṣaṃ kecit kinnaraveṣaṃ kecin mahoragaveṣaṃ
Line of ed.: 15    
kecid ratnaparvataveṣaṃ kecin niṣkaveṣaṃ kecin nānāratnaveṣaṃ
Line of ed.: 16    
kecid ratnavr̥kṣaveṣaṃ kecit kṣatriyaveṣaṃ kecid anyatīrtʰikaveṣaṃ kecic
Line of ed.: 17    
cakraratnaveṣaṃ kecin maṇiratnaveṣaṃ kecid airāvaṇaveṣaṃ kecid valāhakarājaveṣaṃ
Page of ed.: 78  Line of ed.: 1    
kecit strīratnaveṣaṃ kecic chreṣṭʰimahāratnaveṣam ātmānam abʰinirmīya
Line of ed.: 2    
tastʰur bʰagavataḥ pūjākarmaṇe \ kecin nīlā nīlavarṇāḥ śvetavarṇālaṃkārālaṃkr̥tam
Line of ed.: 3    
ātmānam abʰinirmīya bʰagavataḥ pūjākarmaṇe lohitāñ
Line of ed.: 4    
cʰatradʰvajapatākāmuktāhārān dʰārayantas tālapramāṇamātram uccatvena
Line of ed.: 5    
gaganatale tastʰuḥ \ kecid avadātā avadātavarṇā mañjiṣṭʰavarṇābʰaraṇavibʰūṣaṇāḥ
Line of ed.: 6    
pītāñ cʰatradʰvajapatākān dʰārayantas tastʰuḥ \
Line of ed.: 7    
kecin mañjiṣṭʰā mañjiṣṭʰavarṇā suvarṇābʰaraṇavibʰūṣaṇā nīlāñ
Line of ed.: 8    
cʰatradʰvajapatākān dʰārayantas tastʰuḥ \ kecil lohitā lohitavarṇāḥ
Line of ed.: 9    
śvetamuktavarṣaṃ vavarṣuḥ \ kecic chvetāḥ śvetavarṇā lohitamuktavarṣaṃ
Line of ed.: 10    
vavarṣuḥ \ kecid devarṣivarṇam ātmānam abʰinirmīya gaganāt
Line of ed.: 11    
puṣpavarṣam abʰipravarṣuḥ \ kecid bʰagavataḥ śrāvakaveṣam ātmānam
Line of ed.: 12    
abʰinirmīya nānādivyagandʰavarṣaṃ gaganād vavarṣuḥ \ kecid gandʰarvavarṇā
Line of ed.: 13    
nānādivyatūryāṇi parājagʰnuḥ \ kecit +amarakanyāvarṇā
Line of ed.: 14    
nānāratnabʰājaneṣu gandʰodakaṃ dʰārayantaḥ pr̥tʰivīṃ siṣiñcuḥ \
Line of ed.: 15    
kecit kāla-*190kr̥ṣṇavarṇā gandʰān pradʰūpayām āsuḥ \ kecid devaputrarūpeṇa
Line of ed.: 16    
nr̥tyagītasvarān mumucuḥ \ kecin nānāvarṇā yena bʰagavān
Line of ed.: 17    
tena prāñjalayo bʰagavantaṃ tuṣṭuvuḥ \ kecin mārā mārapārṣadyā
Line of ed.: 18    
api yasyāṃ diśi bʰagavān tadabʰimukʰā nānāvidʰāni maṇiratnāni
Line of ed.: 19    
dadʰire*191 bʰagavataḥ pūjākarmaṇe \ kecid vītʰīgr̥haśaraṇagavākṣatoraṇaharmyacatvaraśr̥ṅgāṭakakūṭāgāradvāravr̥kṣavimāneṣu
Page of ed.: 79  Line of ed.: 1    
stʰitvā
Line of ed.: 2    
prāñjalayo niṣedur bʰagavataḥ pūjākarmaṇe \
Line of ed.: 3    
atʰa sa māro yadā +adrākṣīt sarvān tān mārān saparivārāñ
Line of ed.: 4    
chramaṇagautamaṃ śaraṇaṃ gatān tadā bʰūyasyā mātrayā kṣubdʰas
Line of ed.: 5    
trasto bʰrāntaḥ prarudan evam āha \

Strophe: 85 
Line of ed.: 6   Verse: a       
na bʰūyo me sahāyo ՚sti naṣṭā śrīr ma adya sarvataḥ \
Line of ed.: 7   Verse: b       
bʰraṣṭo ՚smi māraviṣayāt kuryāṃ vīryaṃ hi paścimam \\ 85 \\

Strophe: 86  
Line of ed.: 8   Verse: a       
mūlaṃ cʰindyām ahaṃ padmaṃ sattvā yena diśo ՚vrajan \
Line of ed.: 9   Verse: b       
cʰedāt padmasya saṃbʰrāntā etat syāt paścimaṃ balam \\ 86 \\
Strophe:   Verse:  

Line of ed.: 10    
iti saṃcintya māraḥ pāpīmān vāyuvad avatīrya gaganād yena
Line of ed.: 11    
tat padmaṃ vītʰīgataṃ tena prasr̥tya tat padmam ādaṇḍād iccʰati +uddʰartuṃ
Line of ed.: 12    
spraṣṭum api na śaśāka \ patrāṇi cʰettum iccʰati na ca tāni
Line of ed.: 13    
dadarśuḥ \ padmakarṇikām api pāṇinā parāhantum iccʰati tām api
Line of ed.: 14    
naiva lebʰe \ tadyatʰā vidyud dr̥śyate na copalabʰyate \ tadyatʰā
Line of ed.: 15    
cʰāyā dr̥śyate na copalabʰyate \ evam eva tat padmaṃ dr̥śyate na
Line of ed.: 16    
copalabʰyate \
Line of ed.: 17    
yadā ca māraḥ pāpīmān tat padmaṃ dadarśa na copalebʰe na pasparśa
Line of ed.: 18    
+atʰa punaḥ sarvaparṣat saṃtrāsanārtʰam uccair mahābʰairavaṃ svaraṃ
Line of ed.: 19    
moktum iccʰati tad api na śaśāka \ na punar mahābalavegena +ubʰābʰyāṃ
Line of ed.: 20    
pāṇibʰyām iccʰati mahāpr̥tʰivīṃ parāhantuṃ kampayituṃ tad api
Line of ed.: 21    
spraṣṭuṃ na śaśāka naivopalebʰe \ tadyatʰāpi nāma kaścit
Page of ed.: 80  Line of ed.: 1    
+ākāśam iccʰet parāmarṣṭuṃ na ca +upalabʰate \ evam eva māraḥ
Line of ed.: 2    
pāpīmān dadarśa pr̥tʰivīṃ na ca pasparśa nopalebʰe \ tasyaitad abʰavat \
Line of ed.: 3    
yat tv*192 ahaṃ yatʰā saṃnipatitānāṃ sattvānāṃ prahāraṃ dadyāṃ cittavikṣepaṃ
Line of ed.: 4    
kuryām iti \ dadarśa tān sattvān na caikasattvam api +upalebʰe
Line of ed.: 5    
na ca pasparśa \
Line of ed.: 6    
atʰa bʰūyasyā mātrayā māraḥ pāpīmān ruroda \ buddʰānubʰāvena
Line of ed.: 7    
sya sarvaṃ śarīraṃ vr̥kṣavac cakampe \ śrumukʰaś caturdiśaṃ ca
Line of ed.: 8    
vyavalokayan evam āha \

Strophe: 87 
Line of ed.: 9   Verse: a       
māyaiṣā śramaṇena sarvajagato ՚dyāvarjanārtʰaṃ*193 kr̥tā
Line of ed.: 10   Verse: b       
yenāhaṃ purato vimohita iva bʰrāntiṃ gato ՚smi kṣaṇāt \
Line of ed.: 11   Verse: c       
bʰraṣṭo ՚haṃ viṣayāt svapuṇyabalataḥ kṣīṇaṃ ca me jīvitaṃ
Line of ed.: 12   Verse: d       
śīgʰraṃ yāmi nirākr̥taḥ svabʰavanaṃ yāvan na yāmi kṣayam*194 \\ 87 \\
Strophe:   Verse:  

Line of ed.: 13    
svabʰavanam api gantum iccʰati na tatrāpi śaśāka gantum \
Line of ed.: 14    
sa bʰūyasyā mātrayā trasto ruroda \ evaṃ syodapādi \ parikṣīṇo
Line of ed.: 15    
՚ham r̥ddʰibalān hy evā-*195haṃ śramaṇasya vaśam āgaccʰeyam \
Line of ed.: 16    
ma asya śatror +agrato jīvitakṣayaḥ syād yat tv aham ato
Line of ed.: 17    
՚ntardʰāyeyaṃ sahābuddʰakṣetrasya bahirdʰā kālaṃ kuryāṃ yatʰaikasattvo
Page of ed.: 81  Line of ed.: 1    
՚pi me sahābuddʰakṣetre kālaṃ kurvantaṃ na paśyet \ tatʰāpi
Line of ed.: 2    
na śaknoti +antardʰātuṃ na digvidikṣu palāyituṃ tatraiva
Line of ed.: 3    
kaṇṭʰe paṃcabandʰanabaddʰam ātmānaṃ dadarśa \ bʰūyasyā mātrayā kupitas trastaḥ
Line of ed.: 4    
+uccai rudann evam āha \ priyaputrabāndʰavajanā na bʰūyo drakṣyāma
Line of ed.: 5    
iti \
Line of ed.: 6    
atʰa gʰoṣavatir nāma māraś cakravartiveṣeṇa niṣaṇṇabʰūto māraṃ
Line of ed.: 7    
pāpīmantam evam āha \

Strophe: 88 
Line of ed.: 8   Verse: a       
kiṃ bʰoḥ śokamanās tvam adya rudiṣi vyākoṣavaktrasvaraḥ
Line of ed.: 9   Verse: b       
kṣipraṃ sarvajagadvaraṃ munivaraṃ nirbʰīḥ śaraṇyaṃ vraja \
Line of ed.: 10   Verse: c       
trāṇaṃ lokagatiś ca dīpaśaraṇaṃ nātʰas triduḥkʰāpaho
Line of ed.: 11   Verse: d       
na tv etaṃ samupāsyasi sukʰaśamaṃ saukʰyaṃ na saṃprāpsyasi \\ 88 \\
Strophe:   Verse:  

Line of ed.: 12    
atʰa mārasya pāpīmata etad abʰavat \ yat tv ahaṃ santoṣavacanena
Line of ed.: 13    
śramaṇagautamaṃ śaraṇaṃ vrajeyaṃ yad aham ebʰyo bandʰanebʰyaḥ parimucyeyam \
Line of ed.: 14    
atʰa māraḥ pāpīmān yasyāṃ diśi bʰagavān vijahāra tenāñjaliṃ
Line of ed.: 15    
praṇamyaivam āha \ namas tasmai vara-*196pudgalāya jarāvyādʰiparimocakāya \
Line of ed.: 16    
evam ahaṃ taṃ buddʰaṃ bʰagavantaṃ śaraṇaṃ gaccʰāmi \ evaṃ ha \

Strophe: 89 
Line of ed.: 17   Verse: a       
asmān nātʰa mahābʰayāt suviṣamāt kṣipraṃ muner bandʰanān
Line of ed.: 18   Verse: b       
mucyeyaṃ śaraṇagato ՚smi sugatasyādyaprabʰr̥tyagraṇīḥ*197 \
Page of ed.: 82   Line of ed.: 1   Verse: c       
mohāndʰena mayā tvayi prakupitenoccaiḥ pradoṣaḥ*198 kr̥tas
Line of ed.: 2   Verse: d       
tat*199 sarvaṃ pratideśayāmi puratas tvāṃ sākṣiṇaṃ stʰāpya tu \\ 89 \\
Strophe:   Verse:  

Line of ed.: 3    
yadā ca māraḥ pāpīmān santoṣavacanena buddʰaṃ bʰagavantaṃ śaraṇaṃ
Line of ed.: 4    
gatas tadā muktam ātmānaṃ saṃjānīte \ yadā punar asyaivaṃ bʰavati
Line of ed.: 5    
prakrameyam iti parṣada iti punar eva kaṇṭʰe pañcabandʰanabaddʰam ātmānaṃ
Line of ed.: 6    
saṃjānīte \ yadā punar na kvacid gantuṃ śaśāka tadā bʰagavato
Line of ed.: 7    
՚ntike trāṇaśaraṇacittam utpādayām āsa \ punar muktam ātmānaṃ saṃjānīte
Line of ed.: 8    
yāvat saptakr̥tvo baddʰamuktam ātmānaṃ saṃjānīte sma tatraiva
Line of ed.: 9    
niṣaṇṇaḥ \
Line of ed.: 10    
iti mahāsannipātaratnaketusūtre tr̥tīyo māradamanaparivartaḥ
Line of ed.: 11    
samāptaḥ \\ 3 \\



Next part



This text is part of the TITUS edition of Mahasannipataratnaketusutra.

Copyright TITUS Project, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.