TITUS
Mahasannipataratnaketusutra
Part No. 2
Previous part

Chapter: 2 
Page of ed.: 27 
Line of ed.: 1 
[dvitīyaḥ parivartaḥ]


Line of ed.: 2    atʰa mārakanyā māraputrāś ca sagaṇapāriṣadyā bʰagavantam
Line of ed.: 3    
[tatkṣaṇaṃ prārtʰayām āsuḥ \ a]rtʰikā vayaṃ bʰagavan anenaivaṃrūpeṇa yānena*50
Line of ed.: 4    
ca jñānena ca +r̥ddʰyā kr̥payopāyena pratibʰānena ca \ āścaryaṃ
Line of ed.: 5    
bʰagavan yāvad upāya[jñāna]samanvāgatas tatʰāgataḥ \ [katamair bʰa]gavan
Line of ed.: 6    
dʰarmaiḥ samanvāgataḥ puruṣapudgalo na ca pāpamitrahastaṃ gaccʰati kṣipraṃ
Line of ed.: 7    
nuttarāṃ samyaksaṃbodʰim abʰisaṃbudʰyate \ bʰagavān āha \ caturbʰir dʰarmaiḥ
Line of ed.: 8    
samanvāgataḥ [kulaputraḥ] ihaikatyapuruṣapudgalo na pāpamitrahastaṃ
Line of ed.: 9    
gaccʰati kṣipraṃ nuttarāṃ samyaksaṃbodʰim abʰisaṃbudʰyate \ katamaiś
Line of ed.: 10    
caturbʰiḥ \ iha bʰadramukʰāḥ kulaputraḥ sarvadʰarmān na parāmārṣṭi na ca
Line of ed.: 11    
kvacid dʰarmam udgr̥hṇāti nopaiti nopādatte dʰitiṣṭʰati na kalpayati
Line of ed.: 12    
na vikalpayati yad uta dānapāramitāyāṃ caran na dānapʰalaṃ
Line of ed.: 13    
paricarati*51 nodgr̥hṇāti nopādatte dʰitiṣṭʰati na kalpayati na
Line of ed.: 14    
vikalpayati yāvat prajñāpāramitāyām api caran yāvan na kalpayati
Line of ed.: 15    
na vikalpayati \
Line of ed.: 16    
punar aparaṃ bʰadramukʰā sa kulaputro na sattvavādī bʰavati na
Line of ed.: 17    
jīvavādī na poṣavādī na puruṣavādī na pudgalavādī na sattvadʰātuṃ
Line of ed.: 18    
manasā parāmārṣṭi yāvan na kalpayati na vikalpayati \
Page of ed.: 28  Line of ed.: 1    
punar aparaṃ bʰadramukʰā sa kulaputro na rūpaśabdagandʰarasaspraṣṭavyāni
Line of ed.: 2    
parāmārṣṭi yāvan na kalpayati na vikalpayati \
Line of ed.: 3    
punar aparaṃ bʰadramukʰā sa kulaputraḥ sarvatryadʰvatraidʰātukaskandʰadʰātvāyatanānāṃ
Line of ed.: 4    
hetupratyayālambanapʰalavipākasamuttʰānāśrayotpādān na
Line of ed.: 5    
parāmārṣṭi yāvan na kalpayati na vikalpayati \
Line of ed.: 6    
tat kutaḥ \ sarva[jñatājñāna]caryādʰiṣṭʰānam [sarvaviṣayakalpanāvikalpanāviraheṇa
Line of ed.: 7    
+anālambanayogacaryayā] ca kartavyam*52 \
Line of ed.: 8    
abʰāvā bʰadramukʰā sarvadʰarmā sarvajñatā ca yāvad agʰoṣānimittānakṣarāpraṇihitānutpādānirodʰālakṣaṇāsaṃgā
Line of ed.: 9    
+anālambanādarśanā viviktā
Line of ed.: 10    
nirātmā alakṣaṇīyāḥ kṣaṇavyupaśāntā*53 atamānālokāstʰānāviṣayā[vaśā]pakṣyāpratipakṣyā
Line of ed.: 11    
+acintyāheyā-*54matsarāprapañcā[rajovirajaḥ]niravayavā*55
Line of ed.: 12    
+akiṃcanākārakāvedakānāśrayāgrāhyāvijñaptikāpratibʰāsākṣaṇikā
Line of ed.: 13    
bʰadramukʰāḥ [sa]rvajñatā gaganasamā śūnyānupalambʰayogenānadʰiṣṭʰāna
Page of ed.: 29  Line of ed.: 1    
yogenāparāmarśayogena +akalpavikalpayogena
Line of ed.: 2    
kartvyam \
Line of ed.: 3    
ebʰir bʰadramukʰāś caturbʰir dʰarmaiḥ samanvāgataḥ [puruṣapu]dgalo na
Line of ed.: 4    
pāpamitrahastaṃ gaccʰati kṣipraṃ nuttarāṃ samyaksaṃbodʰim abʰisaṃbudʰyate \
Line of ed.: 5    
yaḥ kaścid bʰadramukʰā sarvaviṣayasaṃgasamuccʰraya[la]kṣaṇādʰiṣṭʰāna[paricaryayā
Line of ed.: 6    
sarvajñatāṃ prārtʰayate] sa dvayasakto bʰavati \ dvaya[sakta]manaḥsaṃkalpo
Line of ed.: 7    
visaṃvādayati sarvajñatām \ tatra katamad dvayam \
Line of ed.: 8    
yat skandʰadʰātvāyatanāni lakṣaṇavyavacāreṇādʰitiṣṭʰati [+udgr̥hṇāti \
Line of ed.: 9    
dvaya]m etad visaṃvādayati sarvajñatām \ caryādʰiṣṭʰānapʰalakalpanā
Line of ed.: 10    
dvayam etat \ jātibʰavopādānasattvādʰiṣṭʰānakalpanā dvayam
Line of ed.: 11    
etat \ deśanāprakāśanaprajñāpanavākpatʰarutavyā[hārā]dʰiṣṭʰānakalpanā
Line of ed.: 12    
dvayam etat \ uccʰedaśāśvatavyavalokanajñānajñeyādʰiṣṭʰānakalpanā
Line of ed.: 13    
dvayam etat \ sattvajīvapoṣapuruṣapudgalakārakakārāpakasaṃjñādʰiṣṭʰānakalpanā
Line of ed.: 14    
dvayam etat \ yaḥ pārāpāropohān adʰitiṣṭʰati
Line of ed.: 15    
kalpayati dvayam etat \ yaḥ kaścid bʰadramukʰā sarvajñajñānaṃ
Line of ed.: 16    
paryeṣate puruṣapudgalaḥ sa tryadʰvāhaṃkāramamakārasamudayanirodʰavyavacārān
Line of ed.: 17    
adʰitiṣṭʰati saṃkalpayati [+udgr̥hṇāti]*56 tasya dvayam
Line of ed.: 18    
etat sarvajñajñāne \ tad yatʰā kaścit puruṣaḥ +agnyartʰiko bʰūtalaṃ
Line of ed.: 19    
parāmr̥śet pānārtʰiko*57 ՚gniṃ bʰojanārtʰikaḥ [pāṣāṇam] puṣpārtʰikaś
Page of ed.: 30  Line of ed.: 1    
cīvaraṃ gandʰārtʰiko manuṣyakuṇapaṃ cīvarārtʰikaḥ śmaśānaṃ vastrārtʰiko
Line of ed.: 2    
՚śmānaṃ vilepanārtʰikaḥ +ākāśaṃ parāmr̥śed evam eva bʰadramukʰā
Line of ed.: 3    
yaś caryādʰiṣṭʰānasaṃgavyavacārasamuccʰrayadvayādʰiṣṭʰānena sarvajñajñānaṃ
Line of ed.: 4    
paryeṣate niṣpʰalas tasya vyāyāmaḥ \
Line of ed.: 5    
atʰa kʰalu tasyām eva pariṣadi dʰāraṇamatir nāma bodʰisattvaḥ
Line of ed.: 6    
sannipatito ՚bʰūt sanniṣaṇṇaḥ \ sa yena bʰagavān tenāñjaliṃ praṇamyaivam
Line of ed.: 7    
āha \ yad bʰagavan anabʰilāpyadʰarmaḥ śakyam abʰisamboddʰum \
Line of ed.: 8    
bʰagavān āha \ eṣa evābʰisaṃbodʰo yad anabʰilāpyaṃ jānīte \ tena
Line of ed.: 9    
hi kulaputra tvām eva pravakṣyāmi \ yadi te kṣamaṃ tatʰā vyākuru \
Line of ed.: 10    
asti dvayalakṣaṇabʰāvo yaḥ sarvajñatā nāma labʰate \ āha \
Line of ed.: 11    
yady astīti vakṣyāmi śāśvato bʰaviṣyati \ atʰa sti ced
Line of ed.: 12    
vakṣyāmy uccʰedo bʰaviṣyati \ madʰyamā ca pratipannopalabʰyate \ sāv
Line of ed.: 13    
asti pi stīti \ yad eṣv asaṃgānutpādāvyayāpramāṇāsaṃkʰyo
Line of ed.: 14    
՚tamānālokeṣu jñānam eṣa evābʰisaṃbodʰaḥ \
Line of ed.: 15    
vidyunmatir bodʰisattva āha \ yatra bʰagavan gatir na gatir
Line of ed.: 16    
ity eva jñānāvatārakauśalam eṣa evābʰisaṃbodʰaḥ \
Line of ed.: 17    
vairocano bodʰisattva āha \ yatra bʰagavan na prāptilakṣaṇaṃ*58
Line of ed.: 18    
bʰisamayo na sākṣātkriyā na śamo na praśamo na tryadʰvaṃ*59 na
Line of ed.: 19    
triyānaṃ na praṇidʰisāmīcīmanyanā*60 +eṣa evābʰisaṃbodʰaḥ \
Page of ed.: 31  Line of ed.: 1    
dʰāraṇamatir bodʰisattva āha \ yo bʰagavan na trai-*61dʰātukaṃ na
Line of ed.: 2    
trīṇi saṃyojanāni na traividyatāṃ na triyānatāṃ na skandʰadʰātvāyatanāni
Line of ed.: 3    
na kalpayati na vikalpayati na hāniṃ na vr̥ddʰiṃ na
Line of ed.: 4    
sāmīcīṃ karoti +eṣa evābʰisaṃbodʰaḥ \
Line of ed.: 5    
vajramatir bodʰisattva āha \ yaḥ pr̥tʰagjanadʰarmo ryadʰarmo *62
Line of ed.: 6    
śaikṣadʰarmo vā-*62śaikṣadʰarmo *62 śrāvakadʰarmo *62 pratyekabuddʰadʰarmo na
Line of ed.: 7    
kalpayati na vikalpayati na sāmīcīṃ karoti +eṣa evābʰisaṃbodʰaḥ \
Line of ed.: 8    
dr̥ḍʰamatir bodʰisattva āha \ [yo vivekanayena] tatʰatāṃ vyavacārayati
Line of ed.: 9    
+eṣa evābʰisaṃbodʰaḥ \
Line of ed.: 10    
ratnapāṇir bodʰisattva āha \ yo ՚nutpādalakṣaṇaṃ sarvadʰarmāṇāṃ
Line of ed.: 11    
na prāptaye bʰisamayāya na [kalpayati +eṣa evābʰisaṃbodʰaḥ] \
Line of ed.: 12    
acintyamatir bodʰisattva āha \ yas traidʰātukavyavacāracittam
Line of ed.: 13    
eva citte praveśayati +ubʰe citte na vyavacāryeṇopalabʰate
Line of ed.: 14    
+eṣa evābʰisaṃbodʰaḥ \
Line of ed.: 15    
arivijayo bodʰisattva āha \ [yaḥ] sarvadʰarmeṣu na sajyate
Line of ed.: 16    
nunīyate nopekṣate na pratimanyate na spr̥hayate na muhyate na
Line of ed.: 17    
gr̥hṇāti na mucyate +eṣa evābʰisaṃbodʰaḥ \
Line of ed.: 18    
padmagarbʰo bodʰisattva āha \ yaḥ puṇyapāpayor na sajjate
Line of ed.: 19    
gambʰīrakṣāntinayāvatārāhaṃkāramamakārān na kalpayati +eṣa evābʰisaṃbodʰaḥ
Line of ed.: 20    
\
Page of ed.: 32  Line of ed.: 1    
candraprabʰaḥ kumārabʰūta āha \ yo bʰagavan*63 praśamāt sarvadʰarmān
Line of ed.: 2    
na prajānīte na ca dʰarmāṇāṃ svabʰāvam ācayaṃ vopacayaṃ
Line of ed.: 3    
paśyati +eṣa evābʰisaṃbodʰaḥ \
Line of ed.: 4    
kʰagamatiḥ kumārabʰūta āha \ yasya sarva tama+ālokotpādavyayaḥ
Line of ed.: 5    
[vr̥ddʰihāniḥ] cittacaitasikeṣu na pravartante +eṣa evābʰisaṃbodʰaḥ \
Line of ed.: 6    
akṣayamatir bodʰisattva āha \ yas tripariśuddʰaḥ pāramitāsu
Line of ed.: 7    
+abʰyāsaṃ karoti +anupalambʰayogena na rajyate na virajyate +eṣa
Line of ed.: 8    
evābʰisaṃbodʰaḥ \
Line of ed.: 9    
mañjuśrīḥ kumārabʰūta āha \ yo bʰagavan [sarva]dʰarmeṣu na rajyate
Line of ed.: 10    
na virajyate gambʰīradʰarmanayaṃ ca prajānāti \ yaś ca prajānāti tan yūhati
Line of ed.: 11    
[na] niryūhati karṣati na vyākarṣati na ca kasyacid dʰarmasyāpacayaṃ vidyām
Line of ed.: 12    
[vā]vimuktiṃ cotpādayati vyayaṃ hāniṃ
Line of ed.: 13    
vr̥ddʰiṃ vastuṣu na saṃkalpanataḥ [na] vikalpanataḥ +eṣa evābʰisaṃbodʰaḥ \
Line of ed.: 14    
anenaiva nayena sarvābʰisaṃbodʰaḥ \
Line of ed.: 15    
atʰa kautūhaliko bodʰisattva āha \ kiṃ mañjuśrīḥ āyogaprayogena
Line of ed.: 16    
prayojanam \ yad anenaikanayatatʰatāpraveśenaiva gambʰīrabʰāvanānayena
Line of ed.: 17    
sarvajñajñānaparijñānam \
Line of ed.: 18    
mañjuśrīḥ āha \ viṣamadr̥ṣṭirahitaḥ samyagdr̥ṣṭi[ḥ a]samāropaḥ \
Line of ed.: 19    
aśāṭʰya+r̥jukatāsamāropaḥ \ pāparahito gurugauravāsamāropaḥ \
Line of ed.: 20    
suvacanāsamāropaḥ*64 samyagājīvāsamāropaḥ sarvasaṃyojanarahitāsamāropaḥ samākrośasarvasattvakr̥pāsamāropas
Page of ed.: 33  Line of ed.: 1    
trisaṃvarāsamāropo ՚visaṃvādanakuśaladʰarmāsamāropo
Line of ed.: 2    
՚vyupaśāntāsamāropaḥ saddʰarmārakṣāsamāropaḥ sarvasattvāparityāgāsamāropaḥ sarvavastuparityāgā-*65samāropo
Line of ed.: 3    
durbalasattvabalapratiṣṭʰāpanāsamāropo bʰītaśaraṇābʰayāsamāropaḥ \
Line of ed.: 4    
kumārgasaṃprastʰitānāṃ pratipattiniyojanāsamāropaḥ kṣāntisauratyāsamāropaḥ
Line of ed.: 5    
sarvagrāhasaṃ[ga]-*66lakṣaṇāsamāropaḥ sarvarajastamaskandʰavarjanāsamāropaḥ
Line of ed.: 6    
sarvapariṇāmanāpʰalavipākavarjanāsamāropaḥ \ ime kulaputra viṃśatiḥ
Line of ed.: 7    
prayogā sarvajñajñānasya \ sarvākṣararutagʰo[ṣavacanavyāhāravākya]prabʰedatatʰatājñānapraveśena
Line of ed.: 8    
sarvajñajñānasya prayogaḥ \ sarvatatʰāgatavacanāni
Line of ed.: 9    
+anyatīrtʰakavacanatatʰatāpraveśena sarvacaryātatʰatāpraveśena
Line of ed.: 10    
sarvapuṇyo[peta]prajñāpāramitāprayogatatʰatāpraveśena sarvopādānotpādavyayatatʰatāpraveśena
Line of ed.: 11    
sarvatrivimokṣāśrayahetukarmadʰarma[tatʰatā]praveśena
Line of ed.: 12    
ca jñātvā sarvajñajñānasya prayogāvabodʰo bʰavati \
Line of ed.: 13    
kautūhaliko bodʰisattva āha \ yāvad etan mañjuśrīḥ yadā
Line of ed.: 14    
+imaṃ gambʰīraṃ dʰarmanayam avabudʰyate tadā na kaścid dʰarmaṃ samanupaśyati
Line of ed.: 15    
yo dʰarmo deśyeta yasmai deśyeta yair rtʰapadavyañjanair deśyeta prakāśyeta \
Line of ed.: 16    
yaṃ punaḥ prajahyād yaṃ bʰāvayed yaṃ parijānīyāt
Line of ed.: 17    
sarvadʰarmānabʰilāpyayogena tatʰatāṃ praviśati saḥ sarvajñajñānam
Line of ed.: 18    
avabudʰyate \
Line of ed.: 19    
bʰagavān āha \ sādʰu sādʰu kulaputra subʰāṣitas ta ayam ekanayena
Page of ed.: 34  Line of ed.: 1    
sarvajñajñānapratilābʰaḥ \ tat kutaḥ*67 sarvadʰarmā hy asamāropaḥ \
Line of ed.: 2    
anutpādāvināśakoṭīkaḥ +avidyānirvāṇānutpādabʰūtakoṭīkaḥ
Line of ed.: 3    
+ākāśanirvāṇā[nutpādabʰūta]koṭīkaḥ +anabʰilāpyakoṭīkaḥ sarvadʰarmāḥ \
Line of ed.: 4    
evaṃ sarvasattvāḥ \ sarvadʰarmā na dravyakoṭīkaḥ sarvāsaṃgavastutaḥ
Line of ed.: 5    
parikīrtitaḥ \ sarvatryadʰvatraidʰātukaskandʰaniṣkañcanakoṭīkas trisaṃskāraśūnyatākoṭīko
Line of ed.: 6    
dʰarmaskandʰavipākaskandʰādayaḥ*68 +apacayaskandʰā
Line of ed.: 7    
na dravyakoṭīkaḥ [parikīrtitaḥ] \ śūnyatābʰūtakoṭy-*69anabʰilāpyārtʰasarvadʰarmasamanvāgato
Line of ed.: 8    
bodʰisattvo mahāsattvaḥ sarvajñajñānam
Line of ed.: 9    
avatarati \
Line of ed.: 10    
tasmin kʰalu punaḥ sarvajñajñānapratilābʰavyākaraṇe bʰāṣyamāṇe
Line of ed.: 11    
viṃśatibʰir mārakanyāmāraputragaṇapārṣadyasahasrair anutpattikeṣu dʰarmeṣu
Line of ed.: 12    
kṣāntiḥ pratilabdʰā \ audārikaṃ ca kāyaṃ vijahya manomayaṃ
Line of ed.: 13    
kāyaṃ pratilebʰire \ apareṣām apy eṣāṃ viṃśatīnām anutpattikadʰarmakṣāntipratilābʰo
Page of ed.: 35  Line of ed.: 1    
՚bʰūd dvinavatīnāṃ ca devamanuṣyabimbarāṇāṃ
Line of ed.: 2    
vicitravicitrāṇāṃ ca bodʰisattvakṣāntidʰyānadʰāraṇīnāṃ pratilābʰo
Line of ed.: 3    
՚bʰūt \
Line of ed.: 4    
atʰa tāni viṃśatisahasrāṇi +anutpattikadʰarmakṣāntipratilabdʰānāṃ
Line of ed.: 5    
bodʰisattvānāṃ mahāsattvānāṃ bʰagavantaṃ divyaiḥ puṣpair abʰikiranti
Line of ed.: 6    
+abʰiprakiranti sma \ bʰagavataś ca pādau śirobʰir abʰivandyaivam
Line of ed.: 7    
āhuḥ \ paśya bʰagavan kalyāṇamitrasaṃsargavaśena sattvānāṃ
Line of ed.: 8    
sarvapuṇyopāyakuśalamūlāni manasikārāṇi*70 bʰavanti \ bʰagavān
Line of ed.: 9    
āha \ karmapratyaya eṣo draṣṭavyaḥ kautūhalaprāptānāṃ ca sattvānāṃ
Line of ed.: 10    
bʰagavān saṃśayacʰittyartʰam imaṃ pūrvayogam udājahāra \
Line of ed.: 11    
bʰūtapūrvaṃ kulaputrā atīta adʰvani +aparimāṇeṣu mahākalpeṣv
Line of ed.: 12    
atikrānteṣu +asyām eva cāturdvīpikāyāṃ yadāsīt tena kālena
Line of ed.: 13    
tena samayena dyutiṃdʰare mahākalpe vartamāne +aṣṭaṣaṣṭivarṣasahasrāyuṣkāyāṃ
Line of ed.: 14    
prajāyāṃ tena ca kālena tena samayena jyotisomyagandʰāvabʰāsaśrīr
Line of ed.: 15    
nāma tatʰāgato ՚bʰūd vidyācaraṇasampannaḥ sugato
Line of ed.: 16    
lokavid anuttaraḥ puruṣadamyasāratʰiḥ śāstā devānāṃ ca manuṣyāṇāṃ
Line of ed.: 17    
buddʰo bʰagavān \ kliṣṭe pañcakaṣāye loke vartamāne ca caturṇāṃ parṣadāṃ
Line of ed.: 18    
triyānapratisaṃyuktāṃ sandeśayati sma \ tena kʰalu punaḥ samayena
Line of ed.: 19    
rājābʰūt +utpalavaktro nāma caturdvīpeśvaraś cakravartī \ atʰa rājā
Line of ed.: 20    
+utpalavaktro ՚pareṇa kālasamayena ntaḥpuraparivāraḥ sabalakāyo yena
Page of ed.: 36  Line of ed.: 1    
jyotisomyagandʰāvabʰāsaśrīḥ tatʰāgatas tenopasaṃkrāmat \ upasaṃkramya
Line of ed.: 2    
tasya bʰagavataḥ pādau śirasābʰivandya bʰagavantaṃ nānāpuṣpair abʰyavākiran
Line of ed.: 3    
nānāgandʰair nānādʰūpaiś ca pūjāṃ kr̥tvā bʰagavato bʰikṣusaṃgʰasya
Line of ed.: 4    
pādau śirasābʰivandyābʰyāṃ gātʰābʰyām abʰyaṣṭāvīt \

Strophe: 1 
Line of ed.: 5   Verse: a       
bʰujaṃmarādibʰir atīva guṇaiḥ
Line of ed.: 6   Verse: b       
samabʰiṣṭutaḥ pracuradoṣaharaḥ \
Line of ed.: 7   Verse: c       
dʰanasaptakena ca hito jagato
Line of ed.: 8   Verse: d       
vada kena sūkṣmamatimān bʰavati \\ 1 \\

Strophe: 2  
Line of ed.: 9   Verse: a       
jagatas tamogʰnaḥ śamadīpakara
Line of ed.: 10   Verse: b       
cyutijanmajarodbʰavanaśokadamaḥ*71 \
Line of ed.: 11   Verse: c       
jagatas tv apāyapatʰavārayatā*72
Line of ed.: 12   Verse: d       
vada kena mucyati ha mārapatʰā \\ 2 \\
Strophe:   Verse:  

Line of ed.: 13    
atʰa kʰalu māraputrā sa jyotisomyagandʰāvabʰāsaśrīḥ tatʰāgato
Line of ed.: 14    
rājānam utpalavaktram etad avocat \ tribʰiḥ satpuruṣadʰarmaiḥ samanvāgato
Line of ed.: 15    
bodʰisattvaḥ sūkṣmamatir bʰavati \ katamais tribʰiḥ \ adʰyāśayena
Line of ed.: 16    
sarvasattveṣu karuṇāyate \ sarvasattvānāṃ duḥkʰapraśamāya*73 +udyato bʰavati
Page of ed.: 37  Line of ed.: 1    
mātr̥vat \ sarvadʰarmādīn nirjīvaniṣpoṣaniṣpudgalānānākaraṇa-*74samān
Line of ed.: 2    
vyupaparīkṣate \ ebʰis tribʰir dʰarmaiḥ samanvāgataḥ satpuruṣo
Line of ed.: 3    
bodʰisattvaḥ sūkṣmamatir bʰavati \ aparais tribʰir mahārāja
Line of ed.: 4    
dʰarmaiḥ samanvāgataḥ satpuruṣo mārapāśeṣu na sajjate \ katamais tribʰiḥ \
Line of ed.: 5    
yad uta sarvasattveṣv akrodʰano bʰavati +anavatāraprekṣī sarvasattvasamadakṣiṇīyaḥ
Line of ed.: 6    
samasaṃjñāmayo bʰavati \ sarvadʰarmān ekanayena vyupaparīkṣate
Line of ed.: 7    
yad uta +ākāśasamān*75 niḥsaṃskārān anānātvān ajātān
Line of ed.: 8    
anutpannān aniruddʰān \ sarvān ākāśavad dravyalakṣaṇavigatān anupalambʰayogena
Line of ed.: 9    
pratyavekṣate \ ebʰir mahārāja tribʰir dʰarmaiḥ samanvāgataḥ
Line of ed.: 10    
puruṣo mārapāśeṣu na sajjate mārapatʰāc ca nirmucyate \
Line of ed.: 11    
atʰa rājñaḥ +utpalavaktrasyāgramahiṣī surasundarī nāma
Line of ed.: 12    
caturaśītibʰiḥ strīsahasraiḥ parivr̥tā puraḥkr̥tā yena jyotisomyagandʰāvabʰāsaśrīḥ
Line of ed.: 13    
tatʰāgatas tenopajagāma \ upetya taṃ bʰagavantaṃ jyotisomyagandʰāvabʰāsaśriyaṃ
Line of ed.: 14    
tatʰāgataṃ nānāpuṣpair abʰyavakīrya +ābʰir gātʰābʰir
Line of ed.: 15    
adʰyabʰāṣata \

Strophe: 3 
Line of ed.: 16   Verse: a       
asadr̥śaguṇadʰara vitimirakaraṇa
Line of ed.: 17   Verse: b       
cyutihara vada katʰam ihā yuvati \
Line of ed.: 18   Verse: c       
bʰavati 'iha puruṣo vyapagatakugati
Page of ed.: 38   Line of ed.: 1   Verse: d       
śriyu vinayamana druta hitakara*76 \\ 3 \\

Strophe: 4  
Line of ed.: 2   Verse: a       
paramagatigata sugata praśamaratikara
Line of ed.: 3   Verse: b       
bʰagavan tyajati*77 yuvati tāṃ katʰam iha puruṣaḥ \
Line of ed.: 4   Verse: c       
vada mama lagʰu suvinaya parahitakara
Line of ed.: 5   Verse: d       
śamayātitimirā mama nayagaganāt \\ 4 \\

Strophe: 5  
Line of ed.: 6   Verse: a       
asamasama jagati śramaṇa parama
Line of ed.: 7   Verse: b       
pratʰita guṇagaṇa smr̥tivinayadʰara \
Line of ed.: 8   Verse: c       
mama yadi puriṣeha bʰavati hi dʰaratā
Line of ed.: 9   Verse: d       
lagʰu vada vitimira sugata patʰāmr̥tam \\ 5 \\
Strophe:   Verse:  

Line of ed.: 10    
evam ukte kulaputra sa jyotisomyagandʰāvabʰāsaśrīḥ tatʰāgatas tāṃ
Line of ed.: 11    
surasundarīm agramahiṣīm etad avocat \ asti bʰagini paryāyo yena
Line of ed.: 12    
mātr̥grāmo mātr̥grāmabʰāvaṃ lagʰv eva parivartayati pūrvākṣiptamātr̥grāmabʰāvo
Line of ed.: 13    
lagʰv aśeṣaṃ kṣīyate na ca bʰūyo mātr̥grāmeṣu +upapattiṃ
Line of ed.: 14    
pratigr̥hṇāti yāvad anuttaraparinirvāṇe hānyā [hy anyatra sva]praṇidʰānāt*78 \
Line of ed.: 15    
tatra bʰagini kataraḥ paryāyo yena paryāyeṇa mātr̥grāmo
Line of ed.: 16    
lagʰu puruṣo bʰavati pūrvākṣiptaṃ ca mātr̥grāmabʰāvaṃ lagʰv aśeṣaṃ
Line of ed.: 17    
kṣepayati \ iha bʰagini +iyaṃ ratnaketur nāma dʰāraṇī mahārtʰikī
Line of ed.: 18    
mahānuśaṃsā mahāprabʰāvā sarvamātr̥grāmabʰāvakṣayakarī kāyavāgmanoduḥkʰavipākadauṣṭʰulyaṃ
Page of ed.: 39  Line of ed.: 1    
niravaśeṣaṃ kṣepayati \ asyāś ca ratnaketudʰāraṇyā
Line of ed.: 2    
samāśrayaṇena mātr̥grāmasya mātr̥grāmabʰāvo niravaśeṣo
Line of ed.: 3    
gaccʰati \ strīndriyam antardʰāya puruṣendriyaṃ prādurbʰavati \ puruṣaś
Line of ed.: 4    
pi rūpa[vān sarvāṅga]paripūrṇo bʰavati +r̥juḥ sūkṣmajñānakuśalo
Line of ed.: 5    
bʰavati kāyavāgmanaḥsukr̥takarmāntaḥ sucaritacārī sarvaśatrunirjetā
Line of ed.: 6    
bʰavati \ yaś sya dr̥ṣṭadʰarmasāṃparāyikaḥ kāya[vāgma]noduḥkʰapratisaṃvedanīyo
Line of ed.: 7    
duṣkr̥tānāṃ vāgmanaḥkarmaṇāṃ pʰalaXvipākaḥ sa
Line of ed.: 8    
parikṣayaṃ gaccʰati \ stʰāpyānantaryakāriṇaṃ saddʰarmapratikṣepakam āryāpavādakaṃ
Line of ed.: 9    
ca teṣāṃ punas tenaiva bʰāvena parikṣayaṃ gaccʰati [+a]pariśeṣaḥ
Line of ed.: 10    
strībʰāvaḥ \ kāyavāgmanodauṣṭʰulyavaipākikaḥ sumerumātraḥ pārajanmikaḥ
Line of ed.: 11    
strībʰāvenāpi nivartako duḥkʰavipākapratisaṃvedanīyaḥ
Line of ed.: 12    
karmāvaraṇapāpaniṣyandaniravaśeṣaḥ parikṣayaṃ gaccʰati \ tat kutaḥ \
Line of ed.: 13    
[tat] yatʰā nāma +iyaṃ ratnaketudʰāraṇī sarvair atītais tatʰāgatair arhadbʰiḥ
Line of ed.: 14    
samyaksambuddʰair bʰāṣitāś dʰiṣṭʰitā anyonyam anumoditā stutā abʰiṣṭutā
Line of ed.: 15    
varṇitā sattvānāṃ duḥkʰavipākakarmaparikṣayāya kuśalamūlavivr̥ddʰitāyai \
Line of ed.: 16    
ebʰiḥ kecid etarhi daśasu dikṣu pratyutpannās tatʰāgatā
Line of ed.: 17    
arhantaḥ samyaksaṃbuddʰās tiṣṭʰanti yāpayanti svakasvakeṣu buddʰakṣetreṣu \
Line of ed.: 18    
sarve te buddʰā bʰagavanta imāṃ ratnaketudʰāraṇīṃ bʰāṣante yāvat
Line of ed.: 19    
praśaṃsanti sattvānāṃ karmaparikṣayāya kuśalamūlavivr̥ddʰaye \ ya api
Line of ed.: 20    
te bʰaviṣyanti +anāgata adʰvani daśasu dikṣu +anyonyeṣu tatʰāgatā
Line of ed.: 21    
arhantaḥ samyaksaṃbuddʰās ta apīmāṃ ratnaketuṃ dʰāraṇīṃ bʰāṣiṣyanti
Page of ed.: 40  Line of ed.: 1    
yāvat praśaṃsiṣyanti sattvānāṃ duḥkʰavipākakarmaparikṣayāya kuśalamūlavivr̥ddʰaye \
Line of ed.: 2    
ta aham apy etarhi ratnaketuṃ dʰāraṇīṃ bʰāṣiṣyāmi \
Line of ed.: 3    
anumodiṣyanti ca daśasu dikṣu pratyutpannānāṃ tatʰāgatānāṃ
Line of ed.: 4    
bʰāṣamāṇānām aham imāṃ ratnaketudʰāraṇīṃ varṇayiṣyāmi praśaṃsiṣyāmi \
Line of ed.: 5    
yaḥ kaścid bʰagini rājā kṣatriyo mūrdʰābʰiṣikto janapadastʰāmaprāptaḥ
Line of ed.: 6    
+imāṃ ratnaketuṃ dʰāraṇīṃ pustake likʰitvā dʰārayiṣyanti tasya
Line of ed.: 7    
rājñaḥ kṣatriyasya daśasu dikṣu +udāraḥ kīrtiśabdaśloko ՚bʰyudgamiṣyati \
Line of ed.: 8    
yāvat paraṃ rūpadʰātum udāraiḥ kīrtiśabdair āpūrayiṣyati \
Line of ed.: 9    
anekāni ca devanāgayakṣagandʰarvakoṭīnayutaśatasahasrāṇi tasya
Line of ed.: 10    
kṣatriyasya pr̥ṣṭʰataḥ samanubaddʰā rakṣānuguptaye stʰāsyanti \ sarve ca
Line of ed.: 11    
tasya viṣaye kalikalahadurbʰikṣarogaparacakravātavr̥ṣṭiśītoṣṇadoṣāḥ
Line of ed.: 12    
praśamaṃ yāsyanti \ sarve ca duṣṭayakṣarākṣasasiṃhamahiṣagajavr̥kā
Line of ed.: 13    
anapabādʰino bʰaviṣyanti \ sarve viṣatiktakaṭukarūkṣavirasaparuṣaduḥkʰasaṃsparśavedanīyā
Line of ed.: 14    
doṣāḥ praśamaṃ yāsyanti \ sarvāṇi sya
Line of ed.: 15    
dʰanadʰānyauṣadʰivanaḥpatayaḥ pʰalapuṣpāṇi prarohiṣyanti vivardʰiṣyanti
Line of ed.: 16    
snigdʰāni surasāni ca bʰaviṣyanti \ saced rājā kṣatriyo
Line of ed.: 17    
mūrdʰābʰiṣiktaḥ saṃgrāme pratyupastʰite +imaṃ ratnaketuṃ dʰāraṇīpustakaṃ
Line of ed.: 18    
dʰvajāgrāvaropitaṃ kuryāt sa rājā kṣatriyo mūrdʰābʰiṣiktaḥ
Line of ed.: 19    
paracakraṃ parājeṣyati \ saced ubʰayo rājñoḥ kṣatriyayor mūrdʰābʰiṣiktayoḥ
Line of ed.: 20    
saṃgrāmābʰirūḍʰayor yayoḥ ratnaketudʰāraṇīpustakaṃ
Line of ed.: 21    
dʰvajāgrāvaropitaṃ bʰaviṣyati tau parasparaṃ prītisāmagrīṃ kariṣya[taḥ] \
Page of ed.: 41  Line of ed.: 1    
ity evaṃ bahuguṇānvayā*79 ratnaketudʰāraṇī yatra kvacid grāme nagare
Line of ed.: 2    
nigame manuṣyāṇāṃ manuṣyāṇāṃ catuḥpadānāṃ vyādʰitānām
Line of ed.: 3    
akālamaraṇaṃ viheṭʰaṃ*80 syāt tatrāyaṃ ratnaketudʰāraṇīpustako
Line of ed.: 4    
mahāpūjopakaraṇaiḥ praveśayitavyaḥ \ praveśya susnātena
Line of ed.: 5    
suviliptagātreṇa navacīvaraprāvr̥tena brahmacāriṇā nānāpuṣpasamīrite
Line of ed.: 6    
nānāgandʰapradʰūpite nānārasaparivr̥te siṃhāsana abʰiruhya
Line of ed.: 7    
tatrāyaṃ*81 ratnaketudʰāraṇīpustako vācayitavyaḥ \ sarve tatra
Line of ed.: 8    
vyādʰayo ՚kālamaraṇāni ca praśamaṃ yāsyanti \ sarvāṇi ca tatra
Line of ed.: 9    
bʰayaromaharṣadurnimittāni +antardʰāsyanti \ yaḥ kaścin mātr̥grāmaḥ
Line of ed.: 10    
putrārtʰī bʰavet tena snātvā navacīvaraṃ prāvr̥tya brahmacāriṇā*82
Line of ed.: 11    
puṣpagandʰamālyavilepanair imaṃ pustakam arcayitvā svayaṃ nānāpuṣpasamīrite
Line of ed.: 12    
nānāgandʰapradʰūpite nānārasaparivr̥te +āsana abʰiruhyeyaṃ*83 ratnaketudʰāraṇī
Line of ed.: 13    
vācayitavyā \ putrapratilābʰī bʰaviṣyati \ eṣaḥ [asya
Line of ed.: 14    
bʰavati +antimaḥ] mātr̥grāmabʰāvo yāvad anuttaraparinirvāṇād anyatra
Line of ed.: 15    
svapraṇidʰānāt sattvaparipācanahetoḥ*84 \
Line of ed.: 16    
[tasmin kāle tatʰāgato jyotiprabʰaśrīḥ imāṃ ratnaketudʰāraṇīm
Line of ed.: 17    
udāharat \ jaloke jaloke \ moke jali \ jala
Page of ed.: 42  Line of ed.: 1    
jalimi \ jalavrate jahile \ varapuruṣalakṣaṇasamāruhya \
Line of ed.:  
vamame vamame \ navame mahāse \ jahame jahame jahame
Line of ed.: 3    
jahame \ varame varame \ vavave \ vavave \ vahave \ vaṃgave \ vajave \
Line of ed.: 4    
vāra vāraśe \ jalamekʰa \ parakʰa \ ala jahili \ jana
Line of ed.: 5    
tule \ jana tubʰukʰe \ vahara vahara \ siṃha vrate \ nana tilā \
Line of ed.: 6    
nana tina dālā \ sūryavihaga \ candravihaga \ cakṣu rajyati
Line of ed.: 7    
śavihaga \ sarvakṣayastritvasuravihaga \ jakʰaga jakʰaga \ surakʰagʰa \
Line of ed.: 8    
vahama \ amrikʰa \ amrikʰa \ amrikʰa \ amrikʰa \ amrikʰa \
Line of ed.: 9    
amrikʰa \ amrikʰāmrikʰa \ mrikʰa mrikʰa mrikʰa \ vyavadeta karma \
Line of ed.: 10    
dune dune \ upata vyavaccʰeda jñānakr̥ta \ anuda padākʰaga \ neruka \
Line of ed.: 11    
aṅgule bʰaṅgule vibʰaṅgule \ kulaha \ indraparivibʰaha \ vyavaccʰeda
Line of ed.: 12    
karabʰa \ vavrati \ vavrati \ ca prati \ ca prati \ amoha
Line of ed.: 13    
daraśane \ parivarta bʰaṣyu \ kʰasama \ krimajyotikʰaga \ jahi jahi
Line of ed.: 14    
jyoti \ niṣka bʰirasa \ bʰirasa \ bʰirasa \ bʰiraja \ matikrama \
Line of ed.: 15    
bʰivakriva \ mahākriva \ hile hihile*85 \ aruṇavate \ samaniṣke \
Line of ed.: 16    
damadānadʰyāna +aparāmr̥śe \ pʰalakuṇḍalalekʰa \ nivarta +istribʰāva \
Line of ed.: 17    
karmakṣaya \ [prādur bʰava puruṣatvam \ asamasama \ samayavibʰida
Line of ed.: 18    
dʰi]jña tatʰāgata svāhā \
Line of ed.: 19    
samanantarabʰāṣitāyāṃ śākyamuninā tatʰāgatenāsyāṃ ratnaketudʰāraṇyāṃ
Line of ed.: 20    
punar api mahāpr̥tʰivī kampi[tā \ pañcaśatamārakanyānāṃ
Page of ed.: 43  Line of ed.: 1    
sahaśravaṇe]na +asyā ratnaketudʰāraṇyā strīvyañjanam antardʰāya puruṣavyañjanaṃ
Line of ed.: 2    
prādur abʰavat \ aprameyāsaṃkʰyeyānāṃ devanāgayakṣaga[ndʰarvāsuragaruḍakinnaramahoragarākṣasa]kumbʰāṇḍakanyānāṃ
Line of ed.: 3    
sahaśravaṇenāsyā
Line of ed.: 4    
ratnaketudʰāraṇyā strīvyañjanāny antardʰāya puruṣavyañjanāni prādurbʰūtāni \
Line of ed.: 5    
[tāsāṃ sarvāsām anuttarāyāṃ samyaksambodʰau +anivartanacittam
Line of ed.: 6    
abʰūt] \ sarvāsāṃ nāgatastrībʰāvapratilābʰasaṃvartanīyaṃ
Line of ed.: 7    
karmāvaraṇam aśeṣam aniruddʰaṃ*86 ca \ striyaḥ prāñjalaya[ḥ tatʰāgataṃ
Line of ed.: 8    
śākyamuniṃ mahāsvareṇa prārtʰayantyaḥ] āhuḥ \ namo nama āścaryakārakāya
Line of ed.: 9    
śākyamunaye tatʰāgatāyārhate samyaksaṃbuddʰāya \ brūhi
Line of ed.: 10    
mahākr̥payā [vistareṇa katʰam asmākam] strībʰāvam antarhitaṃ sarvākāraparipūrṇaṃ
Line of ed.: 11    
puruṣabʰāvaṃ sambʰūtam*87 \ tenāścaryaprātihāryasaṃvegena [vayam
Line of ed.: 12    
anuttarāyāṃ samyaksaṃbodʰau cittaṃ janayema \ bʰagavan brūhi]
Line of ed.: 13    
+imaṃ pūrvayogam aprameyāsaṃkʰyeyadevamanuṣyāṇām abʰibʰavāya*88 \
Line of ed.: 14    
atʰa kʰalu bʰagavāñ*89 chākyamunis tatʰāgataḥ [pūrvayogam avocat \
Line of ed.: 15    
bʰadramukʰāmuṣmin kāle yasmin samaye] jyotisaumyagandʰāvabʰāsaśriyas
Line of ed.: 16    
tatʰāgatasyāntikād rājña utpalavaktrasyāgramahiṣyā
Page of ed.: 44  Line of ed.: 1    
surasundaryā devyā sārdʰaṃ ca[turaśītistrīsāhasreṇa ratnaketudʰāraṇī
Line of ed.: 2    
śrutā śravaṇamātreṇaiva] tasyā surasundaryāḥ +agramahiṣyās
Line of ed.: 3    
teṣāṃ caturaśītīnāṃ strīsahasrāṇāṃ strīvyañjanāny antardʰāya puruṣavyañjanāni
Line of ed.: 4    
[prādurbʰūtāni \ tatʰaisaṃkʰyeyāprameyāṇām] devakanyānāṃ
Line of ed.: 5    
yāvan manuṣyāmanuṣyakanyānām*90 [śravaṇamātreṇaiva] +asyā ratnaketudʰāraṇyā
Line of ed.: 6    
strīndriyam antarhitaṃ pu[ruṣendriyaṃ prādurbʰūtam \ sarvāsāṃ
Line of ed.: 7    
tāsāṃ strī]sahasrāṇām anāgatastrībʰāvapratilābʰasaṃvartanīyaṃ karmāvaraṇam
Line of ed.: 8    
aśeṣaṃ saṃniruddʰam*91 \ yadā ca rājñaḥ +utpalavaktrasyāgramahiṣyāḥ
Line of ed.: 9    
[surasundaryā sapāriṣadyāyāḥ puruṣatvaṃ saṃjātam]
Line of ed.: 10    
tadā sa rājā +utpalavaktraś cāturdvīpeśvaraś cakravartī jyeṣṭʰakumāraṃ
Line of ed.: 11    
rājyābʰiṣekeṇābʰiṣicya sārdʰam ekonena putrasahasreṇa [sārdʰaṃ surasundareṇa]
Line of ed.: 12    
sārdʰaṃ caturaśītibʰiḥ surasundaramahāpuruṣasahasraiḥ
Line of ed.: 13    
sārdʰam aparair dvinavatibʰiḥ prāṇasahasrair abʰiniṣkramya tasya jyotisomyagandʰāvabʰāsaśriyas
Line of ed.: 14    
tatʰāgatasyāntike keśaśmaśrūṇy avatārya kāṣāyāṇi
Line of ed.: 15    
vastrāṇi paridʰāya samyag evāgārād anāgārikāṃ pravrajitaḥ \
Line of ed.: 16    
pravrajitvā svādʰyāyābʰirato yoniśaṃ manasikārābʰiyukto ՚bʰūt \
Line of ed.: 17    
atʰa tatra bahūnāṃ prāṇakoṭīnām etad abʰavat \ kasmād
Line of ed.: 18    
rājā cakravartī pravrajitaḥ \ te parasparam evam āhuḥ \ mārakarmābʰiyukta
Line of ed.: 19    
eṣa tatʰāgataḥ śaṭʰo māyāvī mārakarmasamāyuktam imaṃ
Page of ed.: 45  Line of ed.: 1    
dʰarmaṃ deśayati \ keṣāṃcit strīvyañjanam upanāmayati \ keṣāṃcit
Line of ed.: 2    
puruṣavyañjanam \ keṣāṃcit keśaśmaśrūṇy avatārayati \ keṣāṃcid
Line of ed.: 3    
raktāni vāsāṃsi prayaccʰati keṣāṃcit pāṇḍurāṇi \ keṣāṃcid
Line of ed.: 4    
devopapattaye dʰarmaṃ deśayati \ keṣāṃcin manuṣyopapattaye keṣāṃcit tiryagyonyupapattaye*92
Line of ed.: 5    
keṣāṃcic cyutyupapattaye dʰarmaṃ deśayati \ mārakarmapatʰābʰiyuktaḥ
Line of ed.: 6    
strīkaraṇamāyayā samanvāgataḥ sa śramaṇo jyotisomyagandʰāvabʰāsaśrīḥ
Line of ed.: 7    
śramaṇarūpeṇa visaṃvādako*93 yan nūnaṃ vayam itaḥ
Line of ed.: 8    
prakramema na sya rūpaliṅgagrahaṇaṃ paśyema na sya kiṃcid
Line of ed.: 9    
vacanaṃ śr̥ṇuyāma \
Line of ed.: 10    
atʰa tatraiva kumārabʰr̥to*94 nāma bʰaṭaḥ \ sa evam āha \
Line of ed.: 11    
mama bʰāryā +antaḥpurikā duhitaraś bʰūvan sarvāsām anena śramaṇakoraṇḍakena*95
Line of ed.: 12    
strīvyañjanāny apanīya puruṣendriyāṇy abʰinirmitāni \
Line of ed.: 13    
sarvāsāṃ śirāṃsi nirmuṇḍāni kr̥tvā raktāni vāsāṃsi +anupradattāni \
Line of ed.: 14    
ahaṃ caikākī śokārto bʰūtaḥ*96 \ ete sarve vayaṃ samagrā
Line of ed.: 15    
bʰūtvā viṣamaṃ mahāgahanaparvataṃ praviśāmaḥ \ yatra vayam asya mārapāśābʰiyuktasya
Line of ed.: 16    
śramaṇakoraṇḍakasya śramaṇamāyāvinaḥ svaragʰoṣam api
Page of ed.: 46  Line of ed.: 1    
na śr̥ṇuyāma prāg eva paśyāma iti \ te sarve tuṣṭā evam āhuḥ \ evam
Line of ed.: 2    
astv iti \
Line of ed.: 3    
atʰa kumārabʰr̥to bʰaṭas tair vicikitsāprāptair bahubʰiḥ prāṇakoṭibʰiḥ
Line of ed.: 4    
sārdʰaṃ prākrāmat pratyantime janapade viṣamaparvatagahane
Line of ed.: 5    
sva+r̥ṣiveṣeṇa*97 caryāṃ cacāra \ tebʰyaś ca sattvebʰyaḥ +evaṃ dʰarmaṃ
Line of ed.: 6    
deśayām āsa \ sti saṃsārān mokṣo*98 sti sukr̥taduṣkr̥tānāṃ karmaṇāṃ
Line of ed.: 7    
pʰalavipākaḥ \ uccʰedavādī [+ayam]*99 śramaṇa utpanno mārakarmābʰiyukto
Line of ed.: 8    
visaṃvādakaḥ \ ye ca taṃ darśanāyopasaṃkramanti ye ca tam abʰivādayanti
Line of ed.: 9    
ye sya dʰarmaṃ śr̥ṇvanti te vikṣiptacittā bʰavanti \
Line of ed.: 10    
śirāṃsi caiṣāṃ muṇḍyati \ gr̥hān nirvāsayati*100 \ raktāni vāsāṃsi
Line of ed.: 11    
prayaccʰati \ śmaśānacaryāṃ cārayati \ bʰaikṣyacaryāsu niveśayati \
Line of ed.: 12    
ekāhāriṇaḥ karoti \ viṣamadr̥ṣṭimanaso ՚nityodvignān
Line of ed.: 13    
vivekavāsābʰiratām̐l layanaprakṣiptān kāmaratinr̥tyagītagandʰamālyavilepanābʰaraṇavibʰūṣaṇamaitʰunadʰarmasurāmadyapānarahitān
Line of ed.: 14    
alpabʰāṣiṇaḥ
Line of ed.: 15    
karoti \ evaṃrūpaḥ sa śramaṇaveṣeṇoccʰedavādī mārapatʰābʰiyuktaḥ
Line of ed.: 16    
sattvānāṃ śatrubʰūta utpannaḥ +adr̥ṣṭāśrutapūrvam etasya
Line of ed.: 17    
śramaṇagautamasya kriyopalakṣita +iti \ tena bahūni prāṇakoṭīnayutaśatasahasrāṇy
Line of ed.: 18    
evaṃrūpām imāṃ pāpikāṃ dr̥ṣṭiṃ grāhitāny abʰūvan \
Page of ed.: 47  Line of ed.: 1    
yo pareṇa samayena +utpalavaktro mahāśramaṇo ՚śrauṣīt kasmiñcit
Line of ed.: 2    
parvatagahane kecit svayaṃ kumārgasaṃprastʰitāḥ parān apy etāṃ viṣamāṃ
Line of ed.: 3    
dr̥ṣṭiṃ grāhayantas trayāṇāṃ ratnānām avarṇaṃ cārayantīti śrutvā
Line of ed.: 4    
syaitad abʰavat \ yāvad ahaṃ tāvat sattvān tataḥ pāpakād dr̥ṣṭigatān na
Line of ed.: 5    
parimokṣayeyaṃ na ca samyagdr̥ṣṭau pratiṣṭʰāpayeyaṃ nirartʰakaṃ me śrāmaṇyaṃ
Line of ed.: 6    
bʰavet \ katʰaṃ ham anāgatādʰvany andʰabʰūte loke +anuttarāṃ
Line of ed.: 7    
samyaksaṃbodʰim abʰisaṃbudʰyeyam \ katʰaṃ ca vyasanagatāñ caturmārapāśabandʰanabaddʰān
Line of ed.: 8    
sattvāñ chakṣyāmi parimocayitum iti \
Line of ed.: 9    
atʰotpalavaktro mahāśramaṇo mahādr̥ḍʰaparākramaḥ kāruṇikas taṃ
Line of ed.: 10    
jyotisomyagandʰāvabʰāsaśriyaṃ tatʰāgatam avalokyānekaprāṇiśatasahasraparivr̥taḥ
Line of ed.: 11    
puraḥkr̥tas teṣu teṣu pratyantimeṣu grāmanagaranigamaparvataviṣamakarvaṭastʰāneṣu
Line of ed.: 12    
caryāṃ caran tatra +atra tebʰyaḥ
Line of ed.: 13    
sattvebʰyo dʰarmaṃ deśayām āsa \ tān sattvān pāpakān*101 dr̥ṣṭigatān
Line of ed.: 14    
nivārayitvā samyagdr̥ṣṭau niyojyānuttarāyāṃ samyaksaṃbodʰau
Line of ed.: 15    
pratiṣṭʰāpayām āsa \ kāñcid aparān pratyekabuddʰayānapraṇidʰāne kāñcic
Line of ed.: 16    
chrāvakayāne kāñcit pʰale pratiṣṭʰāpayām āsa \ kāñcit pravrajayām
Line of ed.: 17    
āsa \ kāñcid upāsakasaṃvare kāñcid upavāse kāñcit triśaraṇagamane
Line of ed.: 18    
pratiṣṭʰāpayām āsa \ strībʰyaś ca +imāṃ ratnaketudʰāraṇīṃ deśayām
Line of ed.: 19    
āsa \ strībʰāvān nivartayitvā pratiṣṭʰāpayām āsa puruṣatve \ yāś ca
Line of ed.: 20    
tāvad dhy aśrāmaṇyas tatʰāgatasyāntike vicikitsāprāptā abʰūvan
Line of ed.: 21    
sarvas tataḥ pāpakadr̥ṣṭigatān nivāryātyayaṃ pratideśāpayitvānuttarāyāṃ
Page of ed.: 48  Line of ed.: 1    
samyaksaṃbodʰau pratiṣṭʰāpayām āsa \ tasyaiva ca jyotisomyagandʰāvabʰāsaśriyas
Line of ed.: 2    
tatʰāgatasyāntikam upanīya pravrajayām āsa stʰāpya
Line of ed.: 3    
kumārabʰr̥taṃ bʰaṭam \ tena caivaṃ praṇidʰānaṃ kr̥tam abʰūt \ yatʰā mamānenotpala
Line of ed.: 4    
vaktreṇa śramaṇena parṣadaṃ vilopya nītā tatʰāham apy asyānuttarāṃ
Line of ed.: 5    
samyaksaṃbodʰim abʰiprastʰitasya tatra buddʰakṣetre māratvaṃ kārayeya
Line of ed.: 6    
yad uta garbʰastʰānāt prabʰr̥ti +enaṃ viheṭʰayeyam \ tataḥ paścāj jātamātraṃ
Line of ed.: 7    
kumārakrīḍāparaṃ śilpakarmapaṭʰanastʰaṃ ratikrīḍāntaḥpuragataṃ
Line of ed.: 8    
yāvad bodʰimaṇḍasaṃniṣaṇṇaṃ saṃtrāsayeyam \ vigʰnāni ca
Line of ed.: 9    
kuryām \ bodʰiprāptasya ca śāsanavipralopaṃ kuryām \
Line of ed.: 10    
atʰa sa +utpalavaktro mahāśramaṇas taṃ kumārabʰr̥taṃ bʰaṭam evaṃ praṇidʰikr̥tāvasāyaṃ
Line of ed.: 11    
mahatā kr̥ccʰrodyogaparākramaiḥ prasādayitvā tataḥ
Line of ed.: 12    
pāpakadr̥ṣṭigatāt pratinivartyātyayaṃ pratideśāpayitvānuttarāyāṃ samyaksaṃbodʰau
Line of ed.: 13    
cittam utpādayati sma \
Line of ed.: 14    
atʰa kumārabʰr̥tabʰaṭo vinītaprasādaḥ +idaṃ praṇidʰānaṃ cakāra \
Line of ed.: 15    
yadā tvaṃ mahākāruṇika +anuttarāṃ samyaksaṃbodʰim abʰisaṃbuddʰo
Line of ed.: 16    
bʰaves tadā bodʰiprāpto māṃ vyākuryā anuttarāyāṃ samyaksaṃbodʰau \
Line of ed.: 17    
syāt kʰalu punar bʰadramukʰā yuṣmākaṃ kāṃkṣā vimatir nyaḥ
Line of ed.: 18    
sa tena kālena tena samayenāsīd utpalavaktro nāma yena tasya
Line of ed.: 19    
jyotisomyagandʰāvabʰāsaśriyas tatʰāgatasya saparivārasyānekavidʰaṃ
Line of ed.: 20    
pūjopastʰānaṃ kr̥tam anekaiś ca prāṇakoṭīnayutaśatasahasraiḥ sārdʰaṃ
Line of ed.: 21    
niṣkramya pravrajitaḥ +apramāṇāni ca prāṇakoṭīnayutaśatasahasrāṇi
Page of ed.: 49  Line of ed.: 1    
tataḥ [pāpakadr̥ṣṭi]gatān nivārayitvā triṣu yāneṣu niveśitāni*102 \
Line of ed.: 2    
aprameyaḥ sattvaḥ pʰalaṣu pratiṣṭʰāpitaḥ \ apramāṇaś ca strīkoṭinayutaśatasahasrāṇāṃ
Line of ed.: 3    
puruṣapratilābʰaḥ kr̥ta iti \ na kʰalu yuṣmābʰir evaṃ
Line of ed.: 4    
draṣṭavyam \ ahaṃ sa tena kālena tena samayena rājābʰūt +cāturdvīpeśvaraś
Line of ed.: 5    
cakravartī +utpalavaktro nāma \ mayā sa evaṃrūpo manasikāraḥ
Line of ed.: 6    
kr̥taḥ \ yat kʰalu punar yuṣmākaṃ bʰadramukʰāḥ kāṅkṣā [vā]
Line of ed.: 7    
vimatir +anyā tena kālena tena samayenābʰūt surasundarī
Line of ed.: 8    
nāmāgramahiṣī yayā śrāmaṇyam avāptam \ maitreyaḥ sa bodʰisattvo
Line of ed.: 9    
mahāsattvas tena kālena tena samayenābʰūt \ syāt kʰalu bʰadramukʰāḥ
Line of ed.: 10    
+yuṣmākaṃ kāṅkṣā vimatir nyaḥ sa tena kālena tena samayena
Line of ed.: 11    
kumārabr̥to nāma bʰaṭo ՚bʰūt sārdʰaṃ prāṇakoṭībʰiḥ \ na kʰalu
Line of ed.: 12    
punar yuṣmābʰir evaṃ draṣṭavyam \ ayaṃ sa māraḥ pāpīmān tena kālena
Line of ed.: 13    
tena samayena kumārabʰr̥to nāma bʰaṭo ՚bʰūt \ yan mayā tatkālam
Line of ed.: 14    
[tasya pārṣadaḥ] pravrājitas tena mayi pradoṣam utpādyaivaṃ praṇidʰānaṃ
Line of ed.: 15    
kr̥tam \ yadā tvam anuttarāṃ samyaksaṃbodʰim abʰisaṃbuddʰaḥ syās tadā tvaṃ
Line of ed.: 16    
māṃ vyākuryā anuttarāyāṃ samyaksaṃbodʰau \ tasyaiva yū[yaṃ kula]putrā
Line of ed.: 17    
jyotisomyagandʰāvabʰāsaśriyas tatʰāgatasyāntike [a]prasādaṃ*103 kr̥tvāsaṃvr̥ta
Line of ed.: 18    
vāgbʰāṣitaṃ pāpakaṃ dr̥ṣṭigataṃ parigr̥hya mayaiva yūyaṃ tataḥ
Line of ed.: 19    
pāpadr̥ṣṭigatāt parimocya pravrājitāḥ \ tataḥ +anu[pū]rveṇa
Page of ed.: 50  Line of ed.: 1    
yuṣmābʰir bahūni buddʰasahasrāṇi paryupāsitāni \ teṣāṃ ca pūjopastʰānaṃ
Line of ed.: 2    
kr̥tam \ tebʰyaś ca dʰarmaṃ śrutvā praṇidʰānaṃ kr̥tam \ ṣaṭsu
Line of ed.: 3    
pāramitāsu [caryā kr̥tā] +iti \ tena yūyaṃ kāyavāgmanoduścarikarmaṇā
Line of ed.: 4    
pūrvaṃ triṣv apāyeṣu +anekakalpaduḥkʰāny anubʰūtavantaḥ \ tenaiva
Line of ed.: 5    
karmāvaraṇena +etarhi mārasya pāpīmato bʰavane +upapanna +iti \ asmin
Line of ed.: 6    
kʰalu punar ratnaketudʰāraṇīpūrvayoge bʰāṣyamāṇe bʰagavatā śākyamuninā
Line of ed.: 7    
tatʰāgatena teṣāṃ pañcānāṃ mārakanyāśatānāṃ strībʰāvam antardʰāya
Line of ed.: 8    
puruṣabʰāvaḥ saṃvr̥tto ՚nutpattika-*104dʰarmakṣāntipratilambʰaś bʰūt*105 \
Line of ed.: 9    
apramāṇānām asaṃkʰyeyānāṃ sattvakoṭīnayutaśatasahasrāṇāṃ sadevamānuṣāyāḥ
Line of ed.: 10    
prajāyāś ca +anuttarāyāṃ samyaksaṃbodʰau cittāny utpannāni \
Line of ed.: 11    
[te] avaivartyāś bʰūvan anuttarāyāṃ samyaksaṃbodʰau \ evam aprameyāsaṃkʰyeyāni
Line of ed.: 12    
sattvakoṭīnayutaśatasahasrāṇi śrāvakapratyekabuddʰayāne [a]vaivartyāni
Line of ed.: 13    
+abʰūvan \ aprameyāsaṃkʰyeyānāṃ devamānuṣakanyānāṃ
Line of ed.: 14    
mātr̥grāmabʰāvo ՚bʰinivr̥ttaḥ puruṣabʰāvāśrayapratilābʰaś bʰūt \
Line of ed.: 15    
mahāyānasūtrād ratnaketupūrvayogaparivarto
Line of ed.: 16    
nāma dvitīyaḥ \\ 2 \\*106



Next part



This text is part of the TITUS edition of Mahasannipataratnaketusutra.

Copyright TITUS Project, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.