TITUS
Text: Sannipat. 
Mahāsannipāta-ratnaketu-sūtram

On the basis of the edition by
Nalinaksha Dutt,
Gilgit Manuscripts,
vol. 4,
Delhi: Sri Satguru Publication 1984,
pp. 1-138

electronically prepared by Almuth Degener,
Mainz 2003;
TITUS version by Jost Gippert,
Frankfurt a/M, 1.5.2011




Chapter: 1 
Page of ed.: 1 
Line of ed.: 1 
pratʰamaḥ parivartaḥ


Line of ed.: 2    namas tatʰāgatāya gandʰaprabʰaśriye \ namo mahābrahmagʰoṣāya*1 \
Line of ed.: 3    
eteṣāṃ namaḥkartāsaṃprāpto māravyūhena \
Line of ed.: 4    
eṣā dʰāraṇī +udgrahaṇīyā \ mayā +asyāṃ vidyāyāṃ siddʰiḥ prāptā \ avāme
Line of ed.: 5    
+avāme +avāme \ oṃ vara oṃ vare \ parikuñja naṭa puskara vahaja lukʰa \
Line of ed.: 6    
kʰama kʰama \ ili mili \ kili mili \ kīrtivara \ mudre mudre mukʰe svāhā \
Line of ed.: 7    
evaṃ mayā śrutam \ ekasmin samaye bʰagavān rājagr̥he mahānagare viharati
Line of ed.: 8    
vyākalantakanivāpe sārdʰaṃ mahatā bʰikṣusaṃgʰena sārdʰaṃ bʰikṣusahasraiḥ sarvair arhadbʰiḥ
Line of ed.: 9    
kṣīṇāsravair niṣkleśair vaśībʰūtaiḥ suvimuktacittaiḥ suvimuktaprajñair ājāneyair mahānāgaiḥ
Line of ed.: 10    
kr̥takr̥tyaiḥ kr̥takaraṇīyaiḥ +apahr̥tabʰāraiḥ +anuprāptasvakārtʰaiḥ parikṣīṇabʰavasaṃyojanaiḥ
Line of ed.: 11    
samyagājñāsuvimuktacittaiḥ sarvacetovaśitāparamapāramitāprāptair ekānte niṣaṇṇaiḥ
Line of ed.: 12    
sārdʰaṃ bodʰisattvaniyutair mahatā bodʰisattvasaṃgʰena tadyatʰā meruśikʰaradʰarakumārabʰūtena
Line of ed.: 13    
varuṇamatikumārabʰūtena sumatikumārabʰūtena jinamatikumārabʰūtena raśmimatikumārabʰūtena +ākāśamatikumārabʰūtena
Line of ed.: 14    
vidyunmatikumārabʰūtena mañjuśriyā
Line of ed.: 15    
kumārabʰūtena śākyakumārabʰūtena varuṇakumārabʰūtena vimalakumārabʰūtena maitreyeṇa
Line of ed.: 16    
bodʰisattvena mahāsattvena \ te sarve bodʰisattvaniyutāḥ kṣāntidʰāraṇasamādʰipratilabdʰā
Line of ed.: 17    
sarvadʰarmānāvaraṇajñā sarvasattvasamacittā sarvamāraviṣayasamatikrāntā
Line of ed.: 18    
sarvatatʰāgataviṣayāvatārajñānakuśalā mahāmaitrīmahākaruṇāsamanvāgatā
Line of ed.: 19    
upāyajñānakuśalāḥ \
Line of ed.: 20    
tasmin samaye rājagr̥he mahānagare dvau prājñau parivrājakau prativasato medʰāvinau
Line of ed.: 21    
+aṣṭādaśavidyāstʰānapāraṃgatau pañcaśataparivārau \ tatra +eka upatiṣya +aparaś ca
Line of ed.: 22    
kolitaḥ \ etau dvau gaṇamukʰyau parivrājakau parasparaṃ saṃstʰāpanaṃ kr̥tavantau \
Line of ed.: 23    
yadāvayoḥ caikaḥ pratʰamam amr̥tam adʰigaccʰet tad aparasyārocayitavyam \*2
Page of ed.: 2  Line of ed.: 1    
atʰa kʰalu +āyuṣmān aśvajit pūrvāhnakālasamaye nivāsya
Line of ed.: 2    
pātracīvaram ādāya rājagr̥haṃ piṇḍāya prāviśat*3 \ adrākṣīd
Line of ed.: 3    
upatiṣyaḥ parivrājako gocarāya prastʰitam āyuṣmantam aśvajitaṃ
Line of ed.: 4    
rājagr̥he mahānagare piṇḍāya carantam \ dr̥ṣṭvāsyaitad abʰavat \ na me
Line of ed.: 5    
kasyacit pūrvaṃ śramaṇasya brāhmaṇasya nyeṣāṃ keṣāṃcin
Line of ed.: 6    
manuṣyabʰūtānām ayam evaṃrūpaḥ prāsādikaḥ +īryāpa[tʰaḥ] yatʰāsya bʰikṣor yat
Line of ed.: 7    
tv aham etam upasaṃkramya paripr̥ccʰeyam \ kas te +āyuṣmañ chāstā kaṃ
Line of ed.: 8    
voddiśya pravrajitaḥ kasya *4 dʰarmo rocate \
Line of ed.: 9    
atʰopatiṣyo yenāyuṣmān aśvajit tenopasaṃkrāmad*5 upasaṃkramyābʰyupetyāyuṣmatāśvajit
Line of ed.: 10    
sārdʰaṃ saṃmukʰaṃ saṃmodanīṃ saṃrañjanīṃ vividʰāṃ
Line of ed.: 11    
katʰām upasaṃsr̥tyai[kānte nyaṣīdat \ ekānte niṣaṇṇa upatiṣyaḥ]
Line of ed.: 12    
parivrājaka āyuṣmantam aśvajitam etad avocat \ kas te +āyuṣmañ
Line of ed.: 13    
chāstā kaṃ voddiśya pravrajitaḥ kasya *4 dʰarmo rocate \
Line of ed.: 14    
atʰāyuṣmān aśvaji[d upatiṣyaṃ parivrāja]kam etad avocat \

Strophe: 1 
Line of ed.: 15   Verse: a       
śākya[syā]sti suto mahāvratatapā sarvottamo ՚smin vaśī
Line of ed.: 16   Verse: b       
saṃsārārṇavapārago*6 ՚pi jagato muktas tatʰā mocakaḥ \
Line of ed.: 17   Verse: c       
buddʰo nāma [vibuddʰo ՚nuttara iha duḥ]kʰārṇavoccʰoṣakas
Line of ed.: 18   Verse: d       
taṃ yātaḥ śaraṇaṃ sadāham amalo dʰarmas tato rocate \\ 1 \\
Strophe:   Verse:  

Line of ed.: 19    
upatiṣya āha \ kiṃvādī tava śāstā kimākʰyāyī \
Page of ed.: 3  Line of ed.: 1    
āyuṣmān aśva[jid āha] \ tasmāt +āyuṣmañ chr̥ṇu sādʰu ca suṣṭʰu ca
Line of ed.: 2    
manasikuru bʰāṣiṣye \

Strophe: 2 
Line of ed.: 3   Verse: a       
karmakleśasahetukāraṇavatī lokapravr̥ttir yatʰā
Line of ed.: 4   Verse: b       
karmakleśanivr̥ttikāraṇam api provāca taṃ nāyakaḥ \
Line of ed.: 5   Verse: c       
yasmin +janmajarāvipattiniyataṃ duḥkʰaṃ na santiṣṭʰate
Line of ed.: 6   Verse: d       
taṃ mokṣapravaraṃ sa vādivr̥ṣabʰo jñātvā svayaṃ bʰāṣate \\ 2 \\
Strophe:   Verse:  

Line of ed.: 7    
atʰopatiṣyasya parivrājakasyemaṃ dʰarmaparyāyaṃ śrutvā virajo
Line of ed.: 8    
vigatamalaṃ vigatopakleśaṃ dʰarmeṣu dʰarmacakṣur viśuddʰam \ sa srotaāpattipʰalaṃ
Line of ed.: 9    
prāptas tasyāṃ velāyām imā*7 gātʰā abʰāṣata \

Strophe: 3 
Line of ed.: 10   Verse: a       
.... .... .... janmasaritāṃ saṃśoṣaṇī sarvadā
Line of ed.: 11   Verse: b       
yad buddʰena sudurlabʰaṃ śruta mayā dʰarmāmr̥taṃ deśitam \
Line of ed.: 12   Verse: c       
yad duḥkʰavyupaśāntaye ca jagataḥ prajñāvibʰāvātulaḥ
Line of ed.: 13   Verse: d       
.... .... ....mārgo hy ayaṃ niṣṭʰitaḥ*8 \\ 3 \\
Strophe:   Verse:  

Line of ed.: 14    
atʰopatiṣyaḥ parivrājakaḥ +āyuṣmantam aśvajitam etad avocat \
Line of ed.: 15    
kutrāyuṣmā[n viha]raty arhan samyaksaṃbuddʰaḥ \ āyuṣmān aśvajid āha \
Page of ed.: 4  Line of ed.: 1    
ihaiyuṣman bʰagavān rājagr̥he viharati sma veṇuvane kalandakani[vāpe
Line of ed.: 2    
mahābʰikṣusaṃgʰe]na sārdʰaṃ yad uta jaṭilasahasreṇa pravrajitena \
Line of ed.: 3    
upatiṣya āha \ eṣo ՚haṃ sakʰāyaṃ saśiṣyavargam avalokya pravrajiṣyāmi \
Line of ed.: 4    
atʰopatiṣyaḥ parivrājakaḥ +āyuṣmato ՚śvajitaḥ pādau śirasābʰivandya
Line of ed.: 5    
triḥ pradakṣiṇaṃ kr̥tvā prākrāmat \ ya[tra kolitaḥ] tenopajagāma \
Line of ed.: 6    
adrākṣīt kolitaḥ parivrājakaḥ +upatiṣyaṃ parivrājakaṃ
Line of ed.: 7    
dūrata evāgaccʰantam \ dr̥ṣṭvā ca punaḥ +upatiṣyaṃ pari[vrājakam
Line of ed.: 8    
āha] \ viprasannāni te +āyuṣman indriyāṇi pariśuddʰo mukʰavarṇaḥ
Line of ed.: 9    
paryavadātaś cʰavivarṇaḥ \ āha \ amr̥taṃ te +āyuṣman adʰigatam \
Line of ed.: 10    
upatiṣyaḥ [āha \ āyuṣma]n adʰigatam amr̥tam iti \ āyuṣmañ chr̥ṇu
Line of ed.: 11    
sādʰu ca suṣṭʰu ca manasikuru bʰāṣiṣya ahaṃ te yan mayādʰigatam \
Line of ed.: 12    
atʰa kolitaḥ pari[vrājaka e]kāṃsam uttarāsaṅgaṃ kr̥tvā dakṣiṇaṃ
Line of ed.: 13    
jānumaṇḍalaṃ pr̥tʰivyāṃ pratiṣṭʰāpya yenopatiṣyaḥ parivrājakas tenāñjaliṃ
Line of ed.: 14    
praṇamyai[tad avocat] \

Strophe: 4 
Line of ed.: 15   Verse: a       
yenottareyaṃ tribʰavāj jalaugʰāt skandʰān mahārīñ ca [vināśayeyam \
Line of ed.: 16   Verse: b       
vada mārgam ekaṃ śivaṃ*9 śokahīnaṃ yam atra jāneya hy apunarbʰavāya]*10 \\ 4 \\-
Strophe:   Verse:  

Page of ed.: 5 
Line of ed.: 1    
atʰopati[ṣya ā]ha \

Strophe: 5 
Line of ed.: 2   Verse: a       
karmakleśasahetukāraṇavatī lokapravr̥ttir yatʰā
Line of ed.: 3   Verse: b       
karmakleśanivr̥ttikāraṇam api provāca taṃ nāyakaḥ \
Line of ed.: 4   Verse: c       
yasmiñ janma[jarāvipattiniyatam] duḥkʰaṃ na santiṣṭʰate
Line of ed.: 5   Verse: d       
taṃ mokṣapravaraṃ sa vādivr̥ṣabʰo jñātvā svayaṃ bʰāṣate \\ 5 \\
Strophe:   Verse:  

Line of ed.: 6    
kolito ՚py āha \

Strophe: 6 
Line of ed.: 7   Verse: a       
duḥkʰasya praśamāya śānta .... ....
Line of ed.: 8   Verse: b       
sarvakleśakaṣāya]dr̥ṣṭidoṣaśamanaṃ jñānasaṃccʰedakam \
Line of ed.: 9   Verse: c       
tuccʰaṃ saṃskr̥tamātraṃ riktakam ataḥ śūnyaṃ visaṃvādakaṃ
Line of ed.: 10   Verse: d       
bʰūyo brūhi padaṃ hi yena vimalaṃ śrutvā [śamaṃ lapsyate]*11 \\ 6 \\
Strophe:   Verse:  

Line of ed.: 11    
upatiṣya āha \

Strophe: 7 
Line of ed.: 12   Verse: a       
karmakleśasahetukāraṇavatī lokapravr̥ttir yatʰā
Line of ed.: 13   Verse: b       
karmakleśanivr̥ttikāraṇam api provāca taṃ nāyakaḥ \
Line of ed.: 14   Verse: c       
yasmiñ janmajarāvipattiniyataṃ duḥkʰaṃ na santiṣṭʰate \
Line of ed.: 15   Verse: d       
taṃ mokṣapravaraṃ sa vādivr̥ṣabʰo jñātvā svayaṃ bʰāṣate \\ 7 \\
Strophe:   Verse:  

Page of ed.: 6 
Line of ed.: 1    
atʰa tatraiva kolitena parivrājakena virajo vigatamalaṃ
Line of ed.: 2    
vigatopakleśaṃ dʰarmeṣu dʰarmacakṣur viśuddʰaṃ sa srotaāpattipʰalaṃ saṃprāptaḥ \
Line of ed.: 3    
evam āha \

Strophe: 8 
Line of ed.: 4   Verse: a       
ogʰottāraṇa eṣo bʰūtacaraṇaḥ śāntaḥ plavo vegavān*12
Line of ed.: 5   Verse: b       
naitaj jñānavaraṃ triduḥkʰaśamanaṃ saṃsārapāraṃgamam \
Line of ed.: 6   Verse: c       
skandʰakleśavigʰātamāradamano hy eṣā parijñā satī
Line of ed.: 7   Verse: d       
mokṣo hy eṣo vidʰautavairakalaho duḥkʰārṇavoccʰoṣakaḥ \\ 8 \\
Strophe:   Verse:  

Line of ed.: 8    
kolita āha \ kutra sa bʰagavān etarhi buddʰo viharati \
Line of ed.: 9    
upatiṣya āha \ śrutaṃ me +āyuṣman ihaiva ca sa bʰagavān rājagr̥he
Line of ed.: 10    
viharati veṇuvane kalandakani[vāpe] bʰikṣusaṃgʰena sārdʰaṃ bodʰisattvasaṃgʰena
Line of ed.: 11    
sārdʰam \ evaṃ śrutvā +upasaṃkramya +ekānte nyaṣīdat \
Line of ed.: 12    
āvāṃ bʰagavato ՚ntike pravrajyāṃ grahīṣyāvaḥ \
Line of ed.: 13    
kolita āha \ evam āyuṣman pravrajyaistu sahāvayoḥ
Line of ed.: 14    
parivāreṇa \ upatiṣyakolitau parivrājakau parivārasaṃgʰena sārdʰaṃ
Line of ed.: 15    
yena bʰagavān tenopajagmatuḥ \
Line of ed.: 16    
atʰa tena kṣaṇalavamuhūrtena māraḥ pāpīyān aśrauṣīt \ yāvaṅ+gamagadʰeṣu
Line of ed.: 17    
janapadeṣu vikʰyātayaśaḥkīrttisamanvāgatau satpuruṣāv
Line of ed.: 18    
upatiṣyakolitau saparivārāv iccʰataḥ śramaṇasya gautamasya
Line of ed.: 19    
śāsane pravrajyām [grahītum] \ evaṃ śrutvā so ՚cintayat \
Page of ed.: 7  Line of ed.: 1    
sacet tau śramaṇasya gautamasya śiṣyau bʰaviṣyataḥ śūnyaṃ me māraviṣayaṃ
Line of ed.: 2    
kariṣyataḥ \ sāṅkatʰyataḥ satpuruṣau pravrajyāyā viccʰedayeyam \
Line of ed.: 3    
atʰa pāpī[yān acintayat \ veṣāntaraṃ parigr̥hya
Line of ed.: 4    
+upasaṃkrameyam] \
Line of ed.: 5    
atʰa tena kṣaṇena māraḥ pāpīyāñ chīgʰram eva svabʰavanād antardʰāyāyuṣmato ՚śva
Line of ed.: 6    
jito veṣaliṅgena ca patʰena tayoḥ satpuruṣayoḥ [purataḥ
Line of ed.: 7    
+upasaṃkrāntaḥ \ upasaṃkramya +etad avocat \

Strophe: 9 
Line of ed.: 8   Verse: a       
uktam] sarvam idaṃ mayā hi vitatʰaṃ hetūpamaṃ kāraṇaṃ
Line of ed.: 9   Verse: b       
yuvayoḥ eva manaḥpracāraniyamaṃ vijñātum evaṃ mayā \
Line of ed.: 10   Verse: c       
sarvaṃ caitad apārtʰakaṃ hi katʰitaṃ sty atra hetuḥ punaḥ
Line of ed.: 11   Verse: d       
kr̥ṣṇasyāsya śubʰasya [karmaṇa iha prā]ptiḥ pʰalaṃ kutaḥ \\ 9 \\

Strophe: 10  
Line of ed.: 12   Verse: a       
kṣipraṃ kāmaguṇeṣv atīva carataṃ krīḍāṃ yuvāṃ vindataṃ
Line of ed.: 13   Verse: b       
mr̥tyur sti na janma rtijarase lokaḥ paro sti vaḥ \
Line of ed.: 14   Verse: c       
puṇyāpuṇyapʰalaṃ ca karmajanitaṃ sty atra hetuḥ kriyā
Line of ed.: 15   Verse: d       
lābʰāya vadatīha śākyatanayo śraddʰayā gaccʰatam \\ 10 \\
Strophe:   Verse:  

Line of ed.: 16    
atʰopatiṣyakolitayoḥ etad abʰūt \ māro vatāyaṃ pāpīyān upa[saṃkrānta
Line of ed.: 17    
āvayoḥ pravrajyābʰiccʰedanārtʰam \ atʰopatiṣyaḥ
Line of ed.: 18    
parāṅmukʰaḥ [svapa]riṣadam āhūyaivam āha \ śr̥ṇuta yūyaṃ māṇavakāḥ \
Line of ed.: 19    
smarata saṃsāradoṣān \

Strophe: 11 
Line of ed.: 20   Verse: a       
jarayā pīḍito loko mr̥tyunā parivāritaḥ \
Line of ed.: 21   Verse: b       
ubʰayos tatprahāṇāya pravrajyāṃ sādʰu gr̥hṇata \\ 11 \\
Strophe:   Verse:  

Page of ed.: 8 
Line of ed.: 1    
[atʰa] kolito māraṃ provāca \

Strophe: 12 
Line of ed.: 2   Verse: a       
te jñātaḥ pravaraḥ satāṃ matidʰaro dʰarmas triduḥkʰāntakr̥t
Line of ed.: 3   Verse: b       
kaścin sti yad āvayor matim imāṃ vyu[ccā]layet sarvatʰā \
Line of ed.: 4   Verse: c       
tr̥ṣṇāyāḥ praśamāya dʰīramanasā vācām [sadā] vyuttʰitau
Line of ed.: 5   Verse: d       
siṃhākr̥tinā śr̥gālavacanair āvāṃ mater bʰrāmaya*13 \\ 12 \\
Strophe:   Verse:  

Line of ed.: 6    
yāś ca devatā dr̥ṣṭasatyās gaganastʰitās tābʰyāṃ satpuruṣābʰyāṃ
Line of ed.: 7    
sādʰukāraṃ pradaduḥ \ sādʰu sādʰu satpuruṣā sarvalokaviśru[taḥ]
Line of ed.: 8    
eṣo mārgo yad uta pravrajyāniṣkramaḥ \ sarvaduḥkʰopaśānta eṣo mārgaḥ \
Line of ed.: 9    
sarvatatʰāgatagocarāvatāra eṣo mārgaḥ sarvabuddʰair bʰaga[va]dbʰir varṇitaḥ \
Line of ed.: 10    
praśasta eṣo mārgaḥ \
Line of ed.: 11    
atʰa kʰalu māraḥ pāpīyān duḥkʰito durmanā vipratisārī
Line of ed.: 12    
tatraintarjagāma \ atʰa kʰalu +upatiṣyakolitau parivrājakau
Line of ed.: 13    
svapariṣadam avalokyaitad vacanam ūcatuḥ \ yat kʰalu māṇavakā
Line of ed.: 14    
yūyaṃ jānīdʰvam āvāṃ jarāmaraṇasāgarapāraṃgamāya tatʰāgatam uddiśya
Page of ed.: 9  Line of ed.: 1    
pravrajyāṃ saṃprastʰitau \ yaḥ punar yuṣmākaṃ neccʰati bʰagavataḥ
Line of ed.: 2    
śāsane pravrajitum ihaiva nivartatām \ sarvāṇi ca tāni pañca
Line of ed.: 3    
māṇavakaśatāny evam āhuḥ \ yat kiṃcid vayaṃ jānīmas tat sarvaṃ
Line of ed.: 4    
yuvayor anubʰāvena \ nūnaṃ yuvām udāre stʰāne pra[vrajitau \ yam
Line of ed.: 5    
uddiśya pravrajitau yuvāṃ tam uddiśya] vayam api pravrajiṣyāmaḥ \
Line of ed.: 6    
atʰopatiṣyakolitau parivrājakau pañcaśataparivārau bʰagavantam
Line of ed.: 7    
uddiśya pravrajyāyāṃ saṃprastʰitau viditvā māraḥ pāpīyān
Line of ed.: 8    
bahirdeśe rājagr̥hasya mahānagarasya mahāprapātam abʰinirmitavān
Line of ed.: 9    
yojanaśatānām adʰastād yatʰā tau na śakṣyataḥ śramaṇasya gautamasyāntikam
Line of ed.: 10    
upasaṃkramitum iti \ bʰagavāñ ca punas tādr̥śī[m r̥ddʰim abʰinirmimīte
Line of ed.: 11    
yena] tāv upatiṣyakolitau parivrājakau taṃ mahāprapātaṃ na
Line of ed.: 12    
dadarśatuḥ +r̥junā mārgeṇa gaccʰantau \ punar api māraḥ pāpīyān tayoḥ
Line of ed.: 13    
purataḥ parvatam abʰinirmimīte [kaṭʰinam ekagʰanam abʰedyam] suṣiraṃ yojanasahasram
Line of ed.: 14    
uccaistvena sahasraṃ ca siṃhānām abʰinirmimīte caṇḍānāṃ
Line of ed.: 15    
duṣṭānāṃ gʰorāṇām \ tau ca satpuruṣau bʰagavatas tejasāpy anubʰāvena
Line of ed.: 16    
na ca dadarśatuḥ siṃham \ na ca siṃhanādaṃ śuśruvatuḥ \
Line of ed.: 17    
r̥junā ca mārgeṇa yena bʰagavān tenopacakramatuḥ \ bʰagavāñ
Line of ed.: 18    
nekaśatasahasrayā pariṣadā parivr̥taḥ [puraḥkr̥to dʰarmam]
Line of ed.: 19    
deśayati sma \
Line of ed.: 20    
atʰa kʰalu bʰagavān bʰikṣūn āmantrayate sma \ paśyata yūyaṃ bʰikṣavaḥ
Line of ed.: 21    
+etau dvau satpuruṣau gaṇapramukʰau gaṇaparivārau \ anupaśyāmo
Page of ed.: 10  Line of ed.: 1    
vayaṃ bʰagavan \ bʰagavān āha \ abʰyanujñātau*14 +etau dvau satpuruṣau
Line of ed.: 2    
saparivārau mamāntike [pravrajiṣyataḥ \] pravrajitvā
Line of ed.: 3    
+eko mama sarvaśrāvakāṇāṃ prajñāvatām agre bʰaviṣyati dvitīya r̥ddʰimatām \
Line of ed.: 4    
atʰānyataro bʰikṣus tasyāṃ velāyām imā gātʰā abʰāṣata \

Strophe: 13 
Line of ed.: 5   Verse: a       
etau ca vijñapuruṣau paricāra[ya]ntau
Line of ed.: 6   Verse: b       
yau vyākr̥tau hitakareṇa narottamena \
Line of ed.: 7   Verse: c       
samanvita+r̥ddʰiyau dʰīviśāradau
Line of ed.: 8   Verse: d       
+upentīha gauravād atra*15 +etau*16 \\ 13 \\
Strophe:   Verse:  

Line of ed.: 9    
atʰa kʰalu sa bʰikṣur uttʰāyāsanād bahubʰir bʰikṣubʰiḥ sārdʰaṃ*17
Line of ed.: 10    
bahubʰiś ca gr̥hastʰapravrajitair abʰyudgamya tau satpuruṣau paryupāste
Line of ed.: 11    
sma \ atʰa [tau satpuruṣau] yena bʰagavān tenopajagmatuḥ \ upetya
Line of ed.: 12    
bʰagavataḥ pādau śirasābʰivandya triḥ pradakṣiṇīkr̥tya bʰagavataḥ purataḥ
Line of ed.: 13    
stʰitvā bʰagavantam etad ūcatuḥ \ labʰevahi +āvāṃ vo bʰagavato ՚ntike
Line of ed.: 14    
pravrajyām upasampadāṃ bʰikṣubʰāvena \ careva +āvāṃ bʰagavato ՚ntike
Line of ed.: 15    
brahmacaryam \ bʰagavān āha \ kiṃnāmā[nau] yuvāṃ kulaputrau \ upatiṣya
Page of ed.: 11  Line of ed.: 1    
āha \ tiṣyasya brāhmaṇasyāhaṃ putraḥ \ [mā]tā me
Line of ed.: 2    
śārikā nāma \ tato me janma \ tena me śāriputra iti
Line of ed.: 3    
nāmadʰeyaṃ kr̥tam \ abʰyanujñāto ՚haṃ pūrvaṃ mātāpitr̥bʰyāṃ pravrajyāyai \
Line of ed.: 4    
kolita āha \ pitā me kolito nāma \ mātā me mudgalā
Line of ed.: 5    
nāma \ tena me maudgalyāyana iti sāmānyaṃ nāmadʰeyaṃ kr̥tam \
Line of ed.: 6    
kaści[t] me janaḥ kolita iti saṃjānāti \ kaścin maudgalyāyana*18
Line of ed.: 7    
iti \ [abʰyanujñāto ՚]haṃ pūrvaṃ mātāpitr̥bʰyāṃ pravrajyāyai \
Line of ed.: 8    
bʰagavān āha \ carataṃ śāriputramaudgalyāyanau saparivārau
Line of ed.: 9    
mamāntike brahmacaryam iti \ sainayoḥ pravrajyopasampadā ca \
Line of ed.: 10    
acirapravrajitau ca śāriputramaudgalyāyanau saparivārau \
Line of ed.: 11    
atʰa māraḥ pāpīyān maheśvararūpeṇa bʰagavataḥ purataḥ stʰitvaivam āha \

Strophe: 14 
Line of ed.: 12   Verse: a       
ye śāstrārtʰaparicariyāsu nipuṇā vidyāsu pāraṃgatās
Line of ed.: 13   Verse: b       
te sarve praṇamanti matsucaraṇau teṣām ahaṃ nāyakaḥ \
Line of ed.: 14   Verse: c       
kṣipraṃ maccharaṇaṃ saśiṣyapariṣaṃ gaccʰāhi bʰo gautama
Line of ed.: 15   Verse: d       
+īpsitanirvr̥ti[prāpaṇāya] viśadaṃ vakṣyāmi mārgaṃ tava \\ 14 \\
Strophe:   Verse:  

Line of ed.: 16    
bʰagavān āha \

Strophe: 15 
Line of ed.: 17   Verse: a       
tvanmārgo jagato ՚sya durgativaho duḥkʰārṇavaprāpako
Line of ed.: 18   Verse: b       
mārgo me sa carācarasya jagato duḥkʰārṇavoccʰoṣakaḥ \
Line of ed.: 19   Verse: c       
kiṃ bʰūyaḥ [lapasi] pragalbʰamukʰaro duṣṭaśr̥gālasvaro
Line of ed.: 20   Verse: d       
vyābʰagno ՚si na mārakarma +iha me śakto ՚si kartuṃ punar \\ 15 \\
Strophe:   Verse:  

Page of ed.: 12 
Line of ed.: 1    
atʰa māraḥ pāpīyān maheśvararūpam antardʰāya brahmaveṣena*19 punar
Line of ed.: 2    
bʰagavantaṃ purataḥ stʰitvaivam āha \

Strophe: 16 
Line of ed.: 3   Verse: a       
karmakleśabʰavāṅkurapraśamanaṃ yat te kr̥taṃ prajñayā
Line of ed.: 4   Verse: b       
duḥkʰāny utsahase +iha punar yataḥ sattvārtʰam evaṃ mune \
Line of ed.: 5   Verse: c       
sty asmiñ jagati prabʰo kvacid api tvatpātrabʰūto janaḥ
Line of ed.: 6   Verse: d       
kasmāt tvaṃ vigatāmayo na tvaritaṃ nirvāsya kālo hi saḥ \\ 16 \\
Strophe:   Verse:  

Line of ed.: 7    
bʰagavān āha \

Strophe: 17 
Line of ed.: 8   Verse: a       
gaṅgāvālukasannibʰān sadr̥śān*20 sattvān prapaśyāmy ahaṃ
Line of ed.: 9   Verse: b       
ye vainayikā stʰitāḥ karuṇayā*21 te saṃpramocyā mayā \
Line of ed.: 10   Verse: c       
madʰyotkr̥ṣṭajagʰanyatām upagatā nirmokṣaniṣṭʰā jagan
Line of ed.: 11   Verse: d       
nirvāsyāmi tato nimantrayasi māṃ śāṭʰyena kiṃ durmate \\ 17 \\
Strophe:   Verse:  

Line of ed.: 12    
atʰa punar api māraḥ pāpīyān duḥkʰito durmanā vipratisārī
Line of ed.: 13    
tataś ntardʰāya svabʰuvanaṃ gatvā śokāgāraṃ praviśya niṣaṇṇaḥ \
Line of ed.: 14    
tatkṣaṇam eva ca sarvamārabʰuvananivāsinaś ca sattvāḥ parasparaṃ pr̥ccʰanti
Line of ed.: 15    
sma \ ko hetur yad asmākaṃ ma[hārājaḥ śokā]gāraṃ praviśya niṣaṇṇo
Line of ed.: 16    
na ca kaścij jānīte \
Line of ed.: 17    
atʰa pañca mārakanyāśatāni paramaprītikarāṇi puṣpamālyavilepanāni
Line of ed.: 18    
gr̥hītvā*22 paramamanojñair vastrābʰaraṇai[ḥ a]laṃkr̥tya paramamanojñaharṣakarāṇi
Line of ed.: 19    
divyāni tūryāṇi pravādayantyaḥ paramamanojñasvareṇa
Page of ed.: 13  Line of ed.: 1    
nr̥tyantyo gāyantyo vādayantyo*23 mahatā divyena pañcāṅgikena
Line of ed.: 2    
tūryeṇa [ratikrīḍāyu]ktena mārasya pāpīmataḥ purataḥ stʰitāḥ \ sa
Line of ed.: 3    
ca māraḥ pāpīyān bāhūn pragr̥hya prakrośitum ārabdʰaḥ \ śabdaṃ
Line of ed.: 4    
kuruta śabdaṃ kuruteti \ evam uktās tāḥ punar api pragāyantyas
Line of ed.: 5    
tūryāṇi parājagʰnuḥ \ māraś ca pāpīyān punar api bāhudvayam
Line of ed.: 6    
utkṣipya prakrośitum ārabdʰo yāvat saptakr̥tvaḥ \ apsarasas
Line of ed.: 7    
rati[krīḍāyuktena mārasya pāpīmataḥ purataḥ stʰitās ta]tʰaiva
Line of ed.: 8    
bāhudvayam unnāmyotkrośam [ca]kāra \ śabdaṃ kurudʰvaṃ*24
Line of ed.: 9    
śabdaṃ kurudʰvam*24 iti \ evam uktāś ca tāḥ +apsarasas tūṣṇīṃ
Line of ed.: 10    
stʰuḥ \
Line of ed.: 11    
atʰa kʰalu vidyudvalgusvarā*25 nāmāpsarā yena [māraḥ
Line of ed.: 12    
pāpīyān] tenāñjaliṃ praṇamyaivam āha \

Strophe: 18 
Line of ed.: 13   Verse: a       
kiṃ te vibʰo cyutinimittam ihādya dr̥ṣṭaṃ
Line of ed.: 14   Verse: b       
kiṃ jagad dhutavahākulam adya jātam*26 \
Line of ed.: 15   Verse: c       
śatrus tavādʰikabalaḥ kim ihāsti kaścit
Line of ed.: 16   Verse: d       
[kiṃ na nandasi sa]māśrayase ca śokam \\ 18 \\
Strophe:   Verse:  

Page of ed.: 14 
Line of ed.: 1    
māraḥ prāha \

Strophe: 19 
Line of ed.: 2   Verse: a       
śatrur mamāsti balavān nigr̥hīta-*27cetā
Line of ed.: 3   Verse: b       
māyāsuśikṣita bʰuvi nara śākyaputraḥ \
Line of ed.: 4   Verse: c       
tallakṣaṇaṃ*28 yadi na hanti*29 ca kaścid evaṃ
Line of ed.: 5   Verse: d       
śūnyaṃ kariṣya[ti] mamaiṣa sa kāmadʰātum*30 \\ 19 \\
Strophe:   Verse:  

Line of ed.: 6    
+apsarāḥ provāca \

Strophe: 20 
Line of ed.: 7   Verse: a       
svāmin upāyabalavīryaparākramaiḥ kaḥ
Line of ed.: 8   Verse: b       
kartuṃ kṣayaṃ para[ma]m īśa ihādya tasya \
Line of ed.: 9   Verse: c       
kaḥ śaknuyāt tribʰava[bandʰa]nadīrgʰatīraṃ
Line of ed.: 10   Verse: d       
tr̥ṣṇārṇavaṃ kṣapayituṃ balaśaktiyuktaḥ*31 \\ 20 \\
Strophe:   Verse:  

Page of ed.: 15 
Line of ed.: 1    
māraḥ prāha \

Strophe: 21 
Line of ed.: 2   Verse: a       
dānavratāśayadayāpraṇidʰānapāśaḥ
Line of ed.: 3   Verse: b       
śūnyānimittaparamāstragr̥hītacāpaḥ \
Line of ed.: 4   Verse: c       
niḥśeṣato bʰavanivr̥ttyupadeśakartā
Line of ed.: 5   Verse: d       
saṃsāraniḥsr̥tapatʰapraśamānukūlaḥ \\ 21 \\

Strophe: 22  
Line of ed.: 6   Verse: a       
śūnyeṣu grāmanagareṣu vanāntareṣu
Line of ed.: 7   Verse: b       
girikandareṣv api ca santi tasya śiṣyāḥ \
Line of ed.: 8   Verse: c       
dʰyānābʰiyuktamanasaḥ praviviktacārā
Line of ed.: 9   Verse: d       
doṣakṣayāya satataṃ vidʰivat prayuktāḥ \\ 22 \\

Strophe: 23  
Line of ed.: 10   Verse: a       
r̥ddʰyā balaiḥ karuṇayā ca sahāyavantāv*32
Line of ed.: 11   Verse: b       
upatiṣyakolitau*33 +ubʰau muninā vinītau*34 \
Line of ed.: 12   Verse: c       
trailokyasarvavidʰinā suvinītadʰarmā
Line of ed.: 13   Verse: d       
śūnyaṃ kariṣyati ca me kila kāmadʰātum \\ 23 \\
Strophe:   Verse:  

Line of ed.: 14    
atʰa taiḥ pañcabʰir mārakanyāśatair mārasya pāpīmato ՚ntikād
Line of ed.: 15    
bʰagavato guṇavarṇaṃ śrutvā sarvair ākāravigatavidyun nāma bodʰisattvasamādʰiḥ
Line of ed.: 16    
pratilabdʰā \
Line of ed.: 17    
atʰa tāni pañca mārakanyāśatāni divyāni tūryāṇi tāni
Line of ed.: 18    
ca divyapuṣpagandʰamālyavilepanābʰaraṇavibʰūṣaṇīkarāṇi [gr̥hītvā]*35 yena
Line of ed.: 19    
bʰagavān tenākṣi[pan] bʰagavataḥ [samīpe] \ tāni ca divyāni
Page of ed.: 16  Line of ed.: 1    
[puṣpāṇi tāni ca divyāni] tūryāṇi te ca yāvadalaṃkārā
Line of ed.: 2    
bʰagavato ՚nubʰāvena veṇuvane vavarṣuḥ \ tāś ca mārakanyā
Line of ed.: 3    
svayam adrākṣuḥ saparivāram \ dr̥ṣṭvā ca punaḥ svayam eva
Line of ed.: 4    
prasādajātā babʰūvuḥ \ yena veṇuvane +evaṃrūpaṃ puṣpavarṣaṃ pravr̥ṣṭam iti
Line of ed.: 5    
te ca bʰikṣavaḥ saṃśayajātā bʰagavantaṃ papraccʰuḥ \ yad bʰagavan nūnam
Line of ed.: 6    
[śāriputramaudga]lyāyanayoḥ saparivārayoḥ idam evaṃrūpaṃ mahāścaryādbʰutādr̥ṣṭāśrutapūrvaṃ
Line of ed.: 7    
varṣaṃ pravr̥ṣṭam \ ko nv atra bʰagavan hetuḥ
Line of ed.: 8    
kaḥ pratyayaḥ \ bʰagavān āha \ yam [kulaputrayor anubʰāvaḥ] \ hanta
Line of ed.: 9    
pāpīmataḥ pañcamātraiḥ paricārikāśatais tato mārabʰavanād idam evaṃrūpaṃ
Line of ed.: 10    
mahāpuṣpavarṣaṃ yāvadalaṅkāravarṣam utsr̥ṣṭaṃ mama pūjākarmaṇe \ cira[m
Line of ed.: 11    
etā me +anukūlāḥ \ ma]māntikād vyākaraṇaṃ pratilapsyanta
Line of ed.: 12    
anuttarāyāṃ samyaksaṃbodʰau \
Line of ed.: 13    
atʰa tāni pañcamātrāṇi mārakanyāśatāni svayam eva
Line of ed.: 14    
bʰagavataḥ śrutagʰoṣavyāhāram abʰi[śr̥ṇvanti] \ etāś ca bʰagavanto*36
Line of ed.: 15    
՚ntike prasādajātās tena prasādaprāmodyena bodʰicittam asaṃpramoṣaṃ
Line of ed.: 16    
nāma samādʰiṃ pratilebʰire \
Line of ed.: 17    
atʰa kʰalu mārakanyāḥ [tatraiva] [veṇu]vane +ekāṃsaṃ cīvaraṃ
Line of ed.: 18    
prāvr̥tya dakṣiṇaṃ jānumaṇḍalaṃ pr̥tʰivyāṃ pratiṣṭʰāpyāñjaliṃ kr̥tvā
Line of ed.: 19    
yasyāṃ diśi bʰagavān viharati tāṃ diśaṃ nirīkṣamāṇā evam ūcuḥ \

Strophe: 24 
Line of ed.: 20   Verse: a       
tr̥ṣṇānadīnikʰilaśoṣaka sarvalokam
Line of ed.: 21   Verse: b       
ālokya netravikalaṃ jagad ekacakṣuḥ \
Page of ed.: 17   Line of ed.: 1   Verse: c       
tvaṃ tārako ՚sya jagataḥ sanarāmarasya
Line of ed.: 2   Verse: d       
buddʰā vayaṃ katʰam ihāśu mune bʰavema \\ 24 \\

Strophe: 25  
Line of ed.: 3   Verse: a       
naradevapūjya bʰagavan paramārtʰavādin
Line of ed.: 4   Verse: b       
strītvaṃ jugupsitam apāsya vayaṃ samagram \
Line of ed.: 5   Verse: c       
r̥ddʰyā tavottamagatim [tvaritaṃ labʰema]
Line of ed.: 6   Verse: d       
gatvā munīndravacanaṃ śr̥ṇuyāma evam \\ 25 \\

Strophe: 26  
Line of ed.: 7   Verse: a       
[nairātmyavādi] bʰagavan paramārtʰadarśin
Line of ed.: 8   Verse: b       
bodʰyaṅgaratna dara-*37nirmalavākpradīpa \
Line of ed.: 9   Verse: c       
ākr̥ṣya mārabalam apratima tvam asyodbodʰāya
Line of ed.: 10   Verse: d       
śīgʰram adʰunā mama vyākuruṣva \\ 26 \\
Strophe:   Verse:  

Line of ed.: 11    
atʰa kʰalu mārakanyā uttʰāyāsanād ekakaṇṭʰena māraṃ pāpīmantam
Line of ed.: 12    
etad ūcuḥ \

Strophe: 27 
Line of ed.: 13   Verse: a       
tvaṃ nāma duṣkr̥tamati bʰagavat-*38sakāśe
Line of ed.: 14   Verse: b       
duṣṭaḥ katʰaṃ śriyam avāpya calām asārām \
Line of ed.: 15   Verse: c       
jātyādiduḥkʰa[sa]mupadrutasarvamūrtiṃ
Line of ed.: 16   Verse: d       
gʰorāṃ daśām upagato ՚si madāvaliptaḥ \\ 27 \\

Strophe: 28  
Line of ed.: 17   Verse: a       
śraddʰāṃ jine kuru tatʰā vyapanīya roṣaṃ
Line of ed.: 18   Verse: b       
saṃsāradoṣamadapaṅkasamuddʰr̥tātmā \
Line of ed.: 19   Verse: c       
eṣaḥ [astu te vidita] sarvajagasvabʰāva
Line of ed.: 20   Verse: d       
āgaccʰa kāruṇikam āśugatiṃ prayāmaḥ \\ 28 \\
Strophe:   Verse:  

Page of ed.: 18 
Line of ed.: 1    
atʰa kʰalu mārasya pāpīmataḥ paramaduṣṭamanasaḥ +etad abʰūt \ yat tv ahaṃ
Line of ed.: 2    
tādr̥śaṃ mārabalaviṣayavegaṃ samanusmareyaṃ yad etāni pañca paricārikāśatāni
Line of ed.: 3    
pañcapāśabandʰanabaddʰam ātmānaṃ saṃpaśyeyur yatʰehaiva nivr̥tya vane na
Line of ed.: 4    
punar gantuṃ śaknuyuḥ \ [māras tāś ca bandʰuṃ na śaktaḥ \] tat kutaḥ \
Line of ed.: 5    
tatʰā hi tāni pañca paricārikāśatāni tatʰāgatādʰiṣṭʰānāni \
Line of ed.: 6    
atʰa kʰalu tāni pañca paricārikā[śatāni] mārasya
Line of ed.: 7    
pāpīmato ՚ntikāt pracakramuḥ \ [atʰa mārasya pāpīmataḥ]
Line of ed.: 8    
duṣṭasyaitad abʰavat \ yat tv ahaṃ punar api tādr̥śaṃ mārabalaviṣayavegaṃ samanusmareyaṃ
Line of ed.: 9    
yat sarvam idam ākāśavairambʰyasaṃgʰātair mahākālamegʰair mahākālavāyu[bʰiḥ
Line of ed.: 10    
+āvr̥tam] yatʰā eva paricārikā sarvā digvidikṣu
Line of ed.: 11    
saṃbʰrāntāḥ śramaṇagautamaṃ na paśyeyuḥ \ punar eva me bʰavanam āgaccʰeyuḥ \
Line of ed.: 12    
tatʰāpi buddʰādʰiṣṭʰānabalena kiya[ntam api vāyum] na śaknoty utpādayituṃ
Line of ed.: 13    
yo ՚ntato bālāgram api kampayet prāg eva bahutaram \
Line of ed.: 14    
atʰa māraḥ pāpīmān bʰūyasyā mātrayā duṣṭo duḥkʰito durmanā
Line of ed.: 15    
vipratisārī [+uccaiḥ]svareṇa svaputragaṇapāriṣadyān vyākrośat*39 \
Line of ed.: 16    
sarvaṃ mārabʰavanaṃ śabdena pūrayām āsa \

Strophe: 29 
Line of ed.: 17   Verse: a       
āgaccʰata priyasutā gaṇapāriṣadyā
Line of ed.: 18   Verse: b       
bʰraṣṭā vayaṃ svaviṣayāt svabalāc ca rddʰeḥ \
Page of ed.: 19   Line of ed.: 1   Verse: c       
[jāto ՚tra] +eṣo viṣavr̥kṣa ivāntarāt*40 sa
Line of ed.: 2   Verse: d       
māyāśaṭʰo madʰuravādī sa śākyaputraḥ \\ 29 \\
Strophe:   Verse:  

Line of ed.: 3    
atʰa tena śabdena sarvās mārakanyā māraduhitaraś ca sarve
Line of ed.: 4    
ca māraputrā gaṇapārṣadyāḥ [dūrataḥ] +r̥tamānarūpāḥ śīgʰram upagamya
Line of ed.: 5    
pāpīmataḥ puratas tastʰuḥ \ tasyāṃ ca pariṣadi jayamatir nāma māraputraḥ
Line of ed.: 6    
sa prāñjalir bʰūtvaivam āha \

Strophe: 30 
Line of ed.: 7   Verse: a       
kiṃ durmanāḥ paramakopaviduṣṭacetā
Line of ed.: 8   Verse: b       
no kalpadāha iha na cyutir asti ta asmāt \
Line of ed.: 9   Verse: c       
śatrur na sti tava kaścid iha pravr̥ddʰo
Line of ed.: 10   Verse: d       
mohaṃ gato ՚si kimutānyamati[ḥ a]kasmāt \\ 30 \\
Strophe:   Verse:  

Line of ed.: 11    
māraḥ prāha \

Strophe: 31 
Line of ed.: 12   Verse: a       
na tvaṃ paśyasi śākyaputra vr̥ṣalaṃ yat sanniṣaṇṇaṃ drume
Line of ed.: 13   Verse: b       
yad vākyaṃ vadasīha sti balavāñ chatrus tavety agrataḥ \
Line of ed.: 14   Verse: c       
sarve tena śaṭʰena caikabalinā saṃbʰrāmitā naikaśaḥ
Line of ed.: 15   Verse: d       
....vayaṃ sasutapārṣada va[.... .... ....]*41 \\ 31 \\

Strophe: 32  
Line of ed.: 16   Verse: a       
ya apy asmiñ jagati pradʰānapuruṣā vikʰyātakīrtiśriyo
Line of ed.: 17   Verse: b       
vidvāṃso bahuśāstrakāvyaracanāvyagrā samagrā drutam \
Line of ed.: 18   Verse: c       
ye taṃ śākyasutaṃ gatādʰi[śa]raṇaṃ dʰa[rmāṅkuśais tāḍitāḥ]
Page of ed.: 20   Line of ed.: 1   Verse: d       
sa tv eṣa priyavigrahaḥ śaṭʰamatiḥ śatrur mayā yudʰyate*42 \\ 32 \\

Strophe: 33  
Line of ed.: 2   Verse: a       
etā vai paricārikāḥ priyatamāḥ protsr̥jya māṃ niṣkr̥pāḥ
Line of ed.: 3   Verse: b       
[tūrṇam] taṃ śramaṇaṃ gatādya śaraṇaṃ hitvā [hi me rājyakam] \
Line of ed.: 4   Verse: c       
[kartā] kr̥tsnam idaṃ bʰavatrayam ataḥ śūnyaṃ śaṭʰo māyayā
Line of ed.: 5   Verse: d       
bʰasmīkurma ihādya yady atibalenāśu prayatnād vayam \\ 33 \\
Strophe:   Verse:  

Line of ed.: 6    
atʰa te sarve māraputrā sapārṣadyāḥ [prāñjalayaḥ +etad ūcuḥ] \
Line of ed.: 7    
evam astu yad asmākam r̥ddʰibalaviṣānubʰāvavikurvitaṃ sarvaṃ darśayiṣyāmaḥ \
Line of ed.: 8    
yadi śaknumaḥ +etaṃ śākyaputraṃ bʰasmīkartum ity evaṃ ku[śalam \
Line of ed.: 9    
yadi na śaknumas tasya śaraṇaṃ gamiṣyāmaḥ \] svayam eva pitas tvaṃ pratyakṣo
Line of ed.: 10    
՚si \ yad vayaṃ mahāsainyaparivr̥tāḥ prāg eva +ekākinā advitīyena
Line of ed.: 11    
+anena śākyaputreṇādʰikabalena parājitāḥ kiṃ punar etarhy anekaparicārikā
Line of ed.: 12    
dr̥ṣṭivihvalāḥ \ māraḥ pāpīyān evam āha \ gaccʰata tāvad
Line of ed.: 13    
bʰadramukʰāḥ \ yadi śaknuta +enaṃ śramaṇagautamaṃ gʰātayituṃ punar āgaccʰata \
Line of ed.: 14    
atʰa na śaktās tatʰāpy āgaccʰata \ sva[bʰavanaṃ vayam] pālayiṣyāmaḥ \
Line of ed.: 15    
atʰa māraparṣaddvādaśabimbarāṇi tato ՚tikramya +itaḥ ūrddʰvaṃ
Line of ed.: 16    
yāvac caturaśītiṃ yojanasahasrāṇi spʰuritvā tādr̥śaṃ mārabala+r̥ddʰivegaṃ
Page of ed.: 21  Line of ed.: 1    
darśayām āsuḥ \ [sa]rvaṃ caturdvīpikāyāmākāśaṃ mahākālamegʰair
Line of ed.: 2    
āpūrayām āsuḥ \ mahākālavāyubʰiś ca +ulkāpātaiś ca sumeruṃ parvatarājānaṃ
Line of ed.: 3    
pāṇibʰiḥ parājagʰnuḥ \ sarvaṃ cāturdvīpaṃ prakampayām āsuḥ \
Line of ed.: 4    
paramabʰairavāñ ca śabdān samutsasarjuḥ \ yato nāgā mahānāgā
Line of ed.: 5    
yato yakṣā mahāyakṣā sarvāvantyā mahāpr̥tʰivyā sagiriśailaparvatāyā
Line of ed.: 6    
sumeruś ca parvatarājaḥ kampaṃ viditvā sarasāṃ mahāsarasāṃ
Line of ed.: 7    
nadīkunadīmahānadīnāṃ mahāsamudrāṇāñ+ ca saṃkṣobʰaṃ jñātvā gaganatale
Line of ed.: 8    
tastʰuḥ \ ca māraparṣat sumerum avanīṃ stʰitvā yojanapramāṇaṃ vr̥ṣṭim
Line of ed.: 9    
abʰinirmīya +aṅgamagadʰeṣu samutsasarjuḥ \ mahāntaṃ sya
Line of ed.: 10    
musalapāśatomarabʰiṇḍipālanārācakṣuraprakṣuramukʰakṣuranārācakṣuraprakṣuramukʰakṣuravāsikṣuradantamukʰakṣuradantakarālavajravāsikṣuradantamukʰakṣuradanta-*43karālavaktravikarālavaktradr̥ḍʰakʰaraparuṣarūkṣavarṣaṃ
Line of ed.: 11    
nirmāya +utsasarjuḥ \
Line of ed.: 12    
atʰa bʰagavān tasmin samaye māramaṇḍalavidʰvaṃsanaṃ nāma
Line of ed.: 13    
samādʰiṃ samāpede \ [yena sarvām] śilāXpraharaṇavr̥ṣṭiṃ divyotpalapadmakumudapuṇḍarīkamāndāravamahāmāndāravapuṣpavr̥ṣṭim
Page of ed.: 22  Line of ed.: 1    
adʰitiṣṭʰat \
Line of ed.: 2    
tāñ ca śabdān nānāvādyān adʰyatiṣṭʰat \ yad uta [dʰarmaśabdaṃ buddʰaśa]bdaṃ
Line of ed.: 3    
saṃgʰaśabdaṃ pāramitāśabdam abʰijñāśabdaṃ bodʰimaṇḍopasaṃkramaṇaśabdaṃ
Line of ed.: 4    
yāvat sopā[dānanirupādānaśabdā]n adʰyatiṣṭʰat \ sarvā rajo՚ndʰakāravāyavaḥ
Line of ed.: 5    
praśemuḥ \ ye kecid iha cāturdvīpike tr̥ṇagulmauṣadʰivanaḥpatikṣitiśailaparvatās
Line of ed.: 6    
tān sarvān sapta [mahāratnān adʰyatiṣṭʰat \ anavaloka]nataḥ
Line of ed.: 7    
+mūrdʰnā bʰagavān yāvad brahmalokaṃ kāyena vaśaṃ vartayām
Line of ed.: 8    
āsa \ ekaikasmāc ca lakṣaṇād bʰagavatas tādr̥śī prabʰā niścacāra yayā
Line of ed.: 9    
prabʰayā tri[sāhasramahāsāhasralokadʰātū]dāreṇābʰāsena spʰuṭo ՚bʰūt \
Line of ed.: 10    
ye syāṃ trisāhasramahāsāhasryāṃ lokadʰātau
Line of ed.: 11    
devanāgayakṣagandʰarvāsuragaruḍakinnaramahoragapretapiśācakumbʰāṇḍa[manuṣyāmanuṣyāḥ]
Line of ed.: 12    
nairayikā tairyagyonikā yāmalaukikā te sarve bʰagavantam
Line of ed.: 13    
adrākṣur bahūni ca devanāgayakṣamanuṣyāmanuṣyaśatasahasrāṇi gaganastʰāḥ
Line of ed.: 14    
puṣpair avākiran [pra]dakṣiṇaṃ cakruḥ stuvanto namaś cakruḥ \
Line of ed.: 15    
bahūni nairayikās
Line of ed.: 16    
tairyagyonikā yāmalaukikākṣobʰyakoṭīśatasahasrāṇi smr̥tiṃ
Line of ed.: 17    
pratilebʰire \ pūrvāvaropitakuśalamūlam anusmr̥tya namo buddʰāya +iti
Line of ed.: 18    
kr̥tvā tebʰyo ՚pāyebʰyaś cyavitvā deveṣūpapannaḥ \ tataś ca mārasainyā
Line of ed.: 19    
dvāviṃśatimāraputraśatasahasrāṇi sapārṣadyāni bʰagavata evaṃrūpaṃ prātihāryaṃ
Line of ed.: 20    
dr̥ṣṭvā bʰagavato ՚ntike +atīva prasādaṃ pratilabdʰvā yena bʰagavān
Line of ed.: 21    
tenopajagmatuḥ \ upetya taiḥ sārdʰaṃ pañcabʰir mārakanyāśatair bʰagavataḥ pādau
Line of ed.: 22    
śirasābʰivandya +añjalīn pragr̥hya +ābʰir gātʰābʰir adʰibʰāṣante sma \

Strophe: 34 
Page of ed.: 23  
Line of ed.: 1   Verse: a       
viśuddʰamūrte paramābʰirūpajñānodadʰe kāñcanamerutulyam \
Line of ed.: 2   Verse: b       
vitatya lokaṃ yaśasā vibʰāsi tvām eva nātʰaṃ śaraṇaṃ vrajāmaḥ \\ 34 \\

Strophe: 35  
Line of ed.: 3   Verse: a       
pranaṣṭamārge vinimīlitākṣe
Line of ed.: 4   Verse: b       
+ulkāyase [tvam] jagatīva sūryaḥ \
Line of ed.: 5   Verse: c       
aparājitaX prāṇinas*44 tv ekabandʰuṃ
Line of ed.: 6   Verse: d       
tvāṃ sārtʰavāhaṃ śaraṇaṃ vrajāmaḥ \\ 35 \\

Strophe: 36  
Line of ed.: 7   Verse: a       
asaṃbʰr̥tajñānasamr̥ddʰakośa
Line of ed.: 8   Verse: b       
nabʰaḥsvabʰāvādivimuktacitta \
Line of ed.: 9   Verse: c       
karuṇāśaya-*45snigdʰamanojñavākya
Line of ed.: 10   Verse: d       
sarvārtʰasiddʰaṃ śaraṇaṃ vrajāmaḥ \\ 36 \\

Strophe: 37  
Line of ed.: 11   Verse: a       
saṃsārakāntāravimokṣakas tvaṃ
Line of ed.: 12   Verse: b       
sāmagrito hetu[pʰala]pradarśakaḥ \
Line of ed.: 13   Verse: c       
maitravihārī paramavidʰijñaḥ
Line of ed.: 14   Verse: d       
karuṇāvihārī śaraṇaṃ vrajāmaḥ \\ 37 \\

Strophe: 38  
Line of ed.: 15   Verse: a       
māyāmarīcidakacandrasannibʰe
Line of ed.: 16   Verse: b       
bʰave prasakto viṣayāśrayeṇa \
Page of ed.: 24   Line of ed.: 1   Verse: c       
ajñānarugnāśaka [lokanātʰa]
Line of ed.: 2   Verse: d       
taṃ vaidyarājaṃ śaraṇaṃ vrajāmaḥ \\ 38 \\

Strophe: 39  
Line of ed.: 3   Verse: a       
tvaṃ setubʰūtaś caturaugʰamadʰyād
Line of ed.: 4   Verse: b       
uttārakaḥ saptadʰanāryavr̥ttaiḥ \
Line of ed.: 5   Verse: c       
sanmārgasandarśaka lokabandʰuḥ
Line of ed.: 6   Verse: d       
kr̥pānvitaṃ tvām iha pūjayāmaḥ \\ 39 \\

Strophe: 40  
Line of ed.: 7   Verse: a       
[kṣamāpayāsmāñ ca tvam]samagra-*46]sabuddʰy
Line of ed.: 8   Verse: b       
āsaṃ praduṣṭās tvayi yad vayaṃ tu \
Line of ed.: 9   Verse: c       
tam atyayaṃ vīra gr̥hāṇa nātʰa
Line of ed.: 10   Verse: d       
tvam ekabandʰuḥ jagati pradʰānaḥ \\ 40 \\

Strophe: 41  
Line of ed.: 11   Verse: a       
vayaṃ samutsr̥jya hi mārapakṣam
Line of ed.: 12   Verse: b       
[janayāma śreṣṭʰam iha bodʰicittam] \
Line of ed.: 13   Verse: c       
nimantrayāmaḥ kila sarvasattvān
Line of ed.: 14   Verse: d       
bodʰiṃ labʰemo vayam uttamāt tu \\ 41 \\

Strophe: 42  
Line of ed.: 15   Verse: a       
nidarśayāsmākam udāracaryāṃ
Line of ed.: 16   Verse: b       
yatʰā vayaṃ pāramitāś carema \
Line of ed.: 17   Verse: c       
ananyavādaiḥ katibʰis tu [dʰarmaiḥ
Line of ed.: 18   Verse: d       
sattvā yutā bodʰim avāpnuvanti] \\ 42 \\

Strophe: 43  
Line of ed.: 19   Verse: a       
puṣpāṇi yat ta abʰimukʰaṃ kṣipāmaś
Line of ed.: 20   Verse: b       
cʰatrāṇi tāni bʰavantu sarvadikṣu \
Page of ed.: 25   Line of ed.: 1   Verse: c       
tiṣṭʰantu mūrdʰni dvipadottāmānāṃ
Line of ed.: 2   Verse: d       
kṣetreṣu sarvartusukʰākareṣu \\ 43 \\
Strophe:   Verse:  

Line of ed.: 3    
atʰa kʰalu māra[putrā māra]kanyāś ca sagaṇapārṣadyā bʰagavantaṃ
Line of ed.: 4    
muktakusumair abʰyavākiran*47 \ tāni ca muktakusumāni bʰagavataḥ
Line of ed.: 5    
+r̥ddʰyanubʰāvenānekāni koṭīniyutasahasrāṇi gaṅgānadīvālukā[samāni]
Line of ed.: 6    
puṣpacʰatrāṇi santiṣṭʰante sma \ tāni nānāpuṣpacʰatrāṇi
Line of ed.: 7    
daśasu dikṣu sarvabuddʰānāṃ tiṣṭʰatāṃ yāpayatāṃ mūrdʰasandʰīnām
Line of ed.: 8    
upary antarikṣe tastʰuḥ svayaṃ ca mārakanyā sagaṇapārṣadyā
Line of ed.: 9    
adrākṣuḥ \ daśasu dikṣu sarvabuddʰakṣetreṣv asaṃkʰyeyeṣv aprameyeṣu buddʰānāṃ
Line of ed.: 10    
bʰagavatāṃ tiṣṭʰatāṃ yāpayatāṃ dʰarmaṃ deśayatāṃ pariṣadā parivr̥tānāṃ bʰāṣatāṃ
Line of ed.: 11    
tapatāṃ virocatāṃ sanniṣaṇṇānāṃ tāni puṣpacʰatrāṇi +upary antarikṣe
Line of ed.: 12    
mūrdʰasandʰau saṃstʰitāni \ te ca buddʰā bʰagavantaḥ samavarṇā
Line of ed.: 13    
samaliṅgā samarūpā samadarśanāḥ \ kevalaṃ teṣāṃ buddʰānāṃ bʰagavatāṃ
Line of ed.: 14    
siṃhāsananānātvaṃ pariṣadaḥ [nānātvam] buddʰakṣetraguṇavyūhanānātvaṃ
Line of ed.: 15    
dadr̥śuḥ \ na ca teṣāṃ buddʰānāṃ bʰagavatāṃ svaramaṇḍalam [śuśruvuḥ \
Line of ed.: 16    
sā] ca māraparṣad bʰagavato ՚nubʰāvenaivaṃrūpaṃ prātihāryaṃ dr̥ṣṭvā paramaprītiprasādajātā
Line of ed.: 17    
bʰagavataḥ pādau śirobʰir vanditvā purato niṣaṇṇā
Line of ed.: 18    
dʰarmaśravaṇāya \
Line of ed.: 19    
atʰa kʰalu tāni māraputrāṇāṃ sagaṇapārṣadyānāṃ daśabimbarāṇāṃ*48
Line of ed.: 20    
pratinivartya mārabʰavane +evaṃ vr̥ttāntaṃ mārāya pāpīmate
Page of ed.: 26  Line of ed.: 1    
vistareṇārocayanti \ ekaromakūpam api yaṃ tasya śramaṇasya
Line of ed.: 2    
gautamasya na śakto vidʰvaṃsayitum iti \ bʰūyaś ca viṃśatisahasrāṇi
Line of ed.: 3    
tam eva śaraṇaṃ jagmus tasyaiva grato niṣaṇṇā dʰarmaśravaṇāya \
Line of ed.: 4    
atʰa kʰalu māraḥ pāpīmān bʰūyasyā mātrayā caṇḍībʰūto
Line of ed.: 5    
duḥkʰito durmanā vipratisārya +evam āha \

Strophe: 44 
Line of ed.: 6   Verse: a       
lakṣmīr gatā mama punar na paraiti tāvad
Line of ed.: 7   Verse: b       
yāva[n na mama rājya śākyasuta]sya nāśaḥ \
Line of ed.: 8   Verse: c       
tūṣṇīṃ stʰitā vayam ananyamanaḥpratarkāḥ
Line of ed.: 9   Verse: d       
śākyātmajaṃ katʰam imam adya tu gʰātayema*49 \\ 44 \\
Strophe:   Verse:  

Line of ed.: 10    
atʰa māraḥ pāpīmān durmanaskaḥ +eva śokā[gāraṃ prāviśat \]
Line of ed.: 11    
mahāyānasūtrād ratnaketumārajihmīkaraṇaḥ
Line of ed.: 12    
parivarto nāma pratʰamaḥ \\ 1 \\



Next part



This text is part of the TITUS edition of Mahasannipataratnaketusutra.

Copyright TITUS Project, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.