TITUS
Aryasrimahadevivyakaranam
Part No. 4
Previous part

Page: 96  Line of ed.: 1    namaḥ śrīgʰanāya*19 tatʰāgatāya \ namo ratnakusumaguṇasāgaravaiḍūryakanakagirisuvarṇakāṃcanaprabʰāsaśriye
Line of ed.: 2    
tatʰāgatāya \ namo gaṅgāsarvatīrtʰamukʰamaṅgalaśriye
Line of ed.: 3    
tatʰāgatāya \ namaś candanakusumatejonakṣatraprabʰāsaśriye
Line of ed.: 4    
tatʰāgatāya \ namaḥ samantāvabʰāsavijitasaṃgrāmaśriye
Line of ed.: 5    
tatʰāgatāya \ namo guṇasamudrāvabʰāsamaṇḍalaśriye tatʰāgatāya \ namo
Line of ed.: 6    
dʰārma[viku]rvaṇadʰvajavegaśriye*20 tatʰāgatāya \ namo jyotiḥsaumyagandʰāvabʰāsaśriye*21
Line of ed.: 7    
tatʰāgatāya \ namaḥ sattvāśayaśamanaśarīraśriye
Line of ed.: 8    
tatʰāgatāya \ namaḥ praṇidʰānasāgarā[vabʰāsa]śriye*22 tatʰāgatāya \
Line of ed.: 9    
namaḥ suparikīrtitanāmadʰeyaśriye tatʰāgatāya*23 \ namaḥ +asaṃkʰyeyavīryasusaṃprastʰitaśriye
Line of ed.: 10    
tatʰāgatāya \ namaḥ +aprameyasuvarṇottama[prabʰāsa]śriye*24
Line of ed.: 11    
tatʰāgatāya \ namaḥ sarvasvarāṅgarutanirgʰoṣaśriye tatʰāgatāya \
Line of ed.: 12    
namaḥ prajñāpradīpāsaṃkʰyeyaprabʰāketuśriye tatʰāgatāya \ namo nārāyaṇavratasannāhasumeruśriye
Next part



This text is part of the TITUS edition of Aryasrimahadevivyakaranam.

Copyright TITUS Project, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.