TITUS
Aryasrimahadevivyakaranam
Part No. 2
Previous part

Page: 94  Line of ed.: 1    atʰa kʰalv āryāvalokiteśvaro bodʰisattvo mahāsattvo yena bʰagavān
Line of ed.: 2    
tenopasaṃkrāntaḥ \ upasaṃkramya bʰagavataḥ pādau śirasābʰivandyainte*5
Line of ed.: 3    
nyaṣīdat \ śrīr api mahādevī [bʰagava]ntam*6 evopasaṃkrāntā \
Line of ed.: 4    
upasaṃkramya bʰagavataḥ pādau śatasahasraṃ pradakṣiṇīkr̥tya sarvāñ ca tān
Line of ed.: 5    
sukʰāvatīnivāsino bodʰisattvān mahāsattvāñ chirasābʰivandyainte
Line of ed.: 6    
nyaṣīdat \
Line of ed.: 7    
atʰa kʰalu bʰagavān anekaśatasahasrapuṇyālaṃkr̥tas tatʰāgatakoṭiparivr̥taḥ
Line of ed.: 8    
sarvaśakrabrahmalokapālastutastavitaḥ śriyaṃ mahādevīṃ dr̥ṣṭvā
Line of ed.: 9    
mahābrahmasvareṇāvalokiteśvaraṃ bodʰisattvaṃ*7 mahāsattvam etad avocat \ yaḥ
Line of ed.: 10    
kaścid avalokiteśvara rājā rājamātro bʰikṣubʰikṣuṇyūpāsakopāsikā
Line of ed.: 11    
brāhmaṇakṣatriyaviṭśūdrā śriyā mahādevyā +aṣṭottaraṃ*8
Line of ed.: 12    
śataṃ vimalaprakʰyaṃ nāma stotraṃ dʰārayiṣyanti tasya rājñaḥ kṣatriyasya
Line of ed.: 13    
viṣaye teṣāṃ sattvānāṃ sarvabʰayetyupadravā praśamiṣyanti \ sarvacoradʰūrtamanuṣyāmanuṣya[bʰayam]*9 na bʰaviṣyati \ sarvadʰanadʰānyakośakoṣṭʰāgāravivr̥ddʰir
Line of ed.: 14    
bʰaviṣyati \ tasya ca rājñaḥ kṣatriyasya gr̥he śrīr nivasiṣyati*10 \
Line of ed.: 15    
atʰa te bodʰisattvā mahāsattvā evaṃ vācam abʰāṣanta \ sādʰu sādʰu
Next part



This text is part of the TITUS edition of Aryasrimahadevivyakaranam.

Copyright TITUS Project, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.