TITUS
Lankavatara-Sutra
Part No. 10
Previous part

Chapter: 10 
Page of ed.: 264 
Line of ed.: 1  Verse: a    laṅkāvatārasūtroktaṃ gātʰāratnamayaṃ śr̥ṇu \
Line of ed.: 2   Verse: b    
mahāyānanayaṃ*1 citraṃ*2 dr̥ṣṭijālavigʰātanam*3 \\
Line of ed.: 3     
atʰa kʰalu mahāmatir bodʰisattvo mahāsattvo bʰagavantam etad
Line of ed.: 4     
avocat \\*4

Strophe: 1  
Line of ed.: 5   Verse: a    
utpādabʰaṅgarahito lokaḥ kʰa-*5puṣpasaṃnibʰaḥ \
Line of ed.: 6   Verse: b    
sadasannopalabdʰo ՚yaṃ prajñayā kr̥payā ca te \\1\\

Strophe: 2  
Line of ed.: 7   Verse: a    
śāśvatoccʰedavarjaś ca lokaḥ svapnopamaḥ sadā \
Line of ed.: 8   Verse: b    
sadasan nopalabdʰo ՚yaṃ prajñayā kr̥payā ca te \\2\\

Strophe: 3  
Line of ed.: 9   Verse: a    
māyopamā sarvadʰarmāś cittavijñānavarjitāḥ \
Line of ed.: 10   Verse: b    
sadasan nopalabdʰās te prajñayā kr̥payā ca te \\3\\

Strophe: 4  
Line of ed.: 11   Verse: a    
dʰarmapudgala-*6nairātmyaṃ kleśajñeyaṃ ca te sadā \
Line of ed.: 12   Verse: b    
viśuddʰam animittena*7 prajñayā kr̥payā ca te \\4\\

Strophe: 5  
Line of ed.: 13   Verse: a    
na nirvāsi na*8 nirvāṇe na*9 nirvāṇaṃ tvayi stʰitam*10 \
Line of ed.: 14   Verse: b    
buddʰiboddʰavyarahitaṃ sadasatpakṣavarjitam \\5\\

Strophe: 6  
Page of ed.: 265   Line of ed.: 1   Verse: a    
ye paśyanti muniṃ śāntam evam utpattivarjitam \
Line of ed.: 2   Verse: b    
te bʰavanty anupādānā ihāmutra*11 nirañjanāḥ \\6\\

Strophe: 7  
Line of ed.: 3   Verse: a    
mr̥gatr̥ṣṇā yatʰā grīṣme spandate*12 cittamohanī \
Line of ed.: 4   Verse: b    
mr̥gā gr̥hṇanti*13 pānīyaṃ vastuṃ tasya na*14 vidyate \\7\\

Strophe: 8  
Line of ed.: 5   Verse: a    
evaṃ vijñānabījo*15 ՚yaṃ spandate*16 dr̥ṣṭigocare \
Line of ed.: 6   Verse: b    
bālā gr̥hṇanti jāyantaṃ timiraṃ taimirā yatʰā \\8\\

Strophe: 9  
Line of ed.: 7   Verse: a    
dʰyātā*17 dʰyānaṃ ca dʰyeyaṃ ca prahāṇaṃ*18 satyadarśanam \
Line of ed.: 8   Verse: b    
kalpanāmātram evedaṃ yo*19 budʰyati*20 sa mucyati \\9\\

Strophe: 10  
Line of ed.: 9   Verse: a    
asārakā ime dʰarmā manyanāyā*21 samuttʰitāḥ*22 \
Line of ed.: 10   Verse: b    
sā-*23py atra manyanā śūnyā yayā śūnyeti manyate*24 \\10\\

Strophe: 11  
Line of ed.: 11   Verse: a    
jalavr̥kṣaccʰāyā-*25sadr̥śā skandʰa-*26vijñānapañcamāḥ \
Line of ed.: 12   Verse: b    
māyāsvapnopamaṃ dr̥śyaṃ vijñaptyā na vikalpayet \\11\\

Strophe: 12  
Line of ed.: 13   Verse: a    
māyāvetāḍayantrābʰaṃ svapnaṃ vidyudgʰanaṃ sadā \
Line of ed.: 14   Verse: b    
trisaṃtativyavaccʰinnaṃ jagat paśyan vimucyate \\12\\

Strophe: 13  
Line of ed.: 15   Verse: a    
ayoniśo vikalpena vijñānaṃ saṃpravartate \
Line of ed.: 16   Verse: b    
aṣṭadʰā navadʰā citraṃ taraṅgāṇi mahodadʰau*27 \\13\\

Strophe: 14  
Line of ed.: 17   Verse: a    
vāsanair vr̥ṃhitaṃ nityaṃ baddʰvā*28 mūlaṃ stʰirāśrayam*29 \
Page of ed.: 266   Line of ed.: 1   Verse: b    
bʰramate*30 gocare cittam ayaskānte*31 yatʰāyasam*32 \\14\\

Strophe: 15  
Line of ed.: 2   Verse: a    
āśritā sarvabʰūteṣu gotrabʰūs*33 tarkavarjitā \
Line of ed.: 3   Verse: b    
nivartate kriyāmuktā jñānajñeyavivarjitā \\15\\

Strophe: 16  
Line of ed.: 4   Verse: a    
māyopamaṃ samādʰiṃ ca daśabʰūmivinirgatam \
Line of ed.: 5   Verse: b    
paśyatʰa cittarājānaṃ saṃjñāvijñānavarjitam*34 \\16\\

Strophe: 17  
Line of ed.: 6   Verse: a    
parāvr̥ttaṃ yadā cittaṃ tadā tiṣṭʰati*35 śāśvatam \
Line of ed.: 7   Verse: b    
vimāne padmasaṃkāśe māyāgocarasaṃbʰave \\17\\

Strophe: 18  
Line of ed.: 8   Verse: a    
tasmin pratiṣṭʰito bʰavaty*36 anābʰogacariṃ gataḥ \
Line of ed.: 9   Verse: b    
karoti sattva-*37kāryāṇi viśvarūpā maṇir yatʰā \\18\\

Strophe: 19  
Line of ed.: 10   Verse: a    
saṃskr̥tāsaṃskr̥taṃ sty anyatra hi vikalpanāt \
Line of ed.: 11   Verse: b    
bālā gr̥hṇanti*38 dʰig*39 mūḍʰā bandʰyā svapne yatʰā sutam \\19\\

Strophe: 20  
Line of ed.: 12   Verse: a    
naiḥsvābʰāvyam anutpādaḥ pudgalaḥ skandʰa-*40saṃtatiḥ*41 \
Line of ed.: 13   Verse: b    
pratyayā*42 dʰātavo*43 jñeyāḥ śūnyatā ca bʰavābʰavam \\20\\

Strophe: 21  
Line of ed.: 14   Verse: a    
upāyadeśanā mahyaṃ haṃ deśemi lakṣaṇam \
Line of ed.: 15   Verse: b    
bālā gr̥hṇanti*38 bʰāvena lakṣaṇaṃ lakṣyam eva ca \\21\\

Strophe: 22  
Line of ed.: 16   Verse: a    
sarvasya*44 vettā na ca sarva-*45vettā sarvasya*44 madʰye na ca sarvam*46 asti \
Line of ed.: 17   Verse: b    
bālā vikalpenti*47 budʰaś*48 ca loko na pi budʰyāmi na ca*49 bodʰayāmi \\22\\

Strophe: 23  
Page of ed.: 267   Line of ed.: 1   Verse: a    
prajñaptir nāmamātre-*50yaṃ lakṣaṇena na vidyate \
Line of ed.: 2   Verse: b    
skandʰāḥ keśoṇḍukā-*51kārā yatra bālair vikalpyate*52 \\23\\

Strophe: 24  
Line of ed.: 3   Verse: a    
bʰūtvā jāyate kiṃcit pratyayair na vinaśyate \
Line of ed.: 4   Verse: b    
bandʰyāsutākāśapuṣpaṃ*53 yadā paśyati*54 saṃskr̥tam \
Line of ed.: 5   Verse: c    
tadā grāhaś*55 ca grāhyaṃ ca bʰrāntiṃ*56 dr̥ṣṭvā*57 nivartate \\24\\

Strophe: 25  
Line of ed.: 6   Verse: a    
haṃ nirvāmi bʰāvena kriyayā*58 lakṣaṇena*59 ca \
Line of ed.: 7   Verse: b    
vikalpahetuvijñānanivr̥tter nirvr̥to*60 hy aham \
Line of ed.: 8   Verse: c    
(na vinaśyati lakṣaṇaṃ yatra bālair vikalpyate) \\25\\*61

Strophe: 26  
Line of ed.: 9   Verse: a    
yatʰā kṣīṇe mahaty ogʰe*62 taraṅgānām asaṃbʰavaḥ \
Line of ed.: 10   Verse: b    
tatʰā*63 vijñānavaicitryaṃ niruddʰaṃ*64 na pravartate \\26\\

Strophe: 27  
Line of ed.: 11   Verse: a    
śūnyāś ca niḥsvabʰāvāś ca māyopamā*65 ajātakāḥ*66 \
Line of ed.: 12   Verse: b    
sadasanto na vidyante bʰāvā svapnopamā ime \\27\\

Strophe: 28  
Line of ed.: 13   Verse: a    
svabʰāvam ekaṃ deśemi tarkavijñaptivarjitam \
Line of ed.: 14   Verse: b    
āryāṇāṃ gocaraṃ divyaṃ svabʰāvadvayavarjitam \\28\\

Strophe: 29  
Page of ed.: 268   Line of ed.: 1   Verse: a    
kʰadyotā iva mattasya*67 yatʰā citrā na santi ca \
Line of ed.: 2   Verse: b    
dr̥śyante dʰātusaṃkṣobʰād evaṃ*68 lokaḥ*69 svabʰāvataḥ \\29\\*70

Strophe: 30  
Line of ed.: 3   Verse: a    
tr̥ṇakāṣṭʰakaṭʰalleṣu*71 yatʰā māyā virājate \
Line of ed.: 4   Verse: b    
na cā-*72sau vidyate māyaivaṃ dʰarmā svabʰāvataḥ \\30\\

Strophe: 31  
Line of ed.: 5   Verse: a    
na grāhako na ca grāhyaṃ na bandʰyo*73 na ca bandʰanam \
Line of ed.: 6   Verse: b    
māyāmarīcisadr̥śaṃ svapnākʰyaṃ*74 timiraṃ yatʰā \\31\\

Strophe: 32  
Line of ed.: 7   Verse: a    
yadā paśyati*75 tattvārtʰī nirvikalpo nirañjanaḥ \
Line of ed.: 8   Verse: b    
tadā yogaṃ*76 samāpanno*77 drakṣyate māṃ na saṃśayaḥ*78 \\32\\

Strophe: 33  
Line of ed.: 9   Verse: a    
na hy atra cid vijñaptir nabʰe yadvan marīcayaḥ \
Line of ed.: 10   Verse: b    
evaṃ dʰarmān vijānanto*79 na kiṃcit pratijānati \\33\\

Strophe: 34  
Line of ed.: 11   Verse: a    
sadasataḥ pratyayeṣu dʰarmāṇāṃ sti saṃbʰavaḥ \
Line of ed.: 12   Verse: b    
bʰrāntaṃ traidʰātuke cittaṃ vicitraṃ kʰyāyate yataḥ \\34\\

Strophe: 35  
Line of ed.: 13   Verse: a    
svapnaṃ ca lokaṃ ca samasvabʰāvaṃ rūpāṇi citrāṇi hi tatra pi \
Line of ed.: 14   Verse: b    
dr̥śyanti bʰogaṃ spariśaṃ samānaṃ*80 dehāntagaṃ*81 lokaguruṃ*82 kriyāṃ*83 ca \\35\\

Strophe: 36  
Line of ed.: 15   Verse: a    
cittaṃ hi traidʰātukayonir etad*84 bʰrāntaṃ hi cittam īhamutra*85 dr̥śyate \
Page of ed.: 269   Line of ed.: 1   Verse: b    
na kalpayel*86 lokam asatta eṣām etādr̥śīṃ lokagatiṃ viditvā*87 \\36\\

Strophe: 37  
Line of ed.: 2   Verse: a    
saṃbʰavaṃ*88 vibʰavaṃ*89 caiva mohāt paśyanti*90 bāliśāḥ \
Line of ed.: 3   Verse: b    
na saṃbʰavaṃ na vibʰavaṃ prajñāyukto vipaśyati \\37\\

Strophe: 38  
Line of ed.: 4   Verse: a    
akaniṣṭʰabʰavane*91 divye sarvapāpavivarjite \
Line of ed.: 5   Verse: b    
nirvikalpā sadā yuktāś cittacaittavivarjitāḥ \\38\\

Strophe: 39  
Line of ed.: 6   Verse: a    
balābʰijñāvaśiprāptās tat samādʰigatiṃ-*92gatāḥ \
Line of ed.: 7   Verse: b    
tatra budʰyanti saṃbuddʰā nirmitas tv iha budʰyate \\39\\

Strophe: 40  
Line of ed.: 8   Verse: a    
nirmāṇakoṭyo hy*93 amitā buddʰānāṃ niścaranti ca \
Line of ed.: 9   Verse: b    
sarvatra bālāḥ śr̥ṇvanti*94 dʰarmaṃ tebʰyaḥ pratiśrutvā*95 \\40\\

Strophe: 41  
Line of ed.: 10   Verse: a    
ādimadʰyāntanirmuktaṃ bʰāvābʰāvavivarjitam \
Line of ed.: 11   Verse: b    
vyāpinam*96 acalaṃ śuddʰam acitraṃ*97 citra-*97saṃbʰavam \\41\\

Strophe: 42  
Line of ed.: 12   Verse: a    
vijñaptigotrasaṃccʰannam ālīnaṃ sarvadehinām \
Line of ed.: 13   Verse: b    
bʰrānteś*98 ca vidyate māyā na māyā bʰrāntikāraṇam \\42\\

Strophe: 43  
Line of ed.: 14   Verse: a    
cittasya mohenā-*99py asti yat kiṃcid api*100 vidyate \
Line of ed.: 15   Verse: b    
svabʰāva-*101dvaya-*102nibaddʰam*103 ālayavijñānanirmitam \\43\\

Strophe: 44  
Page of ed.: 270   Line of ed.: 1   Verse: a    
lokaṃ*104 vijñaptimātraṃ*105 ca*106 dr̥ṣṭyaugʰaṃ*107 dʰarmapudgalaṃ*108
Line of ed.: 2   Verse: b    
vibʰāvya lokam evaṃ tu parāvr̥tto yadā bʰavet \
Line of ed.: 3   Verse: c    
tadā putro bʰaven mahyaṃ niṣpanna-*109dʰarmavartakaḥ \\44\\

Strophe: 45  
Line of ed.: 4   Verse: a    
uṣṇadravacalakaṭʰinā*110 dʰarmā bālair vikalpitāḥ \
Line of ed.: 5   Verse: b    
asad-*111bʰūtasamāropā*112 sti lakṣyaṃ na*113 lakṣaṇam \\45\\

Strophe: 46  
Line of ed.: 6   Verse: a    
aṣṭadravyakam etat*114 tu kāyasaṃstʰānam iṃdriyam \
Line of ed.: 7   Verse: b    
rūpaṃ kalpanti*115 vai bālā bʰrāntā saṃsāra-*116pañjare \\46\\

Strophe: 47  
Line of ed.: 8   Verse: a    
hetupratyayasāmagryād*117 bālāḥ kalpanti*118 saṃbʰavam \
Line of ed.: 9   Verse: b    
*119ajānānān*120 nayam idaṃ bʰramanti tribʰavālaye*121 \\47\\

Strophe: 48  
Line of ed.: 10   Verse: a    
sarvabʰāvā asvabʰāvā*122 ca vacanam*123 api nr̥ṇām*124 \
Line of ed.: 11   Verse: b    
kalpanāc pi*125 nirmāṇaṃ*126 sti*127 svapnopamaṃ*128 bʰavam \
Line of ed.: 12   Verse: c    
- - - - parīkṣen na saṃsaren*129 pi nirvāyāt*130 \\48\\

Strophe: 49  
Page of ed.: 271   Line of ed.: 1   Verse: a    
cittaṃ vicitraṃ vījākʰyaṃ kʰyāyate cittagocaram*131 \
Line of ed.: 2   Verse: b    
kʰyātau kalpanty*132 utpattiṃ bālāḥ*133 kalpadvaye*134 ratāḥ \\49\\

Strophe: 50  
Line of ed.: 3   Verse: a    
ajñānatr̥ṣṇākarmaṃ ca cittacaittā*135 na mārakam*136 \
Line of ed.: 4   Verse: b    
pravartati tato*137 yasmāt pāratantryaṃ hitaṃ mayā*138 \\50\\

Strophe: 51  
Line of ed.: 5   Verse: a    
te ca kalpanti*139 yad vastu*140 cittagocaravibʰramam \
Line of ed.: 6   Verse: b    
kalpanāyām*141 aniṣpannaṃ mitʰyābʰrānti-*142vikalpitam \\51\\

Strophe: 52  
Line of ed.: 7   Verse: a    
cittaṃ pratyayasaṃbaddʰaṃ*143 pravartati*144 śarīriṇām*145 \
Line of ed.: 8   Verse: b    
pratyayebʰyo vinirmuktaṃ na paśyāmi vadāmy aham \\52\\

Strophe: 53  
Line of ed.: 9   Verse: a    
pratyayebʰyo vinirmuktaṃ svalakṣaṇavivarjitam*146 \
Line of ed.: 10   Verse: b    
na tiṣṭʰati yadā dehe tena mahyam agocaram \\53\\

Strophe: 54  
Line of ed.: 11   Verse: a    
rājā śreṣṭʰī yatʰā*147 putrān vicitrair mr̥gasādr̥śaiḥ \
Line of ed.: 12   Verse: b    
pralobʰya*148 krīḍati gr̥he*149 vane mr̥gasamāgamam \\54\\

Strophe: 55  
Line of ed.: 13   Verse: a    
tatʰāhaṃ lakṣaṇaiś citrair*150 dʰarmāṇāṃ prativimbakaiḥ \
Line of ed.: 14   Verse: b    
pratyātmavedyāṃ*151 *152hi sutāṃ bʰūtakoṭiṃ vadāmy aham \\55\\

Strophe: 56  
Line of ed.: 15   Verse: a    
taraṃgā hy*153 udadʰe yadvat pavanapratyayoditāḥ \
Line of ed.: 16   Verse: b    
nr̥tyamānāḥ pravartante vyuccʰedaś ca na vidyate \\56\\

Strophe: 57  
Page of ed.: 272   Line of ed.: 1   Verse: a    
ālayaugʰas tatʰā nityaṃ viṣayapavaneritaḥ*154 \
Line of ed.: 2   Verse: b    
citrais*155 taraṃgavijñānair nr̥tyamānaḥ pravartate \\57\\

Strophe: 58  
Line of ed.: 3   Verse: a    
grāhya-*156grāhaka-*157bʰāvena cittaṃ namati*158 dehinām \
Line of ed.: 4   Verse: b    
dr̥śyasya lakṣaṇaṃ sti yatʰā bālair vikalpyate \\58\\

Strophe: 59  
Line of ed.: 5   Verse: a    
paramālayavijñānaṃ vijñaptir*159 ālayaṃ punar \
Line of ed.: 6   Verse: b    
grāhyagrāhakāpagamāt*160 tatʰatāṃ deśayāmy aham \\59\\

Strophe: 60  
Line of ed.: 7   Verse: a    
sti skandʰeṣv ātmā*161 na sattvo na ca pudgalaḥ*162 \
Line of ed.: 8   Verse: b    
utpadyate ca vijñānaṃ vijñānaṃ ca nirudʰyate \\60\\

Strophe: 61  
Line of ed.: 9   Verse: a    
nimnonnataṃ yatʰā citre dr̥śyate na ca vidyate \
Line of ed.: 10   Verse: b    
tatʰā bʰāveṣu bʰāvatvaṃ dr̥śyate na ca vidyate \\61\\

Strophe: 62  
Line of ed.: 11   Verse: a    
gandʰarvanagaraṃ yadvad yatʰā ca mr̥gatr̥ṣṇikā*163 \
Line of ed.: 12   Verse: b    
dr̥śyaṃ kʰyāti tatʰā nityaṃ prajñayā ca na vidyate \\62\\

Strophe: 63  
Line of ed.: 13   Verse: a    
pramāṇendriyanirvr̥ttaṃ*164 na kāryaṃ pi kāraṇam \
Line of ed.: 14   Verse: b    
buddʰiboddʰavyarahitaṃ lakṣya-*165lakṣaṇavarjitam \\63\\

Strophe: 64  
Line of ed.: 15   Verse: a    
skandʰāt pratītyasaṃbuddʰo na dr̥ṣṭaḥ kenacit kvacit \
Line of ed.: 16   Verse: b    
yo na dr̥ṣṭaḥ kvacit kena kutas tasya vibʰāvanā \\64\\

Strophe: 65  
Line of ed.: 17   Verse: a    
pratyayair*166 hetudr̥ṣṭāntaiḥ pratijñā kāraṇena ca \
Page of ed.: 273   Line of ed.: 1   Verse: b    
svapnagandʰarvacakreṇa*167 marīcyā*168 somabʰāḥkaraḥ*169 \\65\\

Strophe: 66  
Line of ed.: 2   Verse: a    
adr̥śyaṃ kulādi-*170dr̥ṣṭāntair*171 utpattiṃ vādayāmy*172 aham \
Line of ed.: 3   Verse: b    
svapnavibʰramamāyā-*173kʰyaṃ śūnyaṃ vai kalpitaṃ jagat \\66\\

Strophe: 67  
Line of ed.: 4   Verse: a    
anāśritaś ca trai-*174lokya*175 adʰyātmaṃ ca bahis tatʰā \
Line of ed.: 5   Verse: b    
anutpannaṃ bʰavaṃ dr̥ṣṭvā kṣānty-*176anutpattir*177 jāyate \\67\\

Strophe: 68  
Line of ed.: 6   Verse: a    
māyopamasamādʰiṃ ca kāyaṃ manomayaṃ punar \
Line of ed.: 7   Verse: b    
abʰijñā vaśitā tasya balā*178 cittasya citritā*179 \\68\\

Strophe: 69  
Line of ed.: 8   Verse: a    
bʰāvā*180 yeṣāṃ hy anutpannāḥ śūnyā vāy asvabʰāvakāḥ \
Line of ed.: 9   Verse: b    
teṣām utpadyate bʰrāntiḥ pratyayaiś ca nirudʰyate \\69\\

Strophe: 70  
Line of ed.: 10   Verse: a    
cittaṃ*181 hi kʰyāti cittasya bahirdʰā*182 kʰyāti rūpiṇaḥ*183 \
Line of ed.: 11   Verse: b    
anyan na vidyate dr̥śyaṃ yatʰā bālair vikalpyate \\70\\

Strophe: 71  
Line of ed.: 12   Verse: a    
saṃkalā-*184buddʰa-*185vimbaṃ*186 ca bʰūtānāṃ ca vidāraṇam \
Line of ed.: 13   Verse: b    
adʰiṣṭʰanti jagaccitraṃ*187 prajñaptyā vai su-*188śikṣitāḥ \\71\\

Strophe: 72  
Line of ed.: 14   Verse: a    
dehaḥ pratiṣṭʰā bʰogaś ca grāhya-*189vijñaptayas*190 trayaḥ \
Line of ed.: 15   Verse: b    
manaudgrahavijñaptivikalpo grāhakās*191 trayaḥ \\72\\

Strophe: 73  
Page of ed.: 274   Line of ed.: 1   Verse: a    
vikalpaś ca vikalpyaṃ ca*192 yāvat tv*193 akṣaragocaram \
Line of ed.: 2   Verse: b    
tāvat tattvaṃ na paśyanti tārkikās tarka-*194vibʰramāt \\73\\

Strophe: 74  
Line of ed.: 3   Verse: a    
naiḥsvabʰāvyaṃ hi bʰāvānāṃ yadā budʰyanti*195 prajñayā \
Line of ed.: 4   Verse: b    
tadā*196 viśramati*197 yogī +ānimittapratiṣṭʰitaḥ \\74\\

Strophe: 75  
Line of ed.: 5   Verse: a    
masimrakṣitako*198 yadvad gr̥hyate*199 kurkuṭo*200 ՚budʰaiḥ \
Line of ed.: 6   Verse: b    
saiyam ajānānair bālair*201 yānatrayaṃ tatʰā \\75\\

Strophe: 76  
Line of ed.: 7   Verse: a    
na hy atra śrāvakāḥ*202 kecin sti pratyekayānikāḥ \
Line of ed.: 8   Verse: b    
yac caitad*203 dr̥śyate rūpaṃ śrāvakasya jinasya ca \
Line of ed.: 9   Verse: c    
nirmāṇaṃ deśayanty*204 ete bodʰisattvāḥ*205 kr̥pātmakāḥ*206 \\76\\

Strophe: 77  
Line of ed.: 10   Verse: a    
vijñaptimātraṃ tribʰavaṃ svabʰāvadvayakalpitam \
Line of ed.: 11   Verse: b    
parāvr̥ttas tu*207 tatʰatā dʰarmapudgalasaṃcarāt*208 \\77\\

Strophe: 78  
Line of ed.: 12   Verse: a    
somabʰāḥkaradīpārcir bʰūtāni*209 maṇayas*210 tatʰā \
Line of ed.: 13   Verse: b    
nirvikalpāḥ pravartante tatʰā buddʰasya buddʰatā \\78\\

Strophe: 79  
Line of ed.: 14   Verse: a    
keśoṇḍukaṃ yatʰā mitʰyā*211 gr̥hyante taimirair janaiḥ \
Line of ed.: 15   Verse: b    
tatʰā bʰāvavikalpo ՚yaṃ mitʰyā bālair vikalpyate \\79\\

Strophe: 80  
Line of ed.: 16   Verse: a    
stʰitibʰaṅgotpattirahitā*212 nityānityavivarjitāḥ \
Page of ed.: 275   Line of ed.: 1   Verse: b    
saṃkleśavyavadānākʰyā bʰāvāḥ keśoṇḍukopamāḥ \\80\\

Strophe: 81  
Line of ed.: 2   Verse: a    
puttalikaṃ*213 yatʰā kaścit kanakābʰaṃ paśyate jagat*214 \
Line of ed.: 3   Verse: b    
na*215 hy asti kanakaṃ tatra bʰūmiś ca*216 kanakāyate \\81\\

Strophe: 82  
Line of ed.: 4   Verse: a    
evaṃ hi dūṣitā bālāś cittacaittair anādikaiḥ \
Line of ed.: 5   Verse: b    
māyāmarīciprabʰavaṃ bʰāvaṃ*217 gr̥hṇanti*218 tattvataḥ \\82\\

Strophe: 83  
Line of ed.: 6   Verse: a    
eka-*219vījam avījaṃ ca samudraikaṃ*220 ca vījakam*221 \
Line of ed.: 7   Verse: b    
sarvavījakam apy etac cittaṃ*222 paśyatʰa*223 citrikam*224 \\83\\

Strophe: 84  
Line of ed.: 8   Verse: a    
ekaṃ*225 vījaṃ*226 yadā*227 śuddʰaṃ parāvr̥ttam avījakam \
Line of ed.: 9   Verse: b    
samaṃ hi nirvikalpatvād udrekāj*228 janmasaṃkaraḥ \
Line of ed.: 10   Verse: c    
vījam āvahate*229 citraṃ sarvavījaṃ tad ucyate \\84\\

Strophe: 85  
Line of ed.: 11   Verse: a    
na hy atrotpadyate kiṃcit pratyayair na nirudʰyate \
Line of ed.: 12   Verse: b    
utpadyante*230 nirudʰyante*231 pratyayā eva kalpitāḥ*232 \\85\\

Strophe: 86  
Line of ed.: 13   Verse: a    
prajñaptimātraṃ*233 tribʰavaṃ sti vastu svabʰāvataḥ \
Line of ed.: 14   Verse: b    
prajñapti-*234vastubʰāvena kalpayiṣyanti*235 tārkikāḥ \\86\\

Strophe: 87  
Line of ed.: 15   Verse: a    
bʰāvasvabʰāvajijñāsā na hi*236 bʰrāntir nivāryate*237 \
Line of ed.: 16   Verse: b    
bʰāvasvabʰāvānutpattir evaṃ dr̥ṣṭvā vimucyate \\87\\

Strophe: 88  
Page of ed.: 276   Line of ed.: 1   Verse: a    
na māyā sti sādʰarmād*238 bʰāvānāṃ katʰyata astitā \
Line of ed.: 2   Verse: b    
vitatʰāśu vidyutsadr̥śās*239 tena māyopamā smr̥tāḥ \\88\\

Strophe: 89  
Line of ed.: 3   Verse: a    
na cotpadyā*240 na cotpannāḥ pratyayo ՚pi na kecana \
Line of ed.: 4   Verse: b    
saṃvidyante kvacit tena vyavahāraṃ*241 tu katʰyate \\89\\

Strophe: 90  
Line of ed.: 5   Verse: a    
na bʰaṅgotpādasaṃkleśaḥ pratyayānāṃ nivāryate \
Line of ed.: 6   Verse: b    
yat tu*242 bālā vikalpenti*243 pratyayaiḥ saṃnivāryate*244 \\90\\

Strophe: 91  
Line of ed.: 7   Verse: a    
na svabʰāvo na vijñaptir na vastu na layaḥ \
Line of ed.: 8   Verse: b    
bālair vikalpitā hy ete vaśa-*245bʰūtaiḥ kutārkikaiḥ \\91\\

Strophe: 92  
Line of ed.: 9   Verse: a    
cittamātraṃ yadā lokaṃ prapaśyanti jinātmajāḥ*246 \
Line of ed.: 10   Verse: b    
tadā nairvāṇikaṃ*247 kāyaṃ kriyāsaṃskāra-*248varjitam \
Line of ed.: 11   Verse: c    
labʰante te balābʰijñāvaśitaiḥ saha saṃyutam*249 \\92\\

Strophe: 93  
Line of ed.: 12   Verse: a    
sarvarūpāvabʰāsaṃ*250 hi yadā cittaṃ pravartate \
Line of ed.: 13   Verse: b    
tra*251 cittaṃ na rūpāṇi bʰrāntaṃ*252 cittam*253 anādikam \\93\\

Strophe: 94  
Line of ed.: 14   Verse: a    
tadā yogī hy anābʰāsaṃ prajñayā*254 paśyate jagat \
Line of ed.: 15   Verse: b    
nimittaṃ vastu vijñaptir*255 manovispanditaṃ ca*256 yat \
Page of ed.: 277   Line of ed.: 1   Verse: c    
atikramya tu putrā me*257 nirvikalpāś caranti te*258 \\94\\

Strophe: 95  
Line of ed.: 2   Verse: a    
gandʰarvanagaraṃ māyā*259 keśo-*260ṇḍukamarīcikā*261 \
Line of ed.: 3   Verse: b    
asatyā*262 satyataḥ kʰyānti*263 tatʰā bʰāveṣu bʰāvanām*264 \\95\\

Strophe: 96  
Line of ed.: 4   Verse: a    
anutpannā sarvabʰāvā*265 bʰrāntimātraṃ hi dr̥śyate \
Line of ed.: 5   Verse: b    
bʰrāntiṃ kalpety*266 utpannāṃ*267 bālāḥ kalpadvaye*268 ratāḥ \\96\\

Strophe: 97  
Line of ed.: 6   Verse: a    
aupapattyaṅgikaṃ cittaṃ vicitraṃ*269 vāsanāsaṃbʰavam*270 \
Line of ed.: 7   Verse: b    
pravartate taraṅgaugʰaṃ tac-*271cʰedān na pravartate*272 \\97\\

Strophe: 98  
Line of ed.: 8   Verse: a    
vicitrālambanaṃ*273 citraṃ*274 yatʰā citte pravartate \
Line of ed.: 9   Verse: b    
tatʰākāśe ca*275 kuḍye ca kasmān*276 bʰipravartate \\98\\

Strophe: 99  
Line of ed.: 10   Verse: a    
nimittaṃ kiṃcid ālambya*277 yadi cittaṃ pravartate \
Line of ed.: 11   Verse: b    
pratyayair janitaṃ cittaṃ cittamātraṃ*278 na yujyate \\99\\

Strophe: 100  
Line of ed.: 12   Verse: a    
cittena gr̥hyate cittaṃ sti kiṃcit sahetukam \
Line of ed.: 13   Verse: b    
cittasya dʰarmatā śuddʰā gagane sti vāsanā \\100\\

Strophe: 101  
Line of ed.: 14   Verse: a    
svacittābʰiniveśena cittaṃ vai saṃpravartate \
Line of ed.: 15   Verse: b    
bahirdʰā sti vai dr̥śyam ato vai cittamātrakam \\101\\

Strophe: 102  
Page of ed.: 278   Line of ed.: 1   Verse: a    
cittam ālayavijñānaṃ mano yan manyanāātmakam*279ātmaka \
Line of ed.: 2   Verse: b    
gr̥hṇāti*280 viṣayān yena vijñānaṃ hi tad*281 ucyate \\102\\

Strophe: 103  
Line of ed.: 3   Verse: a    
cittam avyākr̥taṃ nityaṃ mano hy ubʰayasaṃcaram \
Line of ed.: 4   Verse: b    
vartamānaṃ hi vijñānaṃ kuśalākuśalaṃ hi tat*282 \\103\\

Strophe: 104  
Line of ed.: 5   Verse: a    
dvāraṃ hi paramārtʰasya vijñaptidvayavarjitam*283 \
Line of ed.: 6   Verse: b    
yānatrayavyavastʰānaṃ*284 nirābʰāse stʰitaṃ*285 kutaḥ \\104\\

Strophe: 105  
Line of ed.: 7   Verse: a    
cittamātraṃ*286 nirābʰāsaṃ vihārā*287 buddʰabʰūmiś*288 ca \
Line of ed.: 8   Verse: b    
etad dʰi bʰāṣitaṃ buddʰair bʰāṣante*289 bʰāṣayanti*290 ca \\105\\

Strophe: 106  
Line of ed.: 9   Verse: a    
cittaṃ hi bʰūmayaḥ sapta nirābʰāsā ca*291 +aṣṭamī \
Line of ed.: 10   Verse: b    
dvau bʰūmayo*292 vihāraś*293 ca śeṣā bʰūmir mamātmikā*294 \\106\\

Strophe: 107  
Line of ed.: 11   Verse: a    
pratyātma-*295vedyā*296 śuddʰā ca bʰūmiś pi*297 mamātmikā*294 \
Line of ed.: 12   Verse: b    
māheśvarapara-*298stʰānam akaniṣṭʰe*299 virājate*300 \\107\\

Strophe: 108  
Line of ed.: 13   Verse: a    
hutāśanasyaiva*301 yatʰā niścerus tasya*302 raśmayaḥ \
Line of ed.: 14   Verse: b    
citrā manoharā*303 saumyās*304 tribʰavaṃ nirmiṇanti ye \\108\\

Strophe: 109  
Page of ed.: 279   Line of ed.: 1   Verse: a    
nirmāya tribʰavaṃ kiṃcit kiṃcid vai pūrva-*305nirmitam \
Line of ed.: 2   Verse: b    
tatra deśanti yānāny eṣā bʰūmir*306 mamātmikā*307 \\109\\

Strophe: 110  
Line of ed.: 3   Verse: a    
sti kālo hy adʰigame*308 bʰūmīnāṃ kṣetra-*309saṃkrame \
Line of ed.: 4   Verse: b    
citta-*310mātram atikramya nirābʰāse*311 stʰitaṃ*312 pʰalam \\110\\

Strophe: 111  
Line of ed.: 5   Verse: a    
asattā caiva sattā ca*313 dr̥śyate ca vicitratā*314 \
Line of ed.: 6   Verse: b    
bālā grāha-*315viparyastā viparyāsaṃ*316 vicitrataḥ*317 \\111\\

Strophe: 112  
Line of ed.: 7   Verse: a    
nirvikalpaṃ*318 yadi jñānaṃ vastv astīti na yujyate \
Line of ed.: 8   Verse: b    
yasmāc cittaṃ*319 na rūpāṇi nirvikalpaṃ hi tena*320 tat*321 \\112\\

Strophe: 113  
Line of ed.: 9   Verse: a    
indriyāṇi ca māyākʰyā*322 viṣayā svapnasaṃnibʰāḥ \
Line of ed.: 10   Verse: b    
kartā karmakriyā caiva sarvatʰā-*323pi na vidyate \\113\\

Strophe: 114  
Line of ed.: 11   Verse: a    
dʰyānāni pramāṇāni +ārūpyāś*324 ca samādʰayaḥ \
Line of ed.: 12   Verse: b    
saṃjñānirodʰo nikʰilaś*325 cittamātre na vidyate \\114\\

Strophe: 115  
Line of ed.: 13   Verse: a    
srotāpattipʰalaṃ caiva sakr̥dāgāmipʰalaṃ tatʰā*326 \
Line of ed.: 14   Verse: b    
anāgami-*327pʰalaṃ caiva +arhattvaṃ cittavibʰramaḥ \\115\\

Strophe: 116  
Line of ed.: 15   Verse: a    
śūnyam anityaṃ kṣaṇikaṃ*328 bālāḥ*329 kalpanti*330 saṃskr̥tam \
Page of ed.: 280   Line of ed.: 1   Verse: b    
nadīdīpādidr̥ṣṭāntaiḥ kṣaṇikārtʰo vikalpyate \\116\\

Strophe: 117  
Line of ed.: 2   Verse: a    
nirvyāpāraṃ tu*331 kṣaṇikaṃ viviktaṃ kriyavarjitam \
Line of ed.: 3   Verse: b    
anutpattiṃ ca dʰarmāṇāṃ kṣaṇikārtʰaṃ vadāmy aham \\117\\

Strophe: 118  
Line of ed.: 4   Verse: a    
sac sato hy anutpādaḥ*332 sāṃkʰyavaiśeṣikaiḥ smr̥tā*333 \
Line of ed.: 5   Verse: b    
avyākr̥tāni sarvāṇi tair eva hi prakāśitam \\118\\

Strophe: 119  
Line of ed.: 6   Verse: a    
caturvidʰaṃ*334 vyākaraṇam ekāṃśa-*335paripr̥ccʰanam*336 \
Line of ed.: 7   Verse: b    
vibʰajya-*337stʰāpanīyaṃ ca tīrtʰa-*338vādanivāraṇam*339 \\119\\

Strophe: 120  
Line of ed.: 8   Verse: a    
sarvaṃ*340 vidyati saṃvr̥tyāṃ*341 paramārtʰe na vidyate \
Line of ed.: 9   Verse: b    
dʰarmāṇāṃ niḥsvabʰāvatvaṃ paramārtʰa api dr̥śyate*342 \
Line of ed.: 10   Verse: c    
upalabdʰi-*343niḥsvabʰāve*344 saṃvr̥tis tena*345 +ucyate*346 \\120\\

Strophe: 121  
Line of ed.: 11   Verse: a    
abʰilāpa-*347hetuko bʰāvaḥ svabʰāvo*348 yadi vidyate \
Line of ed.: 12   Verse: b    
*349abʰilāpa-*350saṃbʰavo bʰāvo stīti ca na vidyate \\121\\

Strophe: 122  
Line of ed.: 13   Verse: a    
nirvastuko*351 hy abʰilāpas tat*352 saṃvr̥tyāpi na vidyate \
Line of ed.: 14   Verse: b    
viparyāsasya*353 vastutvāc*354 copalabdʰir na vidyate \\122\\

Strophe: 123  
Line of ed.: 15   Verse: a    
vidyate ced viparyāso naiḥsvābʰāvyaṃ*355 na vidyate \
Page of ed.: 281   Line of ed.: 1   Verse: b    
viparyāsasya vastutvād yadyad*356 evopalabʰyate \
Line of ed.: 2   Verse: c    
niḥsvabʰāvaṃ bʰavet tad dʰi sarvatʰāpi na vidyate \\123\\

Strophe: 124  
Line of ed.: 3   Verse: a    
yad etad*357 dr̥śyate citraṃ cittaṃ*358 dauṣṭʰulyavāsitam*359 \
Line of ed.: 4   Verse: b    
rūpāvabʰāsagrahaṇaṃ bahirdʰā citta-*360vibʰramam \\124\\

Strophe: 125  
Line of ed.: 5   Verse: a    
vikalpenāvikalpena vikalpo*361 hi prahīyate \
Line of ed.: 6   Verse: b    
vikalpenāvikalpena*362 śūnyatātattvadarśanam \\125\\

Strophe: 126  
Line of ed.: 7   Verse: a    
māyāhastī*363 yatʰā citraṃ patrāṇi*364 kanakā yatʰā \
Line of ed.: 8   Verse: b    
tatʰā dr̥śyaṃ*365 nr̥ṇāṃ kʰyāti citta ajñānavāsite \\126\\

Strophe: 127  
Line of ed.: 9   Verse: a    
āryo na paśyate*366 bʰrāntiṃ*367 pi tattvaṃ tadantare \
Line of ed.: 10   Verse: b    
bʰrāntir eva bʰavet tattvaṃ yasmāt tattvaṃ tadantare*368 \\127\\

Strophe: 128  
Line of ed.: 11   Verse: a    
bʰrāntiṃ vidʰūya sarvāṃ tu*369 nimittaṃ yadi*370 jāyate \
Line of ed.: 12   Verse: b    
saiva sya*371 bʰaved bʰrāntir aśuddʰaṃ timiraṃ yatʰā \\128\\

Strophe: 129  
Line of ed.: 13   Verse: a    
keśoṇḍukaṃ taimiriko yatʰā gr̥hṇāti*372 vibʰramāt \
Line of ed.: 14   Verse: b    
viṣayeṣu*373 tadvad bālānāṃ grahaṇaṃ saṃpravartate \\129\\

Strophe: 130  
Line of ed.: 15   Verse: a    
keśoṇḍukaprakʰyam idaṃ*374 marīcyudakavibʰramam \
Line of ed.: 16   Verse: b    
tribʰavaṃ svapnamāyābʰaṃ vibʰāvatvād vimucyate*375 \\130\\

Strophe: 131  
Page of ed.: 282   Line of ed.: 1   Verse: a    
vikalpaś ca *376vikalpyaś*377 ca vikalpasya pravartate*378 \
Line of ed.: 2   Verse: b    
bandʰavad bandʰu-*379hetuś ca ṣaḍ ete mokṣahetavaḥ \\131\\

Strophe: 132  
Line of ed.: 3   Verse: a    
na bʰūmayo na satyāni na kṣetrā na ca nirmitāḥ \
Line of ed.: 4   Verse: b    
buddʰāḥ pratyekabuddʰāś ca śrāvakāś pi kalpitāḥ*380 \\132\\

Strophe: 133  
Line of ed.: 5   Verse: a    
pudgalasaṃtatiskandʰāḥ pratyayā hy aṇavas*381 tatʰā \
Line of ed.: 6   Verse: b    
pradʰānam īśvaraḥ kartā cittamātre vikalpyate \\133\\

Strophe: 134  
Line of ed.: 7   Verse: a    
cittaṃ hi sarvaṃ sarvatra sarvadeheṣu vartate \
Line of ed.: 8   Verse: b    
vicitraṃ*382 gr̥hyata asadbʰiś*383 cittamātraṃ*384 hy*385 alakṣaṇam \\134\\

Strophe: 135  
Line of ed.: 9   Verse: a    
na hy ātmā vidyate skandʰe*386 skandʰāś caiva hi tmani*387 \
Line of ed.: 10   Verse: b    
na*388 te yatʰā*389 vikalpyante*390 na ca te vai*391 na santi ca \\135\\

Strophe: 136  
Line of ed.: 11   Verse: a    
astitvaṃ sarvabʰāvānāṃ yatʰā bālair vikalpyate \
Line of ed.: 12   Verse: b    
yadi te bʰaved*392 yatʰādr̥ṣṭā sarve syus tattvadarśinaḥ*393 \\136\\

Strophe: 137  
Line of ed.: 13   Verse: a    
abʰāvāt*394 sarvadʰarmāṇāṃ saṃkleśo sti śuddʰi ca*395 \
Line of ed.: 14   Verse: b    
na ca te*396 tatʰā yatʰādr̥ṣṭā*397 na ca te vai na santi ca \\137\\

Strophe: 138  
Line of ed.: 15   Verse: a    
bʰrāntir*398 nimittaṃ saṃkalpaḥ paratantrasya lakṣaṇam*399 \
Page of ed.: 283   Line of ed.: 1   Verse: b    
tasmin nimitte yan*400 nāma tad vikalpita-*401lakṣaṇam \\138\\

Strophe: 139  
Line of ed.: 2   Verse: a    
nāmanimittasaṃkalpo yadā tasya na jāyate \
Line of ed.: 3   Verse: b    
pratyayāvastusaṃketaṃ pariniṣpannalakṣaṇam \\139\\

Strophe: 140  
Line of ed.: 4   Verse: a    
vaipākikāś ca ye buddʰā jinā nairmāṇikāś ca ye \
Line of ed.: 5   Verse: b    
sattvāś ca bodʰisattvāś ca kṣetrāṇi ca diśe daśe*402 \\140\\

Strophe: 141  
Line of ed.: 6   Verse: a    
nisyanda-*403dʰarmanirmāṇā jinā nairmāṇikāś ca ye \
Line of ed.: 7   Verse: b    
sarve te hy amitābʰasya*404 sukʰāvatyā vinirgatāḥ \\141\\

Strophe: 142  
Line of ed.: 8   Verse: a    
yac ca nairmāṇikair*405 bʰāṣṭaṃ yac ca*406 bʰāṣṭaṃ vipākajaiḥ*407 \
Line of ed.: 9   Verse: b    
sūtrānta-*408vaipulyanayaṃ tasya saṃdʰiṃ vijānatʰa*409 \\142\\

Strophe: 143  
Line of ed.: 10   Verse: a    
yad bʰāṣitaṃ jinasutair*410 yac ca bʰāṣanti nāyakāḥ \
Line of ed.: 11   Verse: b    
yad dʰi nairmāṇikā-*411bʰāṣṭaṃ na tu vaipākikair jinaiḥ \\143\\

Strophe: 144  
Line of ed.: 12   Verse: a    
anutpannā hy amī dʰarmā na caivaite na santi ca \
Line of ed.: 13   Verse: b    
gandʰarvanagara-*412svapna-*413māyānirmāṇasādr̥śāḥ \\144\\

Strophe: 145  
Line of ed.: 14   Verse: a    
cittaṃ pravartate cittaṃ*414 cittam eva*415 vimucyate*416 \
Line of ed.: 15   Verse: b    
cittaṃ hi jāyate nyac cittam eva nirudʰyate \\145\\

Strophe: 146  
Line of ed.: 16   Verse: a    
artʰābʰāṣaṃ*417 nr̥ṇāṃ cittaṃ*418 cittaṃ vai kʰyāti kalpitam \
Page of ed.: 284   Line of ed.: 1   Verse: b    
sty artʰaś cittamātreyaṃ*419 nirvikalpo vimucyate \\146\\

Strophe: 147  
Line of ed.: 2   Verse: a    
anādikālaprapañcadauṣṭʰulyaṃ hi samāhitam*420 \
Line of ed.: 3   Verse: b    
vikalpo bʰāvitas tena mitʰyābʰāsaṃ pravartate \\147\\

Strophe: 148  
Line of ed.: 4   Verse: a    
artʰābʰāṣe*421 ca vijñāne*422 jñānaṃ tatʰatā-*423gocaram \
Line of ed.: 5   Verse: b    
parāvr̥ttaṃ*424 nirābʰāsam āryāṇāṃ gocaro hy asau \\148\\

Strophe: 149  
Line of ed.: 6   Verse: a    
artʰa-*425pravicayaṃ*426 dʰyānaṃ dʰyānaṃ bālopacārikam \
Line of ed.: 7   Verse: b    
tatʰatārambaṇaṃ dʰyānaṃ dʰyānaṃ tātʰāgataṃ*427 śubʰam \\149\\

Strophe: 150  
Line of ed.: 8   Verse: a    
parikalpitaṃ*428 svabʰāvena sarvadʰarmā ajānakāḥ*429 \
Line of ed.: 9   Verse: b    
paratantraṃ*430 samāśritya*431 vikalpo bʰramate*432 nr̥ṇām \\150\\

Strophe: 151  
Line of ed.: 10   Verse: a    
paratantraṃ*433 yatʰā*434 śuddʰaṃ vikalpena visaṃyutam \
Line of ed.: 11   Verse: b    
parāvr̥ttaṃ*435 hi tatʰatā vihāraḥ kalpavarjitaḥ \\151\\

Strophe: 152  
Line of ed.: 12   Verse: a    
vikalpaṃ vikalpetʰa*436 vikalpo*437 sti satyataḥ \
Line of ed.: 13   Verse: b    
bʰrāntiṃ*438 vikalpayantasya*439 grāhyagrāhakayor na tu \
Line of ed.: 14   Verse: c    
bāhyārtʰa-*440darśanaṃ kalpaṃ*441 svabʰāvaḥ parikalpitaḥ \\152\\

Strophe: 153  
Page of ed.: 285   Line of ed.: 1   Verse: a    
yena kalpena kalpenti*442 svabʰāvaḥ pratyayodbʰavaḥ*443 \
Line of ed.: 2   Verse: b    
bāhyārtʰadarśanaṃ mitʰyā sty artʰaṃ*444 cittam eva*445 tu \\153\\

Strophe: 154  
Line of ed.: 3   Verse: a    
yuktyā*446 vipaśyamānānāṃ grāhagrāhyaṃ*447 nirudʰyate \
Line of ed.: 4   Verse: b    
bāhyo*448 na vidyate hy artʰo yatʰā bālair vikalpyate \\154\\

Strophe: 155  
Line of ed.: 5   Verse: a    
vāsanair luḍitaṃ*449 cittam artʰābʰāsaṃ pravartate \
Line of ed.: 6   Verse: b    
kalpadvayanirodʰena*450 jñānaṃ tatʰatagocaram \\155\\

Strophe: 156  
Line of ed.: 7   Verse: a    
utpadyate hy anābʰāsam acintyam ārya-*451gocaram \
Line of ed.: 8   Verse: b    
nāmanimittasaṃkalpaḥ*452 svabʰāvadvayalakṣaṇam \
Line of ed.: 9   Verse: c    
samyagjñānaṃ*453 hi tatʰatā pariniṣpannalakṣaṇam \\156\\

Strophe: 157  
Line of ed.: 10   Verse: a    
mātāpitr̥samāyogād ālaya-*454manasaṃyutam \
Line of ed.: 11   Verse: b    
gʰr̥takumbʰe*455 mūṣikā*456 yadvat sahaśukleṇa*457 vardʰate*458 \\157\\

Strophe: 158  
Line of ed.: 12   Verse: a    
peśī-*459gʰanārbudaṃ*460 piṭakam*461 aśubʰaṃ karmacitritam \
Line of ed.: 13   Verse: b    
karmavāyumahābʰūtaiḥ pʰalavat saṃprapadyate*462 \\158\\

Strophe: 159  
Line of ed.: 14   Verse: a    
pañcapañcaka-*463pañcaiva vraṇāś*464 caiva navaiva*465 tu \
Page of ed.: 286   Line of ed.: 1   Verse: b    
nakʰadantaromasaṃccʰannaḥ*466 spʰuramāṇaḥ*467 prajāyate \\159\\

Strophe: 160  
Line of ed.: 2   Verse: a    
prajātamātraṃ viṣṭʰīkr̥miṃ*468 supta-*469buddʰeva*470 mānavaḥ \
Line of ed.: 3   Verse: b    
cakṣuṣā spʰurate*471 rūpaṃ vivr̥ddʰiṃ yāti kalpanāt \\160\\

Strophe: 161  
Line of ed.: 4   Verse: a    
tālvoṣṭʰapuṭa-*472saṃyogād*473 vikalpenāvadʰāryate \
Line of ed.: 5   Verse: b    
vācā pravartate nr̥̄ṇāṃ*474 śukasyeva vikalpanā \\161\\

Strophe: 162  
Line of ed.: 6   Verse: a    
niścitās tīrtʰya-*475vādānāṃ*476 mahāyānam aniścitam \
Line of ed.: 7   Verse: b    
sattvāśrayapravr̥tto ՚yaṃ*477 kudr̥ṣṭīnām*478 anāspadam \\162\\

Strophe: 163  
Line of ed.: 8   Verse: a    
pratyātmavedyayānaṃ*479 me tārkikāṇām agocaram \
Line of ed.: 9   Verse: b    
paścātkāle gate nātʰe brūhi ko ՚yaṃ*480 dʰariṣyati \\163\\

Strophe: 164  
Line of ed.: 10   Verse: a    
nirvr̥te sugate paścātkālo ՚tīto bʰaviṣyati \
Line of ed.: 11   Verse: b    
mahāmate*481 nibodʰa tvaṃ yo netrīṃ dʰārayiṣyati \\164\\

Strophe: 165  
Line of ed.: 12   Verse: a    
dakṣiṇāpatʰavedalyāṃ*482 bʰikṣuḥ śrīmān mahāyaśāḥ \
Line of ed.: 13   Verse: b    
nāgāhvayaḥ sa nāmnā*483 tu sadasatpakṣadārakaḥ*484 \\165\\

Strophe: 166  
Line of ed.: 14   Verse: a    
prakāśya loke madyānaṃ mahāyānam anuttaram \
Line of ed.: 15   Verse: b    
āsādya bʰūmiṃ*485 muditāṃ*486 yāsyata asau sukʰāvatīm \\166\\

Strophe: 167  
Page of ed.: 287   Line of ed.: 1   Verse: a    
buddʰyā*487 vivecyamānānāṃ svabʰāvo vadʰāryate \
Line of ed.: 2   Verse: b    
yasmāt tad-*488anabʰilāpyās te niḥsvabʰāvāś ca deśitāḥ \\167\\

Strophe: 168  
Line of ed.: 3   Verse: a    
pratyayotpādite hy artʰe sty astīti*489 na vidyate \
Line of ed.: 4   Verse: b    
pratyayāntargataṃ bʰāvaṃ ye*490 kalpenty*491 asti sti ca \
Line of ed.: 5   Verse: c    
dūrībʰūtā bʰaven manye*492 śāsanāt tīrtʰadr̥ṣṭayaḥ \\168\\

Strophe: 169  
Line of ed.: 6   Verse: a    
abʰidʰānaṃ sarvabʰāvānāṃ janmāntaraśataiḥ*493 sadā \
Line of ed.: 7   Verse: b    
abʰyastam abʰyasantaṃ*494 ca parasparavikalpayā \\169\\

Strophe: 170  
Line of ed.: 8   Verse: a    
akatʰyamāne*495 saṃmohaṃ sarvaloka +āpadyate*496 \
Line of ed.: 9   Verse: b    
tasmāt kriyate*497 nāma*498 saṃmohasya vyudāsārtʰam \\170\\

Strophe: 171  
Line of ed.: 10   Verse: a    
tri-*499vidʰena vikalpena bālair bʰāvā*500 vikalpitāḥ \
Line of ed.: 11   Verse: b    
bʰrāntir nāmavikalpena pratyayair*501 janitena ca \\171\\

Strophe: 172  
Line of ed.: 12   Verse: a    
aniruddʰā*502 hy anutpannāḥ prakr̥tyā gaganopamāḥ*503 \
Line of ed.: 13   Verse: b    
abʰāvasvabʰāvā ye tu*504 te vikalpitalakṣaṇāḥ*505 \\172\\

Strophe: 173  
Line of ed.: 14   Verse: a    
pratibʰāsavimbamāyābʰamarīcyā supinena tu*506 \
Line of ed.: 15   Verse: b    
alātacakragandʰarvapratiśrutkā-*507samodbʰavāḥ \\173\\

Strophe: 174  
Page of ed.: 288   Line of ed.: 1   Verse: a    
advayā tatʰatā śūnyā bʰūtakoṭiś ca dʰarmatā \
Line of ed.: 2   Verse: b    
nirvikalpaś ca deśemi ye te niṣpanna-*508lakṣaṇāḥ \\174\\

Strophe: 175  
Line of ed.: 3   Verse: a    
vākcittagocaraṃ mitʰyā satyaṃ prajñā vikalpitā*509 \
Line of ed.: 4   Verse: b    
*510dvayāntapatitaṃ cittaṃ tasmāt prajñā na kalpitā \\175\\

Strophe: 176  
Line of ed.: 5   Verse: a    
asti sti ca*511 dvāv antau yāvac cittasya gocaraḥ \
Line of ed.: 6   Verse: b    
gocareṇa vidʰūtena samyak-*512cittaṃ nirudʰyate \\176\\

Strophe: 177  
Line of ed.: 7   Verse: a    
viṣayagrahaṇā-*513bʰāvān nirodʰena*514 ca sti ca \
Line of ed.: 8   Verse: b    
vidyate tatʰatāvastʰā-*515ryāṇāṃ gocaro*516 yatʰā \\177\\

Strophe: 178  
Line of ed.: 9   Verse: a    
bālānāṃ na*517 tatʰā*518 kʰyāti yatʰā kʰyāti manīṣiṇām \
Line of ed.: 10   Verse: b    
manīṣiṇāṃ tatʰā kʰyāti sarvadʰarmā*519 alakṣaṇāḥ*520 \\178\\

Strophe: 179  
Line of ed.: 11   Verse: a    
hāra-*521kūṭaṃ yatʰā bālaiḥ suvarṇaṃ parikalpyate \
Line of ed.: 12   Verse: b    
asuvarṇaṃ suvarṇābʰaṃ*522 tatʰā dʰarmāḥ*523 kutārkikaiḥ*524 \\179\\

Strophe: 180  
Line of ed.: 13   Verse: a    
abʰūtvā yasya cotpādo bʰūtvā pi vinaśyati \
Line of ed.: 14   Verse: b    
pratyayaiḥ sadasac pi*525 na te me*526 śāsane stʰitāḥ \\180\\

Strophe: 181  
Line of ed.: 15   Verse: a    
anādyanidʰanā*527bʰāvād bʰūtalakṣaṇasaṃstʰitāḥ \
Page of ed.: 289   Line of ed.: 1   Verse: b    
kāraṇakara-*528val loke na ca budʰyanti*529 tārkikāḥ*530 \\181\\

Strophe: 182  
Line of ed.: 2   Verse: a    
atīto vidyate bʰāvo*531 vidyate*532 cā-*532nāgataḥ*533 \
Line of ed.: 3   Verse: b    
pratyakṣo vidyate yasmāt tasmād bʰāvā ajātakāḥ \\182\\

Strophe: 183  
Line of ed.: 4   Verse: a    
pariṇāmakālasaṃstʰānaṃ bʰūtabʰāvendriyeṣu ca*534 \
Line of ed.: 5   Verse: b    
antarābʰavasaṃgrāhaṃ ye kalpanti na te budʰāḥ \\183\\

Strophe: 184  
Line of ed.: 6   Verse: a    
na pratītyasamutpannaṃ lokaṃ varṇanti vai jināḥ*535 \
Line of ed.: 7   Verse: b    
kiṃtu pratyayam evāyaṃ loko gandʰarvasaṃnibʰaḥ \\184\\

Strophe: 185  
Line of ed.: 8   Verse: a    
dʰarmasaṃketa evāyaṃ tasmin tad*536 idam ucyate \
Line of ed.: 9   Verse: b    
saṃketāc*537 ca pr̥tʰagbʰūto na jāto*538 na*538 nirudʰyate \\185\\

Strophe: 186  
Line of ed.: 10   Verse: a    
darpaṇa udake netre bʰāṇḍeṣu ca*539 maṇīṣu*540 ca \
Line of ed.: 11   Verse: b    
vimbaṃ*541 hi dr̥śyate teṣu na ca vimbo ՚sti kutracit \\186\\

Strophe: 187  
Line of ed.: 12   Verse: a    
bʰāvābʰāsaṃ*542 tatʰā cittaṃ*543 mr̥gatr̥ṣṇā yatʰā nabʰe*544 \
Line of ed.: 13   Verse: b    
dr̥śyate citrarūpeṇa svapne bandʰyāuraso*545 yatʰā \\187\\

Strophe: 188  
Line of ed.: 14   Verse: a    
na me yānaṃ mahāyānaṃ na gʰoṣo na kṣarāḥ \
Line of ed.: 15   Verse: b    
na satyā na vimokṣā*546 vai na nirābʰāsagocaram \\188\\

Strophe: 189  
Line of ed.: 16   Verse: a    
kiṃtu yānaṃ mahāyānaṃ samādʰivaśavartitā \
Page of ed.: 290   Line of ed.: 1   Verse: b    
kāyaṃ*547 manomayaṃ citraṃ*548 vaśitāpuṣpamaṇḍitam*547 \\189\\

Strophe: 190  
Line of ed.: 2   Verse: a    
ekatvena pr̥tʰaktvena*549 bʰāvo vai pratyaye na*550 tu \
Line of ed.: 3   Verse: b    
janma*551 samāsam evo-*552ktaṃ nirodʰo nāśa*553 eva hi \\190\\

Strophe: 191  
Line of ed.: 4   Verse: a    
ajātaśūnyatā caikam ekaṃ jāteṣu śūnyatā \
Line of ed.: 5   Verse: b    
ajātaśūnyatā śreṣṭʰā naśyate jāta-*554śūnyatā*555 \\191\\

Strophe: 192  
Line of ed.: 6   Verse: a    
tatʰatā śūnyatā koṭī nirvāṇaṃ dʰarmadʰātuvat*556 \
Line of ed.: 7   Verse: b    
kāyo manomayaṃ citraṃ*557 paryāyair deśitaṃ*558 mayā \\192\\

Strophe: 193  
Line of ed.: 8   Verse: a    
sūtravinayābʰidʰarmeṇa viśuddʰiṃ*559 kalpayanti ye \
Line of ed.: 9   Verse: b    
grantʰato na tv artʰena na te*560 nairātmyam āśritāḥ*561 \\193\\

Strophe: 194  
Line of ed.: 10   Verse: a    
na tīrtʰikair*562 na buddʰaiś ca na mayā na ca kenacit \
Line of ed.: 11   Verse: b    
pratyayaiḥ sādʰikā-*563stitvaṃ katʰaṃ nāstir*564 bʰaviṣyati \\194\\

Strophe: 195  
Line of ed.: 12   Verse: a    
kena prasādʰitāstitvaṃ*565 pratyayair yasya stitā \
Line of ed.: 13   Verse: b    
utpāda-*566vādadurdr̥ṣṭyā sty astīti vikalpayet*567 \\195\\

Strophe: 196  
Line of ed.: 14   Verse: a    
yasya notpadyate kiṃcin*568 na*569 kiṃcit taṃ nirudʰyate \
Line of ed.: 15   Verse: b    
tasyāsti sti*570 nopaiti viviktaṃ paśyato jagat \\196\\

Strophe: 197  
Page of ed.: 291   Line of ed.: 1   Verse: a    
dr̥śyate śaśa-*571viṣāṇākʰyaṃ vikalpo*572 vidyate*572 nr̥ṇām \
Line of ed.: 2   Verse: b    
ye tu kalpenti*573 te bʰrāntā mr̥gatr̥ṣṇā yatʰā mr̥gāḥ \\197\\

Strophe: 198  
Line of ed.: 3   Verse: a    
vikalpābʰiniveśena vikalpaḥ saṃpravartate \
Line of ed.: 4   Verse: b    
nirhetukaṃ*574 vikalpalpaṃ hi vikalpo ՚pi na yujyate \\198\\

Strophe: 199  
Line of ed.: 5   Verse: a    
ajale ca jalagrāho mr̥gatr̥ṣṇā yatʰā nabʰe*575 \
Line of ed.: 6   Verse: b    
dr̥śyata*576 artʰo*577 hi bālānām āryāṇāṃ na viśeṣataḥ \\199\\

Strophe: 200  
Line of ed.: 7   Verse: a    
āryāṇāṃ darśanaṃ śuddʰaṃ vimokṣatrayasaṃbʰavam \
Line of ed.: 8   Verse: b    
utpādabʰaṅganirmuktaṃ nirābʰāsapracāriṇam \\200\\

Strophe: 201  
Line of ed.: 9   Verse: a    
gāmbʰīryāudāryavaipulyaṃ jñānaṃ kṣetrān vibʰūti ca \
Line of ed.: 10   Verse: b    
deśemi jinaputrāṇāṃ śrāvakāṇām anityatām*578 \\201\\

Strophe: 202  
Line of ed.: 11   Verse: a    
anityaṃ tri-*579bʰavaṃ śūnyam ātmātmīya-*580vivarjitam \
Line of ed.: 12   Verse: b    
śrāvakāṇāṃ ca deśemi tatʰā sāmānya-*581lakṣaṇam \\202\\

Strophe: 203  
Line of ed.: 13   Verse: a    
sarvadʰarmeṣv asaṃsaktir vivekā hy ekacārikā \
Line of ed.: 14   Verse: b    
pratyekajinaputrāṇāṃ pʰalaṃ deśemy atarkikam*582 \\203\\

Strophe: 204  
Line of ed.: 15   Verse: a    
svabʰāva-*583kalpitaṃ bāhyaṃ paratantraṃ ca dehinām*584 \
Line of ed.: 16   Verse: b    
apaśyan*585 ātmasaṃbʰrāntiṃ*586 tataś cittaṃ pravartate \\204\\

Strophe: 205  
Line of ed.: 17   Verse: a    
daśamī tu*587 bʰavet pratʰamī*588 pratʰamī*589 ṣṭʰamī*590 bʰavet \
Page of ed.: 292   Line of ed.: 1   Verse: b    
navamī saptamī*591 pi saptamī ṣṭamī bʰavet \\205\\

Strophe: 206  
Line of ed.: 2   Verse: a    
dvitīyā*592 tu tr̥tīyā syāc caturtʰī*593 pañcamī bʰavet \
Line of ed.: 3   Verse: b    
tr̥tīyā tu bʰavet ṣaṣṭʰī nirābʰāse kramaḥ kutaḥ \\206\\

Strophe: 207  
Line of ed.: 4   Verse: a    
nirābʰāso hi bʰāvānām abʰāvo*594 sti yoginām \
Line of ed.: 5   Verse: b    
bʰāvābʰāvasamatvena +āryāṇāṃ jāyate pʰalam \\207\\

Strophe: 208  
Line of ed.: 6   Verse: a    
katʰaṃ hy abʰāvo bʰāvānāṃ kurute samatāṃ*595 katʰam \
Line of ed.: 7   Verse: b    
yadā cittaṃ na jānāti bāhyamadʰyātmikaṃ calam*596 \
Line of ed.: 8   Verse: c    
tadā tu kurute nāśaṃ samatācittadarśanāt \\208\\

Strophe: 209  
Line of ed.: 9   Verse: a    
anādimati saṃsāre bʰāvagrāhopagūhitam \
Line of ed.: 10   Verse: b    
bālaiḥ kīlair yatʰā*597 kīlaṃ pralobʰya vinivartate*598 \\209\\

Strophe: 210  
Line of ed.: 11   Verse: a    
*599taddʰetukaṃ tadālambyaṃ manogatisamāśrayam \
Line of ed.: 12   Verse: b    
hetuṃ dadāti cittasya vijñānaṃ ca samāśritam*600 \\210\\

Strophe: 211  
Line of ed.: 13   Verse: a    
vaipākikād*601 adʰiṣṭʰānāṃ nikāyagatisaṃbʰavāt \
Line of ed.: 14   Verse: b    
labʰyante yena vai svapna abʰijñāś ca caturvidʰāḥ \\211\\

Strophe: 212  
Line of ed.: 15   Verse: a    
svapne ca labʰyate*602 yac ca yac ca*603 buddʰaprasādataḥ \
Line of ed.: 16   Verse: b    
nikāyagatigotrā ye te vijñānavipākajāḥ*604 \\212\\

Strophe: 213  
Page of ed.: 293   Line of ed.: 1   Verse: a    
vāsanair bʰāvitaṃ*605 cittaṃ bʰāvābʰāsaṃ*606 pravartate \
Line of ed.: 2   Verse: b    
bālā yadā na budʰyante*607 +utpādaṃ deśayet tadā \\213\\

Strophe: 214  
Line of ed.: 3   Verse: a    
yāvad vākyaṃ*608 vikalpenti*609 bʰāvaṃ*610 vai lakṣaṇānvitam \
Line of ed.: 4   Verse: b    
tāvad vibudʰyate*611 cittam +apaśyan hi*612 svavibʰramam*613 \\214\\

Strophe: 215  
Line of ed.: 5   Verse: a    
utpādo varṇyate kasmāt kasmād dr̥śyaṃ na varṇyate*614 \
Line of ed.: 6   Verse: b    
adr̥śyaṃ dr̥śyamānaṃ hi kasya kiṃ varṇyate*615 kutaḥ \\215\\

Strophe: 216  
Line of ed.: 7   Verse: a    
svaccʰaṃ cittaṃ*616 svabʰāvena manaḥ kaluṣakārakam*617 \
Line of ed.: 8   Verse: b    
manaś ca sahavijñānair vāsanā*618 kṣipate sadā \\216\\

Strophe: 217  
Line of ed.: 9   Verse: a    
ālayo muñcate kāyaṃ manaḥ prārtʰayate*619 gatim \
Line of ed.: 10   Verse: b    
vijñānaṃ*620 viṣayābʰāsaṃ bʰrāntiṃ*621 dr̥ṣṭvā pralabʰyate \\217\\

Strophe: 218  
Line of ed.: 11   Verse: a    
madīyaṃ dr̥śyate cittaṃ bāhyam artʰaṃ*622 na vidyate \
Line of ed.: 12   Verse: b    
evaṃ vibʰāvayed bʰrāntiṃ*623 tatʰatāṃ py anusmaret \\218\\

Strophe: 219  
Line of ed.: 13   Verse: a    
dʰyāyināṃ*624 viṣayaḥ*625 karma buddʰamāhātmyam eva ca \
Line of ed.: 14   Verse: b    
etāni trīṇy acintyāny*626 acintyaṃ*627 vijñāna-*628gocaram \\219\\

Strophe: 220  
Page of ed.: 294   Line of ed.: 1   Verse: a    
anāgatam atītaṃ*629 ca nirvāṇaṃ pudgalaṃ vacaḥ*630 \
Line of ed.: 2   Verse: b    
saṃvr̥tyā deśayāmy etān*631 paramārtʰas tv anakṣaraḥ*632 \\220\\

Strophe: 221  
Line of ed.: 3   Verse: a    
naikāyikāś*633 ca tīrtʰyāś*634 ca dr̥ṣṭim ekāṃśam*635 āśritāḥ \
Line of ed.: 4   Verse: b    
citta-*636mātre visaṃmūḍʰā*637 bʰāvaṃ kalpenti*638 bāhiram \\221\\

Strophe: 222  
Line of ed.: 5   Verse: a    
pratyekabodʰiṃ*639 buddʰatvam arhattvaṃ buddʰadarśanam \
Line of ed.: 6   Verse: b    
gūḍʰa-*640vījaṃ bʰaved bodʰau svapne vai sidʰyate*641 tu*642 yaḥ*643 \\222\\

Strophe: 223  
Line of ed.: 7   Verse: a    
kutra keṣāṃ katʰaṃ kasmāt kimartʰaṃ ca vadāhi me \
Line of ed.: 8   Verse: b    
māyācittam atiśāntaṃ*644 sadasatpakṣadeśanām \\223\\

Strophe: 224  
Line of ed.: 9   Verse: a    
cittamātre vimūḍʰānāṃ māyā-*645styastideśanām*646 \
Line of ed.: 10   Verse: b    
utpādabʰaṅgasaṃyuktaṃ lakṣya-*647lakṣaṇavarjitam*648 \\224\\

Strophe: 225  
Line of ed.: 11   Verse: a    
vikalpa-*649mano nāma vijñānaiḥ pañcabʰiḥ saha \
Line of ed.: 12   Verse: b    
vimbaugʰa-*650jalatulyādau*651 cittavījaṃ*652 pravartate \\225\\

Strophe: 226  
Line of ed.: 13   Verse: a    
yadā cittaṃ*653 manaś pi vijñānaṃ na pravartate \
Page of ed.: 295   Line of ed.: 1   Verse: b    
tadā manomayaṃ*654 kāyaṃ labʰate buddʰabʰūmi ca \\226\\

Strophe: 227  
Line of ed.: 2   Verse: a    
pratyayā dʰātavaḥ*655 skandʰā dʰarmāṇāṃ ca svalakṣaṇam \
Line of ed.: 3   Verse: b    
prajñaptiṃ pudgalaṃ cittaṃ svapnakeśoṇḍukopamāḥ \\227\\

Strophe: 228  
Line of ed.: 4   Verse: a    
māyāsvapnopamaṃ lokaṃ dr̥ṣṭvā tattvaṃ samāśrayet \
Line of ed.: 5   Verse: b    
tattvaṃ hi lakṣaṇair muktaṃ yuktihetuvivarjitam \\228\\

Strophe: 229  
Line of ed.: 6   Verse: a    
pratyātmavedyam āryāṇāṃ*656 vihāraṃ tu smaret sadā \
Line of ed.: 7   Verse: b    
yuktihetuvisaṃmūḍʰaṃ lokaṃ tattve niveśayet \\229\\

Strophe: 230  
Line of ed.: 8   Verse: a    
sarvaprapañcopaśamād bʰrānto*657 bʰipravartate*658 \
Line of ed.: 9   Verse: b    
prajñā yāvad vikalpante*659 bʰrāntis tāvat*660 pravartate \\230\\

Strophe: 231  
Line of ed.: 10   Verse: a    
naiḥsvabʰāvyaṃ ca bʰāvaṃ*661 ca śūnyā vai nityānityatā*662 \
Line of ed.: 11   Verse: b    
utpādavādināṃ*663 dr̥ṣṭir*664 na tv anutpādavādinām*665 \\231\\

Strophe: 232  
Line of ed.: 12   Verse: a    
ekatvamanyatvo-*666bʰayām*667 īśvarāc*668 ca yadr̥ccʰayā \
Line of ed.: 13   Verse: b    
kālā pradʰānād anyebʰiḥ*669 pratyayaiḥ kalpyate*670 jagat \\232\\

Strophe: 233  
Line of ed.: 14   Verse: a    
saṃsāravījaṃ vijñānaṃ sati dr̥śye*671 pravartate \
Line of ed.: 15   Verse: b    
kuḍye*672 sati yatʰā citraṃ parijñānān nirudʰyate \\233\\

Strophe: 234  
Page of ed.: 296   Line of ed.: 1   Verse: a    
māyāpuruṣavan nr̥̄ṇāṃ*673 mr̥tajanma*674 pravartate \
Line of ed.: 2   Verse: b    
mohāt tatʰaiva*675 bālānāṃ bandʰamokṣaṃ*676 pravartate \\234\\

Strophe: 235  
Line of ed.: 3   Verse: a    
adʰyātmabāhyaṃ dvividʰaṃ*677 dʰarmāś ca*678 pratyayāni ca \
Line of ed.: 4   Verse: b    
etad vibʰāvayan*679 yogī*680 nirābʰāse*681 pratiṣṭʰate*682 \\235\\

Strophe: 236  
Line of ed.: 5   Verse: a    
na vāsanair*683 bʰidyate cin*684 na cittaṃ vāsanaiḥ saha \
Line of ed.: 6   Verse: b    
abʰinnalakṣaṇaṃ cittaṃ vāsanaiḥ pariveṣṭitam \\236\\

Strophe: 237  
Line of ed.: 7   Verse: a    
malavad*685 vāsanā yasya manovijñānasaṃbʰavā*686 \
Line of ed.: 8   Verse: b    
paṭaśuklopamaṃ*687 cittaṃ vāsanair na virājate \\237\\

Strophe: 238  
Line of ed.: 9   Verse: a    
yatʰā na bʰāvo*688 bʰāvo gaganaṃ katʰyate mayā \
Line of ed.: 10   Verse: b    
ālayaṃ hi tatʰā kāye bʰāvābʰāvavivarjitam \\238\\

Strophe: 239  
Line of ed.: 11   Verse: a    
manovijñānavyāvr̥ttaṃ cittaṃ kāluṣyavarjitam \
Line of ed.: 12   Verse: b    
sarvadʰarmāvabodʰena cittaṃ*689 buddʰaṃ vadāmy aham \\239\\

Strophe: 240  
Line of ed.: 13   Verse: a    
tri-*690saṃtativyavaccʰinnaṃ sattāsattā-*691vivarjitam \
Line of ed.: 14   Verse: b    
cātuḥ-*692koṭikayā muktaṃ bʰavaṃ māyopamaṃ sadā \\240\\

Strophe: 241  
Line of ed.: 15   Verse: a    
dve svabʰāvo*693 bʰavet sapta bʰūmayaś cittasaṃbʰavāḥ \
Line of ed.: 16   Verse: b    
śeṣā bʰaveyur*694 niṣpannā bʰūmayo buddʰabʰūmi ca \\241\\

Strophe: 242  
Page of ed.: 297   Line of ed.: 1   Verse: a    
rūpī rūpyadʰātuś ca kāmadʰātuś ca nirvr̥tiḥ*695 \
Line of ed.: 2   Verse: b    
asmin kalevare*696 sarvaṃ katʰitaṃ cittagocaram \\242\\

Strophe: 243  
Line of ed.: 3   Verse: a    
upalabʰyate yadā yāvad bʰrāntis tāvat pravartate \
Line of ed.: 4   Verse: b    
*697bʰrāntiḥ svacittasaṃbodʰān na pravartate na nivartate*698 \\243\\

Strophe: 244  
Line of ed.: 5   Verse: a    
anutpāde kāraṇābʰāvo bʰāve saṃsārasaṃgrahaḥ \
Line of ed.: 6   Verse: b    
māyādisadr̥śaṃ paśyam̐l*699 lakṣaṇaṃ na vikalpayet \\244\\

Strophe: 245  
Line of ed.: 7   Verse: a    
triyānam ekayānaṃ yānaṃ ca vadāmy aham \
Line of ed.: 8   Verse: b    
bālānāṃ*700 mandabuddʰīnām āryāṇāṃ ca viviktatām*701 \\245\\

Strophe: 246  
Line of ed.: 9   Verse: a    
utpattir dvividʰā*702 mahyaṃ lakṣaṇādʰigamau ca *703 \
Line of ed.: 10   Verse: b    
caturvidʰo naya-*704vidʰiḥ siddʰāntaṃ yuktideśanā \\246\\

Strophe: 247  
Line of ed.: 11   Verse: a    
saṃstʰānākr̥tiviśeṣair bʰrāntiṃ*705 dr̥ṣṭvā vikalpyate*706 \
Line of ed.: 12   Verse: b    
nāmasaṃstʰānavirahāt svabʰāvam*707 āryagocaram*708 \\247\\

Strophe: 248  
Line of ed.: 13   Verse: a    
vikalpena*709 kalpyate*710 yāvat tāvat kalpita-*711lakṣaṇam \
Line of ed.: 14   Verse: b    
vikalpa-*712kalpanābʰāvāt*713 svabʰāvam āryagocaram \\248\\

Strophe: 249  
Line of ed.: 15   Verse: a    
nityaṃ*714 ca śāśvataṃ tattvaṃ gotraṃ*715 vastusvabʰāvakam \
Page of ed.: 298   Line of ed.: 1   Verse: b    
tatʰatā cittanirmuktaṃ kalpanaiś ca vivarjitam \\249\\

Strophe: 250  
Line of ed.: 2   Verse: a    
yadyad*716 vastu na śuddʰiḥ syāt saṃkleśo pi kasyacit \
Line of ed.: 3   Verse: b    
yasmāc ca śudʰyate*717 cittaṃ saṃkleśaś pi dr̥śyate \
Line of ed.: 4   Verse: c    
tasmāt tattvaṃ bʰaved vastu viśuddʰam āryagocaram \\250\\

Strophe: 251  
Line of ed.: 5   Verse: a    
pratyayair janitaṃ lokaṃ vikalpaiś ca vivarjitam \
Line of ed.: 6   Verse: b    
māyādisvapnasadr̥śaṃ vipaśyanto vimucyate \\251\\

Strophe: 252  
Line of ed.: 7   Verse: a    
*718dauṣṭʰulyavāsanāś citrāś*719 cittena saha saṃyutāḥ \
Line of ed.: 8   Verse: b    
bahirdʰā dr̥śyate nr̥̄ṇāṃ*720 na hi cittasya dʰarmatā*721 \\252\\

Strophe: 253  
Line of ed.: 9   Verse: a    
cittasya*722 dʰarmatā*722 śuddʰā na cittaṃ bʰrāntisaṃbʰavam*723 \
Line of ed.: 10   Verse: b    
bʰrāntiś ca dauṣṭʰulyamayī tena cittaṃ na dr̥śyate \\253\\

Strophe: 254  
Line of ed.: 11   Verse: a    
bʰrāntimātraṃ bʰavet tattvaṃ tattvaṃ nyatra vidyate \
Line of ed.: 12   Verse: b    
na saṃskāre*724 na nyatra kiṃtu saṃskāra-*725darśanāt \\254\\

Strophe: 255  
Line of ed.: 13   Verse: a    
lakṣya-*726lakṣaṇanirmuktaṃ yadā paśyati saṃskr̥tam \
Line of ed.: 14   Verse: b    
vidʰūtaṃ hi bʰavet tena svacittaṃ paśyato jagat*727 \\255\\

Strophe: 256  
Line of ed.: 15   Verse: a    
cittamātraṃ*728 samāruhya*729 bāhyam artʰaṃ na kalpayet \
Line of ed.: 16   Verse: b    
tatʰatālambane*730 stʰitvā cittamātram atikramet*731 \\256\\

Strophe: 257  
Line of ed.: 17   Verse: a    
cittamātram atikramya*732 nirābʰāsam atikramet \
Page of ed.: 299   Line of ed.: 1   Verse: b    
nirābʰāsastʰito yogī mahāyānaṃ na paśyate*733 \\257\\

Strophe: 258  
Line of ed.: 2   Verse: a    
anābʰoga-*734gatiḥ śāntā praṇidʰānair viśodʰitā \
Line of ed.: 3   Verse: b    
jñānam anātmakaṃ*735 śreṣṭʰaṃ*736 nirābʰāse*737 na paśyati \\258\\

Strophe: 259  
Line of ed.: 4   Verse: a    
cittasya gocaraṃ paśyet paśyej*738 jñānasya gocaram \
Line of ed.: 5   Verse: b    
prajñayā gocaraṃ paśyel lakṣaṇe na*739 pramuhyate*740 \\259\\

Strophe: 260  
Line of ed.: 6   Verse: a    
cittasya duḥkʰasatyaṃ*741 samudayo jñānagocaraḥ \
Line of ed.: 7   Verse: b    
dve satye buddʰa-*742bʰūmiś ca*743 prajñā yatra pravartate \\260\\

Strophe: 261  
Line of ed.: 8   Verse: a    
pʰalaprāptiś ca nirvāṇaṃ mārgam aṣṭāṅgikaṃ tatʰā*744 \
Line of ed.: 9   Verse: b    
sarvadʰarmāvabodʰena buddʰajñānaṃ viśudʰyate*745 \\261\\

Strophe: 262  
Line of ed.: 10   Verse: a    
cakṣuś ca*746 rūpam*747 āloka ākāśaś*748 ca manas tatʰā \
Line of ed.: 11   Verse: b    
ebʰir utpadyate nr̥̄ṇāṃ*749 vijñānaṃ hy ālayodbʰavam \\262\\

Strophe: 263  
Line of ed.: 12   Verse: a    
grāhyaṃ grāho grahītā ca*750 sti nāma hy avastukam \
Line of ed.: 13   Verse: b    
nirhetukaṃ*751 vikalpaṃ ye manyanti*752 hi na te budʰāḥ*753 \\263\\

Strophe: 264  
Line of ed.: 14   Verse: a    
artʰe nāma hy asaṃbʰūtam artʰo*754 nāmni tatʰaiva*755 ca \
Page of ed.: 300   Line of ed.: 1   Verse: b    
hetvahetusamutpannaṃ vikalpaṃ na vikalpayet*756 \\264\\

Strophe: 265  
Line of ed.: 2   Verse: a    
sarvabʰāvasvabʰāvo ՚san*757 vacanaṃ hi tatʰāpy asat \
Line of ed.: 3   Verse: b    
śūnyatāṃ śūnyatārtʰaṃ bālo ՚paśyan vidʰāvati \\265\\

Strophe: 266  
Line of ed.: 4   Verse: a    
satyastʰitiṃ*758 manyanayā dr̥ṣṭā*759 prajñapti-*760deśanā \
Line of ed.: 5   Verse: b    
ekatvaṃ pañcadʰāsiddʰam*761 idaṃ satyaṃ*762 prahīyate \\266\\

Strophe: 267  
Line of ed.: 6   Verse: a    
prapañcam ārabʰed yaś ca*763 +astistivyatikramet \
Line of ed.: 7   Verse: b    
sti ccʰando bʰave*764 mitʰyā-*765saṃjñā nairātmyadarśanāt \\267\\

Strophe: 268  
Line of ed.: 8   Verse: a    
śāśvataṃ hi sakartr̥tvaṃ vādamātrapravartitam*766 \
Line of ed.: 9   Verse: b    
satyaṃ paraṃ*767 hy avaktavyaṃ nirodʰe dʰarmadarśanam \\268\\

Strophe: 269  
Line of ed.: 10   Verse: a    
ālayaṃ hi samāśritya*768 mano vai saṃpravartate \
Line of ed.: 11   Verse: b    
*769cittaṃ manaś ca saṃśritya vijñānaṃ saṃpravartate \\269\\

Strophe: 270  
Line of ed.: 12   Verse: a    
samāropaṃ samāropya*770 tatʰatā cittadʰarmatā \
Line of ed.: 13   Verse: b    
etad vibʰāvayan*771 yogī cittamātrajñatāṃ labʰet \\270\\

Strophe: 271  
Line of ed.: 14   Verse: a    
manaś ca lakṣaṇaṃ vastu*772 nityānitye*773 na manyate \
Line of ed.: 15   Verse: b    
utpādaṃ py anutpādaṃ yogī yoge na manyate \\271\\

Strophe: 272  
Line of ed.: 16   Verse: a    
artʰadvayaṃ na*774 kalpenti*775 vijñānaṃ hy ālayodbʰavam \
Page of ed.: 301   Line of ed.: 1   Verse: b    
ekam artʰaṃ dvicittena na jānīte tadudbʰavam \\272\\

Strophe: 273  
Line of ed.: 2   Verse: a    
na vaktā*776 na ca vācyo*777 ՚sti na śūnyaṃ cittadarśanāt \
Line of ed.: 3   Verse: b    
adarśanāt sva-*778cittasya dr̥ṣṭijālaṃ pravartate \\273\\

Strophe: 274  
Line of ed.: 4   Verse: a    
pratyayāgamanaṃ sti +indriyāṇi na kecana*779 \
Line of ed.: 5   Verse: b    
na dʰātavo na ca skandʰā na rāgo na ca*780 saṃskr̥tam \\274\\

Strophe: 275  
Line of ed.: 6   Verse: a    
karmaṇo ՚gniṃ na vai pūrvaṃ na kr̥taṃ na ca saṃskr̥tam \
Line of ed.: 7   Verse: b    
na koṭi*781 na ca vai śaktir na mokṣo na ca bandʰanam \\275\\

Strophe: 276  
Line of ed.: 8   Verse: a    
avyākr̥to na bʰāvo ՚sti dʰarmādʰarmaṃ na caiva hi \
Line of ed.: 9   Verse: b    
na kālaṃ na ca nirvāṇaṃ dʰarmatāpi na vidyate \\276\\

Strophe: 277  
Line of ed.: 10   Verse: a    
na ca buddʰo na*782 satyāni na pʰalaṃ*783 na ca hetavaḥ \
Line of ed.: 11   Verse: b    
viparyayo na nirvāṇaṃ vibʰavo sti saṃbʰavaḥ \\277\\

Strophe: 278  
Line of ed.: 12   Verse: a    
dvādaśāṅgaṃ na caisty antānantaṃ na caiva hi \
Line of ed.: 13   Verse: b    
sarvadr̥ṣṭiprahāṇāya citta-*784mātraṃ vadāmy aham \\278\\

Strophe: 279  
Line of ed.: 14   Verse: a    
kleśāḥ karmapatʰā dehaḥ kartāraś ca pʰalaṃ ca vai \
Line of ed.: 15   Verse: b    
marīcisvapnasaṃkāśā*785 gandʰarvanagaropamāḥ \\279\\

Strophe: 280  
Line of ed.: 16   Verse: a    
cittamātravyavastʰānād vyāvr̥ttaṃ bʰāvalakṣaṇam \
Line of ed.: 17   Verse: b    
cittamātrapratiṣṭʰānāc cʰāśvatoccʰedadarśanam \\280\\

Strophe: 281  
Line of ed.: 18   Verse: a    
skandʰā na santi nirvāṇe na caitmā na lakṣaṇam*786 \
Page of ed.: 302   Line of ed.: 1   Verse: b    
cittamātrāvatāreṇa mokṣagrāhān nivartate \\281\\

Strophe: 282  
Line of ed.: 2   Verse: a    
bʰūdr̥śyahetuko doṣo vahir vyākʰyāyate*787 nr̥ṇām \
Line of ed.: 3   Verse: b    
cittaṃ hy adr̥śyasaṃbʰūtaṃ tena cittaṃ na dr̥śyate \\282\\

Strophe: 283  
Line of ed.: 4   Verse: a    
dehabʰogapratiṣṭʰābʰā*788 kʰyāyate*789 vāsanā nr̥ṇām*790 \
Line of ed.: 5   Verse: b    
cittaṃ na bʰāvo bʰāvo*791 vāsane na virājate \\283\\

Strophe: 284  
Line of ed.: 6   Verse: a    
malo vai*792 kʰyāyate śukle*793 na śukle*794 kʰyāyate malam*795 \
Line of ed.: 7   Verse: b    
gʰane hi gaganaṃ*796 yadvat tatʰā cittaṃ na dr̥śyate \\284\\

Strophe: 285  
Line of ed.: 8   Verse: a    
cittena cīyate*797 karma jñānena ca vicīyate*798 \
Line of ed.: 9   Verse: b    
prajñayā ca nirābʰāsaṃ prabʰāvaṃ dʰigaccʰati \\285\\

Strophe: 286  
Line of ed.: 10   Verse: a    
cittaṃ viṣayasaṃbaddʰaṃ jñānaṃ tarke pravartate \
Line of ed.: 11   Verse: b    
nirābʰāse viśeṣe ca jñānaṃ*799 vai saṃpravartate \\286\\

Strophe: 287  
Line of ed.: 12   Verse: a    
cittaṃ manaś ca vijñānaṃ saṃjñā vai kalpavarjitā*800 \
Line of ed.: 13   Verse: b    
avikalpadʰarmatāṃ prāptāḥ śrāvakā na jinātmajāḥ \\287\\

Strophe: 288  
Line of ed.: 14   Verse: a    
śānte kṣānte*801 viśeṣe vai jñānaṃ tātʰāgataṃ śubʰam \
Line of ed.: 15   Verse: b    
saṃjāyate viśeṣārtʰaṃ*802 samudācāra-*803varjitam \\288\\

Strophe: 289  
Line of ed.: 16   Verse: a    
parikalpitasvabʰāvo ՚sti paratantro na vidyate \
Line of ed.: 17   Verse: b    
kalpitaṃ gr̥hyate*804 bʰrāntyā*805 paratantraṃ*806 na kalpyate \\289\\

Strophe: 290  
Page of ed.: 303   Line of ed.: 1   Verse: a    
*807cittaṃ hy abʰūtasaṃbʰūtaṃ*808 na cittaṃ dr̥śyate kvacit \
Line of ed.: 2   Verse: b    
dehabʰogapratiṣṭʰānaṃ kʰyāyate*809 vāsanā nr̥ṇām \\290\\

Strophe: 291  
Line of ed.: 3   Verse: a    
na sarvabʰautikaṃ rūpam asti rūpam abʰautikam \
Line of ed.: 4   Verse: b    
gandʰarvasvapnamāyā *810 mr̥gatr̥ṣṇā hy abʰautikā*811 \\291\\

Strophe: 292  
Line of ed.: 5   Verse: a    
prajñā hi trividʰā mahyam āryaṃ yena prabʰāvitam*812 \
Line of ed.: 6   Verse: b    
*813cittaṃ hy*814 adr̥śyasaṃbʰūtaṃ tena cittaṃ na dr̥śyate \\292\\

Strophe: 293  
Line of ed.: 7   Verse: a    
dehabʰogapratiṣṭʰānā kʰyāyate vāsanā nr̥ṇām \
Line of ed.: 8   Verse: b    
*815lakṣaṇaṃ kalpate yena yaḥ sva-*816bʰāvān vr̥ṇoti ca \\293\\

Strophe: 294  
Line of ed.: 9   Verse: a    
yānadvayavisaṃyuktā prajñā hy ābʰāsavarjitā \
Line of ed.: 10   Verse: b    
saṃbʰāvābʰiniveśena śrāvakāṇāṃ pravartate \
Line of ed.: 11   Verse: c    
cittamātrāvatāreṇa prajñā tātʰāgaty amalā*817 \\294\\

Strophe: 295  
Line of ed.: 12   Verse: a    
sato hy asataś pi pratyayair yadi jāyate \
Line of ed.: 13   Verse: b    
ekatvānyatvadr̥ṣṭiś vaśyaṃ taiḥ samāśritā \\295\\

Strophe: 296  
Line of ed.: 14   Verse: a    
vividʰāgatir hi*818 nirvr̥ttā*819 yatʰā māyā na sidʰyati*820 \
Line of ed.: 15   Verse: b    
nimittaṃ hi tatʰā citraṃ*821 kalpyamānaṃ na sidʰyati \\296\\

Strophe: 297  
Line of ed.: 16   Verse: a    
nimittadauṣṭʰulyamayaṃ bandʰanaṃ cittasaṃbʰavam \
Page of ed.: 304   Line of ed.: 1   Verse: b    
parikalpitaṃ hy ajānānaiḥ paratantraṃ vikalpyate \\297\\

Strophe: 298  
Line of ed.: 2   Verse: a    
ya eva*822 kalpito bʰāvaḥ paratantraṃ tad eva hi*823 \
Line of ed.: 3   Verse: b    
kalpitaṃ hi*824 vicitrābʰaṃ paratantraṃ vikalpyate*825 \\298\\

Strophe: 299  
Line of ed.: 4   Verse: a    
saṃvr̥tiḥ paramārtʰaś*826 ca tr̥tīyaṃ sti hetukam*827 \
Line of ed.: 5   Verse: b    
kalpitaṃ saṃvr̥tir hy uktā taccʰedād āryagocaraḥ \\299\\

Strophe: 300  
Line of ed.: 6   Verse: a    
yatʰā hi yogināṃ vastu citram ekaṃ virājate \
Line of ed.: 7   Verse: b    
na hy asti citratā*828 tatra tatʰā kalpitalakṣaṇam \\300\\

Strophe: 301  
Line of ed.: 8   Verse: a    
yatʰā hi taimiraiś citraṃ kalpyate rūpadarśanam \
Line of ed.: 9   Verse: b    
timiraṃ na rūpaṃ rūpaṃ paratantraṃ tatʰā budʰaiḥ \\301\\

Strophe: 302  
Line of ed.: 10   Verse: a    
hemaṃ syāt tu yatʰā*829 śuddʰaṃ jalaṃ kaluṣavarjitam \
Line of ed.: 11   Verse: b    
gaganaṃ hi gʰanābʰāvāt tatʰā śuddʰaṃ vikalpitam \\302\\

Strophe: 303  
Line of ed.: 12   Verse: a    
śrāvakas*830 trividʰo*831 mahyaṃ*832 nirmitaḥ praṇidʰānajaḥ \
Line of ed.: 13   Verse: b    
rāgadveṣavisaṃyuktaḥ śrāvako dʰarmasaṃbʰavaḥ \\303\\

Strophe: 304  
Line of ed.: 14   Verse: a    
bodʰisattvo ՚pi trividʰo*831 buddʰānāṃ sti lakṣaṇam \
Line of ed.: 15   Verse: b    
citte citte tu sattvānāṃ buddʰavimbaṃ vidr̥śyate \\304\\

Strophe: 305  
Line of ed.: 16   Verse: a    
sti vai kalpito bʰāvaḥ paratantraṃ ca vidyate \
Line of ed.: 17   Verse: b    
samāropāpavādaṃ ca vikalpaṃ no*833 vinaśyati \\305\\

Strophe: 306  
Page of ed.: 305   Line of ed.: 1   Verse: a    
kalpitaṃ yady abʰāvaḥ syāt paratantra-*834svabʰāvataḥ \
Line of ed.: 2   Verse: b    
vinā bʰāvena vai bʰāvaṃ bʰāvaś*835 bʰāvasaṃbʰavaḥ \\306\\

Strophe: 307  
Line of ed.: 3   Verse: a    
parikalpitaṃ samāśritya paratantraṃ pralabʰyate*836 \
Line of ed.: 4   Verse: b    
nimittanāmasaṃbandʰāj jāyate parikalpitam \\307\\

Strophe: 308  
Line of ed.: 5   Verse: a    
atyantaṃ py aniṣpannaṃ kalpitena*837 parodbʰavam \
Line of ed.: 6   Verse: b    
tadā*838 prajñāyate śuddʰaḥ svabʰāvaḥ pāramārtʰikaḥ \\308\\

Strophe: 309  
Line of ed.: 7   Verse: a    
parikalpitaṃ daśavidʰaṃ paratantraṃ ca ṣaḍvidʰam \
Line of ed.: 8   Verse: b    
tatʰatā ca*839 pratyātmagatimato*840 sti viśeṣaṇam \\309\\

Strophe: 310  
Line of ed.: 9   Verse: a    
pañcadʰarmā bʰavet tatvaṃ svabʰāvā hi trayas tatʰā \
Line of ed.: 10   Verse: b    
etad vibʰāvayan yogī tatʰatāṃ*841 tivartate \\310\\

Strophe: 311  
Line of ed.: 11   Verse: a    
nakṣatramegʰasaṃstʰānaṃ somabʰāḥkarasaṃnibʰam*842 \
Line of ed.: 12   Verse: b    
cittaṃ saṃdr̥śyate nr̥̄ṇāṃ*843 dr̥śyābʰaṃ vāsanoditam \\311\\

Strophe: 312  
Line of ed.: 13   Verse: a    
bʰūtālabdʰātmakā hy ete na lakṣyaṃ na ca lakṣaṇam \
Line of ed.: 14   Verse: b    
sarve bʰūtamayā bʰūtā yadi rūpaṃ hi bʰautikam*844 \\312\\

Strophe: 313  
Line of ed.: 15   Verse: a    
asaṃbʰūtā mahābʰūtā sti bʰūteṣu bʰautikam \
Line of ed.: 16   Verse: b    
kāraṇaṃ hi mahābʰūtāḥ*845 kāryaṃ*846 bʰūsalilādayaḥ \\313\\

Strophe: 314  
Line of ed.: 17   Verse: a    
dravyaprajñaptirūpaṃ ca māyājātikr̥taṃ tatʰā \
Page of ed.: 306   Line of ed.: 1   Verse: b    
svapnagandʰarvarūpaṃ ca mr̥gatr̥ṣṇā ca pañcamam \\314\\

Strophe: 315  
Line of ed.: 2   Verse: a    
iccʰantikaṃ pañcavidʰaṃ gotrāḥ pañca tatʰā bʰavet \
Line of ed.: 3   Verse: b    
pañcayānāny ayānaṃ ca nirvāṇaṃ ṣaḍvidʰaṃ bʰavet \\315\\

Strophe: 316  
Line of ed.: 4   Verse: a    
skandʰabʰedāś caturviṃśadrūpaṃ ṣṭavidʰaṃ bʰavet \
Line of ed.: 5   Verse: b    
buddʰā bʰavec caturviṃśaddvi-*847vidʰāś ca jināurasāḥ \\316\\

Strophe: 317  
Line of ed.: 6   Verse: a    
aṣṭottaraṃ nayaśataṃ śrāvakāś ca trayas tatʰā \
Line of ed.: 7   Verse: b    
kṣetram ekaṃ hi buddʰānāṃ buddʰaś*848 caikas tatʰā bʰavet \\317\\

Strophe: 318  
Line of ed.: 8   Verse: a    
vimuktayas tatʰā tisraś*849 cittadʰārā caturvidʰā \
Line of ed.: 9   Verse: b    
nairātmyaṃ ṣaḍvidʰaṃ mahyaṃ jñeyaṃ pi caturvidʰam \\318\\

Strophe: 319  
Line of ed.: 10   Verse: a    
kāraṇaiś ca visaṃyuktaṃ dr̥ṣṭidoṣavivarjitam \
Line of ed.: 11   Verse: b    
pratyātmavedyam acalaṃ*850 mahāyānam anuttaram \\319\\

Strophe: 320  
Line of ed.: 12   Verse: a    
utpādaṃ*851 py anutpādam aṣṭadʰā navadʰā bʰavet \
Line of ed.: 13   Verse: b    
ekā*852nupūrvasamayaṃ siddʰāntam ekam eva ca \\320\\

Strophe: 321  
Line of ed.: 14   Verse: a    
ārūpyadʰātvaṣṭavidʰaṃ dʰyānabʰedaś*853 ca ṣaḍvidʰaḥ \
Line of ed.: 15   Verse: b    
pratyekajinaputrāṇāṃ niryāṇaṃ saptadʰā bʰavet \\321\\

Strophe: 322  
Line of ed.: 16   Verse: a    
adʰvatrayaṃ na caisti nityānityaṃ ca sti*854 vai \
Line of ed.: 17   Verse: b    
kriyā karma pʰalaṃ caiva svapnakāryaṃ tatʰā bʰavet \\322\\

Strophe: 323  
Line of ed.: 18   Verse: a    
antādyā*855saṃbʰavā buddʰāḥ śrāvakāś ca jināurasāḥ*856 \
Page of ed.: 307   Line of ed.: 1   Verse: b    
cittaṃ dr̥śyavisaṃyuktaṃ māyādʰarmopamaṃ sadā \\323\\

Strophe: 324  
Line of ed.: 2   Verse: a    
garbʰaś cakraṃ tatʰā*857 jātir naiṣkramyaṃ tuṣitālayam*858 \
Line of ed.: 3   Verse: b    
sarvakṣetragatāś pi dr̥śyante na ca yonijāḥ \\324\\

Strophe: 325  
Line of ed.: 4   Verse: a    
saṃkrāntiṃ saṃcaraṃ*859 sattvaṃ*860 deśanā nirvr̥tis tatʰā \
Line of ed.: 5   Verse: b    
satyaṃ kṣetrāvabodʰiś ca pratyaya-*861prerito bʰavet \\325\\

Strophe: 326  
Line of ed.: 6   Verse: a    
lokā vanaspatir dvīpo*862 nairātmyatīrtʰasaṃcaram*863 \
Line of ed.: 7   Verse: b    
dʰyānaṃ yānālaya-*864prāptir acintya-*865pʰalagocaram \\326\\

Strophe: 327  
Line of ed.: 8   Verse: a    
candranakṣatragotrāṇi nr̥pagotrā surālayam \
Line of ed.: 9   Verse: b    
yakṣagandʰarvagotrāṇi karmatr̥ṣṇasaṃbʰavā \\327\\

Strophe: 328  
Line of ed.: 10   Verse: a    
acintyapariṇāmī ca cyutir vāsanasaṃyutā \
Line of ed.: 11   Verse: b    
vyuccʰinnacyutyabʰāvena*866 kleśajālaṃ nirudʰyate \\328\\

Strophe: 329  
Line of ed.: 12   Verse: a    
dʰanadʰānyaṃ suvarṇaṃ ca kṣetravastu vikalpyate*867 \
Line of ed.: 13   Verse: b    
gavaiḍakāś ca dāsā vai tatʰā hayagajādayaḥ \\329\\

Strophe: 330  
Line of ed.: 14   Verse: a    
talpa-*868viddʰe na svaptavyaṃ bʰūmiś pi na lepayet \
Line of ed.: 15   Verse: b    
sauvarṇarājataṃ pātraṃ kāṃsaṃ tāmraṃ na kārayet \\330\\

Strophe: 331  
Line of ed.: 16   Verse: a    
kambalā nīlaraktāś ca kāṣāyo gomayena ca \
Line of ed.: 17   Verse: b    
kardamaiḥ pʰalapattraiś ca śuklān yogī*869 rajet*870 sadā \\331\\

Strophe: 332  
Page of ed.: 308   Line of ed.: 1   Verse: a    
śailīkaṃ mr̥nmayaṃ*871 lohaṃ śāṅkʰyaṃ vai spʰaṭika-*872mayam \
Line of ed.: 2   Verse: b    
pātrārtʰaṃ dʰārayed yogī paripūrṇaṃ ca māgadʰam \\332\\

Strophe: 333  
Line of ed.: 3   Verse: a    
caturaṅgulaṃ bʰavec cʰastraṃ*873 kubjaṃ vai vastuccʰedanaḥ*874 \
Line of ed.: 4   Verse: b    
śilpavidyāṃ na śikṣeta yogī yogaparāyaṇaḥ \\333\\

Strophe: 334  
Line of ed.: 5   Verse: a    
krayavikrayo*875 na kartavyo*875 yoginā yogivāhinā \
Line of ed.: 6   Verse: b    
ārāmikaiś ca kartavyam etad dʰarmaṃ vadāmy aham \\334\\

Strophe: 335  
Line of ed.: 7   Verse: a    
guptendriyaṃ tatʰārtʰa-*876jñaṃ sūtrānte vinaye tatʰā \
Line of ed.: 8   Verse: b    
gr̥hastʰair*877 na ca saṃsr̥ṣṭaṃ yoginaṃ taṃ vadāmy aham \\335\\

Strophe: 336  
Line of ed.: 9   Verse: a    
śūnyāgāre śmaśāne vr̥kṣamūle guhāsu vā \
Line of ed.: 10   Verse: b    
palāla abʰyavakāśe ca yogī vāsaṃ prakalpayet \\336\\

Strophe: 337  
Line of ed.: 11   Verse: a    
trivastraprāvr̥to nityaṃ śmaśānād yatra*878 kutracit \
Line of ed.: 12   Verse: b    
vastrārtʰaṃ saṃvidʰātavyaṃ yaś ca dadyāt sukʰāgatam \\337\\

Strophe: 338  
Line of ed.: 13   Verse: a    
yugamātrānusārī syāt piṇḍabʰakṣa-*879parāyaṇaḥ \
Line of ed.: 14   Verse: b    
kusumebʰyo yatʰā bʰramarās tatʰā piṇḍaṃ samācaret \\338\\

Strophe: 339  
Line of ed.: 15   Verse: a    
gaṇe ca gaṇasaṃsr̥ṣṭe*880 bʰikṣuṇīṣu ca yad bʰavet \
Line of ed.: 16   Verse: b    
tad dʰi +ājīvasaṃsr̥ṣṭaṃ na tat kalpati yoginām \\339\\

Strophe: 340  
Line of ed.: 17   Verse: a    
*881rājāno rājaputrāś ca +amātyāḥ śreṣṭʰinas tatʰā \
Page of ed.: 309   Line of ed.: 1   Verse: b    
piṇḍārtʰe nopadeśeta yogī yogaparāyaṇaḥ \\340\\

Strophe: 341  
Line of ed.: 2   Verse: a    
tr̥gasūtrakulānāṃ*882 ca mitraprītisamanvitam \
Line of ed.: 3   Verse: b    
bʰikṣubʰikṣuṇisaṃsr̥ṣṭaṃ na tat kalpati yoginām \\341\\

Strophe: 342  
Line of ed.: 4   Verse: a    
vihāre yatra vai dʰūmaḥ pacyate vidʰivat sadā \
Line of ed.: 5   Verse: b    
uddiśya yat kr̥taṃ pi na tat kalpati yoginām \\342\\

Strophe: 343  
Line of ed.: 6   Verse: a    
utpādabʰaṅganirmuktaṃ sadasatpakṣavarjitam \
Line of ed.: 7   Verse: b    
lakṣyalakṣaṇasaṃyuktaṃ yogī lokaṃ vibʰāvayet \\343\\

Strophe: 344  
Line of ed.: 8   Verse: a    
samādʰibalasaṃyuktam abʰijñair vaśitaiś ca*883 vai \
Line of ed.: 9   Verse: b    
na cirāt tu bʰaved yogī yady utpādaṃ na kalpayet \\344\\

Strophe: 345  
Line of ed.: 10   Verse: a    
aṇukālapradʰānebʰyaḥ kāraṇebʰyo na kalpayet \
Line of ed.: 11   Verse: b    
hetupratyayasaṃbʰūtaṃ yogī lokaṃ na kalpayet \\345\\

Strophe: 346  
Line of ed.: 12   Verse: a    
svakalpakalpitaṃ lokaṃ citraṃ vai vāsanoditam \
Line of ed.: 13   Verse: b    
pratipaśyet*884 sadā yogī māyāsvapnopamaṃ bʰavam \\346\\

Strophe: 347  
Line of ed.: 14   Verse: a    
apavādasamāropavarjitaṃ darśanaṃ sadā \
Line of ed.: 15   Verse: b    
dehabʰogapratiṣṭʰābʰaṃ tribʰavaṃ na vikalpayet \\347\\

Strophe: 348  
Line of ed.: 16   Verse: a    
kr̥tabʰaktapiṇḍo*885 niścitam*886 r̥juṃ saṃstʰāpya vai tanum \
Line of ed.: 17   Verse: b    
buddʰāñ ca bodʰisattvāñ ca namaskr̥tya*887 punaḥ punar \\348\\

Strophe: 349  
Line of ed.: 18   Verse: a    
vinayāt sūtrayuktibʰyāṃ tattvaṃ saṃhr̥tya yogavit \
Line of ed.: 19   Verse: b    
pañcadʰarma*888 svacittaṃ ca nairātmyaṃ ca vibʰāvayet \\349\\

Strophe: 350  
Page of ed.: 310   Line of ed.: 1   Verse: a    
pratyātmadʰarmatā śuddʰā bʰūmayo buddʰabʰūmi ca \
Line of ed.: 2   Verse: b    
etad vibʰāvayed yogī mahāpadma*889 abʰiṣicyate \\350\\

Strophe: 351  
Line of ed.: 3   Verse: a    
vibʰrāmya*890 gatayaḥ sarvā bʰavād udvegamānasaḥ*891 \
Line of ed.: 4   Verse: b    
yogān ārabʰate citrān*892 gatvā śivapatʰīṃ śubʰām*893 \\351\\

Strophe: 352  
Line of ed.: 5   Verse: a    
soma-*894bʰāḥkarasaṃstʰānaṃ padmapattrāṃśusaṃprabʰam \
Line of ed.: 6   Verse: b    
gaganā-*895gnicitrasadr̥śaṃ yogī puñjān*896 prapaśyate \\352\\

Strophe: 353  
Line of ed.: 7   Verse: a    
nimittāni ca citrāṇi tīrtʰyamārgaṃ nayanti te*897 \
Line of ed.: 8   Verse: b    
śrāvakatve nipātyanti*898 pratyekajinagocare \\353\\

Strophe: 354  
Line of ed.: 9   Verse: a    
vidʰūya sarvāny etāni nirābʰāso yadā bʰavet \
Line of ed.: 10   Verse: b    
tadā buddʰakarādityā sarvakṣetrasamāgatāḥ \
Line of ed.: 11   Verse: c    
śiro hi tasya mārjanti nimittaṃ tatʰatānugāḥ*899 \\354\\

Strophe: 355  
Line of ed.: 12   Verse: a    
asty anākārato*900 bʰāvaḥ śāśvatoccʰedavarjitaḥ \
Line of ed.: 13   Verse: b    
sad-*901asatpakṣavigatāḥ kalpayiṣyanti madʰyamam \\355\\

Strophe: 356  
Line of ed.: 14   Verse: a    
ahetuvāde kalpyanta*902 ahetūccʰedadarśanam \
Line of ed.: 15   Verse: b    
vāhyabʰāvāparijñānān nāśayiṣyanti madʰyamam \\356\\

Strophe: 357  
Line of ed.: 16   Verse: a    
bʰāvagrāhaṃ na mokṣate*903 bʰūd uccʰedadarśanam \
Line of ed.: 17   Verse: b    
samāropāpavādena deśayiṣyanti madʰyamam \\357\\

Strophe: 358  
Page of ed.: 311   Line of ed.: 1   Verse: a    
citta-*904mātrāvabodʰena bāhyabʰāvā*905 vyudāśrayā*906 \
Line of ed.: 2   Verse: b    
vinivr̥ttir vikalpasya pratipatsye*907 ca madʰyamā \\358\\

Strophe: 359  
Line of ed.: 3   Verse: a    
cittamātraṃ na dr̥śyanti*908 dr̥śyābʰāvān na jāyate \
Line of ed.: 4   Verse: b    
pratipan madʰyamā caiṣā mayā nyaiś ca deśitā \\359\\

Strophe: 360  
Line of ed.: 5   Verse: a    
utpādaṃ py anutpādaṃ bʰāvābʰāvaś ca śūnyatā \
Line of ed.: 6   Verse: b    
naiḥsvabʰāvyaṃ ca bʰāvānāṃ dvayam etan na kalpayet \\360\\

Strophe: 361  
Line of ed.: 7   Verse: a    
vikalpavr̥ttyā bʰāvo na*909 mokṣaṃ kalpenti*910 bāliśāḥ \
Line of ed.: 8   Verse: b    
na cittavr̥ttyasaṃbodʰād dvayagrāhaḥ prahīyate \\361\\

Strophe: 362  
Line of ed.: 9   Verse: a    
svacittadr̥śyasaṃbodʰād dvayagrāhaḥ prahīyate \
Line of ed.: 10   Verse: b    
prahāṇaṃ hi parijñānaṃ vikalpyasyāvināśakam*911 \\362\\

Strophe: 363  
Line of ed.: 11   Verse: a    
cittadr̥śyaparijñānād vikalpo na pravartate \
Line of ed.: 12   Verse: b    
apravr̥ttir vikalpasya tatʰatā cittavarjitā \\363\\

Strophe: 364  
Line of ed.: 13   Verse: a    
tīrtʰyadoṣavinirmuktā pravr̥ttir yadi dr̥śyate \
Line of ed.: 14   Verse: b    
vidvadbʰir bʰaved grāhyā*912 nivr̥ttiś*913 vināśataḥ \\364\\

Strophe: 365  
Line of ed.: 15   Verse: a    
asyāvabodʰād buddʰatvaṃ mayā buddʰaiś ca deśitam \
Line of ed.: 16   Verse: b    
anyatʰā kalpyamānaṃ hi tīrtʰyavādaḥ prasajyate \\365\\

Strophe: 366  
Line of ed.: 17   Verse: a    
ajāḥ prasūta-*914janmā vāy acyutāś ca cyavanti ca \
Page of ed.: 312   Line of ed.: 1   Verse: b    
yugapaj jalacandrābʰā dr̥śyante kṣetrakoṭiṣu \\366\\

Strophe: 367  
Line of ed.: 2   Verse: a    
ekadʰā bahudʰā bʰūtvā varṣanti ca jvalanti vai*915 \
Line of ed.: 3   Verse: b    
citte*916 cintamayā*917 bʰūtvā cittamātraṃ vadanti te \\367\\

Strophe: 368  
Line of ed.: 4   Verse: a    
citte*918 cittamātraṃ cittā cittasaṃbʰavā*919 \
Line of ed.: 5   Verse: b    
vicitrarūpa-*920saṃstʰānāś cittamātre gatiṃgatāḥ \\368\\

Strophe: 369  
Line of ed.: 6   Verse: a    
maunīndraiḥ*921 śrāvakai rūpaiḥ pratyekajinasādr̥śaiḥ \
Line of ed.: 7   Verse: b    
anyaiś ca vividʰai rūpaiś cittamātraṃ vadanti te \\369\\

Strophe: 370  
Line of ed.: 8   Verse: a    
ārūpyarūpaṃ hy ārūpair*922 nārakānāṃ ca nārakam \
Line of ed.: 9   Verse: b    
rūpaṃ darśyanti sattvānāṃ cittamātrasya kāraṇam \\370\\

Strophe: 371  
Line of ed.: 10   Verse: a    
māyopamaṃ samādʰiṃ ca kāyaṃ pi manomayam \
Line of ed.: 11   Verse: b    
daśabʰūmīḥ*923 ca vaśitāḥ parāvr̥ttā*924 labʰanti te \\371\\

Strophe: 372  
Line of ed.: 12   Verse: a    
svavikalpaviparyāsaiḥ*925 prapañcaspanditaiś ca vai \
Line of ed.: 13   Verse: b    
dr̥ṣṭaśrutamatajñāte bālā badʰyanti*926 saṃjñayā \\372\\

Strophe: 373  
Line of ed.: 14   Verse: a    
nimittaṃ*927 paratantraṃ*928 hi yan nāma tatra kalpitam \
Line of ed.: 15   Verse: b    
parikalpita-*929nimittaṃ pāratantryāt pravartate \\373\\

Strophe: 374  
Line of ed.: 16   Verse: a    
buddʰyā vivecyamānaṃ*930 hi*931 na tantraṃ pi kalpitam \
Line of ed.: 17   Verse: b    
niṣpanno sti vai bʰāvaḥ katʰaṃ buddʰyā*932 prakalpyate*933 \\374\\

Strophe: 375  
Page of ed.: 313   Line of ed.: 1   Verse: a    
niṣpanno vidyate bʰāvo bʰāvābʰāvavivarjitaḥ*934 \
Line of ed.: 2   Verse: b    
bʰāvābʰāvavinirmuktau dvau svabʰāvau katʰaṃ bʰavet*935 \\375\\

Strophe: 376  
Line of ed.: 3   Verse: a    
parikalpite svabʰāve ca svabʰāvau dvau pratiṣṭʰitau \
Line of ed.: 4   Verse: b    
kalpitaṃ dr̥śyate citraṃ viśuddʰam āryagocaram \\376\\

Strophe: 377  
Line of ed.: 5   Verse: a    
kalpitaṃ hi vicitrābʰaṃ paratantre vikalpyate \
Line of ed.: 6   Verse: b    
anyatʰā kalpamānaṃ*936 hi tīrtʰyavādaṃ samāśrayet \\377\\

Strophe: 378  
Line of ed.: 7   Verse: a    
kalpanā kalpanety uktaṃ darśanād dʰetusaṃbʰavam \
Line of ed.: 8   Verse: b    
vikalpadvaya-*937nirmuktaṃ niṣpannaṃ syāt tad eva hi \\378\\

Strophe: 379  
Line of ed.: 9   Verse: a    
kṣetraṃ buddʰāś ca*938 nirmāṇā ekaṃ yānaṃ trayaṃ tatʰā \
Line of ed.: 10   Verse: b    
na nirvāṇam ahaṃ sarve śūnyām utpattivarjitām*939 \\379\\

Strophe: 380  
Line of ed.: 11   Verse: a    
ṣaṭtriṃśad buddʰabʰedāś ca daśabʰedā pr̥tʰak pr̥tʰak \
Line of ed.: 12   Verse: b    
sattvānāñ cittasaṃtānā ete kṣetrāṇy*940 abʰājanam \\380\\

Strophe: 381  
Line of ed.: 13   Verse: a    
yatʰā hi kalpitaṃ*941 bʰāvaṃ kʰyāyate citradarśanam \
Line of ed.: 14   Verse: b    
na hy asti citratā tatra buddʰadʰarmaṃ*942 tatʰā jagam*943 \\381\\

Strophe: 382  
Line of ed.: 15   Verse: a    
dʰarmabuddʰo bʰaved buddʰaḥ śeṣā vai tasya nirmitāḥ \
Line of ed.: 16   Verse: b    
sattvā svavīja-*944saṃtānaṃ paśyante buddʰadarśanaiḥ \\382\\

Strophe: 383  
Line of ed.: 17   Verse: a    
bʰrāntinimittasaṃbandʰād vikalpaḥ saṃpravartate \
Page of ed.: 314   Line of ed.: 1   Verse: b    
vikalpā*945 tatʰatā nyā*946 na nimittā*947 vikalpanā*948 \\383\\

Strophe: 384  
Line of ed.: 2   Verse: a    
svābʰāvikaś ca saṃbʰogo nirmitaṃ pañcanirmitam*949 \
Line of ed.: 3   Verse: b    
ṣaṭtriṃśakaṃ buddʰagaṇaṃ*950 buddʰaḥ*951 svābʰāviko bʰavet \\384\\

Strophe: 385  
Line of ed.: 4   Verse: a    
nīle rakta atʰa lavaṇe śaṅkʰe*952 kṣīre ca śārkare*953 \
Line of ed.: 5   Verse: b    
kaṣāyaiḥ pʰalapuṣpādyaiḥ kiraṇā yatʰa*954 bʰāḥkare*955 \\385\\

Strophe: 386  
Line of ed.: 6   Verse: a    
na nye na ca nanye taraṅgā hy udadʰā-*956nvitāḥ*957 \
Line of ed.: 7   Verse: b    
vijñānāni tatʰā*958 sapta cittena saha saṃyutā*959 \\386\\

Strophe: 387  
Line of ed.: 8   Verse: a    
udadʰeḥ pariṇāmāsau*960 taraṅgāṇāṃ vicitratā \
Line of ed.: 9   Verse: b    
ālayaṃ hi tatʰā citraṃ vijñānākʰyaṃ pravartate \\387\\

Strophe: 388  
Line of ed.: 10   Verse: a    
cittaṃ manaś ca vijñānaṃ lakṣaṇārtʰaṃ prakalpyate \
Line of ed.: 11   Verse: b    
abʰinnalakṣaṇāny*961 aṣṭau na ca lakṣyaṃ na lakṣaṇam \\388\\

Strophe: 389  
Line of ed.: 12   Verse: a    
udadʰeś ca taraṅgāṇāṃ yatʰā sti viśeṣaṇam \
Line of ed.: 13   Verse: b    
vijñānānāṃ tatʰā citte pariṇāmo na labʰyate \\389\\

Strophe: 390  
Line of ed.: 14   Verse: a    
cittena cīyate karma manasā ca vicīyate \
Line of ed.: 15   Verse: b    
vijñānena vijānāti*962 dr̥śyaṃ kalpeti pañcabʰiḥ \\390\\

Strophe: 391  
Line of ed.: 16   Verse: a    
nīlaraktaprakāraṃ hi vijñānaṃ kʰyāyate nr̥ṇām \
Page of ed.: 315   Line of ed.: 1   Verse: b    
taraṅgacittasādʰarmyaṃ vada kasmān*963 mahāmune \\391\\

Strophe: 392  
Line of ed.: 2   Verse: a    
nīlaraktaprakāraṃ hi taraṅgeṣu na vidyate \
Line of ed.: 3   Verse: b    
vr̥ttiś ca varṇyate*964 citte lakṣaṇārtʰaṃ hi bāliśāḥ*965 \\392\\

Strophe: 393  
Line of ed.: 4   Verse: a    
na*966 tasya vidyate vr̥ttiḥ svacittaṃ grāhyavarjitam \
Line of ed.: 5   Verse: b    
grāhye sati hi vai grāhyas taraṅgaiḥ saha sādʰyate \\393\\

Strophe: 394  
Line of ed.: 6   Verse: a    
dehabʰogapratiṣṭʰānaṃ vijñānaṃ kʰyāyate nr̥ṇām \
Line of ed.: 7   Verse: b    
tenāsya dr̥śyate vr̥ttis taraṅgaiḥ saha sādr̥śāḥ \\394\\

Strophe: 395  
Line of ed.: 8   Verse: a    
udadʰis taraṅgabʰāvena nr̥tyamāno*967 vibʰāvyate \
Line of ed.: 9   Verse: b    
ālayasya tatʰā vr̥ttiḥ kasmād buddʰyā na gr̥hyate \\395\\

Strophe: 396  
Line of ed.: 10   Verse: a    
bālānāṃ buddʰivaikalyād ālayaṃ hy udadʰe yatʰā \
Line of ed.: 11   Verse: b    
taraṅgavr̥ttisādʰarmyā*968 dr̥ṣṭā-*969ntenopanīyate \\396\\

Strophe: 397  
Line of ed.: 12   Verse: a    
udeti bʰāḥkaro yadvat samaṃ*970 hīno-*971ttame jane \
Line of ed.: 13   Verse: b    
tatʰā tvaṃ lokapradyota tattvaṃ deśesi*972 bāliśān*973 \\397\\

Strophe: 398  
Line of ed.: 14   Verse: a    
kr̥tvā dʰarmeṣv avastʰānaṃ*974 kasmāt tattvaṃ na bʰāṣase \
Line of ed.: 15   Verse: b    
bʰāṣase yadi tattvaṃ vai tattvaṃ citte na vidyate \\398\\

Strophe: 399  
Line of ed.: 16   Verse: a    
udadʰe yatʰā taraṅgāṇi darpaṇe*975 supine yatʰā \
Line of ed.: 17   Verse: b    
dr̥śyante yugapat-*976kāle tatʰā cittaṃ svagocare \
Page of ed.: 316   Line of ed.: 1   Verse: c    
vaikalyād viṣayāṇāṃ hi kramavr̥ttyā pravartate \\399\\

Strophe: 400  
Line of ed.: 2   Verse: a    
vijñānena vijānāti manasā manyate punaḥ \
Line of ed.: 3   Verse: b    
pañcānāṃ kʰyāyate dr̥śyaṃ kramo sti samāhite \\400\\

Strophe: 401  
Line of ed.: 4   Verse: a    
citrācāryo yatʰā kaścic citrāntevāsiko*977 ՚pi vā \
Line of ed.: 5   Verse: b    
citrārtʰe nāmayed*978 raṅgaṃ*979 deśanāpi tatʰā mama \\401\\

Strophe: 402  
Line of ed.: 6   Verse: a    
raṅge na vidyate citraṃ na kuḍye*980 na ca bʰājane \
Line of ed.: 7   Verse: b    
sattvānāṃ karṣaṇārtʰāya raṅgaiś*981 citraṃ vikalpyate*982 \\402\\

Strophe: 403  
Line of ed.: 8   Verse: a    
deśanāvyabʰicārī ca tattvaṃ hy akṣaravarjitam*983 \
Line of ed.: 9   Verse: b    
kr̥tvā dʰarme vyavastʰānaṃ tattvaṃ deśemi yoginām \\403\\

Strophe: 404  
Line of ed.: 10   Verse: a    
tattvaṃ pratyātma-*984gatikaṃ kalpyakalpanavarjitam \
Line of ed.: 11   Verse: b    
deśemi jinaputrāṇāṃ bālānāṃ deśanānyatʰā \\404\\

Strophe: 405  
Line of ed.: 12   Verse: a    
vicitrā hi yatʰā māyā dr̥śyate na ca vidyate \
Line of ed.: 13   Verse: b    
deśanā hi tatʰā citrā dr̥śyata avyabʰicāriṇī \\405\\

Strophe: 406  
Line of ed.: 14   Verse: a    
deśanā hi yad anyasya tad anyasyāpy adeśanā \
Line of ed.: 15   Verse: b    
ātura*985 āture*985 yadvad bʰiṣag dravyaṃ*986 prayaccʰati \
Line of ed.: 16   Verse: c    
buddʰā hi tadvat sattvānāṃ cittamātraṃ vadanti te \\406\\

Strophe: 407  
Line of ed.: 17   Verse: a    
bāhyavāsanavījena*987 vikalpaḥ saṃpravartate \
Line of ed.: 18   Verse: b    
tantraṃ hi yena gr̥hṇāti*988 yad gr̥hṇāti*988 sa kalpitam \\407\\

Strophe: 408  
Page of ed.: 317   Line of ed.: 1   Verse: a    
vāhyam ālambanaṃ gr̥hyaṃ cittaṃ śritya*989 jāyate \
Line of ed.: 2   Verse: b    
dvidʰā pravartate bʰrāntis tr̥tīyaṃ sti kāraṇam \\408\\

Strophe: 409  
Line of ed.: 3   Verse: a    
yasmāc ca jāyate bʰrāntir*990 yad āśritya ca jāyate \
Line of ed.: 4   Verse: b    
ṣaḍdvādaśāṣṭādaśakaṃ cittam eva vadāmy aham \\409\\

Strophe: 410  
Line of ed.: 5   Verse: a    
svavījagrāhyasaṃbandʰād ātmagrāhaḥ prahīyate*991 \
Line of ed.: 6   Verse: b    
cittakalpāvatāreṇa dʰarmagrāhaḥ prahīyate \\410\\

Strophe: 411  
Line of ed.: 7   Verse: a    
yat tu*992 +ālayavijñānaṃ tadvijñānaṃ pravartate \
Line of ed.: 8   Verse: b    
ādʰyātmikaṃ hy āyatanaṃ bʰaved vāhyaṃ yadābʰayā*993 \\411\\

Strophe: 412  
Line of ed.: 9   Verse: a    
nakṣatrakeśagrahaṇaṃ svapnarūpaṃ yatʰābudʰaiḥ \
Line of ed.: 10   Verse: b    
saṃskr̥tāsaṃskr̥taṃ nityaṃ kalpyate na ca vidyate \\412\\

Strophe: 413  
Line of ed.: 11   Verse: a    
gandʰarvanagaraṃ māyā mr̥gatr̥ṣṇābʰāsaṃ*994 yatʰā \
Line of ed.: 12   Verse: b    
āsanto*995 vidr̥śyante paratantraṃ*996 tatʰā bʰavet \\413\\

Strophe: 414  
Line of ed.: 13   Verse: a    
ātmendriyopacāraṃ hi tricitte*997 deśayāmy aham \
Line of ed.: 14   Verse: b    
cittaṃ manaś ca vijñānaṃ svalakṣaṇavisaṃyutā*998 \\414\\

Strophe: 415  
Line of ed.: 15   Verse: a    
cittaṃ manaś ca vijñānaṃ nairātmyaṃ syād dvayaṃ tatʰā \
Line of ed.: 16   Verse: b    
pañcadʰarmā svabʰāvā*999 hi buddʰānāṃ gocaro hy ayam \\415\\

Strophe: 416  
Line of ed.: 17   Verse: a    
lakṣaṇena bʰavet trīṇi +ekaṃ vāsanahetukāḥ*1000 \
Page of ed.: 318   Line of ed.: 1   Verse: b    
raṅgaṃ hi yatʰāpy ekaṃ*1001 kuḍye*1002 citraṃ vidr̥śyate \\416\\

Strophe: 417  
Line of ed.: 2   Verse: a    
nairātmyam advayaṃ*1003 cittaṃ mano vijñānam eva ca \
Line of ed.: 3   Verse: b    
pañcadʰarmā*1004 svabʰāvā*1005 hi mama gotre na santi te \\417\\

Strophe: 418  
Line of ed.: 4   Verse: a    
cittalakṣaṇanirmuktaṃ vijñānamana-*1006varjitam \
Line of ed.: 5   Verse: b    
dʰarmasvabʰāvavirahaṃ*1007 gotraṃ tātʰāgataṃ*1008 labʰet \\418\\

Strophe: 419  
Line of ed.: 6   Verse: a    
kāyena vācā manasā na tatra kriyate śubʰam \
Line of ed.: 7   Verse: b    
gotraṃ tātʰāgataṃ śuddʰaṃ samudācāravarjitam \\419\\

Strophe: 420  
Line of ed.: 8   Verse: a    
abʰijñair*1009 vaśitaiḥ śuddʰaṃ samādʰibalamaṇḍitam \
Line of ed.: 9   Verse: b    
kāyaṃ manomayaṃ citraṃ gotraṃ tātʰāgataṃ śubʰam \\420\\

Strophe: 421  
Line of ed.: 10   Verse: a    
pratyātmavedyaṃ hy*1010 amalaṃ hetulakṣaṇavarjitam \
Line of ed.: 11   Verse: b    
aṣṭamī*1011 buddʰabʰūmiś ca gotraṃ tātʰāgataṃ bʰavet \\421\\

Strophe: 422  
Line of ed.: 12   Verse: a    
dūraṃ-*1012gamā sādʰumatī*1013 dʰarmamegʰā tatʰāgatī \
Line of ed.: 13   Verse: b    
etad dʰi gotraṃ buddʰānāṃ śeṣā yānadvayāvahā \\422\\

Strophe: 423  
Line of ed.: 14   Verse: a    
sattvasaṃtānabʰedena lakṣaṇārtʰaṃ ca bāliśām*1014 \
Line of ed.: 15   Verse: b    
deśyante bʰūmayaḥ sapta buddʰaiś cittavaśaṃ gatāḥ \\423\\

Strophe: 424  
Line of ed.: 16   Verse: a    
vākkāyacittadauṣṭʰulyaṃ saptamyāṃ na pravartate \
Line of ed.: 17   Verse: b    
aṣṭamyāṃ hy āśrayas tasya svapnaugʰasamasādr̥śaḥ \\424\\

Strophe: 425  
Page of ed.: 319   Line of ed.: 1   Verse: a    
bʰūmyaṣṭamyāṃ ca*1015 pañcamyāṃ śilpavidyākalāgamam \
Line of ed.: 2   Verse: b    
kurvanti jinaputrā vai nr̥patvaṃ ca bʰavālaye \\425\\

Strophe: 426  
Line of ed.: 3   Verse: a    
utpādam atʰa notpādaṃ śūnyāśūnyaṃ na kalpayet \
Line of ed.: 4   Verse: b    
svabʰāvam*1016 asvabʰāvatvaṃ cittamātre na vidyate \\426\\

Strophe: 427  
Line of ed.: 5   Verse: a    
idaṃ tatʰyam idaṃ tatʰyam idaṃ mitʰyā vikalpayet \
Line of ed.: 6   Verse: b    
pratyekaśrāvakāṇāṃ ca deśanā na jināurasām \\427\\

Strophe: 428  
Line of ed.: 7   Verse: a    
sac sac ca sato*1017 naiva kṣaṇikaṃ lakṣaṇaṃ na vai \
Line of ed.: 8   Verse: b    
prajñaptidravyasan naiva cittamātre na vidyate \\428\\

Strophe: 429  
Line of ed.: 9   Verse: a    
bʰāvā vidyanti saṃvr̥ttyā paramārtʰe na bʰāvakāḥ*1018 \
Line of ed.: 10   Verse: b    
niḥsva-*1019bʰāveṣu bʰrāntis tat satyaṃ saṃvr̥tir*1020 bʰavet \\429\\

Strophe: 430  
Line of ed.: 11   Verse: a    
asatsu sarvadʰarmeṣu prajñaptiḥ kriyate mayā \
Line of ed.: 12   Verse: b    
abʰilāpo vyavahāraś ca bālānāṃ*1021 tattvavarjitaḥ \\430\\

Strophe: 431  
Line of ed.: 13   Verse: a    
abʰilāpasaṃbʰavo bʰāvo vidyate hy artʰagocaraḥ \
Line of ed.: 14   Verse: b    
abʰilāpasaṃbʰavo bʰāvo dr̥ṣṭvā vai sti vidyate \\431\\

Strophe: 432  
Line of ed.: 15   Verse: a    
kuḍyābʰāve yatʰā citraṃ cʰāyāyāṃ*1022 stʰāṇuvarjite \
Line of ed.: 16   Verse: b    
ālayaṃ tu tatʰā śuddʰaṃ taraṅge na*1023 virājate \\432\\

Strophe: 433  
Line of ed.: 17   Verse: a    
naṭavat tiṣṭʰate cittaṃ mano vidūṣasādr̥śam \
Line of ed.: 18   Verse: b    
vijñānapañcakaiḥ sārdʰaṃ dr̥śyaṃ kalpati raṅgavat*1024 \\433\\

Strophe: 434  
Page of ed.: 320   Line of ed.: 1   Verse: a    
deśanādʰarmaniṣyando*1025 yac ca niṣyandanirmitam \
Line of ed.: 2   Verse: b    
buddʰā hy ete bʰaved bʰavet paurāḥ*1026 śeṣā nirmāṇavigrahāḥ \\434\\

Strophe: 435  
Line of ed.: 3   Verse: a    
dr̥śyaṃ*1027 na vidyate cittaṃ*1028 cittaṃ dr̥śyāt pramuhyate*1029 \
Line of ed.: 4   Verse: b    
dehabʰogapratiṣṭʰānam ālayaṃ kʰyāyate nr̥ṇām \\435\\

Strophe: 436  
Line of ed.: 5   Verse: a    
cittaṃ manaś ca vijñānaṃ svabʰāvaṃ dʰarmapañcakam \
Line of ed.: 6   Verse: b    
nairātmyaṃ dvitayaṃ śuddʰaṃ prabʰāṣante vināyakāḥ \\436\\

Strophe: 437  
Line of ed.: 7   Verse: a    
tārkikānām aviṣayaṃ śrāvakāṇāṃ na caiva hi \
Line of ed.: 8   Verse: b    
yaṃ deśayanti vai nātʰā pratyātmagatigocaram \\437\\

Strophe: 438  
Line of ed.: 9   Verse: a    
dīrgʰahrasvādisaṃbaddʰam anyonyataḥ pravartate \
Line of ed.: 10   Verse: b    
astitvasādʰakā*1030 sty asti stitvasādʰakam \\438\\

Strophe: 439  
Line of ed.: 11   Verse: a    
aṇuśo*1031 vibʰajya*1032 dravyaṃ na vai rūpaṃ vikalpayet \
Line of ed.: 12   Verse: b    
citta-*1033mātra-*1034vyavastʰānaṃ kudr̥ṣṭyā na prasīdati \\439\\

Strophe: 440  
Line of ed.: 13   Verse: a    
śūnyatāṃ*1035 vikalpetʰa śūnyam iti punar \
Line of ed.: 14   Verse: b    
styastikalpanaiveyaṃ kalpyam*1036 artʰaṃ na vidyate \\440\\

Strophe: 441  
Line of ed.: 15   Verse: a    
guṇāṇu-*1037dravyasaṃgʰātai rūpaṃ bālair*1038 vikalpyate \
Line of ed.: 16   Verse: b    
ekaikam aṇuśo*1039 sty ato ՚py artʰaṃ na vidyate \\441\\

Strophe: 442  
Line of ed.: 17   Verse: a    
svacittaṃ dr̥śyasaṃstʰānaṃ vahirdʰā kʰyāyate nr̥ṇām \
Page of ed.: 321   Line of ed.: 1   Verse: b    
vāhyaṃ na vidyate dr̥śyam ato ՚py artʰaṃ na vidyate \\442\\

Strophe: 443  
Line of ed.: 2   Verse: a    
citraṃ*1040 keśoṇḍukaṃ māyāṃ svapnagandʰarvam eva ca \
Line of ed.: 3   Verse: b    
alātaṃ*1041 mr̥gatr̥ṣṇāṃ santaṃ kʰyāyate*1042 nr̥ṇām \\443\\

Strophe: 444  
Line of ed.: 4   Verse: a    
nityānityaṃ tatʰaikatvam ubʰayaṃ nobʰayaṃ tatʰā \
Line of ed.: 5   Verse: b    
anādidoṣasaṃbaddʰā*1043 bālāḥ kalpenti*1044 mohitāḥ \\444\\

Strophe: 445  
Line of ed.: 6   Verse: a    
yānavyavastʰā naisti yānam ekaṃ vadāmy aham \
Line of ed.: 7   Verse: b    
parikarṣaṇārtʰaṃ bālānāṃ yānabʰedaṃ vadāmy aham \\445\\

Strophe: 446  
Line of ed.: 8   Verse: a    
vimuktayas tatʰā tisro dʰarmanairātmyam eva ca \
Line of ed.: 9   Verse: b    
samatājñānakleśākʰyā vimuktyā*1045 te vivarjitāḥ \\446\\

Strophe: 447  
Line of ed.: 10   Verse: a    
yatʰā hi kāṣṭʰam udadʰau taraṅgair vipravāhyate \
Line of ed.: 11   Verse: b    
tatʰā ca*1046 śrāvako mūḍʰo lakṣaṇena pravāhyate \\447\\

Strophe: 448  
Line of ed.: 12   Verse: a    
niṣṭʰāgatir na tat tasyā*1047 na ca bʰūyo nivartate \
Line of ed.: 13   Verse: b    
samādʰikāyaṃ saṃprāpya +akalpān*1048 na prabudʰyate*1049 \\448\\

Strophe: 449  
Line of ed.: 14   Verse: a    
vāsanākleśasaṃbaddʰā paryuttʰānair*1050 visaṃyutāḥ \
Line of ed.: 15   Verse: b    
samādʰimadamattās te dʰātau tiṣṭʰanty anāsrave \\449\\

Strophe: 450  
Line of ed.: 16   Verse: a    
yatʰā hi mattaḥ puruṣo madyābʰāvād vibudʰyate \
Line of ed.: 17   Verse: b    
tatʰā te*1051 buddʰadʰarmākʰyaṃ kāyaṃ prāpsyanti*1052 māmakam \\450\\

Strophe: 451  
Page of ed.: 322   Line of ed.: 1   Verse: a    
paṅkamagno*1053 yatʰā hastītas tato na dʰāvati \
Line of ed.: 2   Verse: b    
samādʰimadamagnā vai tatʰā tiṣṭʰanti śrāvakāḥ \\451\\

Strophe: 452  
Line of ed.: 3   Verse: a    
adʰiṣṭʰānaṃ*1054 narendrāṇāṃ praṇidʰānair*1055 viśodʰitam \
Line of ed.: 4   Verse: b    
abʰiṣekasamādʰyādyaḥ pratʰamasyāṃ daśamāya vai*1056 \\452\\

Strophe: 453  
Line of ed.: 5   Verse: a    
ākāśaṃ śaśaśr̥ṅgaṃ ca bandʰyāyāḥ putra eva ca*1057 \
Line of ed.: 6   Verse: b    
asaṃtaś*1058 bʰilapyante tatʰā bʰaveṣu kalpanā \\453\\

Strophe: 454  
Line of ed.: 7   Verse: a    
vāsanāhetukaṃ lokaṃ san na sad asat kvacit \
Line of ed.: 8   Verse: b    
ye paśyanti vimucyante dʰarmanairātmyakovidāḥ \\454\\

Strophe: 455  
Line of ed.: 9   Verse: a    
svabʰāvakalpitaṃ nāma parabʰāvaś ca tantrajaḥ \
Line of ed.: 10   Verse: b    
niṣpannaṃ tatʰate-*1059ty uktaṃ sūtre sūtre sadā mayā \\455\\

Strophe: 456  
Line of ed.: 11   Verse: a    
vyañjanaṃ padakāyaṃ ca nāma pi viśeṣataḥ \
Line of ed.: 12   Verse: b    
bālā sajanti*1060 durmedʰā*1061 yatʰā paṅke mahāgajāḥ \\456\\

Strophe: 457  
Line of ed.: 13   Verse: a    
devayānaṃ brahmayānaṃ śrāvakīyaṃ tatʰaiva ca \
Line of ed.: 14   Verse: b    
tātʰāgataṃ ca pratyekaṃ yānāny etān vadāmy aham \\457\\

Strophe: 458  
Line of ed.: 15   Verse: a    
yānānāṃ sti vai niṣṭʰā yāvac cittaṃ pravartate \
Line of ed.: 16   Verse: b    
citte tu vai parāvr̥tte na yānaṃ na ca yāyinaḥ \\458\\

Strophe: 459  
Line of ed.: 17   Verse: a    
cittaṃ vikalpo vijñaptir mano vijñānam eva ca \
Page of ed.: 323   Line of ed.: 1   Verse: b    
ālayaṃ*1062 tribʰavaś ceṣṭaite cittasya paryayāḥ*1063 \\459\\

Strophe: 460  
Line of ed.: 2   Verse: a    
āyur uṣmā-*1064tʰa vijñānam ālayo jīvitendriyam \
Line of ed.: 3   Verse: b    
manaś ca manavijñānaṃ vikalpasya viśeṣaṇam \\460\\

Strophe: 461  
Line of ed.: 4   Verse: a    
cittena dʰāryate kāyo*1065 mano manyati vai sadā \
Line of ed.: 5   Verse: b    
vijñānaṃ cittaviṣayaṃ vijñānaiḥ saha ccʰindati*1066 \\461\\

Strophe: 462  
Line of ed.: 6   Verse: a    
tr̥ṣṇā hi mātā +ity uktā +avidyā ca tatʰā pitā \
Line of ed.: 7   Verse: b    
viṣayāvabodʰād vijñānaṃ buddʰa ity upadiśyate \\462\\

Strophe: 463  
Line of ed.: 8   Verse: a    
arhanto hy anuśayā skandʰā*1067 saṃgʰaḥ skandʰakapañcakaḥ*1068 \
Line of ed.: 9   Verse: b    
nirantarāntaraccʰedāt karma hy ānantaraṃ*1069 bʰavet \\463\\

Strophe: 464  
Line of ed.: 10   Verse: a    
nairātmyasya dvayaṃ kleśās tatʰaivaraṇadvayam \
Line of ed.: 11   Verse: b    
acintyapariṇāminyāś cyuter*1070 lābʰās*1071 tatʰāgatāḥ \\464\\

Strophe: 465  
Line of ed.: 12   Verse: a    
siddʰāntaś ca nayaś*1072 pi pratyātmaṃ śāsanaṃ ca vai \
Line of ed.: 13   Verse: b    
ye paśyanti vibʰāga-*1073jñā na te tarkavaśaṃ gatāḥ \\465\\

Strophe: 466  
Line of ed.: 14   Verse: a    
na bʰāvo vidyate satyaṃ yatʰā bālair vikalpyate \
Line of ed.: 15   Verse: b    
abʰāvena tu vai mokṣaṃ katʰaṃ neccʰanti tārkikāḥ \\466\\

Strophe: 467  
Line of ed.: 16   Verse: a    
utpādabʰaṅgasaṃbaddʰaṃ*1074 saṃskr̥taṃ pratipaśyataḥ \
Line of ed.: 17   Verse: b    
dr̥ṣṭidvayaṃ prapuṣṇanti na ca jānanti pratyayān \\467\\

Strophe: 468  
Page of ed.: 324   Line of ed.: 1   Verse: a    
ekam eva bʰavet satyaṃ nirvāṇaṃ manavarjitam \
Line of ed.: 2   Verse: b    
kadalīsvapnamāyābʰaṃ lokaṃ paśyed vikalpitam \\468\\

Strophe: 469  
Line of ed.: 3   Verse: a    
rāgo na*1075 vidyate dveṣo mohaś pi na pudgalaḥ \
Line of ed.: 4   Verse: b    
tr̥ṣṇāyā hy uditā skandʰā vidyante svapnasādr̥śāḥ \\469\\

Strophe: 470  
Line of ed.: 5   Verse: a    
yasyāṃ ca*1076 rātryāṃ dʰigamo yasyāṃ ca parinirvr̥taḥ \
Line of ed.: 6   Verse: b    
etasmin antare sti mayā kiṃcit prakāśitam*1077 \\470\\

Strophe: 471  
Line of ed.: 7   Verse: a    
pratyātmadʰarmastʰititāṃ*1078 saṃdʰāya katʰitaṃ mayā \
Line of ed.: 8   Verse: b    
taiś ca buddʰair mayā caiva na ca kiṃcid*1079 viśeṣitam*1080 \\471\\

Strophe: 472  
Line of ed.: 9   Verse: a    
dravyavad vidyate hy ātmā skandʰā lakṣaṇavarjitāḥ \
Line of ed.: 10   Verse: b    
skandʰā vidyanti bʰāvena +ātmā teṣu na vidyate \\472\\

Strophe: 473  
Line of ed.: 11   Verse: a    
pratipattiṃ*1081 vibʰāvantaḥ*1082 kleśair mānuṣasaṃgamaiḥ*1083 \
Line of ed.: 12   Verse: b    
mucyate sarvaduḥkʰebʰyaḥ svacittaṃ paśyato jagat \\473\\

Strophe: 474  
Line of ed.: 13   Verse: a    
kāraṇaiḥ pratyayaiś pi yeṣāṃ lokaḥ pravartate \
Line of ed.: 14   Verse: b    
cātuḥkoṭikayā yukto na te mannayakovidāḥ \\474\\

Strophe: 475  
Line of ed.: 15   Verse: a    
sadasan na jāyate loko san na sadasat kvacit*1084 \
Line of ed.: 16   Verse: b    
pratyayaiḥ kāraṇaiś pi katʰaṃ bālair vikalpyate*1085 \\475\\

Strophe: 476  
Line of ed.: 17   Verse: a    
na san san na sadasad yadā*1086 lokaṃ*1087 prapaśyati \
Page of ed.: 325   Line of ed.: 1   Verse: b    
tadā vyāvartate cittaṃ nairātmyaṃ dʰigaccʰati*1088 \\476\\

Strophe: 477  
Line of ed.: 2   Verse: a    
anutpannā sarvabʰāvā*1089 yasmāt pratyayasaṃbʰavāḥ \
Line of ed.: 3   Verse: b    
kāryaṃ hi pratyayā sarve na kāryāj jāyate bʰavaḥ \\477\\

Strophe: 478  
Line of ed.: 4   Verse: a    
kāryaṃ na jāyate kāryaṃ dvitvaṃ kārye prasajyate*1090 \
Line of ed.: 5   Verse: b    
na ca dvitvaprasaṅgena kāryābʰāvo-*1091palabʰyate*1092 \\478\\

Strophe: 479  
Line of ed.: 6   Verse: a    
ālambālamba-*1093vigataṃ yadā paśyati saṃskr̥tam \
Line of ed.: 7   Verse: b    
nimittaṃ cittamātraṃ hi cittamātraṃ vadāmy aham \\479\\

Strophe: 480  
Line of ed.: 8   Verse: a    
mātrāsvabʰāvasaṃstʰānaṃ pratyayair bʰāvavarjitam \
Line of ed.: 9   Verse: b    
niṣṭʰābʰāva-*1094paraṃ brahma +etāṃ mātrāṃ vadāmy aham \\480\\

Strophe: 481  
Line of ed.: 10   Verse: a    
prajñaptisatyato hy ātmā dravyaḥ sa hi na vidyate \
Line of ed.: 11   Verse: b    
skandʰānāṃ skandʰatā tadvat prajñaptyā na tu dravyataḥ \\481\\

Strophe: 482  
Line of ed.: 12   Verse: a    
caturvidʰā vai samatā lakṣaṇaṃ hetubʰājanam*1095 \
Line of ed.: 13   Verse: b    
nairātmyasamatā caiva caturtʰā yogayoginām \\482\\

Strophe: 483  
Line of ed.: 14   Verse: a    
vyāvr̥ttiḥ sarvadr̥ṣṭīnāṃ kalpyakalpanavarjitā \
Line of ed.: 15   Verse: b    
anupalambʰo hy ajātiś ca cittamātraṃ vadāmy aham \\483\\

Strophe: 484  
Line of ed.: 16   Verse: a    
na bʰāvaṃ*1096 pi bʰāvaṃ*1096 bʰāvābʰāvavivarjitam \
Line of ed.: 17   Verse: b    
tatʰatā cittanirmuktaṃ citta-*1097mātraṃ vadāmy aham \\484\\

Strophe: 485  
Line of ed.: 18   Verse: a    
tatʰatā śūnyatā koṭī*1098 nirvāṇaṃ dʰarmadʰātukam*1099 \
Page of ed.: 326   Line of ed.: 1   Verse: b    
kāyaṃ manomayaṃ cittaṃ*1100 cittamātraṃ vadāmy aham \\485\\

Strophe: 486  
Line of ed.: 2   Verse: a    
vikalpavāsanābaddʰaṃ vicitraṃ citta-*1101saṃbʰavam \
Line of ed.: 3   Verse: b    
vahirdʰā jāyate*1102 nr̥̄ṇāṃ citta-*1103mātraṃ hi laukikam \\486\\

Strophe: 487  
Line of ed.: 4   Verse: a    
dr̥śyaṃ na vidyate vāhyaṃ citta-*1104citraṃ vidr̥śyate \
Line of ed.: 5   Verse: b    
dehabʰogapratiṣṭʰābʰaṃ citta-*1103mātraṃ vadāmy aham \\487\\

Strophe: 488  
Line of ed.: 6   Verse: a    
śrāvakāṇāṃ kṣayajñānaṃ buddʰānāṃ janmasaṃbʰavam \
Line of ed.: 7   Verse: b    
pratyekajinaputrāṇām*1105 +asaṃkleśāt*1106 pravartate \\488\\

Strophe: 489  
Line of ed.: 8   Verse: a    
vahirdʰā sti vai rūpaṃ svacittaṃ dr̥śyate vahir \
Line of ed.: 9   Verse: b    
anavabodʰāt svacittasya bālāḥ kalpenti*1107 saṃskr̥tam \\489\\

Strophe: 490  
Line of ed.: 10   Verse: a    
vāhyam artʰam ajānānaiḥ svacittacitra-*1108darśanam*1109 \
Line of ed.: 11   Verse: b    
hetubʰir vāryate mūḍʰaiś cātuḥkoṭikayojitaiḥ \\490\\

Strophe: 491  
Line of ed.: 12   Verse: a    
na hetavo na koṭyo vai dr̥ṣṭāntā-*1110vayavāni ca \
Line of ed.: 13   Verse: b    
svacittaṃ hy artʰasaṃkrāntaṃ yadi jānanti paṇḍitāḥ \\491\\

Strophe: 492  
Line of ed.: 14   Verse: a    
vikalpair na vikalpeta*1111 yad*1112 vikalpitalakṣaṇam \
Line of ed.: 15   Verse: b    
kalpitaṃ ca samāśritya vikalpaḥ saṃpravartate \\492\\

Strophe: 493  
Line of ed.: 16   Verse: a    
anyonyābʰinnasaṃbandʰād ekavāsanahetukāḥ*1113 \
Page of ed.: 327   Line of ed.: 1   Verse: b    
āgantukatvāt tad dvayor*1114 na cittaṃ jāyate nr̥ṇām \\493\\

Strophe: 494  
Line of ed.: 2   Verse: a    
vikalpaṃ cittacaittārtʰī*1115 tribʰave ca pratiṣṭʰitāḥ \
Line of ed.: 3   Verse: b    
yadartʰābʰāḥ pravartante svabʰāvakalpito hi saḥ \\494\\

Strophe: 495  
Line of ed.: 4   Verse: a    
ābʰāsavījasaṃyogād dvādaśāyatanāni*1116 vai \
Line of ed.: 5   Verse: b    
āśrayālambyasaṃyogāt*1117 prakriyā varṇyate mayā \\495\\

Strophe: 496  
Line of ed.: 6   Verse: a    
yatʰā hi darpaṇe vimbaṃ keśoṇḍus timirasya *1118 \
Line of ed.: 7   Verse: b    
tatʰā hi vāsanaiś cʰinnaṃ*1119 cittaṃ paśyanti bāliśāḥ \\496\\

Strophe: 497  
Line of ed.: 8   Verse: a    
svavikalpakalpite hy artʰe vikalpaḥ saṃpravartate \
Line of ed.: 9   Verse: b    
artʰo na vidyate vāhyo yatʰā tīrtʰyair vikalpyate \\497\\

Strophe: 498  
Line of ed.: 10   Verse: a    
rajjuṃ*1120 yatʰā hy ajānānā sarpaṃ gr̥hṇanti*1121 bāliśāḥ \
Line of ed.: 11   Verse: b    
svacittārtʰam ajānānā hy artʰaṃ kalpenti*1122 vāhiram \\498\\

Strophe: 499  
Line of ed.: 12   Verse: a    
tatʰā hi rajjuṃ rajjutva ekatvānyatvavarjitam \
Line of ed.: 13   Verse: b    
kiṃtu svacittadoṣo ՚yaṃ yena rajjur vikalpyate \\499\\

Strophe: 500  
Line of ed.: 14   Verse: a    
na hi yo yena bʰāvena kalpyamāno na lakṣyate \
Line of ed.: 15   Verse: b    
na tan sty avagantavyaṃ dʰarmāṇām eṣa dʰarmatā \\500\\

Strophe: 501  
Line of ed.: 16   Verse: a    
astitvapūrvakaṃ sty asti stitvapūrvakam \
Line of ed.: 17   Verse: b    
ato sti na gantavyam astitvaṃ na ca*1123 kalpayet \\501\\

Strophe: 502  
Page of ed.: 328   Line of ed.: 1   Verse: a    
kalpitaṃ kalpyamānaṃ hi yad idaṃ na tad ātmakam \
Line of ed.: 2   Verse: b    
anātmakaṃ katʰaṃ dr̥ṣṭvā vikalpaḥ saṃpravartate \\502\\

Strophe: 503  
Line of ed.: 3   Verse: a    
rūpaṃ rūpātmanā sti tatʰā gʰaṭapaṭādayaḥ*1124 \
Line of ed.: 4   Verse: b    
avidyamāne dr̥śye tu vikalpas tena jāyate \\503\\

Strophe: 504  
Line of ed.: 5   Verse: a    
vikalpas te yadi bʰrāntāv anādimati saṃskr̥te \
Line of ed.: 6   Verse: b    
bʰāvānāṃ bʰāvatā kena bʰrāmitā brūhi me mune \\504\\

Strophe: 505  
Line of ed.: 7   Verse: a    
bʰāvānāṃ bʰāvatā sti cittamātraṃ ca dr̥śyate \
Line of ed.: 8   Verse: b    
apaśyamānaḥ svacittaṃ vikalpaḥ saṃpravartate \\505\\

Strophe: 506  
Line of ed.: 9   Verse: a    
kalpitaṃ yadi vai sti yatʰā kalpati bāliśaḥ \
Line of ed.: 10   Verse: b    
anyatʰā*1125 vidyate sau na ca buddʰyāvagamyate*1126 \\506\\

Strophe: 507  
Line of ed.: 11   Verse: a    
āryāṇāṃ yadi so ՚sti sau bālair vikalpitaḥ \
Line of ed.: 12   Verse: b    
āryāṇām atʰa mitʰyāsau +āryā bālaiḥ samaṃ gatāḥ*1127 \\507\\

Strophe: 508  
Line of ed.: 13   Verse: a    
āryāṇāṃ sti vai bʰrāntir yasmāc cittaṃ viśodʰitam \
Line of ed.: 14   Verse: b    
aśuddʰacittasaṃtānā*1128 bālāḥ kalpenti*1129 kalpitam \\508\\

Strophe: 509  
Line of ed.: 15   Verse: a    
mātā*1130 yatʰā hi putrasya*1131 +ākāśāt*1132 pʰalam ānayet*1133 \
Line of ed.: 16   Verse: b    
etad dʰi putra kranda gr̥hṇa*1134 citram idaṃ*1135 pʰalam \\509\\

Strophe: 510  
Line of ed.: 17   Verse: a    
tatʰāhaṃ sarvasattvānāṃ vicitraiḥ kalpitaiḥ pʰalaiḥ \
Page of ed.: 329   Line of ed.: 1   Verse: b    
pralobʰya deśemi nayaṃ sadasatpakṣavarjitam \\510\\

Strophe: 511  
Line of ed.: 2   Verse: a    
abʰūtvā yasya vai bʰāvaḥ pratyayair na ca saṃkulā*1136 \
Line of ed.: 3   Verse: b    
ajātapūrvaṃ*1137 taj jātam alabdʰātmakam eva ca \\511\\

Strophe: 512  
Line of ed.: 4   Verse: a    
alabdʰātmakaṃ hy ajātaṃ ca pratyayair*1138 na vinā kvacit \
Line of ed.: 5   Verse: b    
utpannam api te bʰāvaḥ*1139 pratyayair*1138 na vinā kvacit \\512\\

Strophe: 513  
Line of ed.: 6   Verse: a    
evaṃ samāsataḥ paśyaṃ san na sadasat kvacit \
Line of ed.: 7   Verse: b    
pratyayair*1140 jāyate bʰūtam avikalpyaṃ*1141 hi paṇḍitaiḥ \\513\\

Strophe: 514  
Line of ed.: 8   Verse: a    
ekatvānyatvakatʰāḥ kutīrtʰyāḥ*1142 kurvanti*1143 bāliśāḥ \
Line of ed.: 9   Verse: b    
pratyayair na ca jānanti māyāsvapnopamaṃ jagat \\514\\

Strophe: 515  
Line of ed.: 10   Verse: a    
abʰidʰānaviṣayaṃ yānaṃ*1144 mahāyānam*1145 anuttaram \
Line of ed.: 11   Verse: b    
artʰaṃ*1146 sunītaṃ hi mayā na ca budʰyanti bāliśāḥ \\515\\

Strophe: 516  
Line of ed.: 12   Verse: a    
mātsaryair*1147 ye praṇītāni*1148 śrāvakais tīrtʰakais tatʰā \
Line of ed.: 13   Verse: b    
vyabʰicaranti*1149 te hy artʰaṃ yasmāt tarkeṇa deśitāḥ \\516\\

Strophe: 517  
Line of ed.: 14   Verse: a    
lakṣaṇaṃ bʰāva*1150 saṃstʰānaṃ nāma caiva caturvidʰam \
Line of ed.: 15   Verse: b    
etad ālambanī-*1151kr̥tya kalpanā saṃpravartate \\517\\

Strophe: 518  
Line of ed.: 16   Verse: a    
ekadʰā bahudʰā ye tu*1152 brahmakāyavaśaṃgatāḥ*1153 \
Page of ed.: 330   Line of ed.: 1   Verse: b    
somabʰāḥkarayor*1154 bʰūtvā ye bālenti na te sutāḥ \\518\\

Strophe: 519  
Line of ed.: 2   Verse: a    
āryadarśanasaṃpannā yatʰābʰūtagatiṃgatāḥ \
Line of ed.: 3   Verse: b    
saṃjñāvivartakuśalā vijñāne ca paraṃgatāḥ \\519\\

Strophe: 520  
Line of ed.: 4   Verse: a    
eṣā hi mudrā muktānāṃ putrāṇāṃ mama śāsane \
Line of ed.: 5   Verse: b    
bʰāvābʰāvavinirmuktā gatyāgati-*1155vivarjitā*1156 \\520\\

Strophe: 521  
Line of ed.: 6   Verse: a    
vyāvr̥tte rūpa-*1157vijñāne yadi karma vinaśyati \
Line of ed.: 7   Verse: b    
nityānityaṃ na prāpnoti saṃsāraś*1158 ca na vidyate \\521\\

Strophe: 522  
Line of ed.: 8   Verse: a    
vinirvr̥ttikāle*1159 pradʰvastaṃ rūpaṃ deśān nivartate \
Line of ed.: 9   Verse: b    
styastidoṣa-*1160nirmuktaṃ karma tiṣṭʰati +ālaye \\522\\

Strophe: 523  
Line of ed.: 10   Verse: a    
pradʰvaṃsi patitaṃ rūpaṃ vijñānaṃ ca bʰavālaye \
Line of ed.: 11   Verse: b    
rūpavijñānasaṃbʰaddʰaṃ na ca karma vinaśyati \\523\\

Strophe: 524  
Line of ed.: 12   Verse: a    
atʰa taiḥ saha saṃbaddʰaṃ karma vai dʰvasyate nr̥ṇām \
Line of ed.: 13   Verse: b    
dʰvaste tu karmasaṃbandʰe na saṃsr̥tir*1161 na nirvr̥tiḥ \\524\\

Strophe: 525  
Line of ed.: 14   Verse: a    
atʰa dʰvastam api taiḥ sārdʰaṃ saṃsāre yadi*1162 jāyate \
Line of ed.: 15   Verse: b    
rūpaṃ ca*1163 tena saṃbaddʰam abʰinnatvād bʰaviṣyati*1164 \\525\\

Strophe: 526  
Line of ed.: 16   Verse: a    
bʰinnaṃ na ca vai bʰinnaṃ cittaṃ rūpaṃ vikalpanāt \
Line of ed.: 17   Verse: b    
pradʰvaṃso sti bʰāvānāṃ sadasatpakṣavarjanāt \\526\\

Strophe: 527  
Page of ed.: 331   Line of ed.: 1   Verse: a    
kalpitaḥ*1165 paratantraś*1166 nyonyābʰinnalakṣaṇāt \
Line of ed.: 2   Verse: b    
rūpe*1167 hy anityatā yadvad anyonyajanakāś ca vai*1168 \\527\\

Strophe: 528  
Line of ed.: 3   Verse: a    
anyo ՚nanyavinirmuktaḥ kalpito vadʰāryate \
Line of ed.: 4   Verse: b    
sty asti katʰaṃ*1169 bʰavati rūpe nityatā yatʰā \\528\\

Strophe: 529  
Line of ed.: 5   Verse: a    
kalpitena sudr̥ṣṭena paratantro*1170 na jāyate \
Line of ed.: 6   Verse: b    
paratantreṇa dr̥ṣṭena*1171 kalpitas*1172 tatʰatā bʰavet \\529\\

Strophe: 530  
Line of ed.: 7   Verse: a    
kalpitaṃ hi vināśete mama netrī vinaśyate \
Line of ed.: 8   Verse: b    
samāropāpavādaṃ ca kurvate mama śāsane \\530\\

Strophe: 531  
Line of ed.: 9   Verse: a    
evaṃvidʰā yadā*1173 yasmin*1174 kāle syur dʰarmadūṣakāḥ*1175 \
Line of ed.: 10   Verse: b    
sarve ca te hy*1176 asaṃkatʰyā mama netrīvināśakāḥ*1177 \\531\\

Strophe: 532  
Line of ed.: 11   Verse: a    
anālapyāc*1178 ca vidvadbʰir bʰikṣukāryaṃ*1179 ca varjayet \
Line of ed.: 12   Verse: b    
kalpitaṃ yatra*1180 nāśenti samāropāpavādinaḥ \\532\\

Strophe: 533  
Line of ed.: 13   Verse: a    
keśoṇḍukamāyābʰaṃ svapnagandʰarvasādr̥śam \
Line of ed.: 14   Verse: b    
marīcyābʰadr̥śa-*1181kalpo yeṣāṃ styastidarśanāt*1182 \\533\\

Strophe: 534  
Line of ed.: 15   Verse: a    
sau śikṣati buddʰānāṃ yas teṣāṃ saṃgrahe*1183 caret \
Line of ed.: 16   Verse: b    
dvayāntapatitā hy ete*1184 +anyeṣāṃ ca vināśakāḥ \\534\\

Strophe: 535  
Line of ed.: 17   Verse: a    
viviktaṃ kalpitaṃ bʰāvaṃ ye*1185 tu paśyanti*1186 yoginaḥ \
Page of ed.: 332   Line of ed.: 1   Verse: b    
bʰāvābʰāvavinirmuktaṃ teṣāṃ vai saṃgrahe*1187 caret \\535\\

Strophe: 536  
Line of ed.: 2   Verse: a    
ākarā hi yatʰā loke suvarṇamaṇimuktijāḥ*1188 \
Line of ed.: 3   Verse: b    
akarmahetukāś citrā*1189 upajīvyāś ca bāliśām \\536\\

Strophe: 537  
Line of ed.: 4   Verse: a    
tatʰā*1190 hi sattvagotrāṇi citrā vai karmavarjitā \
Line of ed.: 5   Verse: b    
dr̥śyābʰāvān na karmāsti na ca vai karmagatiḥ \\537\\

Strophe: 538  
Line of ed.: 6   Verse: a    
bʰāvānāṃ bʰāvatā sti yatʰā tv āryair*1191 vibʰāvyate \
Line of ed.: 7   Verse: b    
kiṃtu vidyanti vai bʰāvā yatʰā bālair vikalpitāḥ \\538\\

Strophe: 539  
Line of ed.: 8   Verse: a    
yadi bʰāvā*1192 na vidyante yatʰā bālair vikalpitāḥ*1193 \
Line of ed.: 9   Verse: b    
asatsu sattva-*1194bʰāveṣu saṃkleśo sti kasyacit \\539\\

Strophe: 540  
Line of ed.: 10   Verse: a    
bʰāvavaicitryasaṃkleśāt saṃsāra*1195 indriyo gataḥ*1196 \
Line of ed.: 11   Verse: b    
ajñāna-*1197tr̥ṣṇāsaṃbaddʰaḥ pravartate śarīriṇām \\540\\

Strophe: 541  
Line of ed.: 12   Verse: a    
yeṣāṃ tu bʰāvo vai sti yatʰā bālair vikalpitaḥ \
Line of ed.: 13   Verse: b    
teṣāṃ na vidyate vr̥ttir indriyāṇāṃ na yoginaḥ*1198 \\541\\

Strophe: 542  
Line of ed.: 14   Verse: a    
yadi bʰāvā na vidyante bʰāvasaṃsārahetavaḥ \
Line of ed.: 15   Verse: b    
ayaṃ tena bʰaven mokṣo bālānāṃ*1199 kriyavarjitaḥ \\542\\

Strophe: 543  
Line of ed.: 16   Verse: a    
bālāryāṇāṃ viśeṣas te bʰāvābʰāvāt katʰaṃ*1200 bʰavet \
Line of ed.: 17   Verse: b    
āryāṇāṃ sti vai bʰāvo vimokṣatrayacāriṇām \\543\\

Strophe: 544  
Page of ed.: 333   Line of ed.: 1   Verse: a    
skandʰāś*1201 ca pudgalā*1202 dʰarmā*1203 svasāmānyā*1204 alakṣaṇāḥ \
Line of ed.: 2   Verse: b    
pratyayānīndriyāś caiva*1205 śrāvakāṇāṃ vadāmy aham \\544\\

Strophe: 545  
Line of ed.: 3   Verse: a    
ahetucitta-*1206mātraṃ ca vibʰūti bʰūmayas*1207 tatʰā \
Line of ed.: 4   Verse: b    
pratyātmatatʰatāṃ śuddʰāṃ*1208 deśayāmi jināurasān \\545\\

Strophe: 546  
Line of ed.: 5   Verse: a    
bʰaviṣyanty anāgate kāle mama śāsanadūṣakāḥ \
Line of ed.: 6   Verse: b    
kāṣāyavāsovasanā*1209 sadasatkāryavādinaḥ \\546\\

Strophe: 547  
Line of ed.: 7   Verse: a    
asantaḥ*1210 pratyayair bʰāvā vidyante hy āryagocaram \
Line of ed.: 8   Verse: b    
kalpito sti vai bʰāvaḥ kalpayiṣyanti tārkikāḥ \\547\\

Strophe: 548  
Line of ed.: 9   Verse: a    
bʰaviṣyanty anāgate kāle kaṇabʰugbālajātikāḥ \
Line of ed.: 10   Verse: b    
asatkāryavādadurdr̥ṣṭyā*1211 janatāṃ nāśayanti ca \\548\\

Strophe: 549  
Line of ed.: 11   Verse: a    
aṇubʰyo jagad utpannam aṇavaś py ahetukāḥ*1212 \
Line of ed.: 12   Verse: b    
navadravyāṇi nityāni kudr̥ṣṭyā*1213 deśayiṣyati \\549\\

Strophe: 550  
Line of ed.: 13   Verse: a    
dravyair ārabʰyate dravyaṃ guṇaiś caiva guṇās tatʰā \
Line of ed.: 14   Verse: b    
bʰāvānāṃ bʰāvatām anyāṃ satīṃ*1214 vai nāśayiṣyati \\550\\

Strophe: 551  
Line of ed.: 15   Verse: a    
ādimān hi*1215 bʰavel loko*1216 yady abʰūtvā pravartate \
Line of ed.: 16   Verse: b    
pūrvā ca koṭir naivā-*1217sti saṃsārasya vadāmy aham \\551\\

Strophe: 552  
Page of ed.: 334   Line of ed.: 1   Verse: a    
tribʰavaḥ sarvasaṃkʰyātaṃ yady abʰūtvā pravartate \
Line of ed.: 2   Verse: b    
śvānoṣṭrakʰaraśr̥ṅgāṇām*1218 +utpattiḥ syān na saṃśayaḥ \\552\\

Strophe: 553  
Line of ed.: 3   Verse: a    
yady abʰūtvā bʰavec cakṣū rūpaṃ vijñānam eva ca \
Line of ed.: 4   Verse: b    
kaṭamukuṭapaṭādyānāṃ*1219 mr̥tpiṇḍāt saṃbʰavo bʰavet \\553\\

Strophe: 554  
Line of ed.: 5   Verse: a    
paṭaiś ca vai kaṭo sti paṭo vai vīraṇais tatʰā \
Line of ed.: 6   Verse: b    
eka ekatrā*1220 saṃbʰūtaḥ pratyayaiḥ kiṃ na jāyate \\554\\

Strophe: 555  
Line of ed.: 7   Verse: a    
taj jīvaṃ tac cʰarīraṃ ca yac bʰūtvā pravartate \
Line of ed.: 8   Verse: b    
paravādā*1221 hy amī sarve mayā ca samudāhr̥tā \\555\\

Strophe: 556  
Line of ed.: 9   Verse: a    
uccārya pūrvapakṣaṃ ca matis teṣāṃ nivāryate \
Line of ed.: 10   Verse: b    
nivārya tu matis teṣāṃ svapakṣaṃ deśayāmy aham \\556\\

Strophe: 557  
Line of ed.: 11   Verse: a    
ato ՚rtʰaṃ tīrtʰavādānāṃ kr̥tam uccāraṇaṃ*1222 mayā*1222 \
Line of ed.: 12   Verse: b    
me śiṣyagaṇo mūḍʰaḥ sadasatpakṣam āśrayet \\557\\

Strophe: 558  
Line of ed.: 13   Verse: a    
pradʰānāj*1223 jagad utpannaṃ kapilāṃgo ՚pi durmatiḥ \
Line of ed.: 14   Verse: b    
śiṣyebʰyaḥ saṃprakāśeti guṇānāṃ ca vikāritā \\558\\

Strophe: 559  
Line of ed.: 15   Verse: a    
na bʰūtaṃ pi bʰūtaṃ pratyayair na ca pratyayāḥ \
Line of ed.: 16   Verse: b    
pratyayānām asadbʰāvād abʰūtaṃ na pravartate \\559\\

Strophe: 560  
Line of ed.: 17   Verse: a    
sadasatpakṣavigato hetupratyayavarjitaḥ \
Line of ed.: 18   Verse: b    
utpādabʰaṅgarahitaḥ svapakṣo lakṣyavarjitaḥ \\560\\

Strophe: 561  
Line of ed.: 19   Verse: a    
māyāsvapnopamaṃ lokaṃ hetupratyayavarjitam \
Page of ed.: 335   Line of ed.: 1   Verse: b    
ahetukaṃ sadā paśyan vikalpo na pravartate \\561\\

Strophe: 562  
Line of ed.: 2   Verse: a    
gandʰarvamr̥gatr̥ṣṇābʰaṃ keśoṇḍukanibʰaṃ sadā \
Line of ed.: 3   Verse: b    
sadasatpakṣavigataṃ hetupratyayavarjitam \
Line of ed.: 4   Verse: c    
ahetukaṃ bʰavaṃ paśyañ*1224 cittadʰārā viśudʰyate*1225 \\562\\

Strophe: 563  
Line of ed.: 5   Verse: a    
vastu na*1226 vidyate paśyañ*1227 cittamātraṃ na vidyate \
Line of ed.: 6   Verse: b    
avastukaṃ katʰaṃ cittaṃ*1228 cittamātraṃ na yujyate \\563\\

Strophe: 564  
Line of ed.: 7   Verse: a    
vastum ālambanīkr̥tya cittaṃ*1229 saṃjāyate nr̥ṇām \
Line of ed.: 8   Verse: b    
ahetukaṃ katʰaṃ cittaṃ cittamātraṃ na yujyate \\564\\

Strophe: 565  
Line of ed.: 9   Verse: a    
tatʰatā cittamātraṃ ca +āryavastunayasya*1230 tu \
Line of ed.: 10   Verse: b    
vidyante na ca vidyante na te mannayakovidāḥ \\565\\

Strophe: 566  
Line of ed.: 11   Verse: a    
grāhyagrāhakabʰāvena yadi cittaṃ pravartate \
Line of ed.: 12   Verse: b    
etad dʰi laukikaṃ cittaṃ cittamātraṃ na yujyate \\566\\

Strophe: 567  
Line of ed.: 13   Verse: a    
dehabʰogapratiṣṭʰābʰaṃ svapnavaj jāyate yadi \
Line of ed.: 14   Verse: b    
dvicittatā prasajyeta na ca cittaṃ dvilakṣaṇam \\567\\

Strophe: 568  
Line of ed.: 15   Verse: a    
svadʰāraṃ*1231 hi yatʰā kʰaḍgaṃ svāgraṃ vāy aṅgulir yatʰā \
Line of ed.: 16   Verse: b    
na ccʰindate na spr̥śate tatʰā cittaṃ svadarśane \\568\\

Strophe: 569  
Line of ed.: 17   Verse: a    
na paraṃ na ca vai tantraṃ kalpitaṃ vastum eva*1232 ca \
Line of ed.: 18   Verse: b    
pañcadʰarmā dvicittaṃ ca nirābʰāse na santi vai \\569\\

Strophe: 570  
Page of ed.: 336   Line of ed.: 1   Verse: a    
utpādakaṃ cotpādyaṃ dvividʰaṃ bʰāvalakṣaṇam \
Line of ed.: 2   Verse: b    
utpādakaṃ hi sandʰāya naiḥsvabʰāvyaṃ*1233 vadāmy aham \\570\\

Strophe: 571  
Line of ed.: 3   Verse: a    
atʰa vaicitryasaṃstʰānaṃ*1234 kalpā*1235 ca yadi jāyate \
Line of ed.: 4   Verse: b    
ākāśe śaśaśr̥ṅge ca*1236 +artʰā-*1237bʰāsaṃ bʰaviṣyati \\571\\

Strophe: 572  
Line of ed.: 5   Verse: a    
artʰābʰāsaṃ bʰavec cittaṃ tad-*1238artʰaḥ syād akalpitaḥ \
Line of ed.: 6   Verse: b    
na ca vai kalpito hy artʰaś cittād*1239 anyo ՚bʰilabʰyate \\572\\

Strophe: 573  
Line of ed.: 7   Verse: a    
anādimati*1240 saṃsāre +artʰo vai sti kutracit \
Line of ed.: 8   Verse: b    
apuṣṭaṃ hi katʰaṃ cittam artʰābʰāsaṃ pravartate \\573\\

Strophe: 574  
Line of ed.: 9   Verse: a    
yady abʰāvena puṣṭiḥ syāc cʰaśa-*1241śr̥ṅga api tad bʰavet \
Line of ed.: 10   Verse: b    
na bʰāvena vai puṣṭo vikalpaḥ saṃpravartate \\574\\

Strophe: 575  
Line of ed.: 11   Verse: a    
yatʰāpi dānīṃ naisti tatʰā pūrva*1242 api sty asau \
Line of ed.: 12   Verse: b    
anartʰe +artʰasaṃbaddʰaṃ katʰaṃ cittaṃ pravartate \\575\\

Strophe: 576  
Line of ed.: 13   Verse: a    
tatʰatā śūnyatā koṭir nirvāṇaṃ dʰarmadʰātukam*1243 \
Line of ed.: 14   Verse: b    
anutpādaś ca dʰarmāṇāṃ svabʰāvaḥ pāramārtʰikaḥ \\576\\

Strophe: 577  
Line of ed.: 15   Verse: a    
styastipatitā bālā hetupratyayakalpanaiḥ \
Line of ed.: 16   Verse: b    
ahetukam anutpannaṃ bʰavaṃ vāy aprajānataḥ*1244 \\577\\

Strophe: 578  
Line of ed.: 17   Verse: a    
cittaṃ kʰyāti na*1245 dr̥śyo*1246 ՚sti viśeṣo ՚nādihetukaḥ \
Page of ed.: 337   Line of ed.: 1   Verse: b    
anādāv api sty artʰo viśeṣaḥ kena jāyate \\578\\

Strophe: 579  
Line of ed.: 2   Verse: a    
yady abʰāvena puṣṭiḥ syād daridro dʰanavān*1247 bʰavet \
Line of ed.: 3   Verse: b    
artʰābʰāve katʰaṃ cittaṃ jāyate brūhi me mune*1248 \\579\\

Strophe: 580  
Line of ed.: 4   Verse: a    
ahetukam idaṃ sarvaṃ na cittaṃ na ca gocaraḥ \
Line of ed.: 5   Verse: b    
na ca vai puṣyate cittaṃ tribʰavaṃ kriya-*1249varjitam \\580\\

Strophe: 581  
Line of ed.: 6   Verse: a    
utpādavinivr̥ttyartʰam anutpādaprasādʰanam \
Line of ed.: 7   Verse: b    
ahetuvādaṃ*1250 deśemi na ca bālair vibʰāvyate \
Line of ed.: 8   Verse: c    
anutpannam idaṃ sarvaṃ na ca bʰāvā na santi ca \\581\\

Strophe: 582  
Line of ed.: 9   Verse: a    
gandʰarvasvapnamāyākʰyā bʰāvā vidyanty ahetukāḥ \
Line of ed.: 10   Verse: b    
anutpannān*1251 svabʰāvāñ ca*1252 śūnyāḥ kena vadāsi*1253 me \\582\\

Strophe: 583  
Line of ed.: 11   Verse: a    
samavāyavinirmukto yadā*1254 bʰāvo na dr̥śyate \
Line of ed.: 12   Verse: b    
tadā śūnyam anutpannam asvabʰāvaṃ vadāmy aham \\583\\

Strophe: 584  
Line of ed.: 13   Verse: a    
svapnakeśoṇḍukaṃ māyā gandʰarvamr̥gatr̥ṣṇikā \
Line of ed.: 14   Verse: b    
ahetukāpi dr̥śyante tatʰā lokavicitratā \\584\\

Strophe: 585  
Line of ed.: 15   Verse: a    
samavāyas*1255 tatʰaivaiko dr̥śyābʰāvān na vidyate \
Line of ed.: 16   Verse: b    
na tu tīrtʰyadr̥ṣṭyā*1256 pralayaḥ*1257 samavāyo na vidyate \\585\\

Strophe: 586  
Line of ed.: 17   Verse: a    
vigr̥hyāhetuvādena +anutpādaṃ prasādʰayet \
Line of ed.: 18   Verse: b    
anutpādaiḥ prasādʰyante mama netrī na naśyati \\586\\

Strophe: 587  
Page of ed.: 338   Line of ed.: 1   Verse: a    
ahetuvādair deśyante*1258 tīrtʰyānāṃ jāyate bʰayam \
Line of ed.: 2   Verse: b    
katʰaṃ kena kutaḥ kutra saṃbʰavo ՚hetuko bʰavet \\587\\

Strophe: 588  
Line of ed.: 3   Verse: a    
hetukam ahetutvaṃ*1259 yadā paśyanti paṇḍitāḥ \
Line of ed.: 4   Verse: b    
tadā vyāvartate dr̥ṣṭir*1260 bʰaṅgotpādānuvādinī*1261 \\588\\

Strophe: 589  
Line of ed.: 5   Verse: a    
kim abʰāvo hy anutpāda utpādotpatti-*1262lakṣaṇam*1263 \
Line of ed.: 6   Verse: b    
atʰa*1264 bʰāvasya nāmedaṃ nirartʰaṃ bravīhi me \\589\\

Strophe: 590  
Line of ed.: 7   Verse: a    
na ca bʰāvo hy anutpādo na ca pratyayalakṣaṇam \
Line of ed.: 8   Verse: b    
na ca bʰāvasya nāmedaṃ na ca nāma nirartʰakam \\590\\

Strophe: 591  
Line of ed.: 9   Verse: a    
yatra*1265 śrāvakabuddʰānāṃ tīrtʰyānāṃ*1266 ca +agocaraḥ*1267 \
Line of ed.: 10   Verse: b    
saptabʰūmigatānāṃ ca tad anutpādalakṣaṇam \\591\\

Strophe: 592  
Line of ed.: 11   Verse: a    
hetupratyayavyāvr̥ttiṃ*1268 kāraṇasya niṣedʰanam*1269 \
Line of ed.: 12   Verse: b    
cittamātravyavastʰānam anutpādaṃ vadāmy aham \\592\\

Strophe: 593  
Line of ed.: 13   Verse: a    
ahetuvr̥ttiṃ*1270 bʰāvānāṃ kalpyakalpavarjitam*1271 \
Line of ed.: 14   Verse: b    
sadasatpakṣanirmuktam anutpādaṃ vadāmy aham \\593\\

Strophe: 594  
Line of ed.: 15   Verse: a    
cittadr̥śyavinirmuktaṃ*1272 svabʰāva-*1273dvayavarjitam \
Line of ed.: 16   Verse: b    
āśrayasya parāvr̥ttim anutpādaṃ vadāmy aham \\594\\

Strophe: 595  
Page of ed.: 339   Line of ed.: 1   Verse: a    
na bāhyabʰāvaṃ*1274 bʰāvānāṃ na ca cittaparigraham*1275 \
Line of ed.: 2   Verse: b    
sarvadr̥ṣṭiprahāṇaṃ yat tad anutpādalakṣaṇam \\595\\

Strophe: 596  
Line of ed.: 3   Verse: a    
evaṃ śūnyāsvabʰāvādyāt sarvadʰarmān vibʰāvayet \
Line of ed.: 4   Verse: b    
na jātu śūnyayā śūnyā kiṃtv anutpādaśūnyayā \\596\\

Strophe: 597  
Line of ed.: 5   Verse: a    
kalāpaḥ pratyayānāṃ hi pravartate*1276 nivartate \
Line of ed.: 6   Verse: b    
kalāpāc ca pr̥tʰagbʰūtaṃ na jātaṃ na nirudʰyate \\597\\

Strophe: 598  
Line of ed.: 7   Verse: a    
bʰāvo na vidyate hy anyaḥ kalāpāc ca pr̥tʰak kvacit \
Line of ed.: 8   Verse: b    
ekatvena pr̥tʰaktvena yatʰā tīrtʰyair*1277 vikalpyate \\598\\

Strophe: 599  
Line of ed.: 9   Verse: a    
sadasan*1278 na jāyate bʰāvo san na sadasat kvacit*1279 \
Line of ed.: 10   Verse: b    
anyatra hi kalāpo ՚yaṃ*1280 pravartate*1281 nivartate \\599\\

Strophe: 600  
Line of ed.: 11   Verse: a    
saṃketamātram evedam anyonyāpekṣa-*1282saṃkalāt \
Line of ed.: 12   Verse: b    
janyam artʰaṃ na caisti pr̥tʰak pratyayasaṃkalāt \\600\\

Strophe: 601  
Line of ed.: 13   Verse: a    
janyābʰāvo*1283 hy anutpādas tīrtʰyadoṣavivarjitaḥ \
Line of ed.: 14   Verse: b    
deśemi saṃkalāmātraṃ na ca bālair vibʰāvyate \\601\\

Strophe: 602  
Line of ed.: 15   Verse: a    
yasya janyo hi bʰāvo ՚sti saṃkalāyāḥ pr̥tʰak kvacit \
Line of ed.: 16   Verse: b    
ahetuvādī vijñeyaḥ saṃkalāyā vināśakaḥ \\602\\

Strophe: 603  
Line of ed.: 17   Verse: a    
pradīpadravyajātīnāṃ vyañjakā saṃkalā bʰavet \
Line of ed.: 18   Verse: b    
yasya bʰāvo bʰavet kaścit saṃkalāyāḥ pr̥tʰak kvacit \\603\\

Strophe: 604  
Page of ed.: 340   Line of ed.: 1   Verse: a    
asvabʰāvo hy anutpannaḥ prakr̥tyā gaganopamaḥ \
Line of ed.: 2   Verse: b    
saṃkalāyāḥ pr̥tʰagbʰūto*1284 yo dʰarmaḥ kalpito ՚budʰaiḥ \\604\\

Strophe: 605  
Line of ed.: 3   Verse: a    
ayam anyam anutpādam āryāṇāṃ prāptidʰarmatā \
Line of ed.: 4   Verse: b    
yaś ca tasya*1285 +anutpādaṃ tad anutpādakṣāntiḥ*1286 syāt \\605\\

Strophe: 606  
Line of ed.: 5   Verse: a    
yadā sarvam imaṃ lokaṃ saṃkalām eva paśyati*1287 \
Line of ed.: 6   Verse: b    
saṃkalāmātram evedaṃ*1288 tadā cittaṃ samādʰyate \\606\\

Strophe: 607  
Line of ed.: 7   Verse: a    
ajñānatr̥ṣṇākarmādi saṃkalādʰyātmikā bʰavet \
Line of ed.: 8   Verse: b    
kʰaja-*1289mr̥ddaṇḍacakrādi vīja-*1290bʰūtādi bāhiram \\607\\

Strophe: 608  
Line of ed.: 9   Verse: a    
parato yasya vai bʰāvaḥ pratyayair jāyate kvacit \
Line of ed.: 10   Verse: b    
na*1291 saṃkalāmātram evedaṃ na te yuktyāgame stʰitāḥ \\608\\

Strophe: 609  
Line of ed.: 11   Verse: a    
yadi janyo na bʰāvo ՚sti syād buddʰiḥ kasya pratyayāt \
Line of ed.: 12   Verse: b    
anyonyapratyayā hy ete*1292 naitena*1293 pratyayā smr̥tāḥ \\609\\

Strophe: 610  
Line of ed.: 13   Verse: a    
uṣṇadravacalakaṭʰinā bālair dʰarmā vikalpitāḥ \
Line of ed.: 14   Verse: b    
kalāpo ՚yaṃ na dʰarmo ՚sti +ato vai niḥsvabʰāvatā*1294 \\610\\

Strophe: 611  
Line of ed.: 15   Verse: a    
vaidyā yatʰāturavaśāt*1295 kriyābʰedaṃ prakurvate \
Line of ed.: 16   Verse: b    
na tu śāstrasya*1296 bʰedo ՚sti doṣabʰedas*1297 tu vidyate \\611\\

Strophe: 612  
Line of ed.: 17   Verse: a    
tatʰāhaṃ sattvasaṃtāne*1298 kleśadoṣaiḥ sudūṣitaiḥ*1299 \
Page of ed.: 341   Line of ed.: 1   Verse: b    
indriyāṇāṃ balaṃ jñātvā nayaṃ deśemi bāliśān*1300 \\612\\

Strophe: 613  
Line of ed.: 2   Verse: a    
na kleśendriyabʰedena śāsanaṃ bʰidyate mama \
Line of ed.: 3   Verse: b    
ekam eva bʰaved yānaṃ mārgam*1301 aṣṭāṅgikaṃ śivam \\613\\

Strophe: 614  
Line of ed.: 4   Verse: a    
*1302gʰaṭapaṭamukuṭaviṣāṇahetukaśaśaviṣāṇānāstitvam \
Line of ed.: 5   Verse: b    
yad dʰetusamutpanna sa ca*1303 sti ta avagantavyam*1304 \\614\\

Strophe: 615  
Line of ed.: 6   Verse: a    
āstitvasādʰakaṃ sti sti sti na yujyate \
Line of ed.: 7   Verse: b    
astitvaṃ styapekṣyaṃ hy anyonyāpekṣakāraṇam \\615\\

Strophe: 616  
Line of ed.: 8   Verse: a    
kiṃśūnyaṃ*1305 punaḥ kiṃcit kʰyāyate yasya vai matam \
Line of ed.: 9   Verse: b    
ahetukaṃ yad āśritya*1306 kiṃcic hetukaṃ na tu \\616\\

Strophe: 617  
Line of ed.: 10   Verse: a    
artʰam apy anyam*1307 āśritya*1306 tad apy anyasya kʰyāyate \
Line of ed.: 11   Verse: b    
anavastʰā prasajyeta kiṃcic ca kiṃ ca no bʰavet \\617\\

Strophe: 618  
Line of ed.: 12   Verse: a    
āśritya*1308 parṇakāṣṭʰādīn yatʰā māyā prasajyate*1309 \
Line of ed.: 13   Verse: b    
vastu tadvat*1310 samāśritya vaicitryaṃ*1311 kʰyāyate nr̥ṇām \\618\\

Strophe: 619  
Line of ed.: 14   Verse: a    
māyājālaṃ na parṇāni na kāṣṭʰaṃ na ca śarkarā*1312 \
Page of ed.: 342   Line of ed.: 1   Verse: b    
māyaiva dr̥śyate bālair māyākāreṇa śrayam*1313 \\619\\

Strophe: 620  
Line of ed.: 2   Verse: a    
tatʰā vastu samāśritya yadi kiṃcid vinaśyati*1314 \
Line of ed.: 3   Verse: b    
dr̥śyakāle dvayaṃ sti katʰaṃ kiṃcid vikalpyate \\620\\

Strophe: 621  
Line of ed.: 4   Verse: a    
vikalpair vikalpitaṃ sti vikalpaś ca na*1315 vidyate \
Line of ed.: 5   Verse: b    
vikalpe hy avidyamāne tu na saṃsr̥tir*1316 na nirvr̥tiḥ \\621\\

Strophe: 622  
Line of ed.: 6   Verse: a    
vikalpe hy avidyamāne tu vikalpo na pravartate \
Line of ed.: 7   Verse: b    
apravr̥ttiṃ*1317 katʰaṃ cittaṃ citta-*1318mātraṃ*1319 na yujyate \\622\\

Strophe: 623  
Line of ed.: 8   Verse: a    
anekamatibʰinnatvāc cʰāsane*1320 sti sāratā \
Line of ed.: 9   Verse: b    
sārābʰāvān na mokṣo ՚sti na ca lokavicitratā \\623\\

Strophe: 624  
Line of ed.: 10   Verse: a    
bāhyaṃ na vidyate dr̥śyaṃ yatʰā bālair vikalpyate \
Line of ed.: 11   Verse: b    
vimbavat kʰyāyate cittaṃ vāsanair bʰramaṇīkr̥tam \\624\\

Strophe: 625  
Line of ed.: 12   Verse: a    
sarvabʰāvā hy anutpannā asatsadasaṃbʰavāḥ*1321 \
Line of ed.: 13   Verse: b    
citta-*1322mātram idaṃ sarvaṃ*1323 kalpanābʰiś ca varjitam \\625\\

Strophe: 626  
Line of ed.: 14   Verse: a    
bālair bʰāvā samākʰyātāḥ pratyayair na tu paṇḍitaiḥ \
Line of ed.: 15   Verse: b    
svabʰāva-*1324cittanirmuktāś*1325 cittam āryopagaṃ śivam \\626\\

Strophe: 627  
Line of ed.: 16   Verse: a    
saṃkʰyā*1326 vaiśeṣikā nagnā viprāḥ pāśupatās tatʰā \
Page of ed.: 343   Line of ed.: 1   Verse: b    
asatsad-*1327dr̥ṣṭipatitā*1328 viviktārtʰavivarjitāḥ \\627\\

Strophe: 628  
Line of ed.: 2   Verse: a    
niḥsva-*1329bʰāvā hy anutpannāḥ śūnyā māyopamāmalāḥ \
Line of ed.: 3   Verse: b    
kasyaite deśitā buddʰais tvayā ca prativarṇitāḥ \\628\\

Strophe: 629  
Line of ed.: 4   Verse: a    
yogināṃ śuddʰacittānāṃ dr̥ṣṭitarkavivarjitāḥ \
Line of ed.: 5   Verse: b    
buddʰā deśenti vai yogaṃ*1330 mayā ca prativarṇitāḥ \\629\\

Strophe: 630  
Line of ed.: 6   Verse: a    
yadi cittam idaṃ sarvaṃ kasmim̐l*1331 lokaḥ pratiṣṭʰitaḥ \
Line of ed.: 7   Verse: b    
gamanāgamanaṃ kena dr̥śyate bʰūtale nr̥ṇām \\630\\

Strophe: 631  
Line of ed.: 8   Verse: a    
śakunir yatʰā gagane vikalpena samīritaḥ \
Line of ed.: 9   Verse: b    
apratiṣṭʰam anālambyaṃ carate bʰūtale yatʰā \\631\\

Strophe: 632  
Line of ed.: 10   Verse: a    
tatʰā hi dehinaḥ sarve vikalpena samīritāḥ*1332 \
Line of ed.: 11   Verse: b    
svacitte*1333 caṅkramante te gagane śakunir yatʰā \\632\\

Strophe: 633  
Line of ed.: 12   Verse: a    
dehabʰogapratiṣṭʰābʰaṃ brūhi cittaṃ pravartate \
Line of ed.: 13   Verse: b    
ābʰā vr̥ttiḥ katʰaṃ kena cittamātraṃ vadāhi me \\633\\

Strophe: 634  
Line of ed.: 14   Verse: a    
dehabʰogapratiṣṭʰāś bʰā vr̥ttiś ca vāsanaiḥ*1334 \
Line of ed.: 15   Verse: b    
saṃjāyate +ayuktānām*1335 +ābʰā vr̥ttir vikalpanaiḥ \\634\\

Strophe: 635  
Line of ed.: 16   Verse: a    
viṣayo vikalpito bʰāvaś cittaṃ viṣayasaṃbʰavam \
Line of ed.: 17   Verse: b    
dr̥śyacittaparijñānād vikalpo na pravartate \\635\\

Strophe: 636  
Page of ed.: 344   Line of ed.: 1   Verse: a    
nāma nāmni visaṃyuktaṃ yadā paśyati kalpitam \
Line of ed.: 2   Verse: b    
buddʰiboddʰavyarahitaṃ*1336 saṃskr̥tam*1337 ucyate tadā*1338 \\636\\

Strophe: 637  
Line of ed.: 3   Verse: a    
etā buddʰir bʰaved bodʰyaṃ nāma nāmni*1339 vibʰāvanam \
Line of ed.: 4   Verse: b    
ye tv anyatʰāvabudʰyante*1340 na te buddʰā*1341 na bodʰakāḥ \\637\\

Strophe: 638  
Line of ed.: 5   Verse: a    
pañcadʰarmā svabʰāvaś ca vijñānāny aṣṭa +eva ca \
Line of ed.: 6   Verse: b    
dve*1342 nairātmye bʰavet kr̥tsno*1343 mahāyānaparigrahaḥ \\638\\

Strophe: 639  
Line of ed.: 7   Verse: a    
yadā buddʰiś*1344 ca boddʰavyaṃ*1345 viviktaṃ paśyate*1346 jagat \
Line of ed.: 8   Verse: b    
sti nāma*1347 vikalpaś ca tadā bʰipravartate \\639\\

Strophe: 640  
Line of ed.: 9   Verse: a    
kriyākṣaravikalpānāṃ nivr̥ttiś citta-*1348darśanāt \
Line of ed.: 10   Verse: b    
adarśanāt svacittasya vikalpaḥ saṃpravartate \\640\\

Strophe: 641  
Line of ed.: 11   Verse: a    
catvāro ՚rūpiṇaḥ skandʰā saṃkʰyā teṣāṃ na vidyate \
Line of ed.: 12   Verse: b    
bʰūtair vilakṣaṇai rūpaṃ katʰaṃ rūpabahutvatā \\641\\

Strophe: 642  
Line of ed.: 13   Verse: a    
lakṣaṇasya parityāgān na bʰūtaṃ na ca bʰautikam \
Line of ed.: 14   Verse: b    
atʰānyalakṣaṇai rūpaṃ kasmāt skandʰair*1349 na jāyate \\642\\

Strophe: 643  
Line of ed.: 15   Verse: a    
vimuktā-*1350yatanaskandʰā yadā paśyaty alakṣaṇāḥ*1351 \
Line of ed.: 16   Verse: b    
tadā nivartate cittaṃ dʰarmanairātmyadarśanāt \\643\\

Strophe: 644  
Page of ed.: 345   Line of ed.: 1   Verse: a    
viṣayendriyabʰedena vijñānaṃ jāyata aṣṭadʰā \
Line of ed.: 2   Verse: b    
lakṣaṇena bʰavet*1352 trīṇi nirābʰāse nivartate \\644\\

Strophe: 645  
Line of ed.: 3   Verse: a    
ālayaṃ hi manasyātmātmīyaṃ*1353 jñānam eva ca \
Line of ed.: 4   Verse: b    
pravartate dvayagrāhāt parijñānān nivartate \\645\\

Strophe: 646  
Line of ed.: 5   Verse: a    
anyānanyavinirmuktaṃ yadā paśyaty asaṃcaram*1354 \
Line of ed.: 6   Verse: b    
tadā dvayaṃ na kalpanti +ātmā tmīyam eva ca \\646\\

Strophe: 647  
Line of ed.: 7   Verse: a    
apravr̥ttaṃ na puṣṇāti na ca vijñānakāraṇam \
Line of ed.: 8   Verse: b    
kāryakāraṇa-*1355nirmuktaṃ niruddʰaṃ na pravartate*1356 \\647\\

Strophe: 648  
Line of ed.: 9   Verse: a    
vikalpaṃ cittamātraṃ ca lokaṃ kena vadāhi me \
Line of ed.: 10   Verse: b    
kāraṇaiś ca visaṃyuktaṃ lakṣyalakṣaṇavarjitam \\648\\

Strophe: 649  
Line of ed.: 11   Verse: a    
svacittaṃ dr̥śyate citraṃ*1357 dr̥śyākāraṃ vikalpitam \
Line of ed.: 12   Verse: b    
cittadr̥śyāparijñānād*1358 anyaṃ cittārtʰasaṃgrahāt \\649\\

Strophe: 650  
Line of ed.: 13   Verse: a    
stitvadr̥ṣṭir bʰavati yadā buddʰyā na paśyati \
Line of ed.: 14   Verse: b    
astitvaṃ hi katʰaṃ tasya cittagrāhān*1359 na jāyate \\650\\

Strophe: 651  
Line of ed.: 15   Verse: a    
vikalpo*1360 na bʰāvo bʰāvaḥ +ato ՚stitvaṃ na jāyate \
Line of ed.: 16   Verse: b    
cittadr̥śyaparijñānād vikalpo*1361 na pravartate \\651\\

Strophe: 652  
Line of ed.: 17   Verse: a    
apravr̥ttivikalpasya parāvr̥ttinirāśrayaḥ \
Page of ed.: 346   Line of ed.: 1   Verse: b    
nivārya pakṣāñ*1362 catvāro yadi bʰāvā sahetukāḥ \\652\\

Strophe: 653  
Line of ed.: 2   Verse: a    
saṃjñāntaraviśeṣo ՚yaṃ kr̥taṃ kena*1363 na sādʰitaḥ*1364 \
Line of ed.: 3   Verse: b    
artʰāpattir*1365 bʰavet teṣāṃ kāraṇād pravartate \\653\\

Strophe: 654  
Line of ed.: 4   Verse: a    
hetupratyayasaṃyogāt kāraṇapratiṣedʰataḥ*1366 \
Line of ed.: 5   Verse: b    
nityadoṣo*1367 nivāryata*1368 anityā yadi pratyayāḥ \\654\\

Strophe: 655  
Line of ed.: 6   Verse: a    
na saṃbʰavo na vibʰavaḥ*1369 +anityatvād dʰi bāliśām*1370 \
Line of ed.: 7   Verse: b    
na hi naśyamānaṃ kiṃci*1371 kāraṇatvena dr̥śyate \\655\\

Strophe: 656  
Line of ed.: 8   Verse: a    
adr̥ṣṭaṃ hi katʰaṃ kena nityo jāyate bʰavaḥ \
Line of ed.: 9   Verse: b    
saṃgrahaiś ca damet sattvāñ*1372 cʰīlena ca vaśīkaret \\656\\

Strophe: 657  
Line of ed.: 10   Verse: a    
prajñayā*1373 nāśayed dr̥ṣṭiṃ vimokṣaiś ca vivardʰayet*1374 \
Line of ed.: 11   Verse: b    
lokāyatam idaṃ sarvaṃ yat tīrtʰyair*1375 deśyate mr̥ṣā \\657\\

Strophe: 658  
Line of ed.: 12   Verse: a    
kāryakāraṇasaddr̥ṣṭyā*1376 svasiddʰāntaṃ*1377 na vidyate \
Line of ed.: 13   Verse: b    
aham ekaṃ*1378 svasiddʰāntaṃ kāryakāraṇavarjitaḥ \\658\\

Strophe: 659  
Line of ed.: 14   Verse: a    
deśemi śiṣyavargasya lokāyatavivarjitaḥ \
Line of ed.: 15   Verse: b    
cittamātraṃ na dr̥śyo ՚sti dvidʰā cittaṃ vidr̥śyate \
Line of ed.: 16   Verse: c    
grāhyagrāhakabʰāvena śāśvatoccʰedavarjitam \\659\\

Strophe: 660  
Page of ed.: 347   Line of ed.: 1   Verse: a    
yāvat pravartate cittaṃ tāval lokāyataṃ bʰavet \
Line of ed.: 2   Verse: b    
apravr̥ttir vikalpasya svacittaṃ paśyato jagat \\660\\

Strophe: 661  
Line of ed.: 3   Verse: a    
āyaṃ*1379 kāryābʰinirvr̥ttir*1380 vyayaṃ kāryasya darśanam*1381 \
Line of ed.: 4   Verse: b    
āyavyayaparijñānād vikalpo na pravartate \\661\\

Strophe: 662  
Line of ed.: 5   Verse: a    
nityam anityaṃ*1382 kr̥takam +akr̥takaṃ parāparam*1383 \
Line of ed.: 6   Verse: b    
evamādyāni sarvāṇi lokā-*1384yatanaṃ bʰavet \\662\\

Strophe: 663  
Line of ed.: 7   Verse: a    
devāsuramanuṣyāś ca tiryakpretayamālayāḥ \*1385\
Line of ed.: 8   Verse: b    
gatayaḥ ṣaṭ samākʰyātā*1386 yatra jāyanti dehinaḥ \\663\\

Strophe: 664  
Line of ed.: 9   Verse: a    
hīna+utkr̥ṣṭamadʰyena karmaṇā teṣu jāyate \
Line of ed.: 10   Verse: b    
saṃrakṣya kuśalān sarvān viśeṣo mokṣa eva *1387 \\664\\

Strophe: 665  
Line of ed.: 11   Verse: a    
kṣaṇe kṣaṇe tvayā yan maraṇam*1388 upapattiṃ ca \
Line of ed.: 12   Verse: b    
deśyate bʰikṣuvargasya +abʰiprāyaṃ vadāhi me \\665\\

Strophe: 666  
Line of ed.: 13   Verse: a    
rūpād rūpāntaraṃ yadvac cittaṃ saṃbʰūya bʰajyate \
Line of ed.: 14   Verse: b    
tasmād deśemi śiṣyāṇāṃ kṣaṇajanma-*1389paraṃparām \\666\\

Strophe: 667  
Line of ed.: 15   Verse: a    
rūpe rūpe vikalpasya saṃbʰavo vibʰavas tatʰā \
Line of ed.: 16   Verse: b    
vikalpo hi bʰavej*1390 jantur vikalpo ՚nyo na vidyate \\667\\

Strophe: 668  
Line of ed.: 17   Verse: a    
kṣaṇe kṣaṇe yan na yuktam idaṃ*1391 pratyayabʰāṣitam \
Page of ed.: 348   Line of ed.: 1   Verse: b    
rūpagrāhavinirmuktaṃ na janma na ca bʰajyate*1392 \\668\\

Strophe: 669  
Line of ed.: 2   Verse: a    
pratyayāḥ pratyayotpannā avidyā-*1393tatʰatādayaḥ \
Line of ed.: 3   Verse: b    
dʰarmadvayena vartante +advayā tatʰatā bʰavet \\669\\

Strophe: 670  
Line of ed.: 4   Verse: a    
pratyayāḥ*1394 pratyayotpannā*1395 yadi dʰarmā viśeṣitāḥ \
Line of ed.: 5   Verse: b    
nityādayo bʰavet kāryaṃ kāraṇaṃ pratyayo*1396 bʰavet \\670\\

Strophe: 671  
Line of ed.: 6   Verse: a    
nirviśiṣṭaṃ*1397 bʰavet tīrtʰyaiḥ kāryakāraṇasaṃgrahāt \
Line of ed.: 7   Verse: b    
vādas tava ca buddʰānāṃ tasmān ryo*1398 mahāmune*1399 \\671\\

Strophe: 672  
Line of ed.: 8   Verse: a    
śarīre vyāma-*1400mātre ca lokaṃ vai lokasamudayam*1401 \
Line of ed.: 9   Verse: b    
nirodʰagāminī*1402 pratipad deśayāmi jināurasān*1403 \\672\\

Strophe: 673  
Line of ed.: 10   Verse: a    
svabʰāvatraya-*1404grāheṇa grāhyagrāhavidr̥ṣṭayaḥ*1405 \
Line of ed.: 11   Verse: b    
lokyalokottarān dʰarmān vikalpenti*1406 pr̥tʰagjanāḥ \\673\\

Strophe: 674  
Line of ed.: 12   Verse: a    
ataḥ*1407 svabʰāvagrahaṇaṃ kriyate pūrvapakṣayā \
Line of ed.: 13   Verse: b    
nivārārtʰaṃ tu dr̥ṣṭīnāṃ*1408 svabʰāvaṃ na*1409 vikalpayet \\674\\

Strophe: 675  
Line of ed.: 14   Verse: a    
cʰidradoṣān na niyamo*1410 na cittaṃ pravartate \
Line of ed.: 15   Verse: b    
*1411pravr̥ttidvayagrāheṇa +advayā tatʰatā bʰavet \\675\\

Strophe: 676  
Page of ed.: 349   Line of ed.: 1   Verse: a    
ajñānatr̥ṣṇākarma*1412 ca vijñānādyā ayonijāḥ \
Line of ed.: 2   Verse: b    
anavastʰākr̥takatvaṃ*1413 ca na kr̥tvā jāyate bʰavaḥ \\676\\

Strophe: 677  
Line of ed.: 3   Verse: a    
caturvidʰaś ca pradʰvaṃso bʰāvānāṃ katʰyata abudʰaiḥ \
Line of ed.: 4   Verse: b    
dvidʰāvr̥tter vikalpasya bʰāvābʰāvo na vidyate \
Line of ed.: 5   Verse: c    
cātuḥkoṭikanirmuktaṃ darśanadvayavarjitam \\677\\

Strophe: 678  
Line of ed.: 6   Verse: a    
dvidʰāvr̥ttivikalpaḥ syād dr̥ṣṭvā bʰipravartate \
Line of ed.: 7   Verse: b    
anutpanneṣu bʰāveṣu buddʰer vyuttʰānabʰāvataḥ \\678\\

Strophe: 679  
Line of ed.: 8   Verse: a    
utpanneṣv api bʰāveṣu tatkalpatvān na kalpayet \
Line of ed.: 9   Verse: b    
yuktiṃ vadāhi me nātʰa dvidʰādr̥ṣṭi-*1414nivāraṇāt \\679\\

Strophe: 680  
Line of ed.: 10   Verse: a    
yatʰāham anye ca sadā sty asti na visaṃkaret \
Line of ed.: 11   Verse: b    
tīrtʰavādo ՚saṃsr̥ṣṭāḥ*1415 śrāvakair jinavarjitāḥ*1416 \
Line of ed.: 12   Verse: c    
jinābʰisamayacaryāṃ ca jinaputrāvināśataḥ \\680\\

Strophe: 681  
Line of ed.: 13   Verse: a    
vimokṣahetvahetuś py anutpādaikalakṣaṇaḥ \
Line of ed.: 14   Verse: b    
paryāyair mohayanty etāṃ varjanīyāṃ sadā budʰaiḥ \\681\\

Strophe: 682  
Line of ed.: 15   Verse: a    
megʰābʰrakūṭendradʰanuḥ prakāśā marīcikeśoṇḍukamāyatulyāḥ \
Line of ed.: 16   Verse: b    
bʰāvā hi sarve svavikalpasaṃbʰavās tīrtʰyā vikalpenti*1417 jagatsvakāraṇaiḥ \\682\\

Strophe: 683  
Line of ed.: 17   Verse: a    
anutpādaś ca tatʰatā bʰūtakoṭiś*1418 ca śūnyatā \
Line of ed.: 18   Verse: b    
rūpasya nāmāny etāni +abʰāvaṃ na vikalpayet \\683\\

Strophe: 684  
Page of ed.: 350   Line of ed.: 1   Verse: a    
hastaḥ karo yatʰā loka indraḥ śakraḥ puraṃdaraḥ \
Line of ed.: 2   Verse: b    
tatʰā hi sarva-*1419bʰāvānām abʰāvaṃ na vikalpayet*1420 \\684\\

Strophe: 685  
Line of ed.: 3   Verse: a    
rūpāc ca śūnyatā nyā +anutpādaṃ*1421 tatʰaiva ca \
Line of ed.: 4   Verse: b    
na kalpayed ananyatvād dr̥ṣṭidoṣaḥ prasajyate*1422 \\685\\

Strophe: 686  
Line of ed.: 5   Verse: a    
saṃkalpaś ca vikalpaś ca vastulakṣaṇasaṃgrahāt*1423 \
Line of ed.: 6   Verse: b    
dīrgʰahrasvādimāṇḍalyaṃ parikalpasya saṃgrahāt*1424 \\686\\

Strophe: 687  
Line of ed.: 7   Verse: a    
saṃkalpo hi bʰavec cittaṃ parikalpo manas tatʰā \
Line of ed.: 8   Verse: b    
vikalpo manavijñānaṃ lakṣyalakṣaṇa-*1425varjitam \\687\\

Strophe: 688  
Line of ed.: 9   Verse: a    
yac ca tīrtʰyair anutpādo yac ca*1426 mannayadr̥ṣṭibʰiḥ \
Line of ed.: 10   Verse: b    
kalpyate nirviśiṣṭo ՚yaṃ dr̥ṣṭidoṣaḥ prasajyate \\688\\

Strophe: 689  
Line of ed.: 11   Verse: a    
prayojanam anutpādam anutpādārtʰam*1427 eva ca \
Line of ed.: 12   Verse: b    
ye vai*1428 jānanti yukti-*1429jñās ta abʰibudʰyanti*1430 mannayam \\689\\

Strophe: 690  
Line of ed.: 13   Verse: a    
prayojanaṃ dr̥ṣṭisaṃkocam anutpādam anālayam \
Line of ed.: 14   Verse: b    
artʰadvayaparijñānād anutpādaṃ vadāmy aham \\690\\

Strophe: 691  
Line of ed.: 15   Verse: a    
bʰāvā vidyanty anutpannā na *1431 brūhi mahāmune \
Line of ed.: 16   Verse: b    
ahetuvādo ՚nutpādaḥ pravr̥ttis tīrtʰadarśanam*1432 \\691\\

Strophe: 692  
Page of ed.: 351   Line of ed.: 1   Verse: a    
*1433ahetuvādo ՚nutpādo vaiṣamyatīrtʰadarśanam \
Line of ed.: 2   Verse: b    
astistivinirmuktaṃ cittamātraṃ vadāmy aham \\692\\

Strophe: 693  
Line of ed.: 3   Verse: a    
utpādam anutpādaṃ*1434 varjayed dr̥ṣṭihetukam \
Line of ed.: 4   Verse: b    
ahetuvāda anutpāde +utpāde kāraṇāśrayaḥ \\693\\

Strophe: 694  
Line of ed.: 5   Verse: a    
anābʰogakriyā sti kriyā ced dr̥ṣṭisaṃkaraḥ \
Line of ed.: 6   Verse: b    
upāyapraṇidʰānādyair*1435 dr̥ṣṭim eva vadāhi me \
Line of ed.: 7   Verse: c    
asattvāt sarvadʰarmāṇāṃ maṇḍalaṃ jāyate katʰam \\694\\

Strophe: 695  
Line of ed.: 8   Verse: a    
grāhyagrāhakavisaṃyogān na pravr̥ttir na nirvr̥tiḥ \
Line of ed.: 9   Verse: b    
bʰāvād bʰāvāntaraṃ dr̥ṣṭiṃ*1436 cittaṃ vai tatsamuttʰitam \\695\\

Strophe: 696  
Line of ed.: 10   Verse: a    
anutpādaś ca dʰarmāṇāṃ katʰam etad vadāhi me \
Line of ed.: 11   Verse: b    
sattvāś cen vabudʰyante +ata etat prakāśyate \\696\\

Strophe: 697  
Line of ed.: 12   Verse: a    
pūrvottaravirodʰaṃ*1437 ca sarvaṃ*1438 bʰāṣya mahāmune \
Line of ed.: 13   Verse: b    
tīrtʰadoṣa-*1439vinirmuktaṃ*1440 viṣamāhetuvarjitam*1441 \\697\\

Strophe: 698  
Line of ed.: 14   Verse: a    
apravr̥ttir nivr̥ttiś ca*1442 brūhi me vādināṃvara*1443 \
Line of ed.: 15   Verse: b    
astistivinirmuktaṃ*1440 pʰalahetvavināśakam*1444 \\698\\

Strophe: 699  
Line of ed.: 16   Verse: a    
bʰūmikramānusaṃdʰiś*1445 ca brūhi me dʰarmalakṣaṇam*1446 \\699\\

Strophe: 700  
Page of ed.: 352   Line of ed.: 1   Verse: a    
*1447anutpādā+utpādā-*1448dyaiḥ*1449 śamahetur na budʰyate \
Line of ed.: 2   Verse: b    
maṇḍalaṃ hi na me kiṃcin na*1450 ca deśemi dʰarmatām \\700\\

Strophe: 701  
Line of ed.: 3   Verse: a    
dvaye sati hi doṣaḥ syād*1451 dvayaṃ buddʰair viśodʰitam \
Line of ed.: 4   Verse: b    
śūnyāś ca kṣaṇikā bʰāvā niḥsvabʰāvā hy ajātikāḥ \\701\\

Strophe: 702  
Line of ed.: 5   Verse: a    
kudr̥ṣṭivādasaṃccʰannaiḥ kalpyante na tatʰāgataiḥ \
Line of ed.: 6   Verse: b    
pravr̥ttiṃ ca nivr̥ttiṃ ca vikalpasya vadāhi me \\702\\

Strophe: 703  
Line of ed.: 7   Verse: a    
yatʰā yena prakāreṇa jāyate viṣayo mukʰam*1452 \
Line of ed.: 8   Verse: b    
varṇapuṣkala-*1453saṃyogāt prapañcaiḥ samudānitam*1454 \\703\\

Strophe: 704  
Line of ed.: 9   Verse: a    
rūpaṃ dr̥ṣṭvā bahirdʰā vai vikalpaḥ saṃpravartate \
Line of ed.: 10   Verse: b    
tasyaiva hi parijñānād yatʰābʰūtārtʰadarśanāt \
Line of ed.: 11   Verse: c    
āryagotrānukūlaṃ ca cittaṃ bʰipravartate \\704\\

Strophe: 705  
Line of ed.: 12   Verse: a    
pratyākʰyāya tu bʰūtāni bʰāvotpattir na vidyate \
Line of ed.: 13   Verse: b    
bʰūtākāraṃ sadā cittam anutpannaṃ vibʰāvayet \\705\\

Strophe: 706  
Line of ed.: 14   Verse: a    
*1455 vikalpaṃ vikalpetʰa*1456 nirvikalpā hi paṇḍitāḥ \
Line of ed.: 15   Verse: b    
vikalpaṃ vikalpayan*1457 tasya dvayam eva na nirvr̥tiḥ \\706\\

Strophe: 707  
Line of ed.: 16   Verse: a    
anutpādapratijñasya māyā ca*1458 dr̥śyate nayet*1459 \
Line of ed.: 17   Verse: b    
māyānirhetusaṃbʰūtaṃ hānisiddʰānta-*1460lakṣaṇam \\707\\

Strophe: 708  
Page of ed.: 353   Line of ed.: 1   Verse: a    
vimbavad dr̥śyate cittam anādimabʰibʰāvitam \
Line of ed.: 2   Verse: b    
artʰākāraṃ na*1461 rtʰo ՚sti yatʰābʰūtaṃ vibʰāvayet \\708\\

Strophe: 709  
Line of ed.: 3   Verse: a    
yatʰā hi darpaṇe*1462 rūpam ekatvānyatvavarjitam \
Line of ed.: 4   Verse: b    
dr̥śyate na ca tan sti*1463 tatʰā cotpādalakṣaṇam \\709\\

Strophe: 710  
Line of ed.: 5   Verse: a    
gandʰarvamāyādi yatʰā hetupratyayalakṣaṇāḥ*1464 \
Line of ed.: 6   Verse: b    
tatʰā hi sarvabʰāvānāṃ saṃbʰāvo na hy asaṃbʰavaḥ \\710\\

Strophe: 711  
Line of ed.: 7   Verse: a    
vikalpaḥ*1465 puruṣākāro*1466 dvidʰāvr̥ttyā*1467 pravartate \
Line of ed.: 8   Verse: b    
ātmadʰarmopakāraiś*1468 ca na ca bālair vibʰāvyate \\711\\

Strophe: 712  
Line of ed.: 9   Verse: a    
vipula-*1469pratyayādʰīnaḥ śrāvako ՚pi hy arhan*1470 tatʰā \
Line of ed.: 10   Verse: b    
svabalādʰīnaṃ jinādʰīnaṃ pañcamaṃ*1471 śrāvakaṃ nayet*1472 \\712\\

Strophe: 713  
Line of ed.: 11   Verse: a    
kālāntaraṃ ca pradʰvastaṃ paramārtʰetaretaram*1473 \
Line of ed.: 12   Verse: b    
caturvidʰam anityatvaṃ bālāḥ*1474 kalpenty*1475 akovidāḥ*1476 \\713\\

Strophe: 714  
Line of ed.: 13   Verse: a    
dvayāntapatitā bālā guṇāṇu-*1477prakr̥tikāraṇaiḥ \
Line of ed.: 14   Verse: b    
mokṣopāyaṃ na jānanti sadasat-*1478pakṣasaṃgrahāt \\714\\

Strophe: 715  
Line of ed.: 15   Verse: a    
aṅgulyagraṃ*1479 yatʰā bālaiś candraṃ*1480 gr̥hṇanti*1481 durmatiḥ*1482 \
Page of ed.: 354   Line of ed.: 1   Verse: b    
tatʰā hy akṣarasaṃsaktās tattvaṃ veṃti*1483 māmakam \\715\\

Strophe: 716  
Line of ed.: 2   Verse: a    
vilakṣaṇāni bʰūtāni rūpabʰāvapravartakā \
Line of ed.: 3   Verse: b    
bʰūtānāṃ saṃniveśo ՚yaṃ na bʰūtair bʰautikaṃ*1484 kr̥tam \\716\\

Strophe: 717  
Line of ed.: 4   Verse: a    
agninā dahyate*1485 rūpam abdʰātuḥ*1486 kledanātmakaḥ*1487 \
Line of ed.: 5   Verse: b    
vāyunā kīryate rūpaṃ katʰaṃ bʰūtaiḥ pravartate \\717\\

Strophe: 718  
Line of ed.: 6   Verse: a    
rūpaṃ skandʰaś ca vijñānaṃ dvayam etan na pañcakam \
Line of ed.: 7   Verse: b    
paryāyabʰedaṃ skandʰānāṃ śatadʰā deśayāmi*1488 \\718\\

Strophe: 719  
Line of ed.: 8   Verse: a    
cittacaittasya bʰedena vartamānaṃ pravartate \
Line of ed.: 9   Verse: b    
vyatibʰinnāni rūpāṇi cittaṃ*1489 rūpaṃ na bʰautikam*1490 \\719\\

Strophe: 720  
Line of ed.: 10   Verse: a    
nīlādyapekṣaṇaṃ śvetaṃ śvetaṃ*1491 nīlaṃ*1492 hy apekṣaṇam*1493 \
Line of ed.: 11   Verse: b    
kāryakāraṇam utpādya śūnyatā +asti sti ca \\720\\

Strophe: 721  
Line of ed.: 12   Verse: a    
sādʰanaṃ sādʰakaṃ sādʰyaṃ śītoṣṇe lakṣyalakṣaṇam*1493 \
Line of ed.: 13   Verse: b    
evamādyāni sarvāṇi tārkikair na prasādʰitāḥ \\721\\

Strophe: 722  
Line of ed.: 14   Verse: a    
cittaṃ manaś ca ṣaḍ*1494 nyavijñānāny ātmasaṃyutā \
Line of ed.: 15   Verse: b    
ekatvānyatvarahitā +ālayo ՚yaṃ pravartate \\722\\

Strophe: 723  
Line of ed.: 16   Verse: a    
sāṃkʰyā vaiśeṣikā nagnās tārkikā īśvaroditāḥ \
Line of ed.: 17   Verse: b    
sadasatpakṣapatitā viviktārtʰavivarjitāḥ \\723\\

Strophe: 724  
Page of ed.: 355   Line of ed.: 1   Verse: a    
saṃstʰānākr̥ti-*1495viśeṣo*1496 bʰūtānāṃ sti*1497 bʰautikam \
Line of ed.: 2   Verse: b    
tīrtʰyā vadanti janma*1498 bʰūtānāṃ bʰūtikasya*1499 ca*1500 \\724\\

Strophe: 725  
Line of ed.: 3   Verse: a    
anutpannā yato ya anye tīrtʰyā kalpanti*1501 kāraṇaiḥ \
Line of ed.: 4   Verse: b    
na ca budʰyanti mohena*1502 sadasatpakṣam āśritāḥ \\725\\

Strophe: 726  
Line of ed.: 5   Verse: a    
cittena saha saṃyuktaṃ visaṃyuktaṃ*1503 manādibʰiḥ \
Line of ed.: 6   Verse: b    
viśuddʰalakṣaṇaṃ sattvaṃ jñānena saha tiṣṭʰati \\726\\

Strophe: 727  
Line of ed.: 7   Verse: a    
karma yac ca bʰaved rūpaṃ skandʰaviṣayahetukāḥ \
Line of ed.: 8   Verse: b    
sattvāś ca nirupādānā ārūpye vatiṣṭʰati*1504 \\727\\

Strophe: 728  
Line of ed.: 9   Verse: a    
nairātmyaṃ*1505 satyavāditvaṃ*1506 sattvābʰāvāt prasajyate \
Line of ed.: 10   Verse: b    
nairātmyavādinaś cʰedo*1507 vijñānasyāpy asaṃbʰavaḥ*1508 \\728\\

Strophe: 729  
Line of ed.: 11   Verse: a    
catvāraḥ stʰitayas tasya rūpābʰāvāt katʰaṃ bʰavet \
Line of ed.: 12   Verse: b    
adʰyātmabāhyābʰāvād*1509 vijñānaṃ na pravartate \\729\\

Strophe: 730  
Line of ed.: 13   Verse: a    
antarābʰavikā*1510 skandʰā yatʰai-*1511veccʰanti tārkikāḥ*1512 \
Line of ed.: 14   Verse: b    
tatʰārūpyopapannasya*1513 bʰavo ՚rūpo na sti kim \\730\\

Strophe: 731  
Line of ed.: 15   Verse: a    
aprayatnena mokṣaḥ syāt sattvavijñānayor vinā \
Line of ed.: 16   Verse: b    
tīrtʰyavādo na saṃdeho na ca budʰyanti tārkikāḥ \\731\\

Strophe: 732  
Line of ed.: 17   Verse: a    
rūpaṃ ca vidyate tatra +ārūpye*1514 sti darśanam \
Page of ed.: 356   Line of ed.: 1   Verse: b    
tadabʰāvo na siddʰānto na yānaṃ na ca yāyinam \\732\\

Strophe: 733  
Line of ed.: 2   Verse: a    
indriyaiḥ saha saṃyuktaṃ vijñānaṃ vāsano-*1515dbʰavam \
Line of ed.: 3   Verse: b    
aṣṭa-*1516vad ekadeśaṃ hi kṣaṇe kāle na gr̥hṇanti*1517 \\733\\

Strophe: 734  
Line of ed.: 4   Verse: a    
na*1518 pravartati yadā*1519 rūpam indriyā na ca +indriyaiḥ \
Line of ed.: 5   Verse: b    
ato hi*1520 deśeti*1521 bʰagavān*1522 kṣaṇikā indriyādayaḥ \\734\\

Strophe: 735  
Line of ed.: 6   Verse: a    
anirdʰārya*1523 katʰaṃ rūpaṃ vijñānaṃ saṃpravartsyate*1524 \
Line of ed.: 7   Verse: b    
apravr̥ttaṃ*1525 katʰaṃ jñānaṃ saṃsāraṃ janayiṣyati*1526 \\735\\

Strophe: 736  
Line of ed.: 8   Verse: a    
utpattyanantaraṃ bʰaṅgaṃ*1527 na deśenti vināyakāḥ \
Line of ed.: 9   Verse: b    
nairantaryaṃ na*1528 bʰāvānāṃ vikalpa-*1529spandite*1530 gatau \\736\\

Strophe: 737  
Line of ed.: 10   Verse: a    
indriyā indriyārtʰāś ca mūḍʰānāṃ na tu paṇḍitāḥ \
Line of ed.: 11   Verse: b    
bālā gr̥hṇanti*1531 nāmena*1532 +āryā vai +artʰakovidāḥ \\737\\

Strophe: 738  
Line of ed.: 12   Verse: a    
ṣaṣṭʰaṃ hi nirupādānaḥ*1533 sopādāno*1534 na gr̥hyate*1535 \
Line of ed.: 13   Verse: b    
anirdʰāryaṃ*1536 vadanty āryā astidoṣair*1537 vivarjitāḥ*1538 \\738\\

Strophe: 739  
Line of ed.: 14   Verse: a    
śāśvatoccʰedabʰītāś*1539 ca tārkikā jñānavarjitāḥ \
Page of ed.: 357   Line of ed.: 1   Verse: b    
saṃskr̥tāsaṃskr̥tātmānaṃ*1540 na viśeṣanti bāliśāḥ \\739\\

Strophe: 740  
Line of ed.: 2   Verse: a    
ekatve vidyate dānam anyatve pi*1541 vidyate \
Line of ed.: 3   Verse: b    
cittena saha caikatvam anyatvaṃ vai manādibʰiḥ \\740\\

Strophe: 741  
Line of ed.: 4   Verse: a    
nirdʰāyate*1542 yadā*1543 dānaṃ cittaṃ caittābʰiśabditam \
Line of ed.: 5   Verse: b    
upādānāt katʰaṃ tatraikatvenāvadʰāryate \\741\\

Strophe: 742  
Line of ed.: 6   Verse: a    
sopādānopalabdʰiś ca karmajanmakriyādibʰiḥ \
Line of ed.: 7   Verse: b    
agnivat*1544 sādʰayiṣyanti sadr̥śāsadr̥śair nayaiḥ \\742\\

Strophe: 743  
Line of ed.: 8   Verse: a    
yatʰā*1545 hi +agnir yugapad*1546 dahyate dāhyadāhakau \
Line of ed.: 9   Verse: b    
sopādānas tatʰā hy ātmā tārkikaiḥ kiṃ na gr̥hyate*1547 \\743\\

Strophe: 744  
Line of ed.: 10   Verse: a    
utpādād py anutpādāc cittaṃ vai bʰāsvaraṃ sadā \
Line of ed.: 11   Verse: b    
dr̥ṣṭāntaṃ*1548 kiṃ na kurvanti tārkikā ātmasādʰakāḥ \\744\\

Strophe: 745  
Line of ed.: 12   Verse: a    
vijñānagahvare mūḍʰās*1549 tārkikā nayavarjitāḥ \
Line of ed.: 13   Verse: b    
itas tataḥ pradʰāvanti*1550 +ātmavādacikīrṣayā \\745\\

Strophe: 746  
Line of ed.: 14   Verse: a    
pratyātmagatigamyaś ca +ātmā vai śuddʰilakṣaṇam*1551 \
Line of ed.: 15   Verse: b    
garbʰas*1552 tatʰāgatasyāsau tārkikānām agocaraḥ \\746\\

Strophe: 747  
Line of ed.: 16   Verse: a    
upādāna+upādātror*1553 vibʰāgaskandʰayos tatʰā \
Line of ed.: 17   Verse: b    
lakṣaṇaṃ yadi jānāti jñānaṃ saṃjāyate nayam*1554 \\747\\

Strophe: 748  
Page of ed.: 358   Line of ed.: 1   Verse: a    
ālayaṃ garbʰa-*1555saṃstʰānaṃ mataṃ tīrtʰyānuvarṇitam \
Line of ed.: 2   Verse: b    
ātmanā saha saṃyuktaṃ na ca dʰarmāḥ prakīrtitāḥ \\748\\

Strophe: 749  
Line of ed.: 3   Verse: a    
eteṣāṃ pravibʰāgena vimokṣaḥ satyadarśanam \
Line of ed.: 4   Verse: b    
bʰāvānāṃ*1556 darśya-*1557heyānāṃ kleśānāṃ syād viśodʰanam \\749\\

Strophe: 750  
Line of ed.: 5   Verse: a    
prakr̥ti-*1558prabʰāsvaraṃ cittaṃ garbʰaṃ tātʰāgataṃ*1559 śubʰam \
Line of ed.: 6   Verse: b    
upādānaṃ hi sattvasya +antānantavivarjitam \\750\\

Strophe: 751  
Line of ed.: 7   Verse: a    
kāntir*1560 yatʰā suvarṇasya jātarūpaṃ ca śarkaram*1561 \
Line of ed.: 8   Verse: b    
parikarmeṇa paśyanti sattvaṃ*1562 skandʰālayais tatʰā \\751\\

Strophe: 752  
Line of ed.: 9   Verse: a    
na pudgalo na ca skandʰā buddʰo jñānam anāsravam*1563 \
Line of ed.: 10   Verse: b    
sadāśāntiṃ*1564 vibʰāvitvā*1565 gaccʰāmi śaraṇaṃ hy aham*1566 \\752\\

Strophe: 753  
Line of ed.: 11   Verse: a    
prakr̥tiprabʰāsvaraṃ cittam upakleśair manādibʰiḥ*1567 \
Line of ed.: 12   Verse: b    
ātmanā saha saṃyuktaṃ*1568 deśeti vadatāṃ-*1569varaḥ \\753\\

Strophe: 754  
Line of ed.: 13   Verse: a    
prakr̥tiprabʰāsvaraṃ cittaṃ*1570 manādyas tasya vai paraḥ*1571 \
Line of ed.: 14   Verse: b    
tair*1572 ācitāni*1573 karmāṇi yataḥ kliśyanti tāv*1574 ubʰau \\754\\

Strophe: 755  
Line of ed.: 15   Verse: a    
āgantukair anādyaiś*1575 ca kleśair ātmā*1576 prabʰāsvaraḥ \
Page of ed.: 359   Line of ed.: 1   Verse: b    
saṃkliśyate +upetaś ca vastravat pariśudʰyate*1577 \\755\\

Strophe: 756  
Line of ed.: 2   Verse: a    
malābʰāvād yatʰā vastraṃ*1578 hemaṃ doṣavarjitam \
Line of ed.: 3   Verse: b    
tiṣṭʰanti na ca naśyante +ātmā doṣais tatʰā vinā*1579 \\756\\

Strophe: 757  
Line of ed.: 4   Verse: a    
vīṇā-*1580śaṅkʰa atʰa bʰeryāṃ ca*1581 mādʰuryasvarasaṃpadā*1582 \
Line of ed.: 5   Verse: b    
mr̥gayed dʰy akovidaḥ kaścit tatʰā skandʰeṣu pudgalam \\757\\

Strophe: 758  
Line of ed.: 6   Verse: a    
nidʰayo maṇayaś*1583 pi pr̥tʰivyām udakaṃ*1584 tatʰā \
Line of ed.: 7   Verse: b    
vidyamānā na dr̥śyanti tatʰā skandʰeṣu pudgalam \\758\\

Strophe: 759  
Line of ed.: 8   Verse: a    
cittacaittakalāpāñ ca svaguṇān*1585 skandʰasaṃyutām \
Line of ed.: 9   Verse: b    
akovidā*1586 na gr̥hṇanti*1587 tatʰā skandʰeṣu pudgalam*1588 \\759\\

Strophe: 760  
Line of ed.: 10   Verse: a    
yatʰā hi garbʰo*1589 garbʰiṇyā vidyate na ca dr̥śyate \
Line of ed.: 11   Verse: b    
ātmā hi tadvat skandʰeṣu +ayuktijño na paśyati \\760\\

Strophe: 761  
Line of ed.: 12   Verse: a    
auṣadʰīnāṃ yatʰā sāram agniṃ vendʰanair yatʰā \
Line of ed.: 13   Verse: b    
na paśyanti +ayuktijñās tatʰā skandʰeṣu pudgalam \\761\\

Strophe: 762  
Line of ed.: 14   Verse: a    
anityatā*1590 sarvabʰāveṣu śūnyatāṃ ca yatʰābudʰāḥ \
Line of ed.: 15   Verse: b    
vidyamānaṃ na paśyanti tatʰā skandʰeṣu pudgalam \\762\\

Strophe: 763  
Line of ed.: 16   Verse: a    
bʰūmayo vaśitābʰijñā abʰiṣekaṃ ca +uttaram \
Line of ed.: 17   Verse: b    
samādʰayo viśeṣāś ca +asatyātmani sti vai*1591 \\763\\

Strophe: 764  
Page of ed.: 360   Line of ed.: 1   Verse: a    
vaināśiko*1592 yadā*1593 gatvā brūyād yady asti deśyatām*1594 \
Line of ed.: 2   Verse: b    
sa vaktavyo*1595 bʰaved vijñaḥ svavikalpaṃ*1596 pradarśaya*1597 \\764\\

Strophe: 765  
Line of ed.: 3   Verse: a    
nairātmyavādino ՚bʰāṣyā bʰikṣukarmāṇi*1598 varjaya \
Line of ed.: 4   Verse: b    
bādʰakā buddʰadʰarmāṇāṃ sadasatpakṣadr̥ṣṭayaḥ*1599 \\765\\

Strophe: 766  
Line of ed.: 5   Verse: a    
tīrtʰadoṣair*1600 vinirmuktaṃ*1601 nairātmyavanadāhakam*1602 \
Line of ed.: 6   Verse: b    
jājvalaty ātmavādo ՚yaṃ yugāntāgnir ivottʰitaḥ \\766\\

Strophe: 767  
Line of ed.: 7   Verse: a    
kʰaṇḍekṣuśarkaramadʰvādidadʰitilagʰr̥tādiṣu \
Line of ed.: 8   Verse: b    
svarasaṃ vidyate teṣu +anāsvādyaṃ*1603 na gr̥hyate \\767\\

Strophe: 768  
Line of ed.: 9   Verse: a    
pañcadʰā gr̥hyamānaś ca +ātmā skandʰasamuccʰraye \
Line of ed.: 10   Verse: b    
na ca paśyanty avidvāṃso vidvān*1604 dr̥ṣṭvā vimucyate \\768\\

Strophe: 769  
Line of ed.: 11   Verse: a    
vidyādibʰiś ca dr̥ṣṭāntaiś*1605 cittaṃ naivadʰāryate \
Line of ed.: 12   Verse: b    
yatra yasmād yadartʰaṃ ca samūhaṃ vadʰāryate \\769\\

Strophe: 770  
Line of ed.: 13   Verse: a    
vilakṣaṇā hi vai dʰarmāś cittam ekaṃ na gr̥hyate \
Line of ed.: 14   Verse: b    
ahetur apravr̥ttiś ca tārkikāṇāṃ prasajyate*1606 \\770\\

Strophe: 771  
Line of ed.: 15   Verse: a    
cittānupaśyī ca*1607 yogī cittaṃ citte*1608 na paśyati \
Line of ed.: 16   Verse: b    
*1609paśyako dr̥śyanirjāto*1610 dr̥śyaṃ kiṃhetusaṃbʰavam \\771\\

Strophe: 772  
Page of ed.: 361   Line of ed.: 1   Verse: a    
kātyāyanasya gotro ՚haṃ śuddʰāvāsād vinissr̥taḥ*1611 \
Line of ed.: 2   Verse: b    
deśemi dʰarmaṃ sattvānāṃ nirvāṇapuragāminam \\772\\

Strophe: 773  
Line of ed.: 3   Verse: a    
paurāṇikam idaṃ vartma +ahaṃ*1612 te ca tatʰāgatāḥ \
Line of ed.: 4   Verse: b    
tribʰiḥ sahasraiḥ sūtrāṇāṃ nirvāṇam atyadeśayan*1613 \\773\\

Strophe: 774  
Line of ed.: 5   Verse: a    
kāmadʰātau tatʰārūpye na vai buddʰo vibudʰyate \
Line of ed.: 6   Verse: b    
rūpadʰātvakaniṣṭʰeṣu vītarāgeṣu budʰyate \\774\\

Strophe: 775  
Line of ed.: 7   Verse: a    
na bandʰahetur viṣayā hetur viṣayabandʰanam \
Line of ed.: 8   Verse: b    
jñānabadʰyāni kleśāni +asidʰāravrato*1614 hy ayam \\775\\

Strophe: 776  
Line of ed.: 9   Verse: a    
asaty ātmani*1615 māyādyā dʰarmā sty*1616 asti vai katʰam \
Line of ed.: 10   Verse: b    
bālānāṃ kʰyāti tatʰatā katʰaṃ sti nirātmikā*1617 \\776\\

Strophe: 777  
Line of ed.: 11   Verse: a    
kr̥takākr̥takatvād dʰi sti hetuḥ pravartakaḥ*1618 \
Line of ed.: 12   Verse: b    
anutpannam idaṃ sarvaṃ na ca bālair*1619 vibʰāvyate \\777\\

Strophe: 778  
Line of ed.: 13   Verse: a    
kāraṇāni +anutpannā*1620 kr̥takāḥ pratyayāś ca te \
Line of ed.: 14   Verse: b    
dvāv apy etau na*1621 janakau kāraṇaiḥ kalpyate*1622 katʰam \\778\\

Strophe: 779  
Line of ed.: 15   Verse: a    
prāk paścād yugapac pi hetuṃ varṇenti*1623 tārkikāḥ \
Line of ed.: 16   Verse: b    
prakāśagʰaṭaśiṣyādyair bʰāvānāṃ janma katʰyate \\779\\

Strophe: 780  
Line of ed.: 17   Verse: a    
bʰisaṃskārikair buddʰā lakṣaṇair lakṣaṇānvitāḥ \
Page of ed.: 362   Line of ed.: 1   Verse: b    
cakravartiguṇā hy ete naite buddʰaprabʰāṣitāḥ*1624 \\780\\

Strophe: 781  
Line of ed.: 2   Verse: a    
buddʰānāṃ*1625 lakṣaṇaṃ jñānaṃ dr̥ṣṭidoṣair vivarjitam \
Line of ed.: 3   Verse: b    
pratyātmadr̥ṣṭigatikaṃ sarvadoṣavigʰātakam \\781\\

Strophe: 782  
Line of ed.: 4   Verse: a    
badʰirāndʰakāṇa-*1626mūkānāṃ vr̥ddʰānāṃ vairavr̥ttinām \
Line of ed.: 5   Verse: b    
bālānāṃ ca viśeṣeṇa brahmacaryaṃ na vidyate \\782\\

Strophe: 783  
Line of ed.: 6   Verse: a    
āvr̥tair vyañjanair divyair*1627 lakṣaṇaiś cakravartinaḥ*1628 \
Line of ed.: 7   Verse: b    
vyañjitaiḥ pravrajanty eke na nye ca pravādinaḥ*1629 \\783\\

Strophe: 784  
Line of ed.: 8   Verse: a    
vyāsaḥ*1630 kaṇāda*1631 r̥ṣabʰaḥ*1632 kapilaḥ*1633 śākyanāyakaḥ \
Line of ed.: 9   Verse: b    
nirvr̥te*1634 mama paścāt tu bʰaviṣyanty evamādayaḥ \\784\\

Strophe: 785  
Line of ed.: 10   Verse: a    
mayi nirvr̥te varṣaśate*1635 vyāso vai bʰāratas*1636 tatʰā \
Line of ed.: 11   Verse: b    
pāṇḍavāḥ*1637 kauravā*1638 rāma*1639 paścān maurī*1640 bʰaviṣyati \\785\\

Strophe: 786  
Line of ed.: 12   Verse: a    
mauryā nandāś*1641 ca guptāś*1642 ca tato*1643 mleccʰā*1644 nr̥dʰamāḥ*1645 \
Line of ed.: 13   Verse: b    
mleccʰānte śastrasaṃkṣobʰaḥ*1646 śastrānte ca kalir yugaḥ*1647 \
Page of ed.: 363   Line of ed.: 1   Verse: c    
kali-*1648yugānte lokaiś ca saddʰarmo hi na*1649 bʰāvitaḥ*1650 \\786\\

Strophe: 787  
Line of ed.: 2   Verse: a    
evamādyāny*1651 atītāni cakravad bʰramate jagat \
Line of ed.: 3   Verse: b    
vahny-*1652ādityasamāyogāt kāmadʰātur*1653 vidīryate*1654 \\787\\

Strophe: 788  
Line of ed.: 4   Verse: a    
punaḥ saṃstʰāsyate*1655 divyaṃ tasmim̐l lokaḥ pravartsyate \
Line of ed.: 5   Verse: b    
cātur-*1656varṇā nr̥pendrāś ca +r̥ṣayo dʰarmam eva*1657 ca \\788\\

Strophe: 789  
Line of ed.: 6   Verse: a    
vedāś*1658 ca yajñaṃ*1659 dānaṃ*1660 ca dʰarmastʰā vartsyate punar \
Line of ed.: 7   Verse: b    
ākʰyāyiketihāsā-*1661dyair*1662 gadyacūrṇikavārttikaiḥ \
Line of ed.: 8   Verse: c    
evaṃ mayā śrutādibʰyo*1663 loko vai vibʰramiṣyati*1664 \\789\\

Strophe: 790  
Line of ed.: 9   Verse: a    
suraktākoṭitaṃ kr̥tvā +upariṣṭād vivarṇayet \
Line of ed.: 10   Verse: b    
nīlakardama-*1665gomayaiḥ*1666 paṭaṃ vai saṃpracitrayet*1667 \
Line of ed.: 11   Verse: c    
sarvavāsair vicitrāṃgas*1668 tīrtʰya-*1669liṅgavivarjitaḥ \\790\\

Strophe: 791  
Line of ed.: 12   Verse: a    
śāsanaṃ*1670 deśayed yogī buddʰānām eṣa vai dʰvajaḥ \
Line of ed.: 13   Verse: b    
vastrapūtaṃ jalaṃ peyaṃ*1671 kaṭisūtraṃ ca dʰārayet \
Line of ed.: 14   Verse: c    
upapadyamāna-*1672kālena bʰaikṣyaṃ*1673 nīcavarjitam \\791\\

Strophe: 792  
Page of ed.: 364   Line of ed.: 1   Verse: a    
divyaṃ saṃjāyate*1674 svargād dvau nyau mānuṣodbʰavau*1675 \
Line of ed.: 2   Verse: b    
ratnalakṣaṇasaṃpanno*1676 devajanmajageśvaraḥ*1677 \\792\\

Strophe: 793  
Line of ed.: 3   Verse: a    
svargaṃ*1678 prabʰuñjate*1679 dvīpāñ caturo dʰarmaśāsanaḥ \
Line of ed.: 4   Verse: b    
bʰuktvā tu suciraṃ*1680 dvīpān*1681 tr̥ṣṇayā vipraṇaśyati*1682 \\793\\

Strophe: 794  
Line of ed.: 5   Verse: a    
kr̥tayugaś ca tretā ca dvāparaṃ kalinas tatʰā \
Line of ed.: 6   Verse: b    
ahaṃ nye kr̥tayuge śākyasiṃhaḥ kalau*1683 yuge \\794\\

Strophe: 795  
Line of ed.: 7   Verse: a    
siddʰārtʰaḥ śākyatanayo*1684 viṣṇur*1685 vyāso maheśvaraḥ \
Line of ed.: 8   Verse: b    
evamādyāni tīrtʰyāni nirvr̥te me bʰaviṣyati \\795\\

Strophe: 796  
Line of ed.: 9   Verse: a    
evaṃ mayā*1686 śrutādibʰyaḥ*1687 śākyasiṃhasya deśanā \
Line of ed.: 10   Verse: b    
itihāsaṃ*1688 purāvr̥ttaṃ vyāsasyaitad bʰaviṣyati \\796\\

Strophe: 797  
Line of ed.: 11   Verse: a    
viṣṇur maheśvaraś*1689 pi sr̥ṣṭitvaṃ*1690 deśayiṣyati \
Line of ed.: 12   Verse: b    
evaṃ me*1691 nirvr̥te paścād evamādyaṃ bʰaviṣyati \\797\\

Strophe: 798  
Line of ed.: 13   Verse: a    
mātā ca me vasumatiḥ pitā vipraḥ prajāpatiḥ \
Line of ed.: 14   Verse: b    
kātyāyana-*1692sagotro ՚haṃ nāmnā vai virajo jinaḥ \\798\\

Strophe: 799  
Line of ed.: 15   Verse: a    
campāyāṃ haṃ samutpannaḥ pitāpi ca pitāmahaḥ \
Line of ed.: 16   Verse: b    
somagupteti nāmnāsau somavaṃśasamudbʰavaḥ \\799\\

Strophe: 800  
Page of ed.: 365   Line of ed.: 1   Verse: a    
cīrṇavrataḥ pravrajitaḥ sahasraṃ deśitaṃ nayam*1693 \
Line of ed.: 2   Verse: b    
vyākr̥tya*1694 parinirvāsye*1695 +abʰiṣicya mahāmatim \\800\\

Strophe: 801  
Line of ed.: 3   Verse: a    
matir dāsyati*1696 dʰarmāya dʰarmo*1697 dāsyati mekʰale*1698 \
Line of ed.: 4   Verse: b    
mekʰalaḥ śiṣyo daurbalyāt kalpānte*1699 nāśayiṣyati \\801\\

Strophe: 802  
Line of ed.: 5   Verse: a    
kāśyapaḥ krakuccʰandaś ca kanakaś*1700 ca vināyakaḥ*1701 \
Line of ed.: 6   Verse: b    
ahaṃ ca virajo ՚nye vai sarve te kr̥tino*1702 jināḥ \\802\\

Strophe: 803  
Line of ed.: 7   Verse: a    
kr̥te yuge tataḥ paścān matir nāmena nāyakaḥ \
Line of ed.: 8   Verse: b    
bʰaviṣyati mahāvīraḥ pañcajñeyā-*1703vabodʰakaḥ \\803\\

Strophe: 804  
Line of ed.: 9   Verse: a    
na dvāpare na tretāyāṃ*1704 na*1705 paścāc ca*1706 kalau*1707 yuge \
Line of ed.: 10   Verse: b    
saṃbʰavo lokanātʰānāṃ saṃbudʰyante*1708 kr̥te yuge \\804\\

Strophe: 805  
Line of ed.: 11   Verse: a    
ahāryā*1709 lakṣaṇā yāś ca +accʰinnadaśakaiḥ saha \
Line of ed.: 12   Verse: b    
mora-*1710candrasamaiś candrair*1711 uttarīyaṃ vicitrayet \\805\\

Strophe: 806  
Line of ed.: 13   Verse: a    
dvyaṅgulaṃ*1712 tryaṅgulaṃ pi candraṃ candrāntaraṃ bʰavet \
Line of ed.: 14   Verse: b    
anyatʰā citramānaṃ*1713 hi lobʰanīyaṃ hi bāliśān*1714 \\806\\

Strophe: 807  
Line of ed.: 15   Verse: a    
rāgāgniṃ śamayen nityaṃ snāyād vai jñānavāriṇā \
Line of ed.: 16   Verse: b    
triśaraṇaṃ trisaṃdʰyāsu yogī kuryāt prayatnataḥ \\807\\

Strophe: 808  
Page of ed.: 366   Line of ed.: 1   Verse: a    
iṣuprastara-*1715kāṣṭʰādyā utkṣepā-*1716dyaiḥ samīritāḥ \
Line of ed.: 2   Verse: b    
ekaḥ kṣiptaḥ pataty ekaḥ kuśalākuśalas tatʰā \\808\\

Strophe: 809  
Line of ed.: 3   Verse: a    
ekaṃ*1717 ca bahudʰā sti vailakṣaṇyān na*1718 kutracit \
Line of ed.: 4   Verse: b    
vāyubʰā*1719 grāhakā sarve kṣetravad dāyakā*1720 bʰavet \\809\\

Strophe: 810  
Line of ed.: 5   Verse: a    
yady ekaṃ bahudʰā vai syāt sarve*1721 hy akr̥takā bʰavet \
Line of ed.: 6   Verse: b    
kr̥takasya vināśaḥ syāt tārkikāṇām ayaṃ nayaḥ \\810\\

Strophe: 811  
Line of ed.: 7   Verse: a    
dīpavījavad etat syāt sādr̥śyād*1722 bahudʰā kutaḥ \
Line of ed.: 8   Verse: b    
ekaṃ hi bahudʰā bʰavati tārkikāṇām*1723 ayaṃ nayaḥ \\811\\

Strophe: 812  
Line of ed.: 9   Verse: a    
na tilāj jāyate mudgo*1724 na vrīhir yavahetukaḥ \
Line of ed.: 10   Verse: b    
godʰūma-*1725dʰānyajātāni +ekaṃ hi bahudʰā katʰam \\812\\

Strophe: 813  
Line of ed.: 11   Verse: a    
pāṇiniṃ*1726 śabdanetāram*1727 akṣapādo vr̥haspatiḥ*1728 \
Line of ed.: 12   Verse: b    
lokāyata-*1729praṇetāro brahmā garbʰo bʰaviṣyati \\813\\

Strophe: 814  
Line of ed.: 13   Verse: a    
kātyāyanaḥ sūtrakartā*1730 yajñavalkas*1731 tatʰaiva ca \
Line of ed.: 14   Verse: b    
bʰuḍʰuka-*1732jyotiṣādyāni*1733 bʰaviṣyanti kālau*1734 yuge \\814\\

Strophe: 815  
Page of ed.: 367   Line of ed.: 1   Verse: a    
balī puṇyakr̥tāl lokāt prajābʰāgyād bʰaviṣyati \
Line of ed.: 2   Verse: b    
rakṣakaḥ sarvadʰarmāṇāṃ rājā balī*1735 mahīpatiḥ \\815\\

Strophe: 816  
Line of ed.: 3   Verse: a    
vālmīko*1736 masurākṣaś*1737 ca kauṭilya*1738 āśvalāyanaḥ*1739 \
Line of ed.: 4   Verse: b    
r̥ṣayaś ca mahābʰāgā bʰaviṣyanti +anāgate \\816\\

Strophe: 817  
Line of ed.: 5   Verse: a    
siddʰārtʰaḥ śākya-*1740tanayo bʰūtāntaḥ pañcacūḍakaḥ*1741 \
Line of ed.: 6   Verse: b    
vāgbaliratʰa*1742 medʰāvī*1743 paścātkāle bʰaviṣyati \\817\\

Strophe: 818  
Line of ed.: 7   Verse: a    
ajinaṃ*1744 daṇḍakāṣṭḥaṃ*1745 ca mekʰalācakramaṇḍalam*1746 \
Line of ed.: 8   Verse: b    
dadāti brahmā maheśvaro*1747 vana-*1748bʰūmau vyavastʰite*1749 \\818\\

Strophe: 819  
Line of ed.: 9   Verse: a    
bʰaviṣyati mahāyogī nāmnā vai virajo muniḥ \
Line of ed.: 10   Verse: b    
mokṣasya deśakaḥ śāstā munīnām eṣa vai dʰvajaḥ \\819\\

Strophe: 820  
Line of ed.: 11   Verse: a    
brahmā brahmaśataiḥ sārdʰaṃ devaiś ca bahubʰir mama \
Line of ed.: 12   Verse: b    
ajinaṃ prapātya*1750 gaganāt tatraintarhito vaśī \\820\\

Strophe: 821  
Line of ed.: 13   Verse: a    
sarvacitrāṇi*1751 vāsāṃsi bʰaikṣya-*1752pātraṃ suraiḥ saha \
Line of ed.: 14   Verse: b    
indro*1753 virūḍʰakādyāś ca vanabʰūmau dadanti me \\821\\

Strophe: 822  
Page of ed.: 368   Line of ed.: 1   Verse: a    
anutpādavādahetviṣṭo*1754 ՚jāto jāyeta*1755 punar \
Line of ed.: 2   Verse: b    
sādʰayiṣyaty*1756 anutpādaṃ vāgmātraṃ*1757 kīrtyate tu vai*1758 \\822\\

Strophe: 823  
Line of ed.: 3   Verse: a    
tasyāvidyā*1759 kāraṇaṃ teṣāṃ cittānāṃ saṃpravartitā \
Line of ed.: 4   Verse: b    
antarā kimavastʰāsau yāvad rūpaṃ na jānati \\823\\

Strophe: 824  
Line of ed.: 5   Verse: a    
samanantarapradʰvastaṃ cittam anyat pravartate \
Line of ed.: 6   Verse: b    
rūpaṃ na tiṣṭʰate kiṃcit kimālambya pravartsyate \\824\\

Strophe: 825  
Line of ed.: 7   Verse: a    
yasmād yatra pravarteta cittaṃ*1760 vitatʰa-*1761hetukam*1762 \
Line of ed.: 8   Verse: b    
na prasiddʰaṃ katʰaṃ tasya kṣaṇabʰaṅgo ՚vadʰāryate \\825\\

Strophe: 826  
Line of ed.: 9   Verse: a    
yogināṃ hi samāpattiḥ suvarṇajinadʰātavaḥ*1763 \
Line of ed.: 10   Verse: b    
ābʰāsvara-*1764vimānāni +abʰedyā lokakāraṇāt \\826\\

Strophe: 827  
Line of ed.: 11   Verse: a    
stʰitayaḥ prāptidʰarmāś ca buddʰānāṃ jñānasaṃpadaḥ \
Line of ed.: 12   Verse: b    
bʰikṣutvaṃ*1765 samayaprāptir*1766 dr̥ṣṭā vai kṣaṇikā katʰam \\827\\

Strophe: 828  
Line of ed.: 13   Verse: a    
gandʰarvapuramāyādyā rūpā vai kṣaṇikā*1767 katʰam \
Line of ed.: 14   Verse: b    
abʰūtikā ca bʰūtāni bʰūtāḥ kiṃcit kva gatau*1768 \\828\\

Strophe: 829  
Line of ed.: 15   Verse: a    
avidyāhetukaṃ*1769 cittam*1770 anādimatisaṃcitam \
Line of ed.: 16   Verse: b    
utpādabʰaṅgasaṃbaddʰaṃ tārkikaiḥ saṃprakalpyate \\829\\

Strophe: 830  
Line of ed.: 17   Verse: a    
dvividʰaḥ sāṃkʰyavādaś ca pradʰānāt pariṇāmikam \
Page of ed.: 369   Line of ed.: 1   Verse: b    
pradʰāne vidyate kāryaṃ kāryaṃ svātmaprasādʰitam*1771 \\830\\

Strophe: 831  
Line of ed.: 2   Verse: a    
pradʰānaṃ saha bʰāvena guṇabʰedaḥ prakīrtitaḥ \
Line of ed.: 3   Verse: b    
kāryakāraṇavaicitryaṃ*1772 pariṇāme na vidyate \\831\\

Strophe: 832  
Line of ed.: 4   Verse: a    
yatʰā hi pārataḥ*1773 śuddʰa upakleśair*1774 na lipyate \
Line of ed.: 5   Verse: b    
ālayaṃ hi tatʰā śuddʰam āśrayaḥ sarvadehinām*1775 \\832\\

Strophe: 833  
Line of ed.: 6   Verse: a    
hiṅgu-*1776gandʰaḥ palāṇḍuś*1777 ca garbʰiṇyā*1778 garbʰadarśanam*1779 \
Line of ed.: 7   Verse: b    
lavaṇādibʰiś ca lāvaṇyaṃ vījavat kiṃ na vartate \\833\\

Strophe: 834  
Line of ed.: 8   Verse: a    
anyatve ca tadanyatve*1780 +ubʰayaṃ nobʰaye*1781 tatʰā \
Line of ed.: 9   Verse: b    
astitvaṃ nirupādānaṃ na ca*1782 sti na saṃskr̥tam \\834\\

Strophe: 835  
Line of ed.: 10   Verse: a    
aśvavad vidyate hy ātmā skandʰair go-*1783bʰāvavarjitam \
Line of ed.: 11   Verse: b    
saṃskr̥tāsaṃskr̥taṃ*1784 vācyam avaktavyaṃ svabʰāvakam \\835\\

Strophe: 836  
Line of ed.: 12   Verse: a    
yukty-*1785āgamābʰyāṃ durdr̥ṣṭyā*1786 tarkadr̥ṣṭyā*1786 malīkr̥tam \
Line of ed.: 13   Verse: b    
anirdʰārya*1787 vadanty ātmā nopādāne na nyataḥ \\836\\

Strophe: 837  
Line of ed.: 14   Verse: a    
doṣanirdʰāraṇā*1788 hy eṣāṃ skandʰenātmā vibʰāvyate \
Line of ed.: 15   Verse: b    
ekatvena tadanyatvena*1789 na ca budʰyanti tārkikāḥ \\837\\

Strophe: 838  
Line of ed.: 16   Verse: a    
darpaṇe*1790 +udake netre yatʰā vimbaṃ pradr̥śyate \
Page of ed.: 370   Line of ed.: 1   Verse: b    
ekatvānyatvarahitas tatʰā skandʰeṣu pudgalaḥ \\838\\

Strophe: 839  
Line of ed.: 2   Verse: a    
bʰāvyaṃ*1791 vibʰāvanādʰyātā*1792 mārgaḥ*1793 satyā ca darśanam \
Line of ed.: 3   Verse: b    
etat trayaṃ vibʰāvento mucyante hi kudarśanaiḥ \\839\\

Strophe: 840  
Line of ed.: 4   Verse: a    
dr̥ṣṭaṃ naṣṭaṃ yatʰā vidyuc*1794 cakraṃ cʰidragr̥he yatʰā \
Line of ed.: 5   Verse: b    
pariṇāmaḥ*1795 sarvadʰarmāṇāṃ bālair iva na kalpayet*1796 \\840\\

Strophe: 841  
Line of ed.: 6   Verse: a    
bʰāvābʰāvena nirvāṇaṃ bālānāṃ cittamohanam \
Line of ed.: 7   Verse: b    
āryadarśanasadbʰāvād yatʰāvastʰānadarśanāt \\841\\

Strophe: 842  
Line of ed.: 8   Verse: a    
utpādabʰaṅgarahitaṃ*1797 bʰāvābʰāvavivarjitam \
Line of ed.: 9   Verse: b    
lakṣyalakṣaṇa-*1798nirmuktaṃ pariṇāmaṃ vibʰāvayet \\842\\

Strophe: 843  
Line of ed.: 10   Verse: a    
tīrtʰyavādavinirmuktaṃ nāmasaṃstʰāna-*1799varjitam \
Line of ed.: 11   Verse: b    
adʰyātmadr̥ṣṭinilayaṃ pariṇāmaṃ vibʰāvayet \\843\\

Strophe: 844  
Line of ed.: 12   Verse: a    
saṃsparśapīḍanābʰyāṃ*1800 vai devānāṃ nārakāṇi*1801 ca \
Line of ed.: 13   Verse: b    
antarābʰavikā sti vijñānena pravartitā*1802 \\844\\

Strophe: 845  
Line of ed.: 14   Verse: a    
jara-*1803ṇḍaja-*1804saṃsvedādyā*1805 antarābʰava-*1806saṃbʰavāḥ \
Line of ed.: 15   Verse: b    
sattvakāyā yatʰā citrā gatyāgatyāṃ vibʰāvayet \\845\\

Strophe: 846  
Line of ed.: 16   Verse: a    
yukty-*1807āgamavyapetāni niḥkleśa-*1808pakṣakṣayāvahā \
Page of ed.: 371   Line of ed.: 1   Verse: b    
tīrtʰyadr̥ṣṭipralāpāni matimān na samācaret \\846\\

Strophe: 847  
Line of ed.: 2   Verse: a    
ādau nirdʰāryate +ātmā*1809 +upādānād viśeṣayet \
Line of ed.: 3   Verse: b    
anirdʰārya*1810 viśeṣanti*1811 bandʰyāputraṃ*1812 viśiṣyate*1813 \\847\\

Strophe: 848  
Line of ed.: 4   Verse: a    
paśyāmi sattvān divyena prajñāmāṃsavivarjitam \
Line of ed.: 5   Verse: b    
saṃskāraskandʰanirmuktaṃ*1814 mūrtimān sarvadehinām \\848\\

Strophe: 849  
Line of ed.: 6   Verse: a    
durvarṇasuvarṇagataṃ*1815 muktāmuktaviśeṣaṇam*1816 \
Line of ed.: 7   Verse: b    
divyaṃ saṃskāravigataṃ*1817 saṃskāra-*1818stʰaṃ prapaśyate*1819 \\849\\

Strophe: 850  
Line of ed.: 8   Verse: a    
mūrtimān gati-*1820saṃdʰau*1821 vai tārkikānām agocaram \
Line of ed.: 9   Verse: b    
atikrāntamānuṣyagatim ahaṃ nye kutārkikāḥ \\850\\

Strophe: 851  
Line of ed.: 10   Verse: a    
sty ātmā*1822 jāyate cittaṃ kasmād etat*1823 pravartate \
Line of ed.: 11   Verse: b    
nadīdīpavījavat tasya*1824 nirgamaḥ kiṃ na katʰyate \\851\\

Strophe: 852  
Line of ed.: 12   Verse: a    
anutpanne ca vijñāne +ajñānādi na vidyate \
Line of ed.: 13   Verse: b    
tadabʰāve na*1825 vijñānaṃ saṃtatyā*1826 jāyate katʰam \\852\\

Strophe: 853  
Line of ed.: 14   Verse: a    
adʰvatrayam anadʰvaś*1827 ca +avaktavyaś*1828 ca pañcamaḥ*1829 \
Line of ed.: 15   Verse: b    
jñeyam etad dʰi buddʰānāṃ tārkikaiḥ saṃprakīrtyate*1830 \\853\\

Strophe: 854  
Page of ed.: 372   Line of ed.: 1   Verse: a    
avaktavyaś*1831 ca saṃskārair*1832 jñānaṃ saṃskāra-*1833hetukam \
Line of ed.: 2   Verse: b    
gr̥hṇāti*1834 saṃskāragataṃ jñānaṃ saṃskāraśabditam*1835 \\854\\

Strophe: 855  
Line of ed.: 3   Verse: a    
asmin satīdaṃ bʰavati pratyayāś py ahetukāḥ \
Line of ed.: 4   Verse: b    
vyañjakenopadiśyante*1836 tadabʰāvān na kārakam*1837 \\855\\

Strophe: 856  
Line of ed.: 5   Verse: a    
pavanaṃ*1838 hi vahner*1839 dahanaṃ*1840 preraṇe*1841 na tu saṃbʰave \
Line of ed.: 6   Verse: b    
prerya nirvāyate tena katʰaṃ sattvaprasādʰakāḥ*1842 \\856\\

Strophe: 857  
Line of ed.: 7   Verse: a    
saṃskr̥tāsaṃskr̥taṃ*1843 vācyam upādānavivarjitam \
Line of ed.: 8   Verse: b    
katʰaṃ hi sādʰakas tasya vahnir*1844 bālair vikalpyate*1845 \\857\\

Strophe: 858  
Line of ed.: 9   Verse: a    
anyonyasya*1846 balādʰānād vahnir vai jāyate nr̥ṇām \
Line of ed.: 10   Verse: b    
sattvaḥ pravartitaḥ*1847 kena vahnivat kalpate*1848 yataḥ \\858\\

Strophe: 859  
Line of ed.: 11   Verse: a    
skandʰāyatana-*1849kadambasya manādyākāraṇo nu*1850 vai*1851 \
Line of ed.: 12   Verse: b    
nairātmā rtʰavan nityaṃ cittena saha vartate \\859\\

Strophe: 860  
Line of ed.: 13   Verse: a    
dvāv etau bʰāsvarau nityaṃ kāryakāraṇavarjitau*1852 \
Line of ed.: 14   Verse: b    
agnir hy asādʰakas teṣāṃ na ca budʰyanti tārkikāḥ \\860\\

Strophe: 861  
Line of ed.: 15   Verse: a    
cittaṃ sattvāś ca nirvāṇaṃ prakr̥tyā bʰāsurā nu vai \
Line of ed.: 16   Verse: b    
doṣair anādikaiḥ*1853 kliṣṭā*1854 abʰinnā gaganopamāḥ \\861\\

Strophe: 862  
Page of ed.: 373   Line of ed.: 1   Verse: a    
hastiśayyā-*1855divac-*1856cʰāsās*1857 tīrtʰya-*1858dr̥ṣṭyā*1859 malīkr̥tāḥ \
Line of ed.: 2   Verse: b    
manovijñānasaṃcʰannā*1860 agnirādyair*1861 viśodʰitāḥ \\862\\

Strophe: 863  
Line of ed.: 3   Verse: a    
dr̥ṣṭāś ca*1862 te yatʰābʰūtaṃ dr̥ṣṭvā kleśā vidāritāḥ*1863 \
Line of ed.: 4   Verse: b    
dr̥ṣṭānta-*1864gahanaṃ*1865 hitvā gatās te +āryagocaram \\863\\

Strophe: 864  
Line of ed.: 5   Verse: a    
jñānajñeyavibʰāgena +anyatvaṃ kalpyate yataḥ \
Line of ed.: 6   Verse: b    
na ca budʰyanti durmedʰā avaktavyaś*1866 ca katʰyate \\864\\

Strophe: 865  
Line of ed.: 7   Verse: a    
bʰerī*1867 yatʰā candanabālaiḥ*1868 kurvanti nā-*1869nyatʰā \
Line of ed.: 8   Verse: b    
candanāgarusaṃkāśaṃ tatʰā jñānaṃ kutārkikaiḥ \\865\\

Strophe: 866  
Line of ed.: 9   Verse: a    
uttʰitaḥ kʰalubʰaktaś ca pātrasaṃśritamātrakam*1870 \
Line of ed.: 10   Verse: b    
doṣair mukʰavikārādyaiḥ śuddʰaṃ bʰaktaṃ samācaret \\866\\

Strophe: 867  
Line of ed.: 11   Verse: a    
imaṃ nayaṃ yo ՚numinoti yuktitaḥ prasādavān yogaparo hy*1871 akalpanaḥ \
Line of ed.: 12   Verse: b    
anāśrito hy artʰaparo*1872 bʰayed*1873 asau hiraṇmayīṃ*1874 dʰarmagatiṃ pradīpayet \\867\\

Strophe: 868  
Line of ed.: 13   Verse: a    
bʰāvābʰāva-*1875pratyaya-*1876mohakalpanā kudr̥ṣṭijālaṃ samalaṃ hi tasya tu \
Line of ed.: 14   Verse: b    
sarāgadoṣapratigʰaṃ nivartate nirañjano buddʰakaraiś ca sicyate \\868\\

Strophe: 869  
Line of ed.: 15   Verse: a    
tīrtʰyā*1877 kāraṇadigmūḍʰā*1878 anye*1879 pratyayavihvalāḥ*1880 \
Page of ed.: 374   Line of ed.: 1   Verse: b    
anya ahetusadbʰāvād uccʰedam āryam*1881 āstʰitāḥ \\869\\

Strophe: 870  
Line of ed.: 2   Verse: a    
vipākapariṇāmaś ca vijñānasya manasya ca \
Line of ed.: 3   Verse: b    
mano hy ālaya-*1882saṃbʰūtaṃ vijñānaṃ*1883 ca manobʰavam*1884 \\870\\

Strophe: 871  
Line of ed.: 4   Verse: a    
ālayāt sarvacittāni pravartanti taraṅgavat \
Line of ed.: 5   Verse: b    
vāsanāhetukā sarve yatʰāpratyayasaṃbʰavāḥ \\871\\

Strophe: 872  
Line of ed.: 6   Verse: a    
kṣaṇabʰedasaṃkalābaddʰā svacittārtʰavigrāhiṇaḥ*1885 \
Line of ed.: 7   Verse: b    
saṃstʰāna-*1886lakṣaṇākārā*1887 manocakṣvādisaṃbʰavāḥ \\872\\

Strophe: 873  
Line of ed.: 8   Verse: a    
anādidoṣasaṃbaddʰam*1888 artʰābʰavāsano-*1889ditam \
Line of ed.: 9   Verse: b    
bahirdʰā*1890 dr̥śyate cittaṃ tīrtʰadr̥ṣṭinivāraṇam \\873\\

Strophe: 874  
Line of ed.: 10   Verse: a    
taddʰetukam evānyat*1891 tadālambya pravartate \
Line of ed.: 11   Verse: b    
yadā*1892 saṃjāyate*1893 dr̥ṣṭiḥ saṃsāraś ca pravartate \\874\\

Strophe: 875  
Line of ed.: 12   Verse: a    
māyāsvapnanibʰā bʰāvā*1894 gandʰarvanagaropamāḥ \
Line of ed.: 13   Verse: b    
marīcyudakacandrābʰā svavikalpaṃ vibʰāvayet \\875\\

Strophe: 876  
Line of ed.: 14   Verse: a    
vr̥ttibʰedāt tu tatʰatā*1895 samyagjñānaṃ tadāśrayam \
Line of ed.: 15   Verse: b    
māyāśūraṃgamā-*1896dīni samādʰīni*1897 parāṇi ca \\876\\

Strophe: 877  
Line of ed.: 16   Verse: a    
bʰūmipraveśāl*1898 labʰate +abʰijñā vaśitāni ca \
Line of ed.: 17   Verse: b    
jñānamāyopamaṃ kāyam abʰiṣiktaṃ ca saugatam \\877\\

Strophe: 878  
Page of ed.: 375   Line of ed.: 1   Verse: a    
nivartate*1899 yadā*1900 cittaṃ nivr̥ttaṃ*1901 paśyato jagat \
Line of ed.: 2   Verse: b    
muditāṃ labʰate bʰūmiṃ buddʰabʰūmiṃ*1902 labʰanti ca \\878\\

Strophe: 879  
Line of ed.: 3   Verse: a    
āśrayeṇa*1903 nivr̥ttena*1904 viśvarūpo maṇir yatʰā \
Line of ed.: 4   Verse: b    
karoti sattvakr̥tyāni prativimbaṃ yatʰā jale \\879\\

Strophe: 880  
Line of ed.: 5   Verse: a    
sadasatpakṣanirmuktam ubʰayaṃ nobʰayaṃ na ca \
Line of ed.: 6   Verse: b    
pratyekaśrāvakīyābʰyāṃ*1905 niṣkrāntā saptamī bʰavet \\880\\

Strophe: 881  
Line of ed.: 7   Verse: a    
pratyātmadr̥ṣṭadʰarmāṇāṃ bʰūtabʰūmi-*1906viśodʰitam \
Line of ed.: 8   Verse: b    
bāhyatīrtʰya-*1907vinirmuktaṃ mahāyānaṃ*1908 vinirdiśet \\881\\

Strophe: 882  
Line of ed.: 9   Verse: a    
parāvr̥ttir*1909 vikalpasya cyutināśavivarjitam \
Line of ed.: 10   Verse: b    
śaśaroma-*1910maṇiprakʰyaṃ muktānāṃ deśayen nayam \\882\\

Strophe: 883  
Line of ed.: 11   Verse: a    
yatʰā hi grantʰo grantʰena yuktyā*1911 yuktis tatʰā yadi \
Line of ed.: 12   Verse: b    
ato yuktir*1912 bʰaved yuktim*1913 anyatʰā tu na kalpayet \\883\\

Strophe: 884  
Line of ed.: 13   Verse: a    
cakṣuḥ karma ca tr̥ṣṇā ca +avidyā yoginas*1914 tatʰā*1915 \
Line of ed.: 14   Verse: b    
cakṣūrūpe manaś pi +āvilasya manas tatʰā*1916 \\884\\
Strophe:    Verse:  


Line of ed.: 15    
\\ ity ārya-*1917saddʰarmalaṅkāvatāro*1918 nāma mahāyānasūtraṃ sagātʰakaṃ
Page of ed.: 376  Line of ed.: 1    
samāptam iti*1919 \\


Strophe:  
Line of ed.: 2  Verse: a    
ye dʰarmā hetuprabʰavā*1920 hetuṃ teṣāṃ*1921 tatʰāgato hy avadat \
Line of ed.: 3   Verse: b    
teṣāṃ ca yo nirodʰa evaṃ vādī*1922 mahāśramaṇaḥ \\
Verse:  



Next part



This text is part of the TITUS edition of Lankavatara-Sutra.

Copyright TITUS Project, Frankfurt a/M, 1.5.2011. No parts of this document may be republished in any form without prior permission by the copyright holder.