TITUS
Divyavadana
Part No. 2
Previous part

Chapter: 2 
********** Avadāna 2 **********

Page of edition: 15 
2 pūrṇāvadānam \


Line of edition: 1    bʰagavāñ śrāvastyāṃ viharati sma jetavane 'nātʰapiṇḍadasyārāme \
Line of edition: 1    
tena kʰalu samayena sūrpārake nagare nāma gr̥hapatiḥ prativasati āḍʰyo mahādʰano mahābʰogo vistīrṇaviśālaparigraho vaiśravaṇadʰanasamudito vaiśravaṇadʰanapratispardʰī \
Line of edition: 3    
tena sadr̥śāt kulāt kulatramānītam \
Line of edition: 4    
sa tayā sārdʰaṃ krīḍati ramate paricārayati \
Line of edition: 4    
tasya krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvr̥ttā \
Line of edition: 5    
aṣṭānāṃ navānāṃ māsānāmatyayāt prasūtā \
Line of edition: 5    
dārako jātaḥ \
Line of edition: 6    
tasya trīṇi saptakāni ekaviṃśatidivasāni vistareṇa jātasya jātamahaṃ kr̥tvā nāmadʰeyaṃ vyavastʰāpyate - kiṃ bʰavatu dārakasya nāmeti \
Line of edition: 7    
jñātaya ūcuḥ - ayaṃ dārako bʰavasya gr̥hapateḥ putraḥ, tasmādbʰavatu bʰavileti nāmadʰeyaṃ vyavastʰāpitam \
Line of edition: 8    
bʰūyo 'pyasya krīḍato ramamāṇasya paricārayataḥ putro jātaḥ \
Line of edition: 9    
tasya bʰavatrāteti nāmadʰeyaṃ vyavastʰāpitam \
Line of edition: 9    
punarapyasya putro jātaḥ \
Line of edition: 10    
tasya bʰavanandīti nāmadʰeyaṃ vyavastʰāpitam \
Line of edition: 10    
yāvadapareṇa samayena bʰavo gr̥hapatir glānaṃ saṃvr̥ttaḥ \
Line of edition: 11    
so 'tyartʰaṃ paruṣavacanasamudācārī yataḥ, patnyā putraiścāpyupekṣitaḥ \
Line of edition: 11    
tasya preṣyadārikā \
Line of edition: 12    
saṃlakṣayati - mama svāminā anekairupāyaśatairbʰogāḥ samudānītāḥ \
Line of edition: 13    
sedānīṃ glānaḥ saṃvr̥ttaḥ \
Line of edition: 12    
saiṣa patnyā putraiścāpyupekṣitaḥ \
Line of edition: 13    
na mama pratirūpaṃ syād yadahaṃ svāminamadʰyupekṣeyamiti \
Line of edition: 14    
vaidyasakāśaṃ gatvā katʰayati - ārya jānīṣe tvaṃ bʰavaṃ gr̥hapatim? jāne, kiṃ tasya? tasyaivaṃvidʰaṃ glānyaṃ samupajātam \
Line of edition: 15    
sa patnyā putraiścāpyupekṣitaḥ \
Line of edition: 15    
tasya bʰaviṣajyam (bʰaiṣajyam) vyapadiśeti \
Line of edition: 16    
sa katʰayati - dārike tvameva katʰayasi - sa patnyā putraiścāpyupekṣita iti \
Line of edition: 17    
atʰa kastasyopastʰānaṃ karoti? katʰayati - ahamasyopastʰānaṃ karomi \
Line of edition: 18    
kiṃ tvalpamūlyāni bʰaiṣajyāni vyapadiśeti \
Line of edition: 18    
tena vyapadiṣṭam - idaṃ tasya bʰaiṣajyamiti \
Line of edition: 18    
tatastayā kiṃcit svabʰaktāttasmādeva gr̥hādapahr̥tyopastʰānaṃ kr̥tam \
Line of edition: 19    
sa svastʰībʰūtaḥ saṃlakṣayati - ahaṃ patnyā putraiścādʰyupekṣitaḥ \
Line of edition: 20    
yadahaṃ jīvitaḥ, tadasyā dārikāyāḥ prabʰāvāt \
Line of edition: 20    
tadasyāḥ pratyupapakāraḥ kartavya iti \
Line of edition: 21    
tenoktā - dārike, ahaṃ patnyā putraiścāpyupekṣitaḥ \
Line of edition: 21    
yat kiṃcidahaṃ jīvitaḥ, sarvaṃ tava prabʰāvāt \
Line of edition: 22    
ahaṃ te varamanuprayaccʰāmīti \
Line of edition: 22    
katʰayati - svāmin, yadi me parituṣṭo 'si, bʰavatu me tvayā sārdʰaṃ samāgama iti \
Line of edition: 23    
sa katʰayati - āryaputra, dūramapi paramapi gatvā dāsyevāham, yadi tu āryaputreṇa sārdʰaṃ samāgamo bʰavati, evamadāsī bʰavāmīti \
Line of edition: 26    
tenāvaśyaṃ nirbandʰaṃ jñātvā abʰihitā - yadā saṃvr̥ttā r̥tumatī tadā mamārocayiṣyasīti \
Line of edition: 26    
apareṇa samayena kalyā saṃvr̥ttā r̥tumatī \
Line of edition: 27    
tayā tasyārocitam \
Line of edition: 27    
tato bʰavena gr̥hapatinā tayā sārdʰaṃ paricāritam \
Line of edition: 28    
āpannasattvā saṃvr̥ttā \
Line of edition: 28    
yameva divasamāpannasattvā saṃvr̥ttā tameva divasamupādāya bʰavasya gr̥hapateḥ sarvārtʰāḥ sarvakarmāntāśca paripūrṇāḥ \
Line of edition: 29    
tvaṣṭānāṃ navānāṃ māsānāmatyayāt prasūtā \
Line of edition: 30    
dārako jāto 'bʰirūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaścʰatrākāraśīrṣaḥ pralambabāhurvistīrṇalalāṭaḥ saṃgatabʰrūstuṅganāsaḥ \
Line of edition: 31    
yasminneva divase <16> dārako jātaḥ, tasminneva divase bʰavasya gr̥hapaterbʰūyasyā mātrayā sarvārtʰāḥ sarvakarmāntāḥ paripūrṇāḥ \
Page of edition: 16  Line of edition: 2    
tasya jñātayaḥ saṃgamya samāgamya trīṇi saptakānyekaviṃśatidivasāni vistareṇa jātasya jātamahaṃ kr̥tvā pūrvavat yāvatpūrṇeti nāmadʰeyaṃ vyavastʰāpitam \
Line of edition: 3    
pūrṇo dārako 'ṣṭābʰyo dʰātrībʰyo dvābʰyāmaṃsadʰātībʰyāṃ datto vistareṇa yāvadāśu vardʰate hradastʰamiva paṅkajam \
Line of edition: 4    
yadā mahān saṃvr̥ttaḥ, tadā lipyāmupanyastaḥ saṃkʰyāyāṃ gaṇanāyāṃ mudrāyāmuddʰāre nyāse nikṣepe vastuparīkṣāyāṃ ratnaparīkṣāyāṃ hastiparīkṣāyāmaśvaparīkṣāyāṃ kumāraparīkṣāyāṃ kumārikāparīkṣāyām \
Line of edition: 6    
aṣṭāsu parīkṣāsūddʰaṭako vācakaḥ paṇḍitaḥ paṭupracāraḥ saṃvr̥ttaḥ \
Line of edition: 7    
tato bʰavena gr̥hapatinā bʰavilādīnāṃ putrāṇām yatʰānupūrvyā niveśāḥ kr̥tāḥ \
Line of edition: 8    
te patnībʰiḥ sārdʰamatīva saṃraktā nivr̥ttā maṇḍanaparamā vyavastʰitāḥ \
Line of edition: 9    
tato bʰavo gr̥hapatiḥ kare kapolaṃ dattvā cintāparo vyavastʰitaḥ \
Line of edition: 9    
sa putrairdr̥ṣṭaḥ puṣṭaśca - tāta, kasmāttvaṃ kare kapolaṃ dattvā cintāparo vyavastʰita iti \
Line of edition: 10    
sa katʰayati - putrakāḥ, na tāvanmayā niveśaḥ kr̥to yāvatsuvarṇalakṣaḥ samudānīta iti \
Line of edition: 11    
te yūyaṃ nirastavyāpārāḥ patnīṣvatyartʰaṃ saṃraktā maṇḍanaparamā vyavastʰitāḥ \
Line of edition: 12    
mamātyayāt gr̥haṃ śocanīyaṃ bʰaviṣyati \
Line of edition: 12    
katʰaṃ na cintāparo bʰaviṣyāmīti? bʰavilena ratnakarṇikā pinaddʰā \
Line of edition: 13    
sa tāmavatāryadārukarṇikāṃ pinahya pratijñāmārūḍʰaḥ - na tāvat ratnakarṇikāṃ pinahyāmi yāvat suvarṇalakṣaḥ samupārjita iti \
Line of edition: 14    
apareṇa stavakarṇikā \
Line of edition: 15    
apareṇa trapukarṇikā \
Line of edition: 15    
teṣām yāstāḥ saṃjñā bʰavilo bʰavatrāto bʰavanandīti antarhitāḥ \
Line of edition: 16    
dārukarṇī stavakarṇī trapukarṇīti prādurbʰūtāḥ \
Line of edition: 16    
te paṇyamādāya mahāsamudraṃ saṃprastʰitāḥ \
Line of edition: 16    
pūrṇaḥ katʰayati - tāta, ahamapi mahāsamudraṃ gaccʰāmīti \
Line of edition: 17    
sa katʰayati - putra bālastvam \
Line of edition: 17    
atraiva tiṣṭʰa, āvāryāṃ vyāpāraṃ kuru \
Line of edition: 18    
sa tatraivāvastʰitaḥ \
Line of edition: 18    
te 'pi saṃsiddʰayānapātrā āgatāḥ \
Line of edition: 18    
mārgaśramaṃ prativinodya katʰayanti - tāta kalyatāmasmadīyaṃ paṇyamiti \
Line of edition: 19    
ten kalitam - ekaikasya suvarṇalakṣāḥ saṃvr̥ttāḥ \
Line of edition: 20    
pūrṇenāpi tatraiva dʰarmeṇa nyāyena vyavahāritāḥ sātirekāḥ suvarṇalakṣāḥ samudānītāaḥ \
Line of edition: 20    
pūrṇo 'pi pituḥ pādayor nipatya katʰayati - tāta, mamāpi kalyatāmāvārīsamuttʰitaṃ dravyamiti \
Line of edition: 21    
sa katʰayati - putra tvamatraivāvastʰitaḥ \
Line of edition: 22    
kiṃ tava kalyate? sa katʰayati - tāta kalyatām \
Line of edition: 22    
tatʰāpi jñātaṃ bʰaviṣyatīti \
Line of edition: 23    
kalitam yāvannyāyopārjitasya suvarṇasya mūlyaṃ varjayitvā sātiriktā lakṣāḥ saṃvr̥ttāḥ \
Line of edition: 24    
bʰavo gr̥hapatiḥ prītisaumanasyajātaḥ saṃlakṣayati - puṇyamaheśākʰyo 'yaṃ sattvo yenehaiva stʰiteneyatsuvarṇaṃ samupārjitamiti \
Line of edition: 25    
yāvadapareṇa samayena bʰavo gr̥hapatirglānaḥ saṃvr̥ttaḥ \
Line of edition: 25    
sa saṃlakṣayati - mamātyayādete bʰedaṃ gamiṣyanti \
Line of edition: 26    
upāyasaṃvidʰānaṃ kartavyamiti \
Line of edition: 26    
tena te 'bʰihitāḥ - putrakāḥ, kāṣṭʰāni samudānayateti \
Line of edition: 27    
taiḥ kāṣṭʰāni samudānītāni \
Line of edition: 27    
sa katʰayati - agniṃ prajvālayateti \
Line of edition: 28    
tairagniḥ prajvālitaḥ \
Line of edition: 28    
bʰavo gr̥hapatiḥ katʰayati - ekaikamalātamapanayateti \
Line of edition: 29    
tairapanītam \
Line of edition: 29    
so 'gnir nivārṇaḥ \
Line of edition: 29    
sa katʰayati - putrakāḥ, dr̥ṣṭo vah? tāta dr̥ṣṭaḥ \
Line of edition: 29    
sa gātʰāṃ bʰāṣate -

Line of edition: 30       
jvalanti sahitāṅgārā bʰrātaraḥ sahitāstatʰā \
Line of edition: 31       
pravibʰaktā niśāmyanti yatʰāṅgārastatʰā narāḥ \\ 1 \\

Page of edition: 17  Line of edition: 1    
putrakāḥ, na yuṣmābʰirmamātyayāt strīṇāṃ śrotavyam \

Line of edition: 2       
kuṭumbaṃ bʰidyate strībʰirvāgbʰirbʰidyanti kātarāḥ \
Line of edition: 3       
durnyasto bʰidyate mantraḥ prītirbʰidyate lobʰataḥ \\ 2 \\ iti \\

Line of edition: 4    
te niṣkrāntāḥ \
Line of edition: 4    
bʰavilastatraivāvastʰitaḥ \
Line of edition: 4    
sa tenoktaḥ - putra, na kadācit tvayā pūrṇo moktavyaḥ \
Line of edition: 5    
puṇyamaheśākʰyo 'yaṃ sattvaḥ \
Line of edition: 5    
ityuktvā -

Line of edition: 6       
sarve kṣayāntā nicayāḥ patanāntāḥ samuccʰrayāḥ \
Line of edition: 7       
samyogā viprayogāntā maraṇāntaṃ ca jīvitam \\ 3 \\

Line of edition: 8    
iti kāladʰarmeṇa samyuktaḥ \
Line of edition: 8    
tair nīlapītalohitāvadātairvastraiḥ śibikāmalaṃkr̥tya mahatā saṃskāreṇa śmaśānaṃ nītvā dʰmāpitaḥ \
Line of edition: 9    
tataste śokavinodanaṃ kr̥tvā katʰayanti - yadā asmākaṃ pitā jīvati, tadā tadadʰīnāḥ prāṇāḥ \
Line of edition: 10    
yadidānīṃ nirastavyāpārāstiṣṭʰāmaḥ, gr̥ḥpamavasādaṃ gamiṣyati \
Line of edition: 11    
na śobʰanaṃ bʰaviṣyati \
Line of edition: 11    
yannu vayaṃ paṇyamādāya deśāntaraṃ gaccʰāma iti \
Line of edition: 11    
pūrṇaḥ katʰayati - yadyevamahamapi gaccʰāmīti \
Line of edition: 12    
te katʰayanti - tvamatraivāvāryāṃ vyāpāraṃ kuru, vayameva gaccʰāma iti \
Line of edition: 13    
te paṇyamādāya deśāntaraṃ gatāḥ \
Line of edition: 13    
pūrṇo nyastasarvakāryastatraivāvastʰitaḥ \\
Line of edition: 14    
dʰarmatā kʰalu īśvaragr̥heṣu divasaparivyayo dīyate \
Line of edition: 14    
tāsteṣāṃ patnyo dārikāḥ parivyayanimittaṃ preṣayanti \
Line of edition: 15    
pūrṇo 'pi dʰanibʰiḥ śreṣṭʰibʰiḥ sārtʰavāhairanyaiścājīvibʰiḥ parivr̥to 'vatiṣṭʰate \
Line of edition: 16    
tāstvavakāśaṃ na labʰante \
Line of edition: 16    
yadā te upastʰāya prakrāntā bʰavanti, tadā tāsāṃ divasaparivyayaṃ dadāti \
Line of edition: 16    
dārikāściracirādāgaccʰantītyupālabʰyante \
Line of edition: 17    
evamartʰaṃ vistareṇārocayanti \
Line of edition: 18    
tāḥ katʰayanti - evaṃ hi teṣāṃ bʰavati, yeṣāṃ dāsīputrāḥ kuleṣvaiśvacaryaṃ vaśe vartayantīti \
Line of edition: 19    
bʰavilapatnyā dārikā abʰihitā - tvayā kālaṃ jñātvā gantavyamiti \
Line of edition: 19    
kālaṃ jñātvā gaccʰati, śīgʰraṃ labʰate \
Line of edition: 20    
anyāścirayanti \
Line of edition: 20    
tābʰiḥ pr̥ṣṭʰā - tayā samākʰyātam \
Line of edition: 20    
api tayā sārdʰaṃ gantumārabdʰāḥ \
Line of edition: 21    
api śīgʰraṃ pratilabʰante \
Line of edition: 21    
tāḥ svābʰinībʰiruktāḥ - kimatra kāraṇamidānīṃ śīgʰramāgaccʰatʰeti \
Line of edition: 22    
tāḥ katʰayanti - ārogyaṃ jyeṣṭʰabʰavikāyāa bʰavatu \
Line of edition: 22    
yadā tasyā dārikā gatā bʰavati, tadā labʰyate \
Line of edition: 23    
vayaṃ tayā sārdʰaṃ gaccʰāma iti \
Line of edition: 23    
tāḥ saṃjātāmarṣāḥ katʰayanti - evaṃ hi teṣāṃ bʰavati yeṣāṃ dāsīputrāḥ kulesvaiścaryaṃ vaśe vartayantīti \
Line of edition: 24    
yāvadapareṇa samayena bʰavilo bʰavatrāto bʰavanandī ca sahitāḥ samagrāḥ saṃmodamānā mahāsamudrāt saṃsiddʰayānapātrā āgatāḥ \
Line of edition: 26    
bʰavilena patnī pr̥ṣṭā - bʰadre, śobʰanaṃ pūrṇena pratipālitā tvamiti? katʰayati - yatʰā bʰrātrā putreṇa veti \
Line of edition: 27    
te anye 'pi svāmibʰyāṃ pr̥ṣṭe katʰayataḥ - evaṃ hi teṣāṃ bʰavati, yeṣāṃ dāsīputrāḥ kuleṣvaiścaryaṃ vaśe vartayantīti \
Line of edition: 28    
tau saṃlakṣayataḥ - suhr̥dbʰedakāḥ striyo bʰavantīti \
Line of edition: 29    
yāvadapareṇa samayena kāśikavastrāvārī udgʰāṭitā \
Line of edition: 29    
tatsamanantaraṃ bʰavilasya putro gataḥ \
Line of edition: 30    
sa pūrṇena kāśikavastrayugenāccʰāditaḥ \
Line of edition: 30    
anyābʰyāṃ dr̥ṣṭvā svaputrāḥ preṣitā yāvat kāśikavastrāvārī gʰaṭṭitā, pʰuṭṭakavastrāvārī udgʰāṭitā \
Line of edition: 31    
te ca daivayogāt saṃprāptāḥ \
Line of edition: 31    
te pūrṇena pʰuṭṭakairvastrairāccʰāditāḥ \
Line of edition: 32    
te dr̥ṣṭvā svāminoḥ katʰayataḥ - dr̥ṣṭam yuvābʰyāmapareṣāṃ kāśikavastrāṇi <18> dīyante, pareṣāṃ pʰuṭṭakānīti \
Page of edition: 18  Line of edition: 1    
tābʰyāmanusaṃjñaptirdattā \
Line of edition: 1    
kimetadeva bʰaviṣyati? nūnaṃ kāśikavastrāvārī gʰaṭṭitā, pʰuṭṭakavastrāvārī udgʰāṭiteti \
Line of edition: 2    
yāvadapareṇa samayena śarkarāvārī udgʰaṭitā \
Line of edition: 3    
bʰavilasya ca putro gataḥ \
Line of edition: 3    
tena śarkarākʰo{mo}dako labdʰaḥ \
Line of edition: 3    
taṃ dr̥ṣṭvā anyābʰyāṃ svaputrāḥ preṣitāḥ \
Line of edition: 4    
te daivayogād guḍāvāryāmudgʰāṭitāyāṃ gatāḥ \
Line of edition: 4    
tairguḍo labdʰaḥ \
Line of edition: 4    
tābʰistaṃ dr̥ṣṭvā svāminau tatʰā tatʰā bʰagnau yatʰā gr̥havibʰāgaṃ kartumārabdʰau \
Line of edition: 5    
tau parasparaṃ saṃjalpaṃ kurutaḥ - sarvatʰā vinaṣṭā vayam, gr̥haṃ bʰājayāmeti \
Line of edition: 6    
ekaḥ katʰayati - jyeṣṭʰataraṃ śabdayāmaḥ \
Line of edition: 6    
ekaḥ katʰayati - vicārayāmastāvat katʰaṃ bʰājayāmeti \
Line of edition: 7    
tau svabuddʰyā vicārayataḥ \
Line of edition: 7    
ekasya gr̥hagataṃ kṣetragataṃ ca, ekasyāvārīgataṃ deśāntaragataṃ ca, ekasya pūrṇakaḥ \
Line of edition: 8    
yadi jyeṣṭʰataro gr̥hagataṃ kṣetragataṃ ca grahīṣyati, śaknumo vayamāvārīgatena deśāntaragatena cātmānaṃ saṃdʰārayitum \
Line of edition: 10    
atʰāvārīgataṃ deśāntaragataṃ ca grahīṣyati, tatʰāpi vayaṃ śknumo gr̥hagatena kṣetragatena cātmānaṃ saṃdʰārayitum, pūrṇakasya ca māryādābandʰaṃ kartumiti \
Line of edition: 11    
tāvevaṃ saṃjalpaṃ kr̥tvā bʰavilasya sakāśaṃ gatau \
Line of edition: 12    
bʰrātaḥ, vinaṣṭā vayaṃ bʰājayāmo gr̥hamiti \
Line of edition: 12    
sa katʰayati - suparīkṣitaṃ kartavyam, gr̥habʰedikāḥ striyo bʰavantīti \
Line of edition: 13    
tau katʰayataḥ - pratyakṣīkr̥tamasmābʰiḥ, bʰājayāmeti \
Line of edition: 14    
sa katʰayati - yadevam, āhūyantāṃ kulānīti \
Line of edition: 14    
tau katʰayataḥ - pūrvamevāsmābʰirbʰājitam \
Line of edition: 15    
ekasya gr̥hagataṃ kṣetragataṃ ca, ekasyāvārīgataṃ deśāntaragataṃ ca, ekasya pūrṇakaḥ \
Line of edition: 16    
sa katʰayati - pūrṇasya pratyaṃśaṃ nānuprayaccʰatʰa? tau katʰayataḥ - dāsīputraḥ saḥ \
Line of edition: 16    
kastasya pratyaṃśaṃ dadyāt? api tu sa evāsmābʰirbʰājitaḥ \
Line of edition: 17    
yadi tavābʰipretaṃ tameva gr̥hāṇeti \
Line of edition: 17    
sa saṃlakṣayati - ahaṃ pitrā abʰihitaḥ - sarvasvamapi te parityajya pūrṇo grahītavya iti \
Line of edition: 18    
gr̥hṇāmi pūrṇamiti viditvā katʰayati - evaṃ bʰavatu mama pūrṇaketi \
Line of edition: 19    
yasya gr̥hagataṃ kṣetragataṃ ca, sa tvaramāṇo gr̥haṃ gatvā katʰayati - jyeṣṭʰabʰavike nirgaccʰa \
Line of edition: 20    
nirgatā \
Line of edition: 20    
bʰūyaḥ pravekṣyasi \
Line of edition: 21    
kasyārtʰāya? asmābʰirbʰājitaṃ gr̥ham \
Line of edition: 21    
yasyāvārīgataṃ deśāntaragataṃ ca, so 'pi tvaramāṇa āvārīṃ gatvā katʰayati - pūrṇaka avatareti \
Line of edition: 22    
so 'vatīrṇaḥ \
Line of edition: 22    
bʰūyo 'bʰirokṣyasi \
Line of edition: 22    
kiṃ kāraṇam? asmābʰirbʰājitam \
Line of edition: 23    
yāvat bʰavilapatnī pūrṇakena sārdʰaṃ jñātigr̥haṃ saṃprastʰitā \
Line of edition: 24    
dārakā bubʰikṣitā roditumārabdʰāḥ \
Line of edition: 24    
katʰayati - pūrṇa, dārakāṇāṃ pūrvabʰakṣikāmanuprayaccʰeti \
Line of edition: 25    
sa katʰayati - kārṣāpaṇaṃ prayaccʰa \
Line of edition: 25    
katʰayati - tvayā iyatībʰiḥ suvarṇalakṣābʰirvyavahr̥tam, dārakāṇāṃ pūrvabʰikṣikāpi nāsti? pūrṇaḥ katʰayati - kimahaṃ jāne yuṣmākaṃ gr̥he īdr̥śīyamavastʰā bʰaviṣyatīti \
Line of edition: 27    
yadi mayā jñātamabʰaviṣyat, mayā anekāḥ suvarṇalakṣāḥ saṃhāritā abʰaviṣyan \
Line of edition: 28    
dʰarmataiṣā striya ārakūṭākārṣāpaṇān vastrānte badʰnanti \
Line of edition: 28    
tayārakūṭamāṣako dattaḥ - pūrvabʰakṣikāmānayeti \
Line of edition: 29    
sa tamādāya vītʰīṃ saṃprastʰitaḥ \
Line of edition: 29    
anyatamaśca puruṣaḥ samudravelāpreritānāṃ kāṣṭʰānāṃ bʰāramādāya śītenābʰidruto vepamāna āgaccʰati \
Line of edition: 30    
sa tena dr̥ṣṭaḥ pr̥ṣṭaśca - bʰoḥ puruṣa, kasmādevaṃ vepase? sa katʰayati - ahamapi na jāne \
Line of edition: 31    
mayā cāyaṃ bʰāraka utkṣipto bʰavati, mama cedr̥śī samavastʰā \
Line of edition: 32    
sa dāruparīkṣāyāṃ kr̥tāvī \
Line of edition: 32    
sa tat kāṣṭʰaṃ nirīkṣitumārabdʰaḥ \
Line of edition: 32    
paśyati tatra <19> gośīrṣacandanam \
Page of edition: 19  Line of edition: 1    
sa tenābʰihitaḥ - bʰo puruṣa, kiyatā mūlyena dīyate? pañcabʰiḥ kārṣāpaṇaśataiḥ \
Line of edition: 2    
tena taṃ kāṣṭʰabʰāraṃ gr̥hītvā tadgośīrṣacandanamapanīya vītʰīṃ gatvā karapatrikayā catasraḥ kʰaṇḍikāḥ kr̥tāḥ \
Line of edition: 3    
taccūrṇakasyārtʰaṃ kārṣāpaṇasahasreṇa vikrītaṃ vartate \
Line of edition: 3    
tatastasya puruṣasya pañcakārṣāpaṇaśatāni dattāni \
Line of edition: 4    
uktaṃ ca - enaṃ kāṣṭʰabʰārakamamuṣmin gr̥he bʰavilapatnī tiṣṭʰati tatra naya, vaktavyā pūrṇena preṣiteti \
Line of edition: 5    
tenāsau nīto yatʰāvr̥ttaṃ cārocitam \
Line of edition: 5    
urasi prahāraṃ dattvā katʰayati - yadyasāvartʰātparibʰraṣṭaḥ, kiṃ prajñayāpi paribʰraṣṭah? pakvamānayeti pācanaṃ preṣitam \
Line of edition: 7    
tadeva nāsti yat paktavyamiti \
Line of edition: 7    
pūrṇena śeṣakatipayakārṣāpaṇairdāsadāsīgomahiṣīvastrāṇi jīvitopakaraṇāni pakvamādāyāgatya dampatyorupanāmitavān \
Line of edition: 8    
tena kuṭumbaṃ saṃtoṣitam \\
Line of edition: 9    
atrāntare saurpārakīyo rājā dāhajvareṇa viklavībʰūtaḥ \
Line of edition: 9    
tasya vaidyairgośīrṣacandanamupā diṣṭam \
Line of edition: 10    
tato 'mātyā gośīrṣacandanaṃ samanveṣayitumārabdʰāḥ \
Line of edition: 10    
tairvītʰyāṃ pāramparyeṇa śrutam \
Line of edition: 10    
te pūrṇasya sakāśaṃ gatvā katʰayanti - tavāsti gośīrṣacandanam? sa āha - asti \
Line of edition: 11    
te ūcuḥ - kiyatā mūlyena dīyate? sa āha - kārṣāpaṇasahasreṇa \
Line of edition: 12    
taiḥ kārṣāpaṇasahasreṇa gr̥hītvā rājñaḥ pralepo dattaḥ, svastʰībʰūtaḥ \
Line of edition: 13    
rājā saṃlakṣayati - kīdr̥śo 'sau yasya gr̥he gośīrṣacandanaṃ nāsti \
Line of edition: 13    
rājā pr̥ccʰati - kuta etat? deva pūrṇāt \
Line of edition: 14    
āhūyatāṃ pūrṇakaḥ \
Line of edition: 14    
sa dūtena gatvā uktaḥ - pūrṇa, devastvāṃ śabdāpayatīti \
Line of edition: 15    
sa vicārayitumārabdʰaḥ - kimartʰaṃ māṃ rājā śabdāpayati? sa saṃlakṣayati - gośīrṣacandanenāsau rājā svastʰībʰūtaḥ \
Line of edition: 16    
tadartʰaṃ māṃ śabdāyati \
Line of edition: 16    
sarvatʰā gośīrṣacandanamādāya gantavyam \
Line of edition: 17    
sa gośīrṣacandanasya tisro gaṇḍikā vastreṇa pidʰāyaikaṃ pāṇinā gr̥hītvā rājñaḥ sakāśaṃ gataḥ \
Line of edition: 18    
rājñā pr̥ṣṭaḥ - pūrṇa, asti kiṃcid gośīrṣacandanam \
Line of edition: 18    
sa katʰayati - deva idamasti \
Line of edition: 19    
kimasya mūlyam? deva suvarṇalakṣāḥ \
Line of edition: 19    
aparamasti? deva asti \
Line of edition: 19    
tena tāstisro gaṇḍikā darśitāḥ \
Line of edition: 20    
rājñāmātyānāmājñā dattā - pūrṇasya catasraḥ suvarṇalakṣāḥ prayaccʰateti \
Line of edition: 21    
pūrṇaḥ katʰayati - deva, tisro dīyantām \
Line of edition: 21    
ekagaṇḍikā devasya prābʰr̥tamiti \
Line of edition: 21    
tatastasya tisro dattāḥ \
Line of edition: 22    
rājā katʰayati - pūrṇa, parituṣṭo 'ham \
Line of edition: 22    
vada kiṃ te varamanuprayaccʰāmīti \
Line of edition: 22    
pūrṇaḥ katʰayati - yadi me devaḥ parituṣṭo devasya vijate 'paribʰūto vaseyamiti \
Line of edition: 23    
rājñā amātyānāmājñā dattā - bʰavantaḥ, adyāgreṇa kumārāṇāmājñā deyā na tvevaṃ pūrṇasyeti \
Line of edition: 24    
yāvanmahāsamudrāt pañcamātrāṇi vaṇikśatāni saṃsiddʰayānapātrāṇi sūrpārakaṃ nagaramanuprāptāni \
Line of edition: 25    
vaṇiggrāmeṇa kriyākāraḥ kr̥taḥ - na kenacidasmākaṃ samastānāṃ nirgatyaikākinā vaṇijāṃ sakāśamupasaṃkramitavyam \
Line of edition: 26    
gaṇa eva saṃbʰūya bʰāṇḍaṃ grahīṣyatīti \
Line of edition: 27    
apare katʰayanti - pūrṇamapi śabdāpayāmaḥ \
Line of edition: 27    
anye katʰayanti - kiṃ tasya kr̥paṇasyāsti yaḥ śabdāyata iti \
Line of edition: 28    
tena kʰalu samayena pūrṇo bahirnirgataḥ \
Line of edition: 28    
tena śrutaṃ mahāsamudrāt pañca vaṇikcʰatāni saṃsiddʰayānapātrāṇi sūrpārakaṃ nagaramanuprāptānīti \
Line of edition: 30    
so 'praviśyaiva nagaraṃ teṣāṃ sakāśamupasaṃkrāntaḥ \
Line of edition: 30    
pr̥ccʰati - bʰavataḥ, kimidaṃ dravyamiti? te katʰayanti - idaṃ cedaṃ ceti \
Line of edition: 31    
kiṃ mūlyam? te katʰayanti - sārtʰavāha, dūramapi paramapi gatvā tvameva praṣṭavyaḥ \
Line of edition: 32    
yadyapyevaṃ tatʰāpi ucyatāṃ mūlyam \
Line of edition: 32    
tairaṣṭādaśa suvarṇalakṣā mūlyamupadiṣṭam \
Line of edition: 32    
sa <20> katʰayati - bʰavantastisro lakṣā avadraṃgaṃ gr̥hṇīta, mamaitat \
Page of edition: 20  Line of edition: 1    
paṇyamavaśiṣṭaṃ dāsyāmi \
Line of edition: 1    
tatʰā bʰavatu \
Line of edition: 2    
tena tisro lakṣā ānāyya dattāḥ \
Line of edition: 2    
svamudrālakṣitaṃ ca kr̥tvā prakrāntaḥ \
Line of edition: 2    
tato vaṇiggrāmeṇāvacarakāḥ puruṣāḥ preṣitāḥ - paśyata kiṃ dravyamiti \
Line of edition: 3    
tairgatvā pr̥ṣṭāḥ - kiṃ dravyam? idaṃ cedaṃ ca \
Line of edition: 4    
asmākamapi pūrṇāni kośakoṣṭʰāgārāṇi tiṣṭʰanti \
Line of edition: 4    
pūrṇāni bʰavantu \
Line of edition: 4    
api vikrītam \
Line of edition: 5    
kasyāntike? pūrṇasya \
Line of edition: 5    
prabʰūtamāsādayiṣyatʰa pūrṇasyāntikād vikrīya \
Line of edition: 5    
te katʰayanti - yattenāvadraṅge dattaṃ tad yūyaṃ mūlye 'pi na dāsyatʰa \
Line of edition: 6    
kiṃ tenāvadraṅge dattam? tisraḥ suvarṇalakṣāḥ \
Line of edition: 7    
sumuṣitāstena bʰrātaraḥ kr̥tāḥ \
Line of edition: 7    
tairāgatya vaṇiggrāmasyārocitam \
Line of edition: 7    
tatpaṇyaṃ vikrītam \
Line of edition: 8    
kasyāntike? pūrṇasya \
Line of edition: 8    
prabʰūtamāsādayiṣyanti pūrṇasyāntike vikrīya \
Line of edition: 8    
yātenāvadraṅge dattaṃ tadyūyaṃ mūlye 'pi na dāsyatʰa \
Line of edition: 9    
kiṃ tenāvadraṅge dattam? tisraḥ suvarṇalakṣāḥ \
Line of edition: 10    
sumuṣitāstena te bʰrātaraḥ kr̥tāḥ \
Line of edition: 10    
sa tairāhūyoktaḥ - pūrṇa vaṇiggrāmeṇa kriyākāraḥ kr̥taḥ - na kenacidekākinā grahītavyam \
Line of edition: 11    
vaṇiggrāma eva grahīṣyatītyeva \
Line of edition: 11    
kasmātte gr̥hītam? sa katʰayati - bʰavantaḥ, yadā yuṣmābʰiḥ kriyākāraḥ kr̥tastadā kimahaṃ na śabdito mama bʰrātā ? yuṣmābʰireva kriyākāraḥ kr̥to yūyameva pālayata \
Line of edition: 13    
tato vaṇiggrāmeṇa saṃjātāmarṣeṇa ṣaṣṭeḥ kārṣāpaṇānāmartʰāyātape dʰāritaḥ \
Line of edition: 14    
rājñaḥ pauruṣeyairdr̥ṣṭaḥ \
Line of edition: 14    
tai rājñe ārocitam \
Line of edition: 14    
rājā katʰayati - bʰavantaḥ, śabdayataitān \
Line of edition: 15    
taiḥ śabditāḥ \
Line of edition: 15    
katʰayati rājā - bʰavantaḥ, kasyārtʰe yuṣmābʰiḥ pūrṇa ātape vidʰāritah? te katʰayanti - deva vaṇiggrāmeṇa kriyākāraḥ kr̥to na kenacidekākinā paṇyaṃ grahītavyamiti \
Line of edition: 17    
tadanenaikākinā gr̥hītam \
Line of edition: 17    
pūrṇaḥ katʰayati - deva, samanuyujyantām yadaibʰiḥ kriyākāraḥ kr̥tastadā kimahamebʰiḥ śabdito mama bʰrātā ? te katʰayanti - deva neti \
Line of edition: 19    
rājā katʰayati - bʰavantaḥ, śobʰanaṃ pūrṇaḥ katʰayati - sa tairvrīḍitairmuktaḥ \
Line of edition: 19    
yāvadapareṇa samayena rājñastena dravyeṇa prayojanamutpannam \
Line of edition: 20    
tena vaṇiggrāma āhūyoktaḥ - bʰavantaḥ, mamāmukena dravyeṇa prayojanam \
Line of edition: 21    
anuprayaccʰateti \
Line of edition: 21    
te katʰayanti - deva pūṇasyāsti \
Line of edition: 21    
rājā katʰayati - bahvantaḥ, nāhaṃ tasyājñāṃ dadāmi \
Line of edition: 22    
yūyameva tasyāntikāt krītvānuprayaccʰata \
Line of edition: 22    
taiḥ pūrṇasya dūtaḥ preṣitaḥ - vaṇiggrāmaḥ śabdayatīti \
Line of edition: 23    
sa katʰayati - nāhamāgaccʰāmi \
Line of edition: 23    
te vaṇiggrāmāḥ sarva eva saṃbʰūya tasya niveśanaṃ gatvā dvāri stʰitvā tairdūtaḥ preṣitaḥ \
Line of edition: 24    
pūrṇa, nirgaccʰa vaṇiggrāmo dvāri tiṣṭʰatīti \
Line of edition: 25    
sa sāhaṃkāraḥ kāmakāramadattvā nirgataḥ \
Line of edition: 25    
vaṇiggrāmaḥ katʰayati - sārtʰavāha yatʰākrītakaṃ paṇyamanuprayaccʰa \
Line of edition: 26    
sa katʰayati - ativāṇijako 'ham yadi yatʰākr̥taṃ paṇyamanuprayaccʰāmīti \
Line of edition: 26    
te katʰayanti - sārtʰavāha, dviguṇamūlyena dattam \
Line of edition: 27    
pañcadaśa lakṣāṇi teṣāṃ vaṇijyaṃ dattamavaśiṣṭaṃ svagr̥haṃ praveśitam \
Line of edition: 28    
sa saṃlakṣayati - kiṃ śakyamavaśyāyabindunā kumbʰaṃ pūrayitum? mahāsamudramavatarāmīti \
Line of edition: 29    
tena sūrpārake nagare gʰaṇṭāvagʰoṣaṇaṃ kāritam - śr̥ṇvantu bʰavantaḥ saurpārakīyā vaṇijaḥ \
Line of edition: 30    
pūrṇaḥ sārtʰavāho mahāsamudramavatarati \
Line of edition: 30    
yo yuṣmākamutsahate pūrṇena sārtʰavāhena sārdʰamaśulkenāgulmenātarapaṇyena mahāsamudramavatartuṃ sa mahāsamudragamanīyaṃ paṇyaṃ samudānayatviti \
Line of edition: 32    
pañcamātrairvaṇikśatairmahāsamudragamanīyaṃ paṇyaṃ samudānītam \
Line of edition: 32    
tataḥ pūrṇaḥ sārtʰavāhaḥ kr̥takutūhalamaṅgalasvastyayanaḥ <21> pañcavaṇikśataparivāro mahāsamudramavatīrṇaḥ \
Page of edition: 21  Line of edition: 1    
maṅgalasvastyayanaḥ pañcavaṇikśataparivāro mahāsamudramavatīrṇaḥ \
Line of edition: 1    
sa saṃsiddʰayānapātraśca pratyāgataḥ \
Line of edition: 2    
evam yāvat ṣaṭkr̥tvaḥ \
Line of edition: 2    
sāmantakena śabdo viśrutaḥ \
Line of edition: 2    
pūrṇaḥ ṣaṭkr̥tvo mahāsamudramavatīrṇaḥ saṃsiddʰayānapātraśca pratyāgata iti \
Line of edition: 3    
śrāvasteyā vaṇijaḥ paṇyamādāya sūrpārakaṃ nagaraṃ gatāḥ \
Line of edition: 4    
te mārgaśramaṃ prativinodya yena pūrṇaḥ sārtʰavāhastenopasaṃkrāntāḥ \
Line of edition: 4    
uapsaṃkramya katʰayanti - sārtʰavāha mahāsamudramavatarāmeti \
Line of edition: 5    
sa katʰayati - bʰavantaḥ, asti kaścidyuṣmābʰirdr̥ṣṭaḥ śruto ṣaṭkr̥tvo mahāsamudrātsaṃsiddʰayānapātrāgataḥ saptamaṃ vāramavataran? te katʰayanti - pūrṇa, vayaṃ tvāmuddiśya dūrādāgatāḥ \
Line of edition: 7    
yadi nāvatarasi, tvameva pramāṇamiti \
Line of edition: 7    
sa saṃlakṣayati - kiṃ cāpyahaṃ dʰanenānartʰī tatʰāpyeṣāmartʰāyāvatarāmīti \
Line of edition: 8    
sa taiḥ sārdʰaṃ mahāsamudraṃ saṃprastʰitaḥ \
Line of edition: 9    
te rātryāḥ pratyūṣasamaye udānāt pārāyaṇāt satyadr̥śaḥ stʰaviragātʰāḥ śailagātʰā munigātʰā artʰavargīyāṇi ca sūtrāṇi vistareṇa svareṇa svādʰyāyaṃ kurvanti \
Line of edition: 10    
tena te śrutāḥ \
Line of edition: 10    
sa katʰayati - bʰavantaḥ, śobʰanāni gītāni gāyatʰa \
Line of edition: 11    
te katʰayanti - sārtʰavāha, naitāni? kiṃtu kʰalvetadbuddʰavacanam \
Line of edition: 12    
sa buddʰa ityaśrutapūrvaṃ śabdaṃ śrutvā sarvaromakūpāni āhr̥ṣṭāni \
Line of edition: 12    
sa ādarajātaḥ pr̥ccʰati - bʰavantaḥ, ko 'yaṃ buddʰanāmeti \
Line of edition: 13    
te katʰayanti - asti śramaṇo gautamaḥ śākyaputraḥ śākyakulātkeśaśmaśrūṇyavatārya kāṣāyāṇi vastrāṇi āccʰādya samyageva śraddʰayā agārādanagārikāṃ pravrajitaḥ \
Line of edition: 15    
so 'nuttarāṃ samyakṣambodʰimabʰisambuddʰaḥ \
Line of edition: 15    
sa eṣa sārtʰavāha buddʰo nāma \
Line of edition: 16    
kutra bʰavantaḥ sa bʰagavānetarhi viharati? sārtʰavāha, śrāvstyāṃ jetavane 'nātʰapiṇḍadasyārāme \
Line of edition: 17    
sa taṃ hr̥di kr̥tvā taiḥ sārdʰaṃ mahāsamudramavatīrṇaḥ saṃsiddʰayānapātraśca pratyāgataḥ \
Line of edition: 17    
bʰrātāsya bʰavilaḥ saṃlakṣayati - parikʰinno 'yaṃ mahāsamudragamanena, niveśo 'sya kartavya iti \
Line of edition: 18    
sa tenoktaḥ - bʰrātaḥ, katʰaya katarasya dʰaninaḥ sārtʰavāhasya tavārtʰāya duhitaraṃ prārtʰayāmīti \
Line of edition: 19    
sa katʰayati - nāhaṃ kāmairartʰī \
Line of edition: 20    
yadyanujānāsi, pravrajāmīti \
Line of edition: 20    
sa katʰayati - yadāsmākaṃ gr̥he vārtā nāsti, tadā na pravrajitaḥ \
Line of edition: 21    
idānīṃ kāmārtʰaṃ pravrajasi \
Line of edition: 21    
pūrṇaḥ katʰayati - bʰrātaḥ, tadānīṃ na śobʰate, idānīṃ tu yuktam \
Line of edition: 22    
sa tenāvaśyaṃ nirbandʰaṃ jñātvānujñātaḥ \
Line of edition: 22    
sa katʰayati - bʰrātaḥ, mahāsamudro bahvādīnavo 'lpāsvādaḥ \
Line of edition: 23    
bahavo 'vataranti, alpā vyuttiṣṭʰanti \
Line of edition: 23    
sarvatʰā na tvayā mahāsamudramavatartavyam \
Line of edition: 23    
nyāyopārjitaṃ te prabʰūtaṃ dʰanamasti, eṣāṃ tu tava bʰrātr̥̄ṇāmanyāyoparjitam \
Line of edition: 24    
yadyete katʰayanti ekadʰye vasāmeti, na vastavyam \
Line of edition: 25    
ityuktvopastʰāyakamādāya śrāvastīṃ saṃprastʰitaḥ \
Line of edition: 25    
anupūrveṇa śrāvastīmanuprāptaḥ \\
Line of edition: 26    
śrāvastyāmudyāne stʰitena anātʰapiṇḍadasya gr̥hapaterdūto 'nupreṣitaḥ \
Line of edition: 26    
tena gatvā anātʰapiṇḍadasya gr̥hapterārocitam - gr̥hapate, pūrṇaḥ sārtʰavāha udyāne tiṣṭʰati gr̥hapatiṃ draṣṭukāma iti \
Line of edition: 28    
anātʰapiṇḍado gr̥hapatiḥ saṃlakṣayati - nūnaṃ jalayānena kʰinna idānīṃ stʰalayānenāgataḥ \
Line of edition: 29    
tataḥ pr̥ccʰati - bʰoḥ puruṣa, kiyatprabʰūtaṃ paṇyamānītam \
Line of edition: 29    
sa katʰayati - kuto 'sya paṇyam? upastʰāyakadvitīyaḥ \
Line of edition: 30    
sa cāhaṃ ca \
Line of edition: 30    
anātʰapiṇḍadaḥ saṃlakṣayati - na mama pratirūpam yadahaṃ pradʰānapuruṣamasatkāreṇa praveśayeyamiti \
Line of edition: 31    
sa tena mahatā satkāreṇa praveśita udvartitaḥ snāpito bʰojitaḥ \
Line of edition: 32    
svairālāpeṇāvastʰitayoranātʰapiṇḍadaḥ pr̥ccʰati - sārtʰavāha, <22> kimāgamanaprayojanam? apūrveṇa gr̥hapate iccʰāmi svākʰyāte dʰarmavinaye pravrajyāmupasampadaṃ bʰikṣubʰāvamiti \
Page of edition: 22  Line of edition: 2    
tato 'nātʰapiṇḍado gr̥hapatiḥ pūrvaṃ kāyamabʰyunnamayya dakṣiṇaṃ bāhuṃ prasāryodānamudānayati - aho buddʰaḥ \
Line of edition: 3    
aho dʰarmaḥ \
Line of edition: 3    
aho saṃgʰasya svākʰyātatā \
Line of edition: 3    
yatredānīmīdr̥śāḥ pradʰānapuruṣā vistīrṇasvajanabandʰuvargamapahāya spʰītāni ca kośakoṣṭʰāgārāṇi ākāṅkṣanti svākʰyāte dʰarmavinaye pravrajyāmupasampadaṃ bʰikṣubʰāvamiti \
Line of edition: 5    
tato 'nātʰapiṇḍado gr̥ḥpatiḥ pūrṇaṃ sārtʰavāhamādāya yena bʰagavāṃstenopasaṃkrāntaḥ \
Line of edition: 6    
tena kʰalu samayena bʰagavānanekaśatāyā bʰikṣupariṣadaḥ purastānniṣaṇṇo dʰarmaṃ deśayati \
Line of edition: 7    
adrākṣīd bʰagavānanātʰapiṇḍadaṃ gr̥hapatiṃ saprābʰr̥tamāgaccʰantam \
Line of edition: 8    
dr̥ṣṭvā ca punarbʰikṣūnāmantrayate sma - eṣa bʰikṣavo 'nātʰapiṇḍado gr̥hapatiḥ saprābʰr̥ta āgaccʰati \
Line of edition: 9    
nāsti tatʰāgatasyaivaṃvidʰaḥ prābʰr̥to yatʰā vaineyaprābʰr̥ta iti \
Line of edition: 10    
tato 'nātʰapiṇḍado gr̥hapatirbʰagavataḥ pādābʰivandanaṃ kr̥tvā pūrṇena sārtʰavāhena sārdʰamekānte niṣaṇṇaḥ \
Line of edition: 11    
ekāntaniṣaṇṇo 'nātʰapiṇḍado gr̥hapatirbʰagavantamidamavocat - ayaṃ bʰadanta pūrṇaḥ sārtʰavāha ākāṅkṣati svākʰyāte dʰarmavinaye pravrajyāmupasampadaṃ bʰikṣubʰāvam \
Line of edition: 12    
taṃ bʰagavān pravrājayatu upasampādayedanukampāmupādāyeti \
Line of edition: 13    
adʰivāsayati bʰagavānanātʰapiṇḍadasya gr̥hapatestūṣṇībʰāvena \
Line of edition: 14    
tato bʰagavān pūrṇaṃ sārtʰavāhamāmantrayate - ehi bʰikṣo cara brahmacaryamiti \
Line of edition: 14    
sa bʰagavato vācāvasāne muṇḍaḥ saṃvr̥ttaḥ saṃgʰāṭiprāvr̥taḥ pātrakarakavyagrahastaḥ saptāhāvaropitakeśaśmaśrurvarṣaśatopasampannasya bʰikṣorīryāpatʰenāvāstʰitaḥ \

Line of edition: 17       
ehīti coktaḥ sa tatʰāgatena muṇḍaśca saṃgʰāṭiparītadehaḥ \
Line of edition: 19       
sadyaḥ praśāntendriya eva tastʰau evaṃ stʰito buddʰamanoratʰena \\ 4 \\

Line of edition: 21    
atʰāpareṇa samayenāyuṣmān pūrṇo yena bʰagavāṃstenopasaṃkrāntaḥ \
Line of edition: 21    
upasaṃkramya bʰagavataḥ pādau śirasā vanditvaikānte 'stʰāt \
Line of edition: 22    
ekānte stʰita āyuṣmān pūrṇo bʰagavantamidamavocat - sādʰu me bʰagavāṃstatʰā saṃkṣiptena dʰarmaṃ deśayatu yatʰāhaṃ bʰagavato 'ntikāt saṃkṣiptena dʰarmaṃ śrutvaiko vyapakr̥ṣṭo 'pramatta ātāpī prahitātmā vihareyam \
Line of edition: 24    
yadartʰaṃ kulaputrāḥ keśaśmaśrūṇi avatārya kāṣāyāṇi vastrāṇi āccʰādya samyageva śraddʰayā agārādanagārikāṃ pravrajanti, tadanuttaraṃ brahmacaryaparyavasānaṃ dr̥ṣṭadʰarme svayamabʰijñāya sākṣātkr̥tvopasampadya pravrajayeyam - kṣīṇā me jātiruṣitaṃ brahmacaryaṃ kr̥taṃ karaṇīyaṃ nāparamasmādbʰavaṃ prajānāmīti \
Line of edition: 27    
evamukte bʰagavānāyuṣmantaṃ pūrṇamidamavocat - sādʰu pūrṇa, sādʰu kʰalu tvaṃ pūrṇa yastvamevaṃ vadasi - sādʰu me bʰagavāṃstatʰā saṃkṣiptena dʰarmaṃ deśayatu pūrvavadyāvannāparamasmād bʰavaṃ prajānāmīti \
Line of edition: 29    
tena hi pūrṇa śr̥ṇu, sādʰu ca suṣṭʰu ca manasi kuru, bʰāṣiṣye \\
Line of edition: 31    
santi pūrṇa cakṣurvijñeyāni rūpāṇīṣṭakāni kāntāni priyāṇi manāpāni kāmopasaṃhitāni rañjanīyāni \
Line of edition: 32    
tāni cedbʰikṣurdr̥ṣṭvābʰinandati abʰivadāti adʰyavasyati adʰyavasāya <23> tiṣṭʰati, tāni abʰinandato 'bʰivadato 'dʰyavasato 'dʰyavasāya tiṣṭʰata ānandī bʰavati \
Page of edition: 23  Line of edition: 1    
ānandyānandīsaumanasyaṃ bʰavati \
Line of edition: 2    
nandīsaumanasye sati sarāgo bʰavati \
Line of edition: 2    
nandīsarāge sati nandīsarāgasamyojanaṃ bʰavati \
Line of edition: 3    
nandīsarāgasamyojanasamyuktaḥ pūrṇa bʰikṣurāarannirvāṇasyocyate \
Line of edition: 3    
santi pūrṇa śrotravijñeyāḥ śabdāḥ, gʰrāṇavijñeyā gandʰāḥ, jihvāvijñeyā rasāḥ, kāyavijñeyāni spraṣṭavyāni, manovijñeyā dʰarmā iṣṭāḥ kāntāḥ priyā manāpāḥ kāmopasaṃhitā rañjanīyāḥ \
Line of edition: 6    
tāṃśca bʰikṣurdr̥ṣṭvā pūrvavad yāvadārānnirvāṇasyeti ucyate \
Line of edition: 6    
santi tu pūrṇa cakṣurvijñeyāni rūpāṇi iṣṭāni kāntāni priyāṇi manāpāni pūrvavad yavat śuklapakṣeṇāntike nirvāṇasyeti ucyate \
Line of edition: 8    
anena tvaṃ pūrṇa mayā saṃkṣiptenāvavādena coditaḥ \
Line of edition: 8    
kutreccʰasi vastuṃ kutreccʰasi vāsaṃ kalpayitum? anenāhaṃ bʰadanta bʰagavatā saṃkṣiptenāvavādena codita iccʰāmi śroṇāparāntakeṣu janapadeṣu vastuṃ śroṇāparāntakeṣu janapadeṣu vāsaṃ kalpayitum \
Line of edition: 10    
caṇḍāḥ pūrṇa śroṇāparāntikā manuṣyā rabʰasāḥ karkaśā ākrośakā roṣakāḥ paribʰāṣakāḥ \
Line of edition: 11    
sacet tvāṃ pūrṇa śroṇāparāntakā manuṣyā saṃmukʰaṃ pāpikayā asatyayā paruṣayā vācā ākrokṣyanti roṣayiṣyanti paribʰāṣiṣyante, tasya te katʰaṃ bʰaviṣyati? sacenmāṃ bʰadanta śroṇāparāntakā manuṣyāḥ saṃmukʰaṃ pāpikayā asātyayā paruṣayā vācā ākrokṣyanti roṣayiṣyanti paribʰāṣiṣyante, tasya mamaivaṃ bʰaviṣyati - bʰadrakā bata śroṇāparāntakā manuṣyāḥ, snigdʰakā bata śroṇāparāntakā manuṣyāḥ, ye māṃ saṃmukʰaṃ pāpikayā asatyayā paruṣayā vācā ākrośanti roṣayanti paribʰāṣante \
Line of edition: 17    
no tu pāṇinā loṣṭena praharantīti \
Line of edition: 17    
caṇḍāḥ pūrṇa śroṇāparāntakā manuṣyāḥ pūrvavat yāvat paribʰāṣakāḥ \
Line of edition: 18    
sacet tvāṃ pūrṇa śroṇāparāntakā manuṣyāḥ pāṇinā loṣṭena prahariṣyanti, tasya te katʰaṃ bʰaviṣyati? sacenmāṃ bʰadanta śroṇāparāntakā manuṣyāḥ pāṇinā loṣṭena prahariṣyanti, tasya mamaivaṃ bʰaviṣyati - bʰadrakā bata śroṇāparāntakā manuṣyāḥ, snehakā bata śroṇāparāntakā manuṣyāḥ, ye māṃ pāṇinā loṣṭena praharanti, no tu daṇḍena śastreṇa praharantīti \
Line of edition: 22    
caṇḍāḥ pūrṇa śroṇāparāntakā manuṣyāḥ pūrvavad yāvat paribʰāṣakāḥ \
Line of edition: 23    
sacet tvāṃ pūrṇa śroṇāparāntakā manuṣyā daṇḍena śastreṇa prahariṣyanti, tasya te katʰaṃ bʰaviṣyati? sacenmāṃ bʰadanta śroṇāparāntakā manuṣyā daṇḍena śastreṇa prahariṣyanti, tasya mamaivaṃ bʰaviṣyati - bʰadrakā bata śroṇāparāntakā manuṣyāḥ, snehakā bata śroṇāparāntakā manuṣyāḥ, ye māṃ daṇḍena śastreṇa praharanti, no tu sarveṇa sarvaṃ jīvitād vyaparopayanti \
Line of edition: 27    
caṇḍāḥ pūrṇa śroṇāparāntakā manuṣyā yāvat paribʰāṣakāḥ \
Line of edition: 27    
sacet tvāṃ pūrṇa śroṇāparāntakā manuṣyāḥ sarveṇa sarvaṃ jīvitād vyaparopayiṣyanti, tasya te katʰaṃ bʰaviṣyati? sacenmāṃ bʰadanta śroṇāparāntakā manuṣyāḥ sarveṇa sarvaṃ jīvitād vyaparoyiṣyanti, tasya me evaṃ bʰaviṣyati - santi bʰagavataḥ śrāvakā ye anena pūtikāyenārdīyamānā jehrīyante, vijugupsamānāḥ śastramapi ādʰārayanti, viṣamapi bʰikṣayanti, rajjvā baddʰā api mriyante, prapātādapi prapatantyapi \
Line of edition: 32    
bʰadrakā bata śroṇāparāntakā manuṣyakāḥ, snehakā <24> bata śroṇāparāntakā manuṣyāḥ, ye māmasmāt pūtikalevarādalpakr̥ccʰreṇa parimocayantīti \
Page of edition: 24  Line of edition: 2    
sādʰu sādʰu pūrṇa, śakyastvaṃ pūrṇa anena kṣāntisaurabʰyena samanvāgataḥ śroṇāparāntakeṣu janapadeṣu vastuṃ śroṇāparāntakeṣu vāsaṃ kalpayitum \
Line of edition: 3    
gaccʰa tvaṃ pūrṇa, mukto mocaya, tīrṇastāraya, āśvasta āśvasaya, parinirvr̥taḥ parinirvāpayeti \\
Line of edition: 5    
atʰāyuṣmān pūrṇo bʰagavato bʰāṣitamabʰinandyānumodya bʰagavataḥ pādau śirasā vanditvā bʰagavato 'ntikāt prakrāntaḥ \
Line of edition: 6    
atʰāyuṣmān pūrṇastasyā eva rātreratyayāt pūrvāhṇe nivāsya pātracīvaramādāya śrāvastīṃ piṇḍāya prāvikṣat \
Line of edition: 7    
śrāvastīṃ piṇḍāya caritvā kr̥tabʰaktakr̥tyaḥ paścādbʰaktapiṇḍapātraḥ pratikrāntaḥ \
Line of edition: 8    
yatʰāparibʰuktaśayanāsanaṃ pratisamayya samādāya pātracīvaram yena śroṇāparāntakā janapadāstena cārikāṃ carañ śroṇāparāntakāñ janapadānanuprāptaḥ \
Line of edition: 10    
atʰāyuṣmān pūrṇaḥ pūrvāhṇe nivāsya pātracīvaramādāya śroṇāparāntakaṃ piṇḍāya prāvikṣat \
Line of edition: 11    
anyatamaśca lubdʰako dʰanuṣpāṇirmr̥gayāṃ nirgaccʰati \
Line of edition: 11    
tena dr̥ṣṭaḥ \
Line of edition: 11    
sa saṃlakṣayati - amaṅgalo 'yaṃ muṇḍakaḥ śramaṇako mayā dr̥ṣṭa iti viditvā ā karṇād dʰanuḥ pūrayitvā yenāyuṣmān pūrṇastena pradʰāvitaḥ \
Line of edition: 13    
sa āyuṣmatā pūrṇena dr̥ṣṭaḥ \
Line of edition: 13    
dr̥ṣṭvā cettarāsaṅgaṃ vivartya katʰayati - bʰadramukʰa, asya duṣpūrasyārtʰe praviśāmi, atra prahareti \
Line of edition: 14    
gātʰāṃ ca bʰāṣate -

Line of edition: 15       
yasyārtʰe gahane caranti vihagā gaccʰanti bandʰaṃ mr̥gāḥ saṃgrāme śaraśaktatomaradʰarā naśyantyajasraṃ narāḥ \
Line of edition: 17       
dīnā durdinacāriṇaśca kr̥paṇā matsyā grasantyāyasam asyārtʰe udarasya pāpakalile dūrādihābʰyāgataḥ \\ 5 \\ iti \\

Line of edition: 19    
sa saṃlakṣayati - ayaṃ pravrajita īdr̥śena kṣāntisaurabʰyena samanvāgataḥ \
Line of edition: 19    
kimasya praharāmīti matvā abʰiprasannaḥ \
Line of edition: 20    
tato 'syāyuṣmatā pūrṇena dʰarmo deśyitaḥ, śaraṇagamanaśikṣāpadeśeṣu ca pratiṣṭʰāpitaḥ \
Line of edition: 21    
anyāni ca pañcopāsakaśatāni kr̥tāni pañcopāsikāśatāni \
Line of edition: 21    
pañcavihāraśatāni kāritāni, anekāni ca mañcapīṭʰavr̥ṣikoccakabimbopadʰānacaturasrakaśatāni anupradāpitāni \
Line of edition: 23    
tasyaiva ca trimāsasyātyayāt tisro vidyāḥ kāyena sākṣātkr̥tāḥ \
Line of edition: 23    
arhan saṃvr̥ttaḥ \
Line of edition: 24    
traidʰātukavītarāgo yāvat sendropendrāṇāṃ devānāṃ pūjyo mānyo 'bʰivādyaśca saṃvr̥ttaḥ \\
Line of edition: 25    
yāvadapareṇa samayena dārukarṇibʰrātrorbʰogāstanutvaṃ parikṣayaṃ paryādānaṃ gatāḥ \
Line of edition: 25    
tau katʰayataḥ - gato 'sau asmākaṃ gr̥hāt kālakarṇiprakʰyaḥ \
Line of edition: 26    
āgaccʰa, ekadʰye prativasāmaḥ \
Line of edition: 26    
sa katʰayati - kataro 'sau kālakarṇiprakʰyah? tau katʰayataḥ - pūrṇakaśrīḥ \
Line of edition: 27    
mama gr̥hānniṣkrāntā \
Line of edition: 28    
nāsau kālakarṇiprakʰyaḥ \
Line of edition: 28    
tau katʰayataḥ - śrīrvā bʰavatu kālakarṇī , āgaccʰa ekadʰye prativasāmaḥ \
Line of edition: 29    
sa katʰayati - yuvayoranyāyopārjitaṃ dʰanam, mama nyāyopārjitam \
Line of edition: 29    
nāham yuvābʰyāṃ sārdʰamekadʰye vāsaṃ kalpayāmīti \
Line of edition: 30    
tau katʰayataḥ - tena dāsīputreṇa mahāsamudramavatīryāvatīrya bʰogāḥ samudānītā yena tvaṃ bʰuñjāno vikattʰase \
Line of edition: 31    
kutastava sāmartʰyaṃ mahāsamudramavatartumiti \
Line of edition: 31    
sa tābʰyāṃ mānaṃ grāhitaḥ \
Line of edition: 32    
sa saṃlakṣayati - ahamapi mahāsamudramavatarāmi \
Line of edition: 32    
pūrvavat yāvanmahāsamudramavatīrṇaḥ <25> \
Page of edition: 25  Line of edition: 1    
yāvattadvahanaṃ vāyunā gośīrṣacandanavanamanupreritam \
Line of edition: 1    
karṇadʰāraḥ katʰayati - bʰavantaḥ, yattat śrūyate gośīrṣacandanavanamiti, idaṃ tat \
Line of edition: 2    
gr̥hṇantu atra yatsāramiti \
Line of edition: 2    
tena kʰalu samayena gośīrṣacandanavanaṃ maheśvarasya yakṣasya parigraho 'bʰūt \
Line of edition: 3    
sa ca yakṣāṇām yakṣasamitiṃ gataḥ \
Line of edition: 3    
tato gośīrṣacandanavane pañcamātrāṇi kuṭʰāraśatāni voḍʰumārabdʰāni \
Line of edition: 4    
adrākṣīdapriyākʰyo yo yakṣo gośīrṣacandanavane pañcamātrāṇi kuṭʰāraśatāni vahataḥ \
Line of edition: 5    
dr̥ṣṭvā ca yena maheśvaro yakṣaḥ, tenopasaṃkrāntaḥ \
Line of edition: 6    
upasaṃkramya maheśvaram yakṣamidamavocat - yat kʰalu grāmaṇīrjānīyā gośīrṣacandanavane pañcamātrāṇi kuṭʰāraśatāni vahanti \
Line of edition: 7    
yatte kr̥tyaṃ karaṇīyaṃ tatkuruṣveti \
Line of edition: 7    
atʰa maheśvaro yakṣo yakṣāṇāṃ samitimasamitiṃ kr̥tvā saṃjātāmarṣo mahāntaṃ kālikāvātabʰayaṃ saṃjanya yena gośīrṣacandanavanaṃ tena saṃprastʰitaḥ \
Line of edition: 9    
karṇadʰāreṇārocitam - śr̥ṇvantu bʰavanto jāmbudvīpakā vaṇijaḥ - yattat śrūyate mahākālikāvātabʰayamiti, idaṃ tat \
Line of edition: 10    
kiṃ manyadʰvamiti? tataste vaṇijo bʰītāstrastāḥ saṃvignā āhr̥ṣṭaromakūpā devatāyācanaṃ kartumārabdʰāḥ \

Line of edition: 12       
śivavaruṇakuberaśakrabrahmādyā suramanujoragayakṣadānavendrāḥ \
Line of edition: 14       
vyasanamatibʰayaṃ vayaṃ prapannā vigatabʰayā hi bʰavantu no 'dya nātʰāḥ \\ 6 \\

Line of edition: 16       
kecinnamasyanti śacīpatiṃ narā brahmāṇamanye hariśaṃkarāvapi \
Line of edition: 18       
bʰūmyāśritān vr̥kṣavanāśritāṃśca trāṇārtʰino vātapiśācadastʰāḥ (yakṣāh?) \\ 7 \\

Line of edition: 20    
dārukarṇī alpotsukastiṣṭʰati \
Line of edition: 20    
vaṇijaḥ katʰayanti - sārtʰavāha, vayaṃ kr̥ccʰrasaṃkaṭasambādʰaprāptāḥ \
Line of edition: 21    
kimartʰamalpotsukastiṣṭʰasīti? sa katʰayati - bʰavantaḥ, ahaṃ bʰrātrā abʰihitaḥ - mahāsamudro 'lpāsvādo bahvādīnavaḥ \
Line of edition: 22    
tr̥ṣṇāndʰā bahavo 'vataranti, svalpā vyuttʰāsyanti \
Line of edition: 22    
na tvayā kenacit prakāreṇa mahāsamudramavatartavyamiti \
Line of edition: 23    
so 'haṃ tasya vacanamavacanaṃ kr̥tvā mahāsamudramavatīrṇaḥ \
Line of edition: 24    
kimidānīṃ karomi? kastava bʰrāatā? pūrṇaḥ \
Line of edition: 24    
vaṇijaḥ katʰayanti - bʰavantaḥ, sa evāryapūrṇaḥ puṇyamaheśākʰyaḥ \
Line of edition: 25    
tameva śaraṇaṃ prapadyāma iti \
Line of edition: 25    
tairekasvareṇa sarvairevaṃ nādo muktaḥ - namastasmai āryāya pūrṇāya, namo namastasmai āryāya pūrṇāyeti \
Line of edition: 26    
atʰa devatā āyuṣmatī pūrṇe 'bʰiprasannā, yenāyuṣmān pūrṇastenopasaṃkrāntā \
Line of edition: 27    
upasaṃkramya āyuṣmantaṃ pūrṇamidamavocat - ārya, bʰrātā te kr̥ccʰrasaṃkaṭasambādʰaprāptaḥ, samanvāhareti \
Line of edition: 28    
tena samanvāhr̥tam \
Line of edition: 29    
tata āyuṣmān pūrṇastadrūpaṃ samādʰiṃ samāpanno yatʰā samāhite citte śroṇāparāntake 'ntarhito mahāsamudre vahanasīmāyāṃ paryaṅkaṃ baddʰvā avastʰitaḥ \
Line of edition: 30    
tato 'sau kālikāvātaḥ sumerupratyāhata iva pratinivr̥ttaḥ \
Line of edition: 31    
atʰa maheśvaro yakṣaḥ saṃlakṣayati - pūrvam yat kiṃcidvahanaṃ kālikāvātena spr̥śyate, tattūlapicuvata kṣipyate viśīryate ca \
Line of edition: 32    
idānīṃ ko yogo yena kālikāvātaḥ <26> sumerupratyāhata iva pratinivr̥ttah? sa itaścāmutaśca pratyavekṣitumārabdʰo yāvat paśyati āyuṣmantaṃ pūrṇaṃ vahanasīmāyāṃ paryaṅkaṃ baddʰvāvastʰitam \
Page of edition: 26  Line of edition: 2    
dr̥ṣṭvā ca punaḥ katʰayati - ārya pūrṇa, kiṃ viheṭʰayasīti? āyuṣmān pūrṇaḥ katʰayati - jarādʰarmo 'ham \
Line of edition: 3    
kiṃ māmeva viheṭʰayasi? yadi mayedr̥śā guṇagaṇā nādʰigatāḥ syurbʰrātā me tvayā nāmāvaśeṣaḥ kr̥taḥ syāt \
Line of edition: 4    
maheśvaro yakṣaḥ katʰayati - ārya idaṃ gośīrṣacandanavanaṃ rājñaścakaravartino 'rtʰāya dʰāryate \
Line of edition: 5    
kiṃ manyase grāmaṇīḥ kiṃ varaṃ rājā cakravartī uta tatʰagato 'rhan samyakṣambuddʰa? kim ārya bʰagavāṃl loka utpannah? utpannaḥ \
Line of edition: 7    
yadi evam yadaparipūrṇaṃ tatparipūryatām \
Line of edition: 7    
tataste vaṇijo gatapratyāgataprāṇā āyuṣmati pūrṇe cittamabʰiprasādya tadvahanaṃ gośīrṣacandanasya pūrayitvā saṃprastʰitāḥ \
Line of edition: 8    
anupūrveṇa sūrpārakaṃ nagaramanuprāptāḥ \\
Line of edition: 10    
tata āyuṣmān pūrṇo bʰrātuḥ katʰayati - yasya nāṃnā vahanaṃ saṃsiddʰayānapātramāgaccʰati, tattasya gamyaṃ bʰavati \
Line of edition: 11    
tvameṣāṃ vaṇijāṃ ratnasavibʰāgaṃ kuru \
Line of edition: 11    
ahamanena gośīrṣacandanena bʰagavato 'rtʰāya candanamālaṃ prāsādaṃ kārayāmīti \
Line of edition: 12    
tena teṣāṃ vaṇijāṃ ratnaiḥ saṃvibʰāgaḥ kr̥taḥ \
Line of edition: 13    
tata āyuṣmān pūrṇo gośīrṣacandanena prāsādaṃ māpayitumārabdʰaḥ \
Line of edition: 13    
tena śilpānāhūyoktāḥ - bʰavantaḥ, kiṃ divase divase pañca kārṣāpaṇaśatāni gr̥hṇīdʰvamāhosvit gośīrṣacandanacūrṇasya biḍālapadam? te katʰayanti - ārya gośīrṣacandanacūrṇasya biḍālapadam \
Line of edition: 15    
yāvat alpīyasā kālena candanamālaḥ prāsādaḥ kr̥taḥ \
Line of edition: 16    
rājā katʰayati - bahvantaḥ, śobʰanaṃ prāsādam \
Line of edition: 16    
sarvajātakr̥taniṣṭʰataḥ saṃvr̥ttaḥ \
Line of edition: 17    
yattatra saṃkalikā cūrṇaṃ cāvaśiṣṭam, tat piṣṭvā tatraiva pralepo dattaḥ \
Line of edition: 18    
te ca bʰrātara parasparaṃ sarve kṣamitā uktāśca - buddʰapramukʰaṃ bʰikṣusaṃgʰamupanimantrya bʰojayata \
Line of edition: 18    
ārya, kutra bʰagavān? śrāvastyām \
Line of edition: 19    
kiyaddūramitaḥ śrāvastī? sātirekam yojanaśatam \
Line of edition: 19    
rājānaṃ tāvadavalokayāmaḥ \
Line of edition: 20    
evaṃ kuruta \
Line of edition: 20    
te rājñaḥ sakāśamupasaṃkrāntāḥ \
Line of edition: 20    
upasaṃkramya śirasā praṇāmaṃ kr̥tvā katʰayanti - deva, iccʰāmo vayaṃ buddʰapramukʰaṃ bʰikṣusaṃgʰamupanimantrya bʰojayitum \
Line of edition: 21    
devo 'smākaṃ sāhāyyaṃ kalpayatu \
Line of edition: 22    
rājā katʰayati - tataḥ śobʰanam \
Line of edition: 22    
tatʰā bʰavatu \
Line of edition: 22    
kalpayāmi \
Line of edition: 22    
tata āyuṣmān pūrṇaḥ śaraṇapr̥ṣṭʰamabʰiruhya jetavanābʰimukʰaṃ stʰitvā ubʰe jānumaṇḍale pr̥tʰivyāṃ pratiṣṭʰāpya puṣpāṇi kṣiptvā dʰūpaṃ saṃcārya ārāmikena ca sauvarṇabʰr̥ṅgāraṃ grāhayitvā ārādʰituṃ pravr̥ttaḥ \

Line of edition: 25       
viśuddʰaśīlaṃ suviśuddʰabuddʰe bʰaktābʰisāre satatārtʰadarśin \
Line of edition: 27       
anātʰabʰūtān prasamīkṣya sādʰo kr̥tvā kr̥pāmāgamanaṃ kuruṣva \\ 8 \\ iti \

Line of edition: 29    
tatastāni puṣpāṇi buddʰānāṃ buddʰānubʰāvena devatānāṃ ca devatānubʰāvenopari puṣpamaṇḍapaṃ kr̥tvā jetavane gatvā stʰitāni dūupo 'bʰrakūṭavadudakaṃ vaidūryaśalākāvat \
Line of edition: 30    
āyuṣmānānando nimittakuśalaḥ \
Line of edition: 31    
sa kr̥takarapuṭo bʰagavantaṃ papraccʰa - kuto bʰagavan nimantraṇamāgatam? sūrpārakāt ānanda nagarāt \
Line of edition: 32    
kiyaddūre bʰadanta sūrpārakaṃ nagaram? sātirekam ānanda <27> yojanaśatam \
Page of edition: 27  Line of edition: 1    
gaccʰāmah? ānanda, bʰikṣūnārocaya - yo yuṣmākamutsahate śvaḥ sūrpārakaṃ nagaraṃ gatvā bʰoktum, sa śalākāṃ gr̥hṇātu iti \
Line of edition: 2    
evaṃ bʰadanteti āyuṣmānānando bʰagavataḥ pratiśrutya śalākāṃ gr̥hītvā bʰagavataḥ purastāt stʰitaḥ \
Line of edition: 3    
bʰagavatā śalākā gr̥hītā, stʰavirastʰaviraiśca bʰikṣubʰiḥ \\
Line of edition: 4    
tena kʰalu samayenāyuṣmān pūrṇaḥ kuṇḍopadʰānīyakaḥ stʰaviraḥ prajñāvimuktas tasyāmeva pariṣadi saṃniṣaṇṇo 'bʰūt \
Line of edition: 5    
saṃnipatitaḥ \
Line of edition: 5    
so 'pi śalākāṃ gr̥hītumārabdʰaḥ \
Line of edition: 5    
tamāyuṣmānānando gātʰayā pratyabʰāṣata -

Line of edition: 7       
naitadbʰoktavyamāyuṣman kośalādʰipatergr̥he \
Line of edition: 8       
agāre sujātasya mr̥gārabʰavane 'tʰavā \\ 9 \\

Line of edition: 9       
sādʰikam yojanaśataṃ sūrpārakamitaḥ puram \
Line of edition: 10       
r̥ddʰibʰiryatra gantavyaṃ tūṣṇī tvaṃ bʰava pūrṇaka \\ 10 \\ iti \\

Line of edition: 11    
sa prajñāvimuktaḥ \
Line of edition: 11    
tena r̥ddʰir notpāditā \
Line of edition: 11    
tasyaitadabʰavat - yena mayā sakalaṃ kleśagaṇaṃ vāntaṃ cʰarditaṃ tyaktaṃ pratiniḥsr̥ṣṭam, so 'haṃ tīrtʰikasādʰāraṇāyām r̥ddʰyāṃ viṣaṇṇaḥ \
Line of edition: 12    
tena vīryamāstʰāya r̥ddʰimutpādya yāvadāyuṣmānānandas tr̥tīyastʰavirasya śalākāṃ na dadāti, tāvat tena gajabʰujasadr̥śaṃ bāhumabʰiprasārya śalākā gr̥hītā \
Line of edition: 14    
tato gātʰāṃ bʰāṣate -

Line of edition: 15       
vapuṣmattayā śrutena na balātkāraguṇaiśca gautama \
Line of edition: 16       
prabalairapi vānmanoratʰaiḥ ṣaḍabʰijñatvamihādʰigamyate \\ 11 \\

Line of edition: 17       
śamaśīlavipaśyanābalairvividʰairdʰyānabalaiḥ parīkṣitāḥ \
Line of edition: 18       
jarayā hi nipīḍitayauvanāḥ ṣaḍabʰijñā hi bʰavanti madvidʰāḥ \\ 12 \\ iti \\

Line of edition: 19    
tatra bʰagavān bʰikṣūnāmantrayate sma - eṣo 'gro me bʰikṣavo bʰikṣūṇāṃ mama śrāvakāṇāṃ caityaśalākāgrahaṇe \
Line of edition: 20    
tatpratʰamataḥ śalākāṃ gr̥hṇatām yaduta pūrṇaḥ kuṇḍopadʰānīyakaḥ stʰaviraḥ \
Line of edition: 20    
tatra bʰagavānāyuṣmantamānandamāmantrayate - gaccʰa ānanda bʰikṣūṇāmārocaya \
Line of edition: 21    
kiṃ cāpi uktaṃ mayā - praticcʰannakalyāṇairvo bʰikṣavo vihartavyaṃ vivr̥tapāpairiti, api tu tīrtʰikāvastabdʰaṃ tannagaram \
Line of edition: 23    
yo vo yasyā r̥ddʰerlābʰī, tena tayā tatra sūrpārakaṃ nagaraṃ gatvā bʰoktavyamiti \
Line of edition: 23    
evaṃ bʰadanteti āyuṣmānānando bʰagavataḥ pratiśrutya bʰikṣūṇāmārocayati - āyuṣmantaḥ, bʰagavānevamāha - kiṃ cāpi uktaṃ mayā praticcʰannakalyāṇairvo bʰikṣavo vihartavyamiti pūrvavat yāvat gatvā bʰoktavyamiti \
Line of edition: 26    
tataḥ sūrpārakarājñā sūrpārakanagaramapagatapāṣāṇaśarkarakaṭʰallaṃ vyavastʰāpitaṃ candanavāripariṣiktaṃ nānāvidʰasurabʰidʰūpagʰaṭikāsamalaṃkr̥tamāmuktapaṭṭadāmakalāpaṃ nānāpuṣpābʰikīrṇaṃ ramaṇīyam \
Line of edition: 28    
sūrpārakasya nagarasyāṣṭādaśa dvārāṇi \
Line of edition: 28    
tasyāpi rājñaḥ saptadaśa putrāḥ \
Line of edition: 29    
pratyekamekaikasmin dvāre paramayā vibʰūtyā rājaputrā vyavastʰitāḥ \
Line of edition: 29    
mūladvāre ca mahatā rājānubʰāvena sūrpārakādʰipatī rājā āyuṣmān pūrṇo dārukarṇī stavakarṇī trapukarṇī ca vyavastʰitaḥ \
Line of edition: 31    
yāvat patracārikā r̥ddʰyā haritacārikā bʰājanacārikāścāgatāḥ \
Line of edition: 31    
tān dr̥ṣṭvā rājā katʰayati - bʰadanta pūrṇa, kiṃ bʰagavānāgatah? āyuṣmān pūrṇaḥ katʰayati - mahārāja <28> patracārikā haritacārikā bʰājanacārikāścaite, na tāvat bʰagavān \
Page of edition: 28  Line of edition: 1    
yāvat stʰavirastʰavirā bʰikṣavo 'nekavidʰābʰirdʰyānasamāpattibʰiḥ saṃprāptaḥ \
Line of edition: 2    
punarapi pr̥ccʰati - bʰadanta pūrṇa, kiṃ bʰagavānāgatah? āyuṣmān pūrṇaḥ katʰayati - mahārāja na bʰagavān, api tu kʰalu stʰavirastʰavirā eva te bʰikṣava iti \
Line of edition: 4    
atʰānyatamopāsakastasyāṃ velāyāṃ gātʰāṃ bʰāṣate -

Line of edition: 5       
siṃhavyāgʰragajāśvanāgavr̥ṣabʰānāśritya kecit śubʰān kecidratnavimānaparvatatarūṃścitrān ratʰāṃścojjvalān \
Line of edition: 7       
anye toyadʰarā ivāmbaratale vidyullatālaṃkr̥tā r̥ddʰyā devapurīmiva pramuditā gantuṃ samabʰyudyatāḥ \\ 13 \\

Line of edition: 9       
gāṃ bʰittvā hyutpatantyeke patantyantye nabʰastalāt \
Line of edition: 10       
āsane nirmitāścaike paśya r̥ddʰimatāṃ balam \\ 14 \\ iti \\

Line of edition: 11    
tato bʰagavān bahirvihārasya pādau prakṣālya vihāraṃ praviśya r̥juṃ kāyaṃ praṇidʰāya pratimukʰaṃ smr̥timupastʰāpya prajñapta evāsane niṣaṇṇaḥ \
Line of edition: 12    
yāvad bʰagavatā gandʰakuṭyāṃ sābʰisaṃskāraṃ pādo nyastaḥ, ṣaḍvikāraḥ pr̥tʰivīkampo jātaḥ - iyaṃ mahāpr̥tʰivī calati saṃcalati saṃpracalati \
Line of edition: 14    
vyadʰati pravyadʰati saṃpravyadʰati \
Line of edition: 14    
pūrvadigbʰāga unnamati, paścimo 'vanamati \
Line of edition: 15    
paścima unnamati, pūrvo 'vanamati \
Line of edition: 15    
dakṣiṇa unnamati, uttaro 'vanamati \
Line of edition: 15    
uttara unnamati, dakṣiṇo 'vanamati \
Line of edition: 16    
anta unnamati, madʰyo 'vanamati \
Line of edition: 16    
madʰya unnamati, anto 'vanamati \
Line of edition: 16    
rājā āyuṣmantaṃ pūrṇaṃ pr̥ccʰati - ārya pūrṇa, kimetat? sa katʰayati - mahārāja, bʰagavatā gandʰakuṭyāṃ sābʰisaṃskāraḥ pādo nyastaḥ, tena ṣaṭvikāraḥ pr̥tʰivīkampo jātaḥ \
Line of edition: 18    
tato bʰagavatā kanakamarīcivarṇaprabʰā utsr̥ṣṭā yayā jambudvīpo vilīnakanakāvabʰāsaḥ saṃvr̥ttaḥ \
Line of edition: 19    
punarapi rājā vismayotpʰullalocanaḥ pr̥ccʰati - ārya pūrṇa, idaṃ kim? sa katʰayati - mahārāja bʰagavatā kanakamarīcivarṇaprabʰā utsr̥ṣṭeti \\
Line of edition: 21    
tato bʰagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāraḥ pañcabʰirarhaccʰāntaiḥ sārdʰaṃ sūrpārakābʰimukʰaḥ saṃprastʰitaḥ \
Line of edition: 22    
atʰa jetavananivāsinī devatā, bakulaśākʰāṃ gr̥hītvā bʰagavataścʰāyāṃ kurvantī pr̥ṣṭataḥ saṃprastʰitā \
Line of edition: 23    
tasyā bʰagavatā āśayaṃ dʰātuṃ prakr̥tiṃ ca jñātvā tādr̥śī caturāryasatyasamprativedʰakī dʰarmadeśanā kr̥tā, yāṃ śrutvā tayā devatayā viṃśatiśikʰarasamudgataṃ satkāyadr̥ṣṭiśailaṃ jñānavajreṇa bʰittvā śrotāpattipʰalaṃ sākṣātkr̥tam \

Line of edition: 25    
yāvadanyatamasmin pradeśe pañcamātrāṇi gʰariṇīśatāni prativasanti \
Line of edition: 26    
adrākṣustā buddʰaṃ bʰagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkr̥tamaśītyānuvyañjanairvirājitagātraṃ vyāmaprabʰālaṃkr̥taṃ sūryasahasrātirekaprabʰaṃ jaṅgamamiva ratnaparvataṃ samantato bʰadrakam \
Line of edition: 28    
sahadarśanācca tāsāṃ bʰagavati mahāprasāda utpannaḥ \
Line of edition: 29    
dʰarmataiṣā - na tatʰā dvādaśavarṣābʰyastaḥ śamatʰaścittasya kalyatāṃ janayati aputrasya ca putralābʰo daridrasya nidʰidarśanaṃ rājyābʰinandino rājyābʰiṣeko yatʰopacitakuśalamūlahetukasya sattvasya tatpratʰamato buddʰadarśanam \
Line of edition: 31    
tato bʰagavāṃstāsāṃ vinayakālamavekṣya purastād bʰikṣusaṃgʰasya <29> prajñapta evāsane niṣaṇṇaḥ \
Page of edition: 29  Line of edition: 1    
api bʰagavataḥ pādau śirasā vanditvaikānte niṣaṇṇāḥ \
Line of edition: 1    
tato bʰagavatā tāsāmāśayānuśayaṃ dʰātuṃ prakr̥tiṃ ca jñātvā yāvat srotāapattipʰalaṃ sākṣātkr̥tam \
Line of edition: 3    
dr̥ṣṭasatyās trirudānamudānayanti - idamasmākaṃ bʰadanta na mātrā kr̥taṃ na pitrā kr̥taṃ na rājñā neṣṭasvajanabandʰuvargeṇa na devatābʰir na pūrvapretair na śramaṇabrāhmaṇairyad bʰagavatāsmākaṃ tatkr̥tam \
Line of edition: 5    
uccʰoṣitā rudʰirāśrusamudrāḥ, laṅgʰitā astʰiparvatāḥ, pihitānyapāyadvārāṇi, pratiṣṭʰāpitā vayaṃ devamanuṣyeṣu atikrāntātikrāntāḥ \
Line of edition: 6    
etā vayaṃ bʰagavataṃ śaraṇaṃ gaccʰāmo dʰarmaṃ ca bʰikṣusaṃgʰaṃ ca \
Line of edition: 7    
upāsikāścāsmān bʰagavān dʰārayatu \
Line of edition: 7    
tata uttʰāyāsanāt yena bʰagavāṃstenāñjaliṃ praṇamya bʰagavantamidamavocan - aho bata bʰagavānasmākaṃ kiṃcidatra prayaccʰet yatra vayaṃ kārāṃ kariṣyāmaḥ \
Line of edition: 9    
tato bʰagavatā r̥ddʰyā keśanakʰamutsr̥ṣṭam \
Line of edition: 9    
tābʰirbʰagavataḥ keśanakʰastūpaḥ pratiṣṭʰāpitaḥ \
Line of edition: 10    
tatastayā jetavananivāsinyā tasmin stūpe yaṣṭyāṃ bakulaśākʰāropitā \
Line of edition: 10    
bʰagavāṃścoktaḥ - bʰagavan, ahamasmin stūpe kārāṃ kurvantī tiṣṭʰāmīti \
Line of edition: 11    
tatraiva āstʰitā \
Line of edition: 12    
tatra kecit gʰariṇīstūpa iti saṃjānate, kecit bakulamedʰīti, yamadyāpi caityavandakā bʰikavo vandante \
Line of edition: 13    
tato bʰagavān saṃprastʰitaḥ \\
Line of edition: 14    
yāvadanyasminnāśramapade pañca r̥ṣiśatāni prativasanti \
Line of edition: 14    
tatteṣāmāśramapadaṃ puṣpapʰalasalilasampannam \
Line of edition: 15    
te tena madena mattā na kiṃcinmanyante \
Line of edition: 15    
tato bʰagavāṃsteṣāṃ vinayakālamavekṣya tadāśramapadamupasaṃkrāntaḥ \
Line of edition: 16    
upasaṃkramya tasmādāśramapadāt puṣpapʰalamr̥ddʰyā śāmitam, salilaṃ śoṣitam, haritaśāḍvalaṃ kr̥ṣṇaṃ stʰaṇḍilāni pātitāni \
Line of edition: 17    
tataste r̥ṣayaḥ kare kapolaṃ dattvā cintāparā vyavastʰitāḥ \
Line of edition: 18    
tato bʰagavatā abʰihitāḥ - maharṣayaḥ, kimartʰaṃ cintāparāstiṣṭʰateti \
Line of edition: 18    
te katʰayanti - bʰagavaṃstvaṃ dvipādakaṃ puṇyakṣetramiha praviṣṭo 'smākaṃ cedr̥śī samavastʰā \
Line of edition: 19    
bʰagavānāha - kim? te katʰayanti - bʰagavan, puṣpapʰalasalilasampannamāśramapadaṃ vinaṣṭam yatʰāpaurāṇaṃ bʰavatu \
Line of edition: 21    
bʰavatu ityāha bʰagavān \
Line of edition: 21    
tato bʰagavatā r̥ddʰiḥ prasrabdʰā, yatʰāpaurāṇaṃ saṃvr̥ttam \
Line of edition: 21    
tataste paraṃ vismayamupagatā bʰagavati cittamabʰiprasādayāmāsuḥ \
Line of edition: 22    
tato bʰagavatā teṣāmāśayānuśayaṃ dʰātuṃ prakr̥tiṃ ca jñātvā tādr̥śī caturāryasatyasamprativedʰikī dʰarmadeśanā kr̥tā, yāṃ śrutvā taiḥ pañcabʰirr̥ṣiśatairanāgāmipʰalaṃ sākṣātkr̥tam, r̥ddʰiścābʰinirhr̥tā \
Line of edition: 24    
tato yena bʰagavāṃstenāñjaliṃ praṇamya bʰagavantamidamavocan - labʰema vayaṃ bʰadanta svākʰyāte dʰarmavinaye pravrajyāmupasampadaṃ bʰikṣubʰāvam \
Line of edition: 26    
carema vayaṃ bʰagavato 'ntike brahmacaryam \
Line of edition: 26    
tataste bʰagavatā ehibʰikṣukayā ābʰāṣitāḥ - eta bʰikṣavaścarata brahmacaryamiti \
Line of edition: 27    
bʰagavato vācāvasāne muṇḍāḥ saṃvr̥ttāḥ saṃgʰāṭiprāvr̥tāḥ pātrakaravyagrahastāḥ saptāhāvaropitakeśaśmaśravo varṣaśatopasampannasya bʰikṣorīryāpatʰena avastʰitāḥ \

Line of edition: 29       
ehīti coktā hi tatʰāgatena muṇḍāśca saṃgʰāṭiparītadehāḥ \
Line of edition: 31       
sadyaḥ praśāntendriyā eva tastʰurevaṃ stʰitā buddʰamanoratʰena \\ 15 \\

Page of edition: 30  Line of edition: 1    
tairyujyamānairgʰaṭamānairvyāyaccʰamānairidameva pañcagaṇḍakaṃ pūrvavat yāvadabʰivādyāśca saṃvr̥ttāḥ \
Line of edition: 2    
yasteṣām r̥ṣiravavādakaḥ sa katʰayati - bʰagavan, mayā anena veṣeṇa mahājanakāyo vipralabdʰaḥ \
Line of edition: 2    
tam yāvadabʰiprasādayāmi paścāt pravrajiṣyāmīti \
Line of edition: 3    
tato bʰagavān pañcabʰirr̥ṣiśataiḥ pūrvakaiśca pañcabʰirbʰikṣuḥśatairardʰacandrākāropagūḍʰastat eva r̥ddʰyā upari vihāyasā prakrānto 'nupūrveṇa musalakaṃ parvatamanuprāptaḥ \
Line of edition: 5    
tena kʰalu samayena musalake parvate vakkalī nāma r̥ṣiḥ prativasati \
Line of edition: 6    
adrākṣīt sa r̥ṣirbʰagavantaṃ dūrādeva dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkr̥taṃ pūrvavat yāvat samantato bʰadrakam \
Line of edition: 7    
sahadarśanāccānena bʰagavato 'ntike cittamabʰiprasāditam \
Line of edition: 7    
sa prasādajātaścintayati - yannvahaṃ parvatādavatīrya bʰagavantaṃ darśanāyopasaṃkramiṣyāmi \
Line of edition: 8    
bʰagavān vaineyāpekṣayā atikramiṣyati \
Line of edition: 9    
yannvahamātmānaṃ parvatānmuñceyamiti \
Line of edition: 9    
tena parvatādātmā muktaḥ \
Line of edition: 9    
asaṃmoṣadʰarmāṇo buddʰā bʰagavantaḥ \
Line of edition: 10    
bʰagavatā r̥ddʰyā pratīṣṭaḥ \
Line of edition: 10    
tato 'sya bʰagavatā āśayānuśayaṃ dʰātuṃ prakr̥tiṃ ca jñātvā tādr̥śī dʰarmadeśanā kr̥tā, yāṃ śrutvā vakkalinā anāgāmipʰalaṃ sākṣātkr̥tam, r̥ddʰiścābʰinirhr̥tā \
Line of edition: 12    
tato bʰagavantamidamavocat - labʰeyāhaṃ bʰadanta svākʰyāte dʰarmavinaye pravrajyāmupasampadaṃ bʰikṣubʰāvaṃ pūrvavat yāvat bʰagavatā ehibʰikṣukayā pravrājito yāvadevaṃ stʰito buddʰamanoratʰena \\
Line of edition: 14    
tatra bʰagavān bʰikṣūnāmantrayate sma - eṣo 'gro me bʰikṣavo bʰikṣūṇāṃ mama śraddʰādʰimuktānām yaduta vakkalī bʰikṣuriti \
Line of edition: 15    
tato bʰagavān bʰikṣusahasraparivr̥to vicitrāṇi prātihāryāṇi kurvan sūrpārakaṃ nagaramanuprāptaḥ \
Line of edition: 16    
bʰagvān saṃlakṣayati - yadi ekena dvāreṇa praviśāmi, apareṣāṃ bʰaviṣyati anyatʰātvam \
Line of edition: 17    
yannvaham r̥ddʰyaiva praviśeyamiti \
Line of edition: 17    
tata r̥ddʰyā upari vihāyasā madʰye sūrpārakasya nagarasyāvatīrṇaḥ \
Line of edition: 18    
tataḥ sūrpārakādʰipatī rājā āyuṣmān pūrṇo dārukarṇī stavakarṇī trapukarṇī te ca saptadaśa putrāḥ svakasvakena parivāreṇa yena bʰagavāṃstenopasaṃkrāntāḥ, anekāni ca prāṇiśatasahasrāṇi \
Line of edition: 20    
tato bʰagavānanekaiḥ prāṇiśatasahasrairanugamyamāno yena candanamālaḥ prāsādas tenopasaṃkrāntaḥ \
Line of edition: 21    
upasaṃkramya purastādbʰikṣusaṃgʰasya prajñapta evāsane niṣaṇṇaḥ \
Line of edition: 22    
sa janakāyo bʰagavantamapaśyaṃś candanamālaṃ prāsādaṃ bʰettumārabdʰaḥ \
Line of edition: 22    
bʰagavān saṃlakṣayati - yadi candanamālaḥ prāsādo bʰetsyate, dātr̥̄ṇāṃ puṇyāntarāyo bʰaviṣyati \
Line of edition: 23    
yannvahamenaṃ spʰaṭikamayaṃ nirminuyāmiti \
Line of edition: 24    
sa bʰagavatā spʰaṭikamayo nirmitaḥ \
Line of edition: 24    
tato bʰagavatā tasyāḥ pariṣad āśayānuśayaṃ dʰātuṃ prakr̥tiṃ ca jñātvā tādr̥śī dʰarmadeśanā kr̥tā, yāṃ śrutvā anekaiḥ prāṇiśatasahasrairmahān viśeṣo 'dʰigataḥ \
Line of edition: 26    
kaiścinmokṣabʰāgīyāni kuśalamūlāni utpāditāni, kaiścinnirvedʰabʰāgīyāni, kaiścit srotāpattipʰalaṃ sākṣātkr̥tam, kaiścit sakr̥dāgāmipʰalam, kaiścidanāgāmipʰalam, kaiścit sarvakleśaprahāṇādarhattvaṃ sākṣātkr̥tam, kaiścit śrāvakabodʰau cittānyutpāditāni, kaiścit pratyekabodʰau, kaiścidanuttarāyāṃ samyakṣambodʰau cittānyutpāditāni \
Line of edition: 30    
yadbʰūyasā parṣad buddʰaniṃnā dʰarmapravaṇā saṃgʰaprāgbʰārā vyavastʰāpitā \\
Line of edition: 31    
atʰa dārukarṇī stavakarṇī trapukarṇī ca praṇītaṃ kʰādanīyaṃ bʰojanīyaṃ samudānīya āsanāni prajñāpya bʰagavato dūtena kālamārocayanti - samayo bʰadanta, sajjaṃ bʰaktam yasyedānīṃ bʰagavān kālam <31> manyata iti \
Page of edition: 31  Line of edition: 1    
tena kʰalu samayena kr̥ṣṇagautamakau nāgarājau mahāsamudre prativasataḥ \
Line of edition: 1    
tau saṃlakṣayataḥ - bʰagavān sūrpārake nagare dʰarmaṃ deśayati \
Line of edition: 2    
gaccʰāvaḥ, dʰarmaṃ śroṣyāva iti \
Line of edition: 2    
tatastau pañcanāgaśataparivārau pañcanadīśatāni saṃjanya sūrpārakaṃ nagaraṃ saṃprastʰitau \
Line of edition: 3    
asaṃmoṣadʰarmāṇo buddʰā bʰagavantaḥ \
Line of edition: 4    
bʰagavān saṃlakṣayati - imau kr̥ṣṇagautamau nāgarājau yadi sūrpārakaṃ nagaramāgamiṣyataḥ, agocarīkariṣyataḥ \
Line of edition: 5    
tatra bʰagavānāyuṣmantaṃ mahāmaudgalyāyanamāmantrayate - pratigr̥hāṇa mahāmaudgalyāyana tatʰāgatasyātyayikapiṇḍapātam \
Line of edition: 6    
tatkasya hetoh? pañca me maudgalyāyana ātyayikapiṇḍapātāḥ \
Line of edition: 7    
katame pañca? āgantukasya gamikasya glānasya glānopastʰāyakasyopadʰivārikasya ca \
Line of edition: 7    
asmiṃstvartʰe bʰagavānupādʰau vartate \
Line of edition: 8    
atʰa bʰagavān maudgalyāyanasahāyo yena kr̥ṣṇagautamakau nāgarājau tenopasaṃkrāntaḥ \
Line of edition: 9    
tau katʰayataḥ - samanvāharata nāgendrau sūrpārakaṃ nagaramagocarībʰaviṣyati \
Line of edition: 10    
tau katʰayataḥ - tādr̥śena bʰadanta prasādena vayamāgatā yanna śakyamasmābʰiḥ kuntapipīlikasyāpi prāṇinaḥ pīḍāmutpādayituṃ prāgeva sūrpārakanagaranivāsino janakāyasyeti \
Line of edition: 12    
tato bʰagavatā kr̥ṣṇagautamakayor nāgarājayostādr̥śo dʰarmo yaṃ śrutvā buddʰaṃ śaraṇaṃ gatau, dʰarmaṃ saṃgʰaṃ ca śaraṇaṃ gatau, śikṣāpadāni ca gr̥hītāni \
Line of edition: 13    
bʰagavān bʰaktakr̥tyaṃ kartumārabdʰaḥ \
Line of edition: 14    
ekaiko nāgaḥ saṃlakṣayati - aho bata bʰagavān mama pānīyaṃ pibatu iti \
Line of edition: 15    
bʰagavān saṃlakṣayti - yadi ekasyeiva pānīyaṃ pāsyāmi, eṣāṃ bʰaviṣyati anyatʰātvam \
Line of edition: 15    
upāyasaṃvidʰānaṃ kartavyamiti \
Line of edition: 16    
tatra bʰagavānāyuṣmantaṃ mahāmaudgalyāyanamāmantrayate - gaccʰa maudgalyāyana, yatra pañcānāṃ nadīśatānāṃ saṃbʰedaḥ, tasmādudakasya pātrapūramānaya \
Line of edition: 17    
evaṃ bʰadanteti āyuṣmān mahāmaudgalyāyano bʰagavataḥ pratiśrutya yatra pañcānāṃ nadīśatānāṃ saṃbʰedastatrodakasya pātrapūramādāya yena bʰagavāṃstenopasaṃkrāntaḥ \
Line of edition: 19    
upasaṃkramya bʰagavata udakasya pātrapūramupanāmayati \
Line of edition: 20    
bʰagavatā gr̥hītvā paribʰuktam \
Line of edition: 20    
āyuṣmān mahāmaudgalyāyanaḥ saṃlakṣayati - pūrvamuktaṃ bʰagavatā - duṣkarakārakau hi bʰikṣavaḥ putrasya mātāpitarau āpyāyakau poṣakau saṃvardʰakau stanyasya dātārau citrasya jambudvīpasya darśayitārau \
Line of edition: 22    
ekenāṃśena putro mātaraṃ dvitīyena pitaraṃ pūrṇavarṣaśataṃ paricaret, yadvā asyāṃ mahāpr̥tʰivyāṃ maṇayo muktā vaidūryaśaṅkʰaśilāpravālaṃ rajataṃ jātarūpamaśmagarbʰo musāragalvo lohitikā dakṣiṇāvarta iti, evamrūpe vividʰaiśvaryādʰipatye pratiṣṭʰāpayat, neyatā putreṇa mātāpitaroḥ kr̥taṃ syādupakr̥taṃ \
Line of edition: 25    
yastu asāvaśrāddʰaṃ mātāpitaraṃ śraddʰāsampadi samādāpayati vinayati niveśayati pratiṣṭʰāpayati, duḥśīlaṃ śīlasampadi, matsariṇaṃ tyāgasampadi, duṣprajñaṃ prajñāsampadi samādāpayati vinayati niveśayati pratiṣṭʰāpayati, iyatā putreṇa mātāpitroḥ kr̥taṃ syādupakr̥taṃ veti \
Line of edition: 28    
mayā ca mātur na kaścidupakāraḥ kr̥taḥ \
Line of edition: 28    
yadahaṃ samanvāhareyaṃ kutra me mātā upapanneti \
Line of edition: 29    
samanvāhartuṃ saṃvr̥ttaḥ paśyati marīcike lokadʰātau upapannā \
Line of edition: 30    
sa saṃlakṣayati - kasya vineyā? paśyati bʰagavataḥ \
Line of edition: 30    
tasyaitadabʰavat - dūraṃ vayamihāgatāḥ \
Line of edition: 31    
yannvahametamartʰaṃ bʰagavato nivedayeyamiti bʰagavantamidamavocat - uktaṃ bʰadanta bʰagavatā pūrvam - duṣkarakārakau hi bʰikṣavaḥ putrasya mātāpitarau iti \
Line of edition: 32    
tanmama mātā marīcike lokadʰātau upapannā, <32> ca bʰagavato vineyā \
Page of edition: 32  Line of edition: 1    
tadarhati bʰagavāṃs tāṃ vinetumanukampāmupādāyeti \
Line of edition: 1    
bʰagavān katʰayati - maudgalyāyana, kasya r̥ddʰyā gaccʰāmah? bʰagavan madīyayā \
Line of edition: 2    
tato bʰagavānāyuṣmāṃśca mahāmaudgalyāyanaḥ sumerumūrdʰni pādān stʰāpayantau saṃprastʰitau \
Line of edition: 3    
saptame divase marīcikaṃ lokadʰātumanuprāptaḥ \
Line of edition: 4    
adrākṣīt bʰadrakanyā āyuṣmantaṃ mahāmaudgalyāyanaṃ dūrādeva \
Line of edition: 4    
dr̥ṣṭvā ca punaḥ sasambʰramāt tatsakāśamupasaṃkramya katʰayati - cirādbata putrakaṃ paśyāmīti \
Line of edition: 5    
tato janakāyaḥ katʰayati - bʰadanto 'yaṃ pravrajito vr̥ddʰaḥ \
Line of edition: 6    
iyaṃ ca kanyā \
Line of edition: 6    
katʰamasya mātā bʰavatīti? āyuṣmān maudgalyāyanaḥ katʰayati - bʰavantaḥ, mama ime skandʰā anyāḥ saṃvr̥ddʰāḥ \
Line of edition: 7    
tena mameyaṃ māteti \
Line of edition: 8    
tato bʰagavatā tasyā bʰadrakanyāyā āśayānuśayaṃ dʰātuṃ prakr̥tiṃ ca jñātvā tādr̥śī caturāryasatyasamprativedʰikī dʰarmadeśanā kr̥tā, yāṃ śrutvā tayā bʰadrakanyayā viṃśatiśikʰarasamudgataṃ satkāyadr̥ṣṭiśaulaṃ jñānavajreṇa bʰittvā srotāpattipʰalaṃ sākṣātkr̥tam \
Line of edition: 10    
dr̥ṣṭasatyā trirudānamudānayati pūrvavat yāvat pratiṣṭʰāpitā devamanuṣyeṣu \
Line of edition: 11    
āha ca -

Line of edition: 12       
tavānubʰāvātpihitaḥ sugʰoro hyapāyamārgo bahudoṣaduṣṭaḥ \
Line of edition: 13       
apāvr̥tā svargagatiḥ supuṇyā nirvāṇamārgaṃ ca mayopalabdʰam \\ 16 \\

Line of edition: 14       
tvadāśrayāccāptamapetadoṣaṃ mamādya śuddʰaṃ suviśuddʰacakṣuḥ \
Line of edition: 15       
prāptaṃ ca kāntaṃ padamāryakāntaṃ tīrṇā ca duḥkʰārṇavapāramasmi \\ 17 \\

Line of edition: 16       
jagati daityanarāmarapūjita vigatajanmajarāmaraṇāmaya \
Line of edition: 17       
bʰavasahasrasudurlabʰadarśana sapʰalamadya mune tava darśanam \\ 18 \\

Line of edition: 18    
atikrāntāhaṃ bʰadanta atikrāntā \
Line of edition: 18    
eṣāhaṃ bʰagavantaṃ śaraṇaṃ gaccʰāmi dʰarmaṃ ca bʰikṣusaṃgʰaṃ ca \
Line of edition: 19    
upāsikāṃ ca māṃ dʰāraya adyāgreṇa yāvajjīvaṃ prāṇopetāṃ śaraṇaṃ gatāmabʰiprasannām \
Line of edition: 20    
adʰivāsayatu me bʰagavānadya piṇḍapātena sārdʰamāryamahāmaudgalyāyaneneti \
Line of edition: 20    
adʰivāsayati bʰagavāṃs tasyā bʰadrakanyāyāstūṣṇībʰāvena \
Line of edition: 21    
atʰa bʰadrakanyā bʰagavantamāyuṣmantaṃ ca mahāmaudgalyāyanaṃ sukʰopaniṣaṇṇaṃ viditvā śucinā praṇītena kʰādanīyena bʰojanīyena svahastaṃ saṃtarpya saṃpravārya bʰagavantaṃ bʰuktavantaṃ viditvā dʰātahastamapanītapātraṃ nīcataramāsanaṃ gr̥hītvā bʰagavataḥ purastānniṣaṇṇā dʰarmaśravaṇāya \
Line of edition: 24    
bʰagavatā tasyā dʰarmo deśitaḥ \
Line of edition: 24    
āyuṣmān mahāmaudgalyāyano bʰagavataḥ pātragrāhakaḥ pātraṃ niryātayati \
Line of edition: 25    
bʰagavatā abʰihitaḥ - maudgalyāyana gaccʰāmaḥ \
Line of edition: 26    
gaccʰāmo bʰagavan \
Line of edition: 26    
kasya r̥ddʰyā? tatʰāgatasya bʰagavataḥ \
Line of edition: 26    
yadi evam, samanvāhara jetavanam \
Line of edition: 27    
āgatāḥ smo bʰagavan, āgatāḥ \
Line of edition: 27    
maudgalyāyanastato vismayāvarjitamatiḥ katʰayati - kiṃ nāmeyaṃ bʰagavann r̥ddʰih? manojavā maudgalyāyana \
Line of edition: 28    
na mayā bʰadanta vijñātamevaṃ gambʰīramevaṃ gambʰīrā buddʰadʰarmā iti \
Line of edition: 29    
yadi vijñātamabʰaviṣyat, tilaśo 'pi me saṃcūrṇitaśarīreṇānuttarāyāḥ samyakṣambodʰeścittaṃ vyāvartitamabʰaviṣyat \
Line of edition: 30    
idānīṃ kiṃ karomi dagdʰendʰana iti \\
Line of edition: 31    
tato bʰikṣavaḥ saṃśayajātāḥ sarvasaṃśayaccʰettāraṃ buddʰaṃ bʰagavantaṃ papraccʰuḥ - kiṃ bʰadanta āyuṣmatā pūrṇena karma kr̥tam yenāḍʰye mahādʰane mahābʰoge kule jātaḥ, kiṃ karma kr̥tam yena <33> dāsyāḥ kukṣau upapannaḥ, pravrajya ca sarvakleśaprahāṇādarhattvaṃ sākṣātkr̥tam? bʰagavānāha - pūrṇena bʰikṣavo bʰikṣuṇā karmāṇi kr̥tāni upacitāni labdʰasambʰārāṇi pariṇatapratyayāni ogʰavatpratyupastʰitāani avaśyambʰāvīni \
Page of edition: 33  Line of edition: 3    
pūrṇena karmāṇi kr̥tāni upacitāni \
Line of edition: 3    
ko 'nyaḥ pratyanubʰaviṣyati? na bʰikṣavaḥ karmāṇi kr̥tāni upacitāni bāhye pr̥tʰivīdʰātau vipacyante, nābdʰātau, na tejodʰātau, na vāyudʰātau, api tūpātteṣveva skandʰadʰātvāyataneṣu karmāṇi kr̥tānyupacitāni vipacyante śubʰānyaśubʰāni ca \

Line of edition: 7       
na praṇaśyanti karmāṇi api kalpaśatairapi \
Line of edition: 8       
sāmagrīṃ prāpya kālaṃ ca pʰalanti kʰalu dehinām \\ 19 \\

Line of edition: 9    
bʰūtapūrvaṃ bʰikṣavo 'sminneva bʰadrakalpe viṃśativarṣasahasrāyuṣi prajāyāṃ kāśyapo nāma samyakṣambuddʰo loka udapādi vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasāratʰiḥ śāstā devānāṃ manuṣyāṇāṃ ca \
Line of edition: 11    
buddʰo bʰagavān vārāṇasīṃ nagarīmupaniśritya viharati \
Line of edition: 12    
tasyāyaṃ śāsane pravrajitaḥ \
Line of edition: 12    
tripiṭakasaṃgʰasya ca dʰarmavaiyāvr̥tyaṃ karoti \
Line of edition: 12    
yāvadanyatamasyārhata upadʰivāraḥ prāptaḥ \
Line of edition: 13    
sa vihāraṃ saṃmarṣṭumārabdʰaḥ \
Line of edition: 13    
vāyunetaścāmutaśca saṃkāro nīyate \
Line of edition: 13    
sa saṃlakṣayati - tiṣṭʰatu tāvad yāvadvāyurupaśamaṃ gaccʰatīti \
Line of edition: 14    
vaiyāvr̥tyakareṇāsaṃmr̥ṣṭo vihāro dr̥ṣṭaḥ \
Line of edition: 15    
tena tīvreṇa paryavastʰānena kʰaravākkarma niścāritam - kasya dāsīputrasyopadʰivāra iti \
Line of edition: 15    
tena arhatā śrutam \
Line of edition: 15    
sa saṃlakṣayati - paryavastʰito 'yam \
Line of edition: 16    
tiṣṭʰatu tāvat \
Line of edition: 16    
paścāt saṃjñāpayiṣyāmīti \
Line of edition: 17    
yadā asya paryavastʰānaṃ vigataṃ tadā tasya sakāśamupasaṃkramya katʰayati - jānīṣe tvaṃ ko 'hamiti? sa katʰayati - jāne tvaṃ kāśyapasya samyakṣambuddʰasya śāsane pravrajito 'hamapīti \
Line of edition: 18    
sa katʰayati - yadyapyevaṃ tatʰāpi tu yanmayā pravrajya caraṇīyaṃ tatkr̥tamahaṃ sakalabandʰanābaddʰaḥ \
Line of edition: 19    
kʰaraṃ te vākkarma niścāritam \
Line of edition: 20    
atyayamatyayato deśaya \
Line of edition: 20    
apyevaitatkarma tanutvaṃ parikṣayaṃ paryādānaṃ gaccʰediti \
Line of edition: 21    
tenātyayamatyayato deśitam \
Line of edition: 21    
yattena naraka upapadya dāsīputreṇa bʰavitavyam, tannarake nopapannaḥ \
Line of edition: 22    
pañca tu janmaśatāni dāsyāḥ kukṣau upapannaḥ \
Line of edition: 22    
yāvadetarhyapi carame bʰave dāsyā eva kukṣau upapannaḥ \
Line of edition: 23    
yat saṃgʰasyopastʰānaṃ kr̥tam, tenāḍʰye mahādʰane mahābʰoge kule jātaḥ \
Line of edition: 24    
yattatra paṭʰitaṃ svādʰyāyitaṃ skandʰakauśalaṃ ca kr̥tam, tena mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkr̥tam \
Line of edition: 25    
iti hi bʰikṣava ekāntakr̥ṣṇānāṃ karmaṇāmekāntakr̥ṣṇo vipākaḥ, ekāntaśuklānāṃ karmaṇāmekāntaśuklo vipākaḥ, vyatimiśrāṇāṃ vyatimiśraḥ \
Line of edition: 27    
tasmāt tarhi bʰikṣava ekāntakr̥ṣṇāni karmāṇyapāsya vyatimiśrāṇi ca, ekāntaśukleṣveva karmasvābʰogaḥ karaṇīyaḥ \
Line of edition: 28    
ityevaṃ vo bʰikṣavaḥ śikṣitavyam \\
Line of edition: 29    
idamavocadbʰagavān \
Line of edition: 29    
āttamanasaste bʰikṣavo bʰagavato bʰāṣitamabʰyanandanniti \\

Line of edition: 30    
iti śrīdivyāvadāne pūrṇāvadānaṃ dvitīyam \\




Next part



This text is part of the TITUS edition of Divyavadana.

Copyright TITUS Project, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.