TITUS
Text: Divy. 
Dīvyāvadāna


On the basis of the edition by
P.L. Vaidya,
Divyāvadāna,
The Mithila Institute of Post-Graduate Studies and Research in Sanskrit Learning,
Darbhanga 1959
(Buddhist Sanskrit Texts, 20)

digitized by Kensuke Okamoto, Ryukoku University,
within the COE Program Subsidized by the Ministry of Education, Japan,
Kyōtō, ca. 1995;
TITUS version, based upon the Unicode-encoded GRETIL version (with minor corrections)
by Jost Gippert,
Frankfurt a/M, 30.4.2011



(For details see the Japanese preface of the original download file.)


******************************************************************
NOTE: The original encoding of this e-text emulates Nagari script.
Therefore word boundaries are not always spaced.
******************************************************************


THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.






Page of edition: 1 
\\ divyāvadānam \\

namaḥ śrīsarvabuddʰabodʰisattvebʰyaḥ \
Chapter: 1 
********** Avadāna 1 **********

1 koṭikarṇāvadānam \


Line of edition: 1    buddʰo bʰagavāñ śrāvastyāṃ viharati sma jetavane 'nātʰapiṇḍadasyārāme \
Line of edition: 1    
asmāt parāntake vāsavagrāme balaseno nāma gr̥hapatiḥ prativasati āḍʰyo mahādʰano mahābʰogo vistīrṇaviśālaparigraho vaiśravaṇadʰanapratispardʰī \
Line of edition: 3    
tena sadr̥śāt kulāt kalatramānītam \
Line of edition: 3    
sa tayā sārdʰaṃ krīḍati ramate paricārayati \
Line of edition: 4    
so 'putraḥ putrābʰinandī śivavaruṇakuberaśakrabrahmādīnāyācate ārāmedavatāṃ vanadevatāṃ śr̥ṅgāṭakadevatāṃ balipratigrāhikāṃ devatām \
Line of edition: 5    
sahajāṃ sahadʰarmikāṃ nityānubaddʰāmapi devatāmāyācate \
Line of edition: 6    
asti caiṣa loke pravādo yadāyācanahetoḥ putrā jāyante \
Line of edition: 7    
duhitaraśceti \
Line of edition: 7    
tacca naivam \
Line of edition: 7    
yadyevamabʰaviṣyat, ekaikasya putrasahasramabʰaviṣyat tadyatʰā rājñaścakravartinaḥ \
Line of edition: 8    
api tu trayāṇāṃ stʰānānāṃ saṃmukʰībʰāvāt putrāa jāyante duhitaraśca \
Line of edition: 9    
katameṣāṃ trayāṇām? mātāpitarau raktau bʰavataḥ saṃnipatitau, mātā kalyā bʰavati r̥tumatī, gandʰaravḥ pratyupastʰito bʰavati \
Line of edition: 10    
eṣāṃ trayāṇāṃ stʰānānāṃ saṃmukʰībʰāvāt putrā jāyante duhitaraśca \
Line of edition: 11    
sa caivamāyācanaparastiṣṭʰati \\
Line of edition: 12    
anyatamaśca sattvaścaramabʰavikaśca hitaiṣī gr̥hītamokṣamārgāntonmukʰo na nirvāṇe bahirmukʰaḥ saṃsārādanartʰikaḥ sarvabʰavagativyupapattiparānmukʰo 'ntimadehadʰārī anyatamāt sattvanikāyāccyutvā tasya prajāpatyāḥ kukṣimavakrāntaḥ \
Line of edition: 14    
pañcāveṇikā dʰarmā ekatye piṇḍatajātīye mātr̥grāme \
Line of edition: 14    
katame pañca? raktaṃ puruṣaṃ jānāti, viraktaṃ jānāti \
Line of edition: 15    
kālaṃ jānāti, r̥tuṃ jānāti \
Line of edition: 15    
garbʰamavakrāntaṃ jānāti \
Line of edition: 16    
yasya sakāśād garbʰamavakrāmati taṃ jānāti \
Line of edition: 16    
dārakaṃ jānāti dārikāṃ jānāti \
Line of edition: 17    
saceddārako bʰavati, dakṣiṇaṃ kukṣiṃ niśritya tiṣṭʰati \
Line of edition: 17    
saceddārikā bʰavati, vāmaṃ kukṣiṃ niśritya tiṣṭʰati \
Line of edition: 18    
āttamanāttamanāḥ svāmina ārocayati - diṣṭyā āryaputra vardʰasva \
Line of edition: 18    
āpannasattvāsmi saṃvr̥ttā \
Line of edition: 19    
yatʰā ca me dakṣiṇaṃ kukṣiṃ niśritya tiṣṭʰati, niyataṃ dārako bʰaviṣyati \
Line of edition: 19    
so 'pi āttamanāttamanā udānam udānayati - apyevāhaṃ cirakālābʰilaṣitaṃ putramukʰaṃ paśyeyam \
Line of edition: 20    
jāto me syānnāvajātaḥ \
Line of edition: 21    
kr̥tyāni me kurvīt \
Line of edition: 21    
bʰr̥taḥ pratibibʰr̥yāt \
Line of edition: 21    
dāyādyaṃ pratipadyeta \
Line of edition: 21    
kulavaṃśo me cirastʰitiko bʰaviṣyati \
Line of edition: 22    
asmākaṃ cāpyatītakālagatānāmalpaṃ prabʰūtaṃ dānāni dattvā puṇyāni kr̥tvā dakṣiṇāmādeśayiṣyati - idaṃ tayoryatratatropapannayorgaccʰatoranugaccʰatviti \
Line of edition: 24    
āpannasattvāṃ ca tāṃ viditvā upariprasādatalagatāmayantritāṃ dʰārayati śīte śītopakaraṇairuṣṇa uṣṇopakaraṇairvaidyaprajñaptairāhārair nātitiktair nātyamlair nātilavaṇair nātimadʰurair nātikaṭukair nātikaṣāyaistiktāmlalavaṇamadʰurakaṭukaṣāyavivarjitairāhāraiḥ, hārārdʰahāravibʰūṣitagātrīm apsarasamiva nandanavanavicāriṇīṃ mañcānmañcaṃ pīṭʰātpīṭʰam{na}vatarantīmupa{madʰa?}rimāṃ bʰūmim \
Line of edition: 27    
na <2> cāsya amanojñaśabdaśravaṇam yāvadeva garbʰasya paripākāya \
Page of edition: 2  Line of edition: 1    
aṣṭānāṃ navānāṃ māsānāmatyayāt prasūtā \
Line of edition: 2    
dārako jātaḥ \
Line of edition: 2    
abʰirūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaścʰatrākāraśirāḥ pralambabāhurvistīrṇaviśālalalāṭaḥ saṃgatabʰrūruttuṅganāso ratnapratyuptikayā karṇikayā āmuktayālaṃkr̥taḥ \
Line of edition: 4    
balasenena gr̥hapatinā ratnaparīkṣakā āhūyoktāḥ \
Line of edition: 4    
bʰavantaḥ, ratnānāṃ mūlyaṃ kuruta iti \
Line of edition: 5    
na śakyate ratnānāṃ mūlyaṃ kartumiti \
Line of edition: 5    
dʰarmatā yasya na śakyate mūlyaṃ kartuṃ tasya koṭimūlyaṃ kriyate \
Line of edition: 6    
te katʰayanti - gr̥hapate, asya ratnasya koṭirmūlyamiti \
Line of edition: 7    
tasya jñātayaḥ saṃgamya samāgamya trīṇi saptakāni ekaviṃśatidivasāni vistareṇa jātasya jātimahaṃ kr̥tvā nāmadʰeyaṃ vyavastʰāpayanti - kiṃ bʰavatu dārakasya nāmeti \
Line of edition: 9    
ayaṃ dārakaḥ koṭimūlyayā ratnapratyuptikayā āmuktayā jātaḥ, śravaṇeṣu ca nakṣatreṣu \
Line of edition: 9    
bʰavatu dārakasya śroṇaḥ koṭikarṇa iti nāma \
Line of edition: 10    
yasminneva divase śroṇaḥ koṭikarṇo jātaḥ, tasminneva divase balasenasya gr̥hapaterdvau preṣyadārakau jātau \
Line of edition: 11    
tenaikasya dāraka iti nāmadʰeyaṃ vyavastʰāpitam, aparasya pālaka iti \
Line of edition: 12    
śroṇaḥ koṭikarṇo 'ṣṭābʰyo dʰātrībʰyo 'nupradatto dvābʰyāmaṃsadʰātrībʰyāṃ dvābʰyāṃ krīḍanikābʰyāṃ dvābʰyāṃ maladʰātrībʰyāṃ dvābʰyāṃ kṣīradʰātrībʰyām \
Line of edition: 13    
so 'ṣṭābʰirdʰātrībʰirunnīyate vardʰyate kṣīreṇa dadʰnā navanītena sarpiṣā sarpimaṇḍenānyaiścottaptottaptairupakaraṇaviśeṣaiḥ \
Line of edition: 15    
āśu vardʰate hradastʰamiva paṅkajam \\
Line of edition: 16    
sa yadā mahān saṃvr̥ttastadā lipyām upanyastaḥ, saṃkʰyāyāṃ gaṇanāyāṃ mudrāyāmuddʰāre nyāse nikṣepe vastuparīkṣāyāṃ ratnaparīkṣāyām \
Line of edition: 17    
so 'ṣṭāsu parīkṣāsūdgʰaṭako vācakaḥ piṇḍataḥ paṭupracāraḥ saṃvr̥ttaḥ \
Line of edition: 18    
tasya pitrā trīṇi vāsagr̥hāṇi māpitāni haimantikaṃ graiṣmikaṃ vārṣikam \
Line of edition: 18    
trīṇi udyānāni māpitāni haimantikaṃ graiṣmikaṃ vārṣikam \
Line of edition: 19    
trīṇi antaḥpurāṇi pratyupastʰāpitāni jyeṣṭʰakaṃ madʰyamaṃ kanīyasam \
Line of edition: 20    
sa upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati \
Line of edition: 21    
balaseno gr̥hapatir nityameva kr̥ṣikarmānte udyuktaḥ \
Line of edition: 21    
sa koṭikarṇastaṃ pitaraṃ paśyati nityaṃ kr̥ṣikarmānte - udyuktam \
Line of edition: 22    
sa katʰayati - tāta, kasyārtʰe tvaṃ nityameva kr̥ṣikarmānte udyuktah? sa katʰayati - putra, yatʰā tvamupariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍasi ramasi paricārayasi, yadyahamapi evameva krīḍeyaṃ rameyaṃ paricārayeyam, nacirādevāsmākaṃ bʰogāstanutvaṃ parikṣayaṃ paryādāyaṃ gaccʰeyuḥ \
Line of edition: 25    
sa saṃlakṣayati - mamaivārtʰaṃ codanā kriyate \
Line of edition: 26    
sa katʰayati - tāta yadyevam, gaccʰāmi, mahāsamudramavatarāmi \
Line of edition: 26    
pitā katʰayati - putra tāvantaṃ me ratnajātamasti \
Line of edition: 27    
yadi tvaṃ tilataṇḍulakolakulattʰanyāyena ratnāni parimokṣyase, tatʰāpi me ratnānāṃ parikṣayo na syāt \
Line of edition: 28    
sa katʰayati - tāta anujānīhi māma, paṇyamādāya mahāsamudramavatarāmīti \
Line of edition: 29    
balasenena tasyāvaśyaṃ nirbandʰaṃ jñātvānujñātaḥ \
Line of edition: 29    
balasenena gr̥hapatinā vāsavagrāmake gʰaṇṭāvagʰoṣaṇaṃ kr̥tam - yo yuṣmākamutsahate śroṇena koṭikarṇena sārtʰavāhena sārdʰamaśulkenātarapaṇyena mahāsamudramavatartum, sa mahāsamudragamanīyaṃ paṇyaṃ samudānayatu \
Line of edition: 31    
pañcabʰirvaṇikśatairmahāsamudragamanīyaṃ paṇyaṃ samudānītam \
Line of edition: 32    
balaseno nāma gr̥hapatiḥ saṃlakṣayati - <3> kīdr̥śena yānena śroṇaḥ koṭikarṇo yāsyati? sa saṃlakṣayati - saced hastibʰiḥ, hastinaḥ sukumārā durbʰarāśca, aśvā api sukumārā dubʰarāśca, gardabʰāḥ smr̥timantaḥ sukumārāśca \
Page of edition: 3  Line of edition: 3    
gardabʰayānena gaccʰatviti \
Line of edition: 3    
sa pitrā āhūyoktaḥ - putra na tvayā sārtʰasya purastād gantavyam, nāpi pr̥ṣṭʰataḥ \
Line of edition: 4    
yadi balavāṃścauro bʰavati, sārtʰasya purastānnipatati \
Line of edition: 4    
durbalo bʰavati, pr̥ṣṭʰato nipatati \
Line of edition: 5    
tvayā sārtʰasya madʰye gantavyam \
Line of edition: 5    
na ca te sārtʰavāhe hate sārtʰo vaktavyaḥ \
Line of edition: 6    
dāsakapālakāvapi uktau - putrau, yuvābʰyāṃ na kenacit prakāreṇa śroṇaḥ koṭikarṇo moktavya iti \\
Line of edition: 8    
atʰāpareṇa samayena śroṇaḥ koṭikarṇaḥ kr̥takautukamaṅgalasvastyayano mātuḥ sakāśamupasaṃkramya pādayor nipatya katʰayati - amba gaccʰāmi, avalokitā bʰava, mahāsamudramavatarāmi \
Line of edition: 10    
ruditumārabdʰā \
Line of edition: 10    
sa katʰayati - amba kasmād rodasi \
Line of edition: 10    
mātā sāśrudurdinavadanā katʰayati - putra, kadācidahaṃ putrakaṃ punarapi jīvantaṃ drakṣyāmīti \
Line of edition: 11    
sa saṃlakṣayati - ahaṃ maṅgalaiḥ saṃprastʰitaḥ \
Line of edition: 12    
iyamīdr̥śamamaṅgalamabʰidʰatte \
Line of edition: 12    
sa ruṣitaḥ katʰayati - amba, ahaṃ kr̥takautūhalamaṅgalasvastyayano mahāsamudraṃ saṃprastʰitaḥ \
Line of edition: 13    
tvaṃ cedr̥śānyamaṅgalāni karoṣi \
Line of edition: 13    
apāyān kiṃ na paśyasīti \
Line of edition: 14    
katʰayati - putra, kʰaraṃ te vākkarma niścāritam \
Line of edition: 13    
atyayamatyayato deśaya \
Line of edition: 15    
apyevaitat karma tanutvaṃ parikṣayaṃ paryādānaṃ gaccʰet \
Line of edition: 15    
tenātyayamatyayato kṣamāpitā \
Line of edition: 15    
atʰa śroṇaḥ koṭikarṇaḥ kr̥takautūhalamaṅgalasvastyayanaḥ śakaṭairbʰārairmoṭaiḥ piṭakairuṣṭrairgobʰirgardabʰaiḥ prabʰūtaṃ samudragamanīyaṃ paṇyamāropya mahāsamudraṃ saṃprastʰitaḥ \
Line of edition: 17    
so 'nupūrveṇa grāmanagaranigamapallipattaneṣu cañcūryamāṇo mahāsamudrataṭamanuprāptaḥ \
Line of edition: 18    
nipuṇataḥ sāmudram yānapātraṃ pratipādya mahāsamudramavatīrṇo dʰanahārakaḥ \
Line of edition: 19    
so 'nuguṇena vāyunā ratnadvīpamanuprāptaḥ \
Line of edition: 19    
tena tatropaparīkṣyopaparīkṣya ratnānāṃ tad vahanaṃ pūritaṃ tadyatʰā tilataṇḍulakolakulattʰānām \
Line of edition: 20    
so 'nuguṇena śroṇaḥ saṃsiddʰayānapātro jambudvīpamanuprāptaḥ \
Line of edition: 21    
sa sārtʰastasminneva samudratīre āvāsitaḥ \
Line of edition: 21    
sau śroṇaḥ koṭikarṇo 'pi sārtʰavāho dāsakapālakāvādāya sārtʰamadʰyādekānte 'pakramya āyaṃ vyayaṃ ca tulayitumārabdʰaḥ \
Line of edition: 23    
paścāt tenāsau dāsako 'bʰihitaḥ - dāsaka, paśya sātʰaḥ kiṃ karotīti \
Line of edition: 23    
sa gataḥ \
Line of edition: 23    
yāvat paśyati stʰorāṃ lardayantaṃ sārtʰam \
Line of edition: 24    
so 'pi stʰorāṃ lardayitumārabdʰaḥ \
Line of edition: 24    
dāsakaḥ saṃlakṣayati - pālakaḥ sārtʰavāhaṃ śabdāpayiṣyati \
Line of edition: 25    
pālako 'pi saṃlakṣayati - dāsakaḥ sārtʰavāhaḥ śabdāpayiṣyatīti \
Line of edition: 26    
sa sārtʰaḥ sarātrimeva stʰorāṃ lardayitvā saṃprastʰitaḥ \
Line of edition: 26    
so 'pi gāḍʰanidrāvaṣṭabdʰaḥ śayitaḥ \
Line of edition: 27    
sa sārtʰastāvad gato yāvatprabʰātam \
Line of edition: 27    
te katʰayanti - bʰavantaḥ, kva sārtʰavāhah? purastād gaccʰati \
Line of edition: 28    
purastād gatvā pr̥ccʰanti - kva sārtʰavāhah? pr̥ṣṭʰata āgaccʰati \
Line of edition: 28    
pr̥ṣṭʰato gatvā pr̥ccʰanti - kva sārtʰavāhah? madʰye gaccʰati \
Line of edition: 29    
madʰye gatvā pr̥ccʰanti \
Line of edition: 29    
yāvat tatrāpi nāsti \
Line of edition: 29    
dāsakaḥ katʰayati - mama buddʰirutpannā - pālakaḥ sārtʰavāhaṃ śabdāpayiṣyati \
Line of edition: 30    
pālako 'pi katʰayati - mama buddʰirutpannā - dāsakaḥ sārtʰavāhaṃ śabdāpayiṣyati \
Line of edition: 31    
bʰavantaḥ, na śobʰanaṃ kr̥tam yadasmābʰiḥ sārtʰavāhaścʰoritaḥ \
Line of edition: 32    
āgaccʰata, nivārtāmaḥ \
Line of edition: 32    
te katʰayanti - bʰavantaḥ, yadi vayaṃ nivartiṣyāmaḥ \
Page of edition: 4  Line of edition: 1    
sarva evānayena vyasanamāpatsyāmaḥ \
Line of edition: 1    
āgaccʰata, kriyākāraṃ tāvat karmaḥ - tāvanna kenaciccʰroṇasya koṭikarṇasya mātāpitr̥bʰyāmārocayitavyam yāvad bʰāṇḍaṃ pratiśāmitaṃ bʰavati \
Line of edition: 2    
te kriyākāraṃ kr̥tvā gatāḥ \
Line of edition: 3    
śroṇasya koṭikarṇasya mātāpitr̥bʰyāṃ śrutam - śroṇaḥ koṭikarṇo 'bʰyāgata iti \
Line of edition: 4    
te katʰayanti - pr̥ṣṭʰata āgaccʰati \
Line of edition: 5    
pr̥ṣṭʰato gatvā pr̥ccʰataḥ - kva sārtʰavāhah? purastād gaccʰatīti \
Line of edition: 6    
taistāvadākulīkr̥tau yāvad bʰāṇḍaṃ pratiśāmitam \
Line of edition: 6    
paścāt te katʰayanti - amba vismr̥to 'smābʰiḥ sārtʰavāha iti \
Line of edition: 7    
tābʰyāmeka āgatya katʰayati - ayaṃ śroṇaḥ koṭikarṇo 'bʰyāgata iti \
Line of edition: 8    
tasya tāvabʰisāraṃ dattvā pratyudgatau na paśyataḥ \
Line of edition: 8    
apara āgatya katʰayati - amba, diṣṭyā vardʰasva, ayaṃ śroṇaḥ koṭikarṇo 'bʰyāgata iti \
Line of edition: 9    
tasya tāvabʰisāraṃ dattvā pratyudgatau na paśyataḥ \
Line of edition: 10    
tau na kasyacit punarapi śraddadʰātumārabdʰau \
Line of edition: 10    
tābʰyāmudyāneṣu svakasabʰādevakuleṣu ccʰatrāṇi vyajanāni kalaśāni upānahāni cākṣarāṇi abʰilikʰitāni dattāni stʰāpitāni - yadi tāvaccʰroṇaḥ koṭikarṇo jīvati, lagʰu āgamaya, kṣipramāgamaya \
Line of edition: 12    
atʰa cyutaḥ kālagataḥ, tasyaiva gatyupapattistʰānāt stʰānāntaraviśeṣatāyai \
Line of edition: 13    
tau śokena rudantāvandʰībʰūtau \\
Line of edition: 14    
śroṇaḥ koṭikarṇaḥ sārtʰavāho 'pi sūryāṃśubʰiḥ spr̥ṣṭa ātāpitaḥ prativibuddʰo yāvat sārtʰaṃ na paśyati nānyatra gardabʰayānameva \
Line of edition: 15    
sa taṃ gardabʰayānamabʰiruhya saṃprastʰitaḥ \
Line of edition: 16    
rātrau ca vātena pravāyatā vālukayā mārgo vyapoḍʰaḥ pitʰitaḥ \
Line of edition: 16    
te ca gardabʰāḥ smr̥timanto gandʰamāgʰrāyāgʰrāya śanairmandamandaṃ saṃprastʰitāḥ \
Line of edition: 17    
sārtʰavāhaḥ saṃlakṣayati - kasmādete śanairmandamandaṃ gaccʰantīti kr̥tvā pratodayaṣṭyā tāḍitāḥ \
Line of edition: 18    
te saṃbʰrāntā ākulībʰūtāḥ smr̥tibʰraṣṭā unmārgeṇa saṃprastʰitāḥ, yāvadanyatamāśāṭavīṃ praviṣṭāḥ \
Line of edition: 19    
te tr̥ṣārtā vihvalavadanā jihvāṃ nirnāmayya gaccʰanti \
Line of edition: 20    
tān dr̥ṣṭvā tasya kāruṇyamutpannam \
Line of edition: 20    
sa saṃlakṣayati - yadi etān notsrakṣyāmi, anayena vyasanamāpatsye \
Line of edition: 21    
ko 'sau nirgʰr̥ṇahr̥dayastyaktaparalokaśca ya eṣāṃ pratodayaṣṭiṃ kāye nipātayiṣyati? tena ta utsr̥ṣṭāḥ - adyāgreṇa accʰinnāgrāṇi tr̥ṇāni bʰakṣayata anavamarditāni, pānīyāni pibata anāvilāni, caturdiśaṃ ca śītalā vāyavo vāntviti \
Line of edition: 24    
sa tānutsr̥jya padbʰyāṃ saṃprastʰitaḥ \
Line of edition: 24    
yāvat paśyati āyasaṃ nagaramuccaṃ ca pragr̥hītaṃ ca \
Line of edition: 25    
tatra dvāre puruṣastiṣṭʰati kālo raudrāścaṇḍo lohitākṣa udviddʰapiṇḍo lohalaguḍavyagrahastaḥ \
Line of edition: 26    
sa tasya sakāśamupasaṃkrāntaḥ \
Line of edition: 26    
upasaṃkramya taṃ puruṣaṃ pr̥ccʰati - asti atra bʰoḥ puruṣa pānīyamiti \
Line of edition: 27    
sa tūṣṇīṃ vyavastʰitaḥ \
Line of edition: 27    
bʰūtastena pr̥ṣṭaḥ - astyatra nagare pānīyamiti \
Line of edition: 28    
bʰūyo 'pi sa tūṣṇīṃ vyavastʰitaḥ \
Line of edition: 28    
tena sārtʰavāhena tatra praviśya pānīyaṃ pānīyam iti śabdo niścāritaḥ \
Line of edition: 29    
yāvat pañcamātraiḥ pretasahasrairdagdʰastʰūṇāsadr̥śairastʰiyantravaduccʰritaiḥ svakeśaromapraticcʰannaiḥ parvatodarasaṃnibʰaiḥ sūcīcʰidropamamukʰairanuparivāritaḥ śroṇaḥ koṭikarṇaḥ \
Line of edition: 31    
te katʰayanti - sārtʰavāha kāruṇikastvam \
Line of edition: 31    
asmākaṃ tr̥ṣārtānāṃ pānīyamanuprayaccʰa \
Line of edition: 31    
sa katʰayati - bʰavantaḥ, ahamapi pānīyameva mr̥gayāmi \
Line of edition: 32    
kuto 'ham yuṣmākaṃ pānīyamanuprayaccʰāmīti? <5> te katʰayanti - sārtʰavāha, pretanagaramidam, kuto 'tra pānīyam? adyāsmābʰirdvādaśabʰirvarṣaistvatsakāśātpānīyaṃ pānīyamiti śabdaḥ śrutaḥ \
Page of edition: 5  Line of edition: 2    
sa katʰayati - ke yūyaṃ bʰavantaḥ, kena karmaṇā ihopapannāh? śroṇa duṣkuhakā jāmbūdvīpakā manuṣyāḥ \
Line of edition: 3    
nābʰiśraddadʰāsyasi \
Line of edition: 3    
ahaṃ bʰavantaḥ pratyakṣadarśī, kasmānnābʰiśraddadʰāsye? te gātʰāṃ bʰāṣante -

Line of edition: 5       
ākrośakā roṣakā vayaṃ matsariṇaḥ kuṭukuñcakā vayam \
Line of edition: 6       
dānaṃ ca na dattamaṇvapi yena vayaṃ pitr̥lokamāgatāḥ \\ 1 \\

Line of edition: 7    
śroṇa gaccʰa, puṇyamaheśākʰyastvam \
Line of edition: 7    
asti kaścit tvayā dr̥ṣṭaḥ pretanagaraṃ praviṣṭaḥ svastikṣemābʰyāṃ nirgaccʰan? sa saṃprastʰito yāvat tenāsau puruṣo dr̥ṣṭaḥ \
Line of edition: 8    
tenoktaḥ - bʰadramukʰa, aho bata tvayā mamārocitaṃ syāt yatʰedaṃ pretanagaramiti, nāhamatra praviṣṭaḥ syām \
Line of edition: 9    
sa tenoktaḥ - śroṇa gaccʰa, puṇyamaheśākʰyastvam, yena tvaṃ pretanagaraṃ praviśya svastikṣemābʰyāṃ nirgataḥ \
Line of edition: 11    
sa saṃprastʰitaḥ \
Line of edition: 11    
yāvadaparaṃ paśyati āyasaṃ nagaramuccaṃ ca pragr̥hītaṃ ca \
Line of edition: 11    
tatrāpi dvāre puruṣastiṣṭʰati kālaścaṇḍo lohitākṣa udviddʰapiṇḍo lohalaguḍavyagrahastaḥ \
Line of edition: 12    
sa tasya sakāśamupasaṃkrāntaḥ \
Line of edition: 13    
upasaṃkramyaivamāha - bʰoḥ puruṣa, asti atra nagare pānīyam? sa tūṣṇīṃ vyavastʰitaḥ \
Line of edition: 14    
bʰūyastena pr̥ṣṭaḥ - bʰoḥ puruṣa, asti atra nagare pānīyam? sa tūṣṇīṃ vyavastʰitaḥ \
Line of edition: 15    
tena tatra praviśya pānīyaṃ pānīyam iti śabdaḥ kr̥taḥ \
Line of edition: 15    
anekaiḥ pretasahasrairdagdʰastʰūṇākr̥tibʰirastʰiyantravaduccʰritaiḥ svakeśaromapraticcʰannaiḥ parvatodarasaṃnibʰaiḥ sūcīcʰidropamamukʰairanuparivāritaḥ \
Line of edition: 17    
śroṇa kāruṇikastvam \
Line of edition: 17    
asmākaṃ tr̥ṣārtānāṃ pānīyamanuprayaccʰa \
Line of edition: 17    
sa katʰayati - ahamapi bʰavantaḥ pānīyameva mr̥gayāmi \
Line of edition: 18    
kuto 'ham yuṣmākaṃ pānīyaṃ dadāmīti? te katʰayanti - śroṇa, pretanagaramidam \
Line of edition: 19    
kuto 'tra pānīyam? adyāsmābʰirdvādaśabʰirvarṣaistvatsakāśāt pānīyaṃ pānīyamiti śabdaḥ śrutaḥ \
Line of edition: 20    
sa cāha - ke yūyaṃ bʰavantaḥ, kena karmaṇā ihopapannāh? ta ūcuḥ - śroṇa, duṣkuhakā jāmbudvīpakā manuṣyāḥ \
Line of edition: 21    
nābʰiśraddadʰāsyasi \
Line of edition: 21    
sa cāha - ahaṃ bʰavantaḥ pratyakṣadarśī \
Line of edition: 22    
kasmānnābʰiśraddadʰāsye? te gātʰāṃ bʰāṣante -

Line of edition: 23       
ārogyamadena mattakā ye dʰanamogamadena mattakāḥ \
Line of edition: 24       
dānaṃ ca na dattamaṇvapi yena vayaṃ pitr̥lokamāgatāḥ \\ 2 \\

Line of edition: 25    
śroṇa gaccʰa, puṇyakarmā tvam \
Line of edition: 25    
asti kaścit tvayā dr̥ṣṭaḥ śrutaḥ sa pretanagaraṃ praviśya kvastikṣemābʰyāṃ jīvannirgaccʰan? sa saṃprastʰitaḥ \
Line of edition: 26    
yāvat tenāsau puruṣo dr̥ṣṭaḥ \
Line of edition: 26    
sa tenoktaḥ - bʰadramukʰa, aho bata yadi tvayā mamārocitaṃ syād yatʰedaṃ pretanagaramiti, naivāhamatra praviṣṭaḥ syām \
Line of edition: 28    
sa katʰayati - śroṇa gaccʰa, puṇyamaheśākʰyastvam \
Line of edition: 28    
asti kaścit tvayā dr̥ṣṭaḥ śruto pretanagaraṃ praviśya svastikṣemābʰyāṃ jīvan nirgaccʰan? sa saṃprastʰitaḥ \
Line of edition: 29    
yāvat paśyati sūryasyāstagamanakāle vimāna, catasro 'psarasaḥ abʰirūpāḥ prāsādikā darśanīyāḥ \
Line of edition: 30    
ekaḥ puruṣo 'bʰirūpo darśanīyaḥ prāsādikaḥ aṅgadakuṇḍalavicitramālyābʰaraṇānulepanastābʰiḥ sārdʰaṃ krīḍati ramate paricārayati \
Line of edition: 32    
sa tairdūrata eva dr̥ṣṭaḥ \
Line of edition: 32    
te taṃ pratyavabʰāṣitumārabdʰāḥ \
Line of edition: 32    
svāgatam <6> śroṇa, māsi tr̥ṣito bubʰukṣito ? sa saṃlakṣayati - nūnaṃ devo 'yaṃ nāgo yakṣo bʰaviṣyati \
Page of edition: 6  Line of edition: 2    
āha ca - ārya tr̥ṣito 'smi, bubʰukṣito 'smi \
Line of edition: 2    
sa taiḥ snāpito bʰojitaḥ \
Line of edition: 2    
sa tasmin vimāne tāvat stʰito yāvat sūryasyābʰyudgamanakālasamayaḥ \
Line of edition: 3    
sa tenoktaḥ - śroṇa avatarasva, ādīnavo 'tra bʰaviṣyati \
Line of edition: 4    
so 'vatīrya ekānte vyavastʰitaḥ \
Line of edition: 4    
tataḥ paścāt sūryasyābʰyudgamanakālasamaye tadvimānamantarhitam \
Line of edition: 5    
api apsaraso 'ntarhitāśca \
Line of edition: 5    
catvāraḥ śyāmaśabalāḥ kurkurāḥ prādurbʰūtāḥ \
Line of edition: 6    
taistaṃ puruṣamavamūrdʰakaṃ pātayitvā tāvat pr̥ṣṭavaṃśānutpāṭyotpāṭya bʰikṣito yāvat sūryasyāstagamanakālasamayaḥ \
Line of edition: 7    
tataḥ paścāt punarapi tadvimānaṃ prādurbʰūtam, apsarasaḥ prādurbʰūtāḥ \
Line of edition: 8    
sa ca puruṣastābʰiḥ sārdʰaṃ krīḍati ramate paricārayati \
Line of edition: 8    
sa teṣāṃ sakāśamupasaṃkramya katʰayati - ke yūyam, kena ca karmaṇā ihopapannāh? te procuḥ - śroṇa duṣkuhakā jāmbudvīpakā manuṣyāḥ \
Line of edition: 10    
nābʰiśraddadʰāsyasi \
Line of edition: 10    
sa cāha - ahaṃ pratyakṣadarśī, katʰaṃ nābʰiśraddadʰāsye? śroṇa, ahaṃ vāsavagrāmake aurabʰraka āsīt \
Line of edition: 11    
urabʰrān pragʰātya pragʰātya māṃsaṃ vikrīya jīvikāṃ kalpayāmi \
Line of edition: 12    
āryaśca mahākātyāyano mamānukampayā āgatya katʰayati - bʰadramukʰa, aniṣṭo 'sya karmaṇaḥ pʰalavipākaḥ \
Line of edition: 13    
virama tvamasmāt pāpakādasaddʰarmāt \
Line of edition: 13    
nāhaṃ tasya vacanena viramāmi \
Line of edition: 14    
bʰūyo bʰūyaḥ sa māṃ viccʰandayati - bʰadramukʰa, aniṣṭo 'sya karmaṇo pʰalavipākaḥ \
Line of edition: 15    
virama tvamasmāt pāpakādasaddʰarmāt \
Line of edition: 15    
tatʰāpi ahaṃ na prativiramāmi \
Line of edition: 15    
sa māṃ pr̥ccʰati - bʰadramukʰa, kiṃ tvametānurabʰrān divā pragʰātayasi āhosvidū rātrau? mayoktaḥ - ārya divā, pragʰātayāmīti \
Line of edition: 17    
sa katʰayati - bʰadramukʰa, rātrau śīlasamādānaṃ kiṃ na gr̥hṇāsi \
Line of edition: 17    
mayā tasyāntikād rātrau śīlasamādānaṃ gr̥hītam \
Line of edition: 18    
yattad rātrau śīlasamādānaṃ gr̥hītam, tasya karmaṇo vipākena rātrāvevaṃvidʰaṃ divyaṃ sukʰaṃ pratyanubʰavāmi \
Line of edition: 19    
yanmayā divā urabʰrāḥ pragʰātitāḥ, tasya karmaṇo vipākena divā evaṃvidʰaṃ duḥkʰaṃ pratyanubʰavāmi \
Line of edition: 20    
gātʰāṃ ca bʰāṣate -

Line of edition: 21       
divasaṃ paraprāṇapīḍako rātrau śīlaguṇaiḥ samanvitaḥ \
Line of edition: 22       
tasyaitatkarmaṇaḥ pʰalaṃ hyanubʰavāmi kalyāṇapāpakam \\ 3 \\

Line of edition: 23    
śroṇa, gamiṣyasi tvaṃ vāsavagrāmakam? gamiṣyāmi \
Line of edition: 23    
tatra mama putraḥ prativasati \
Line of edition: 23    
sa urabʰrān pragʰātya pragʰātya jīvikāṃ kalpayati \
Line of edition: 24    
sa tvayā vaktavyaḥ - dr̥ṣṭaste mayā pitāa \
Line of edition: 25    
katʰayati - aniṣṭo 'sya karmaṇaḥ pʰalavipākaḥ \
Line of edition: 25    
viramāsmāt pāpakādasaddʰarmāt \
Line of edition: 25    
bʰoḥ puruṣa, tvamevaṃ katʰayasi - duṣkuhakā jāmbudvīpakā manuṣyā iti \
Line of edition: 26    
nābʰiśraddadʰāsyati \
Line of edition: 26    
śroṇa, yadi na śraddadʰāsyati, vaktavyastava pitā katʰayati - asti sūnādʰastāt suvarṇasya kalaśaḥ pūrayitvā stʰāpitaḥ \
Line of edition: 28    
tamuddʰr̥tyātmānaṃ samyakṣukʰena prīṇaya \
Line of edition: 28    
āryaṃ ca mahākātyāyanaṃ kālena kālaṃ piṇḍakena pratipādaya, asmākaṃ ca nāṃnā dakṣiṇāmādeśaya \
Line of edition: 29    
apyevaitat karma tanutvaṃ parikṣayaṃ paryādānaṃ gaccʰet \
Line of edition: 30    
sa saṃprastʰitaḥ \
Line of edition: 30    
yāvat sūryasyābʰyudgamanakālasamaye paśyati aparaṃ vimānam \
Line of edition: 31    
tatra ekā apsarā abʰirūpā darśanīyā prāsādikā, ekaśca puruṣa abʰirūpo darśanīyaḥ prāsādikaḥ aṅgadakuṇḍalavicitramālyābʰaraṇānulepanastayā sārdʰaṃ krīḍati ramate <7> paricārayati \
Page of edition: 7  Line of edition: 1    
sa taṃ dūrata eva dr̥ṣṭvā pratyavabʰāṣitumārabdʰaḥ \
Line of edition: 1    
svāgataṃ śroṇa, tr̥ṣito 'si, bubʰukṣito 'si ? sa saṃlakṣayati - nūnamayaṃ devo nāgo yakṣo bʰaviṣyati \
Line of edition: 3    
sa katʰayati - tr̥ṣito 'smi bubʰukṣitaśca \
Line of edition: 3    
sa tena snāpito bʰojitaḥ \
Line of edition: 3    
sa tasmin vimāne tāvat stʰito yāvat sūryasyāstaṃgamanakālasamayaḥ \
Line of edition: 4    
sa tenoktaḥ - avatarasva, ādīnavo 'tra bʰaviṣyati \
Line of edition: 5    
sa dr̥ṣṭādīnavo 'vatīrya ekānte 'vastʰitaḥ \
Line of edition: 5    
tataḥ paścāt sūryasyāstagamanakālasamaye tadvimānamantarhitam \
Line of edition: 6    
sāpi apsarā antarhitā \
Line of edition: 6    
mahatī śatapadī prādurbʰūtā \
Line of edition: 6    
tayā tasya puruṣasya kāyena kāyaṃ saptakr̥tvo veṣṭayitvā tāvaduparimastiṣkaṃ bʰakṣayantī stʰitā, yāvat sa eva sūryasyābʰyudgamanakālasamayaḥ \
Line of edition: 8    
tataḥ paścāt punarapi tadvimānaṃ prādurbʰūtam \
Line of edition: 9    
sāpi apsarāḥ prādurbʰūtā \
Line of edition: 9    
sa ca puruṣo 'bʰirūpo darśanīyaḥ prāsādikastayā sārdʰaṃ krīḍati ramate paricārayati \
Line of edition: 10    
sa tamupasaṃkramya pr̥ccʰati - ko bʰavān, kena karmaṇā ihopapannah? sa evamāha - śroṇa, duṣkuhakā jāmbūdvīpakā manuṣyāḥ, nābʰiśraddadʰāsyasi \
Line of edition: 11    
sa katʰayati - ahaṃ pratyakṣadarśī, kasmānnābʰiśraddadʰāsye? sa katʰayati - yadi evam, ahaṃ vāsavagrāmake brāhmaṇa āsīt pāradārikaḥ \
Line of edition: 13    
āryaśca mahākātyāyano mamānukampayā āgatya katʰayati - bʰadramukʰa, aniṣṭo 'sya karmaṇaḥ pʰalavipākaḥ \
Line of edition: 14    
virama tvamasmāt pāpakādasaddʰarmāt \
Line of edition: 14    
tasya vacanādahaṃ na prativiramāmi \
Line of edition: 15    
bʰūyo bʰūyaḥ sa māma viccʰandayati \
Line of edition: 15    
tatʰaivāhaṃ tasmāt pāpakādasaddʰarmānna prativiramāmi \
Line of edition: 16    
sa māṃ pr̥ccʰati - bʰadramukʰa, paradārān kiṃ tvaṃ divā gaccʰasi, āhosvid rātrau? sa mayābʰihitaḥ - ārya rātrau \
Line of edition: 17    
sa katʰayati - bʰadramukʰa, divā kiṃ na śīlasamādānaṃ gr̥hṇāsi? mayā tasyāntike divā śīlasamādānaṃ gr̥hītam \
Line of edition: 18    
yattanmayā āryasya kātyāyanasyāntikād divā śīlasamādānaṃ gr̥hītam, tasya karmaṇo vipākena divā evaṃvidʰaṃ divyasukʰaṃ pratyanubʰavāmi \
Line of edition: 20    
yattadrātrau paradārābʰigamanaṃ kr̥tam, tasya karmaṇo vipākena rātrāvevaṃvidʰaṃ duḥkʰaṃ pratyanubʰavāmi \
Line of edition: 21    
gātʰāṃ ca bʰāṣate -

Line of edition: 22       
rātrau paradāramūrccʰito, divasaṃ śīlaguṇaiḥ samanvitaḥ \
Line of edition: 23       
tasyaitat karmaṇaḥ pʰalaṃ hyanubʰavāmi kalyāṇapāpakam \\ 4 \\

Line of edition: 24    
śroṇa, gamiṣyasi tvaṃ vāsavagrāmakam \
Line of edition: 24    
tatra mama putro brāhmaṇaḥ pāradārikaḥ \
Line of edition: 24    
sa vaktavyaḥ - dr̥ṣṭaste mayā pitā \
Line of edition: 25    
sa katʰayati - aniṣṭo 'sya karmaṇaḥ pʰalavipākaḥ \
Line of edition: 25    
viramāsmāt pāpakādasaddʰarmāt \
Line of edition: 26    
bʰoḥ puruṣa, tvamevaṃ katʰayasi - duṣkuhakā jāmbudvīpakā manuṣyā iti \
Line of edition: 26    
etanme kaḥ śraddadʰāsyati? śroṇa yanna śraddadʰāsyati, vaktavyaḥ - tava pitrā agniṣṭomasyādʰastāt suvarṇakalaśaḥ pūrayitvā stʰāpitaḥ \
Line of edition: 28    
tamuddʰr̥tyātmānaṃ samyakṣukʰena prīṇaya \
Line of edition: 28    
āryaṃ ca mahākātyāyanaṃ kālena kālaṃ piṇḍakena pratipādaya \
Line of edition: 29    
asmākaṃ ca nāṃnā dakṣiṇāṃ deśaya \
Line of edition: 29    
apyevaitat karma tanutvaṃ parikṣayaṃ paryādānaṃ gaccʰet \
Line of edition: 30    
sa saṃprastʰitaḥ \
Line of edition: 30    
yāvat paśyati vimānam \
Line of edition: 30    
tatraikā strī abʰirūpā darśanīyā prāsādikā aṅgadakuṇḍalavicitramālyābʰaraṇānulepanā \
Line of edition: 31    
tasyāścaturṣu paryaṅkapādakeṣu catvāraḥ pretā baddʰāstiṣṭʰanti \
Line of edition: 32    
taṃ dūrata eva dr̥ṣṭvā pratyavabʰāṣitumārabdʰā - śroṇa, <8> svāgatam \
Page of edition: 8  Line of edition: 1    
tr̥ṣito 'si bubʰukṣito 'si ? sa saṃlakṣayati - nūnaṃ devīyaṃ nāgī yakṣī bʰaviṣyati \
Line of edition: 2    
sa katʰayati - ārye, tr̥ṣito 'smi bubʰukṣito 'smi \
Line of edition: 2    
tayāsāvudvartitaḥ snāpita āhāro dattaḥ \
Line of edition: 3    
uktaṃ ca - śroṇa, yadi ete kiṃcinmr̥gayanti, dāsyasīti uktvā teṣāṃ sattvānāṃ karmasvakaṭāṃ pratyakṣīkartukāmā vimānaṃ praviśyāvastʰitā \
Line of edition: 4    
te mr̥gayitumārabdʰāḥ - śroṇa kāruṇikastvam \
Line of edition: 5    
bubʰukṣitā vayam \
Line of edition: 5    
asmākamanuprayaccʰa \
Line of edition: 5    
tenaikasya kṣiptam - busaplāvī prādurbʰūtā \
Line of edition: 6    
aparasya kṣiptam - ayoguḍaṃ bʰakṣayitumārabdʰaḥ \
Line of edition: 6    
aparasya kṣiptam - svamāṃsaṃ bʰakṣayitumārabdʰaḥ - aparasya kṣiptam - pūyaśoṇitaṃ prādurbʰūtam \
Line of edition: 7    
visragandʰena nirgatā \
Line of edition: 8    
śroṇa nivāritastvaṃ mayā \
Line of edition: 8    
kasmāt tvayaiṣāṃ dattam? kiṃ katʰayati - ayaṃ me svāmī, ayaṃ me putraḥ, iyaṃ me snuṣā, iyaṃ me dāsī \
Line of edition: 10    
sa āha - ke yūyam, kena karmaṇā ihopapannāh? tayoktam - śroṇa, duṣkuhakā jāmbudvīpakā manuṣyā iti nābʰiśraddadʰāsyasi \
Line of edition: 11    
ahaṃ pratyakṣadarśī kasmānnābʰiśraddadʰāsye? katʰayati - ahaṃ vāsavagrāmake brāhmaṇī āsīt \
Line of edition: 12    
mayā nakṣatrarātryāṃ pratyupastʰitāyāṃ praṇītamāhāraṃ sajjīkr̥tam \
Line of edition: 13    
āryamahākātyāyano mamānukampayā vāsavagrāmake piṇḍāya prāvikṣat \
Line of edition: 14    
sa mayā dr̥ṣṭaḥ kāyaprāsādikaścittaprāsādikaḥ \
Line of edition: 14    
cittamabʰiprasannaṃ dr̥ṣṭvā sa mayā prasādajātayā piṇḍakena pratipāditaḥ \
Line of edition: 15    
tasyā mama buddʰirutpannā - svāminamanumodayāmi, prāmodyamutpādayiṣyatīti \
Line of edition: 16    
sa snātvā āgataḥ \
Line of edition: 16    
mayoktam - āryaputra, anumodasva, mayāryo mahākātyāyanaḥ piṇḍakena pratipāditaḥ \
Line of edition: 17    
sa ruṣito yāvad brāhmaṇānāṃ na dīyate, jñātīnāṃ jñātipūjā na kriyate, tāvattvayā tasmai muṇḍakāya śramaṇakāyāgrapiṇḍakaṃ dattam? so 'marṣajātaḥ katʰayati - kasmāt sa muṇḍakaḥ śramaṇako busaplāvīṃ na bʰakṣayatīti? tasya karmaṇo vipākenāyaṃ busaplāvīṃ bʰakṣayati \
Line of edition: 20    
mama buddʰirutpannā - putramapi anumodayāmi, prāmodyamutpādayiṣyatīti \
Line of edition: 21    
so 'pi mayoktaḥ - putra, anumodasva, mayāryo mahākātyāyanaḥ piṇḍakena pratipāditaḥ \
Line of edition: 21    
so 'pi ruṣito yāvad brāhmaṇānāṃ na dīyate, jñātīnāṃ jñātipūjā na kriyate, tāvattvayā tasmai muṇḍakāya śramaṇakāyāgrapiṇḍaṃ dattam? so 'pi amarṣajātaḥ katʰayati - kasmāt sa muṇḍakaḥ śramaṇako 'yoguḍaṃ na bʰakṣayatīti? tasya karmaṇo vipākenāyamayoguḍaṃ bʰakṣayati \
Line of edition: 24    
nakṣatrarātryāṃ pratyupastʰitāyāṃ mama jñātayaḥ praheṇakāni preṣayanti \
Line of edition: 25    
tāni ahaṃ snuṣāyāḥ samarpayāmi \
Line of edition: 25    
praṇītāni praheṇakāni bʰakṣayitvā mama lūhāni upanāmayati \
Line of edition: 26    
ahaṃ teṣāṃ jñātīnāṃ saṃdiśāmi - kiṃ nu yūyaṃ durbʰikṣe yatʰā lūhāni praheṇakāni preṣayata? te mama saṃdiśanti - na vayaṃ lūhāni preṣayāmaḥ, api tu praṇītānyeva praheṇakāni preṣayāmaḥ \
Line of edition: 29    
mayā snuṣābʰihitā - vadʰūke, tvaṃ praṇītāni praheṇakāni bʰakṣayitvāsmakaṃ lūhāni upanāmayasi? katʰayati - kiṃ svamāṃsaṃ na bʰakṣayati tvadīyāni praheṇakāni bʰakṣayatīti? iyaṃ tasya karmaṇo vipākena svamāṃsāni bʰakṣayati \
Line of edition: 32    
nakṣatrarātryāṃ pratupastʰitāyāṃ praṇītāni praheṇakāni dattvā jñātīnāṃ preṣayāmi \
Line of edition: 33    
dārikā tāni praṇītāni praheṇakāni mārge 'ntarbʰakṣayitvā teṣāṃ lūhāni upanāmayati \
Page of edition: 9  Line of edition: 1    
te mama saṃdiśanti - kiṃ nu tvaṃ durbʰikṣe yatʰā lūhāni asmākaṃ praheṇakāni preṣayasi? ahaṃ teṣāṃ saṃdiśāmi - nāhaṃ lūhāni perṣayāmi, api tu praṇītānyevāhaṃ preṣayāmīti \
Line of edition: 2    
mayā dārikābʰihitā - dārike, tvaṃ praṇītāni praheṇakāni bʰakṣayitvā teṣāṃ lūhāni upanāmayasi \
Line of edition: 4    
katʰayati - kiṃ nu pūyaśoṇitaṃ na bʰakṣayati, tvadīyāni praheṇakāni bʰakṣayatīti? tasya karmaṇo vipākeneyaṃ pūyaśoṇitaṃ bʰakṣayati \
Line of edition: 5    
mama buddʰirutpannā - tatra pratisaṃdʰiṃ gr̥hṇīyām yatraitān sarvān svakaṃ svakaṃ karmapʰalaṃ paribʰuñjānān paśyeyamiti \
Line of edition: 6    
yayā mayāryamahākātyāyanaṃ piṇḍakena pratipādya praṇīte trāyastriṃśe devanikāye upapattavyam, sāhaṃ mitʰyāpraṇidʰānavaśāt pretamaharddʰikā saṃvr̥ttā \
Line of edition: 8    
śroṇa, gamiṣyasi tvaṃ vāsavagrāmakam? tatra mama duhitā veśyaṃ vāhayati \
Line of edition: 9    
tvayā vaktavyā - dr̥ṣṭāste mayā pitā mātā bʰrātā bʰrāturjāyā dāsī \
Line of edition: 10    
te katʰayanti - aniṣṭo 'sya karmaṇaḥ pʰalavipākaḥ \
Line of edition: 10    
viramāsmādasaddʰarmāt \
Line of edition: 10    
bʰagini, tvameva katʰayasi - duṣkuhakā jāmbudvīpakā manuṣyāḥ, nābʰiśraddadʰāsyanti \
Line of edition: 11    
śroṇa, yadi na śraddadʰāsyati, vaktavyā - tava paurāṇe paitr̥ke vāsagr̥he catvāro lohasaṃgʰāṭāḥ suvarṇasya pūrṇāstiṣṭʰanti, madʰye ca sauvarṇadaṇḍakamaṇḍaluḥ \
Line of edition: 13    
te katʰayanti - tamuddʰr̥tyātmānaṃ samyakṣukʰena prīṇaya, āryaṃ ca mahākātyāyanaṃ kālena kālaṃ piṇḍakena pratipādaya, asmākaṃ ca nāṃnā dakṣiṇāmādeśaya \
Line of edition: 15    
apyevaitat karma tanutvaṃ parikṣayaṃ paryādānaṃ gaccʰet \
Line of edition: 15    
tena tasyāḥ pratijñātam \
Line of edition: 16    
evaṃ tasya paribʰramato dvādaśa varṣā atikrāntāḥ \\
Line of edition: 17    
tayoktaḥ - śroṇa, gamiṣyasi tvaṃ vāsavagrāmakam? bʰagini, gamiṣyāmi \
Line of edition: 17    
sa tasminneva vimāne uṣitaḥ \
Line of edition: 18    
tayā teṣāmeva pretānāmājñā dattā - bʰavanto gaccʰata, śroṇaṃ koṭikarṇaṃ suptameva vāsavagrāmake paitr̥ke udyāne stʰāpayitvā āgaccʰata \
Line of edition: 19    
sa tairvāsavagrāmake paitr̥ke udyāne stʰāpitaḥ \
Line of edition: 20    
sa prativibuddʰo yāvat paśyati gʰaṇṭācʰatrāṇi vyajanāni, akṣarāṇi likʰitāni - yadi tāvaccʰroṇaḥ koṭikarṇo jīvati, lagʰvāgamanāya, kṣipramāgamanāya, cyutaḥ kālagato gatyupapattistʰānāt stʰānāntaraviśeṣatāyai \
Line of edition: 22    
sa saṃlakṣayati - yadi ahaṃ mātāpitr̥bʰyāṃ mr̥ta eva gr̥hītaḥ, kasmādbʰūyo 'haṃ gr̥haṃ praviśāmi? gaccʰāmi, ārya mahākātyāyanasyāntikāt pravrajāmīti \
Line of edition: 24    
atʰa śroṇaḥ koṭikarṇo yenāyuṣmān mahākātyāyanastenopasaṃkrāntaḥ \
Line of edition: 25    
adrākṣīdāyuṣmān mahākatyāyanaḥ śroṇaṃ koṭikarṇaṃ dūrādeva \
Line of edition: 25    
dr̥ṣṭvā ca punaḥ śroṇaṃ koṭikarṇamidamavocat - ehi śroṇa, śvāgataṃ te \
Line of edition: 26    
dr̥ṣṭaste śroṇa ayaṃ lokaḥ paraśca lokah? sa katʰayati - dr̥ṣṭo bʰadanta mahakātyāyana \
Line of edition: 27    
labʰeyāhaṃ bʰadanta mahākātyāyana svākʰyāte dʰarmavinaye pravrajyāmupasampadaṃ bʰikṣubʰāvam \
Line of edition: 28    
careyamahaṃ bʰavato 'ntike brahmacaryam \
Line of edition: 28    
sa āryeṇoktaḥ - śroṇa, tāṃ tāvat pūrvikāṃ pratijñāṃ paripūraya \
Line of edition: 29    
yatʰāgr̥hītān saṃdeśān samarpayeti \
Line of edition: 29    
sa tasyairabʰrikasya sakāśamupasaṃkrāntaḥ \
Line of edition: 30    
viramāsmādasaddʰarmāt \
Line of edition: 31    
bʰoḥ puruṣa, adya mama piturdvādaśavarṣāṇi kālagatasya \
Line of edition: 32    
asti kaścid dr̥ṣṭaḥ paralokāt punarāgaccʰan? bʰadramukʰa, eṣo 'hamāgataḥ \
Line of edition: 32    
nāsau śraddadʰāti \
Line of edition: 33    
bʰadramukʰa, yadi na śraddadʰāsi, sa tava pitā katʰayati - asti sūnādʰastāt suvarṇasya kalaśaḥ \
Page of edition: 10  Line of edition: 1    
pūrṇastiṣṭʰati \
Line of edition: 1    
tamuddʰr̥tyātmānaṃ samyakṣukʰena prīṇaya \
Line of edition: 1    
āryaṃ ca mahākātyāyanaṃ kālena kālaṃ piṇḍakena pratipādaya, asmākaṃ ca nāṃnā dakṣiṇāmādeśaya \
Line of edition: 2    
apyevaitat karma tanutvaṃ parikṣayaṃ paryādāya gaccʰet \
Line of edition: 3    
sa saṃlakṣayati - na kadācidevaṃ mayā śrutapūrvam \
Line of edition: 3    
paśyāmi, saced bʰūtaṃ bʰaviṣyati, sarvametat satyam \
Line of edition: 4    
tena gatvā kʰanitam \
Line of edition: 4    
yāvat tat sarvaṃ tat tatʰaiva \
Line of edition: 4    
tenābʰiśraddadʰātam \
Line of edition: 5    
tataḥ paścāt sa pāradārikāsya sakāśamupasaṃkrāntaḥ \
Line of edition: 5    
upasaṃkramya katʰayati - bʰadramukʰa, dr̥ṣṭaste mayā pitā \
Line of edition: 6    
sa katʰayati - aniṣṭo 'sya karmaṇaḥ pʰalavipākaḥ \
Line of edition: 6    
viramāsmāt pāpakādasaddʰarmāt \
Line of edition: 7    
sa katʰayati - bʰoḥ puruṣa, adya mama piturdvādaśa varṣāṇi kālaṃ gatasya \
Line of edition: 7    
asti kaścit tvayā dr̥ṣṭaḥ paralokaṃ gatvā punarāgaccʰan? bʰadramukʰa, eṣo 'hamāgataḥ \
Line of edition: 8    
nāsau śraddadʰāti \
Line of edition: 9    
sa cāaha - bʰadramukʰa, sacennābʰiśraddadʰāsi, tava pitrā agniṣṭomasyādʰastāt suvarṇasya kalaśaḥ pūrayitvā stʰāpitaḥ \
Line of edition: 10    
sa katʰayati - tamuddʰr̥tyātmānaṃ samyakṣukʰena prīṇaya, āryaṃ ca mahākātyāyanaṃ kālena kālaṃ piṇḍakena pratipādaya, asmākaṃ ca nāṃnā dakṣiṇāmādeśaya \
Line of edition: 11    
apyevaitat karma tanutvaṃ parikṣayaṃ paryādānaṃ gaccʰet \
Line of edition: 12    
sa saṃlakṣayati - na kadācidetanmayā śrutapūrvam \
Line of edition: 13    
paśyāmi, saced bʰūtaṃ bʰaviṣyati, sarvametat satyam \
Line of edition: 13    
tena gatvā kʰanitam \
Line of edition: 13    
yāvat tatsarvaṃ tattatʰaiva \
Line of edition: 14    
tenābʰiśraddadʰātam \
Line of edition: 14    
sa tasyā veśyāyāḥ sakāśamupasaṃkrāntaḥ \
Line of edition: 14    
upasaṃkramya katʰayati - bʰagini, dr̥ṣṭāste mayā mātā pitā bʰrātā bʰrāturjāyā dāsī \
Line of edition: 15    
te katʰayanti - aniṣṭo 'sya karmaṇaḥ pʰalavipākaḥ \
Line of edition: 16    
viramāsmāt pāpakādasaddʰarmāt \
Line of edition: 16    
katʰayati - bʰoḥ puruṣa, mama mātāpitrordvādaśa varṣāṇi kālagatayoḥ \
Line of edition: 17    
asti kaścit tvayā dr̥ṣṭaḥ paralokaṃ gatvā punarāgaccʰan? sa katʰayati - eṣo 'hamāgataḥ \
Line of edition: 18    
na śraddadʰāti \
Line of edition: 18    
sa katʰayati - bʰagini, sacennābʰiśraddadʰāsi, tava paurāṇe paitr̥ke vāsagr̥he catasro lohasaṃgʰāṭāḥ suvarṇapūrṇāstiṣṭʰanti, madʰye ca sauvarṇadaṇḍakamaṇḍaluḥ \
Line of edition: 20    
te katʰayanti - tamuddʰr̥tyātmānaṃ samyakṣukʰena prīṇaya, āryaṃ ca mahākātyāyanaṃ kālena kālaṃ piṇḍakena pratipādaya, asmākaṃ ca nāṃnā dakṣiṇāmādeśaya \
Line of edition: 22    
apyevaitat karma tanutvaṃ parikṣayaṃ paryādānaṃ gaccʰet \
Line of edition: 22    
saṃlakṣayati - na kadācinmayā śrutapūrvam \
Line of edition: 23    
paśyāmi, saced bʰūtaṃ bʰaviṣyati, sarvametat satyam \
Line of edition: 23    
tayā gatvā kʰanitam \
Line of edition: 23    
yāvat tat sarvaṃ tattatʰaiva \
Line of edition: 24    
tayābʰiśraddadʰātam \
Line of edition: 24    
śroṇaḥ koṭikarṇaḥ saṃlakṣayati - sarvo 'yaṃ lokaḥ suvarṇasya śraddadʰāti, na tu kaścinmama śraddʰayā gaccʰatīti \
Line of edition: 25    
tena vaipuṣpitam \
Line of edition: 25    
śiśutve suvarṇena daśanā baddʰāḥ \
Line of edition: 26    
tayāsau pratyabʰijñātaḥ \
Line of edition: 26    
syādāryaḥ śroṇaḥ koṭikarṇa eva te bʰaginījanaḥ saṃjānate (?) \
Line of edition: 27    
tayā gatvā tasya mātāpitr̥bʰyāmārocitam \
Line of edition: 27    
amba tāta koṭikarṇo 'bʰyāgata iti \
Line of edition: 28    
anekaisteṣāmārocitam \
Line of edition: 28    
te na kasyacit śraddʰayā gaccʰanti \
Line of edition: 28    
te katʰayanti - putri tvamapyasmākamutprāsayasi \
Line of edition: 29    
yāvadasau svayameva gataḥ \
Line of edition: 29    
tena dvārakoṣṭʰake stʰitvotkāśanaśabdaḥ kr̥taḥ \
Line of edition: 30    
hiraṇyasvaro 'sau mahātmā \
Line of edition: 30    
tasya śabdena sarvaṃ gr̥hamāpūritam \
Line of edition: 30    
sa taiḥ svareṇa pratyabʰijñātaḥ \
Line of edition: 31    
te kaṇṭʰe pariṣvajya ruditumārabdʰau \
Line of edition: 31    
teṣāṃ bāṣpeṇa paṭalāni spʰuṭitāni \
Line of edition: 32    
draṣṭumārabdʰau \
Line of edition: 32    
sa katʰayati - amba tāta anujānīdʰvam \
Line of edition: 32    
pravrajiṣyāmi samyageva śraddʰayā <11> agārādanagārikām \
Page of edition: 11  Line of edition: 1    
tau katʰayataḥ - putra āvāṃ tvadīyena śokena rudantāvandʰībʰūtau \
Line of edition: 1    
idānīṃ tvāmevāgamya cakṣuḥ pratilabdʰam \
Line of edition: 2    
yāvadāvāṃ jīvāmaḥ, tāvanna pravrajitavyam \
Line of edition: 2    
yadā kālaṃ kariṣyāmaḥ, tadā pravrajiṣyasi \
Line of edition: 3    
tenāyuṣmato mahākātyāyanasyāntikāddʰarmaṃ śrutvā srotāpattipʰalaṃ sākṣātkr̥tam, mātāpitarau ca śaraṇagamanaśikṣāpadeṣu pratiṣṭʰāpitau \
Line of edition: 4    
āgamacatuṣṭayamadʰītam, sakr̥dāgāmipʰalaṃ sākṣātkr̥tam \
Line of edition: 5    
mātāpitarau satyeṣu pratiṣṭʰāpitau \\
Line of edition: 6    
apareṇa samayena tasya mātāpitarau kālagatau \
Line of edition: 6    
sa taṃ dʰanajātaṃ dīnānātʰakr̥paṇebʰyo dattvā daridrānadaridrān kr̥tvā yenāyuṣmān mahākātyāyanastenopasaṃkrāntaḥ \
Line of edition: 7    
upasaṃkramyāyuṣmato mahākātyāyanasya pādau śirasā vanditvā ekānte 'stʰāt \
Line of edition: 8    
ekānte stʰitaḥ śroṇaḥ koṭikarṇa āyuṣmantaṃ mahākātyāyanamidamavocat - labʰeyāhamāryamahākātyāyana svākʰyāte dʰarmavinaye pravrajyām, yāvaccareyāhaṃ bʰagavato 'ntike brahmacaryam \
Line of edition: 10    
sa āyuṣmatā mahākātyāyanena pravrajitaḥ \
Line of edition: 11    
tena pravrajya mātr̥kādʰītā, anāgāmipʰalaṃ sākṣātkr̥tam \
Line of edition: 11    
asmāt parāntakeṣu janapadeṣvalpabʰikṣukam \
Line of edition: 12    
kr̥ccʰreṇa deśavargo gaṇaḥ paripūryate \
Line of edition: 12    
sa traimāsīṃ śrāmaṇero dʰāritaḥ \
Line of edition: 12    
dʰarmatā kʰalu yatʰā buddʰānāṃ bʰagavatāṃ śrāvakāṇāṃ dvau saṃnipātau bʰavataḥ \
Line of edition: 13    
yaccāṣāḍʰyāṃ varṣopanāyikāyām yacca kārtikyāṃ pūrṇamāsyām \
Line of edition: 14    
tatra ye āṣāḍʰyāṃ varṣopanāyikāyāṃ saṃnipatanti, te tāṃstānuddeśayogamanasikārānudgr̥hya paryavāpya tāsu grāmanagaranigamarāṣṭrarājadʰānīṣu varṣāmupagaccʰanti \
Line of edition: 15    
ye kārtikyāṃ paurṇamāsyāṃ saṃnipatanti, te yatʰādʰigatamārocayanti, uttare ca paripr̥ccʰanti sūtrasya vinayasya mātr̥kāyāḥ \
Line of edition: 17    
evameva mahāśrāvakāṇāmapi \
Line of edition: 17    
atʰa ye āyuṣmato mahākātyāyanasya sārdʰaṃvihāryantevāsikā bʰikṣavas tāṃstānuddeśayogamanasikāraviśeṣān gr̥hya paryavāpya tāsu tāsu grāmanagaranigamarāṣṭrarājadʰānīṣu varṣāmupagatāḥ, te trayāṇāṃ vārṣikāṇāṃ māsānāmatyayāt kr̥tacīvarā niṣṭʰitacīvarāḥ samādāya pātracīvaram yenāyuṣmān mahākātyāyanastenopasaṃkrāntāḥ \
Line of edition: 21    
upasaṃkramyāyuṣmato mahākātyāyanasya pādau śirasā vanditvaikānte niṣaṇṇāḥ \
Line of edition: 21    
ekānte niṣadya yatʰādʰigatamārocayanti, uttare ca paripr̥ccʰanti \
Line of edition: 22    
deśavargo gaṇaḥ paripūrṇaḥ \
Line of edition: 22    
sa tenopasampāditaḥ \
Line of edition: 23    
tena tr̥tīyapiṭakamadʰītam \
Line of edition: 23    
sarvakleśaprahāṇādarhattvaṃ sākṣātkr̥tam \
Line of edition: 23    
arhan saṃvr̥ttas traidʰātukavītarāgo yāvad abʰivādyaśca saṃvr̥ttaḥ \\
Line of edition: 25    
atʰāyuṣmato mahākātyāyanasya sārdʰaṃvihāryantevāsikā āyuṣmantaṃ mahākātyāyanam yāvattāvat paryupāsyāyuṣmantaṃ mahākātyāyanamidamavocan - dr̥ṣṭo 'smābʰirupādʰyāyaḥ paryupāsitaśca \
Line of edition: 27    
gaccʰāmo vayam, bʰagavantaṃ paryupāsiṣyāmahe \
Line of edition: 27    
sa cāha - vatsā evaṃ kurudʰvam \
Line of edition: 27    
draṣṭavyā eva paryupāsitavyā eva hi tatʰāgatā arhantaḥ samyakṣambuddʰāḥ \
Line of edition: 27    
tena kʰalu punaḥ samayena śroṇaḥ koṭikarṇastasyāmeva parṣadi saṃniṣaṇṇo 'bʰūt saṃnipatitaḥ \
Line of edition: 29    
atʰāyuṣmāñ śroṇaḥ koṭikarṇa uttʰāyāsanād ekāṃsamuttarāsaṅgaṃ kr̥tvā dakṣiṇaṃ jānumaṇḍalaṃ pr̥tʰivyāṃ pratiṣṭʰāpya yenāyuṣmān mahākātyāyanastenāñjaliṃ kr̥tvā praṇamyāyuṣmantaṃ mahākātyāyanamidamavocat - dr̥ṣṭo mayopādʰyāyānubʰāvena sa bʰagavān dʰarmakāyena, no tu rūpakāyena \
Line of edition: 32    
gaccʰāmi upādʰyāya, rūpakāyenāpi taṃ bʰagavantaṃ drakṣyāmi \
Line of edition: 32    
sa <12> āha - evaṃ vatsa kuruṣva \
Page of edition: 12  Line of edition: 1    
durlabʰadarśanā hi vatsa tatʰāgatā arhantaḥ samyakṣambuddʰās tadyatʰā audumbarapuṣpam \
Line of edition: 2    
asmākaṃ ca vacanena bʰagavataḥ pādau śirasā vandasva, alpābādʰatāṃ ca yāvat sukʰasparśavihāratāṃ ca \
Line of edition: 3    
pañca praśnāṃśca pr̥ccʰa - asmāt parāntakeṣu bʰadanta janapadeṣu alpabʰikṣukam \
Line of edition: 4    
kr̥ccʰreṇa daśavargagaṇaḥ paripūryate \
Line of edition: 4    
tatrāsmābʰiḥ katʰaṃ pratipattavyam? kʰarā bʰūmī gokaṇṭakā dʰānāḥ \
Line of edition: 5    
asmākamaparāntakeṣu janapadeṣu idamevamrūpamāstaraṇaṃ pratyāstaraṇaṃ tadyatʰā avicarma gocarma ccʰāgacarma \
Line of edition: 6    
tadanyeṣu janapadeṣu idamevamrūpamāstaraṇaṃ pratyāstaraṇaṃ tadyatʰā erako merako jandurako mandurakaḥ \
Line of edition: 7    
evamevāsmāt parāntakeṣu janapadeṣvidamevamrūpamāstaraṇaṃ pratyāstaraṇaṃ tadyatʰā avicarma pūrvavat \
Line of edition: 8    
udakastabdʰikā manuṣyāḥ snātopavicārāḥ \
Line of edition: 8    
bʰikṣurbʰikṣoścīvarakāni preṣayati itaścyutāni tatrāsamprāptāni kasyaitāni naiḥsargikāni \
Line of edition: 9    
adʰivāsayati āyuṣmāñcʰroṇaḥ koṭikarṇa āyuṣmato mahākātyāyanasya tūṣṇībʰāvena \
Line of edition: 10    
atʰāyuṣmāñcʰroṇaḥ koṭikarṇas tasyā eva rātreratyayāt pūrvāhṇe nivāsya pātracīvaramādāya vāsavagrāmakaṃ piṇḍāya prāvikṣat \
Line of edition: 12    
yāvadanupūrveṇa śrāvastīmanuprāptaḥ \
Line of edition: 12    
atʰāyuṣmāñcʰroṇaḥ koṭikarṇaḥ pātracīvaraṃ pratisāmayya pādau prakṣālya yena bʰagavāṃstenopasaṃkrāntaḥ \
Line of edition: 13    
upasaṃkramyaikānte niṣaṇṇaḥ \
Line of edition: 14    
tatra bʰagavānāyuṣmantamānandamāmantrayate sma - gaccʰa ānanda tatʰāgatasya śroṇasya ca koṭikarṇasyaikavihāre mañcaṃ prajñāpaya \
Line of edition: 15    
evaṃ bʰadanteti āyuṣmānānandastatʰāgatasya śroṇasya ca koṭikarṇasya yāvat prajñāpya yena bʰagavāṃstenopasaṃkrāntaḥ \
Line of edition: 16    
upasaṃkramya bʰagavantamidamavocat - prajñapto bʰadanta tatʰāgatasya śroṇasya koṭikarṇasya vihārastenopasaṃkrāntaḥ, yāvadvihāraṃ praviśya niṣaṇṇaḥ \
Line of edition: 19    
yāvat paśyati smr̥tiṃ pratimukʰamupastʰāpya \
Line of edition: 19    
atʰāyuṣmānapi śroṇaḥ koṭikarṇo bahirvihārasya pādau prakṣālya vihāraṃ praviśya niṣaṇṇaḥ paryaṅkamābʰujya yāvat pratimukʰaṃ smr̥timupastʰāpya \
Line of edition: 21    
tāṃ kʰalu rātriṃ bʰagavān āyuṣmāṃśca śroṇaḥ koṭikarṇa āryeṇa tūṣṇībʰāvenādʰivāsitavān \
Line of edition: 22    
atʰa bʰagavān rātryāḥ pratyūṣasamaye āyuṣmantaṃ śroṇaṃ koṭikarṇamāmantrayate sma - pratibʰātu te śroṇa dʰarmo yo mayā svayamabʰijñāyābʰisambudʰyākʰyātaḥ \
Line of edition: 23    
atʰāyuṣmāñ śroṇo bʰagavatā kr̥tāvakāśaḥ asmāt parāntikayā guptikayā udānāt pārāyaṇāt satyadr̥ṣṭaḥ śailagātʰā munigātʰā artʰavargīyāṇi ca sūtrāṇi vistareṇa svareṇa svādʰyāyaṃ karoti \
Line of edition: 25    
atʰa bʰagavāñcʰroṇasya koṭikarṇasya katʰāparyavasānaṃ viditvā āyuṣmantaṃ śroṇaṃ koṭikarṇamidamavocat - sādʰu sādʰu śroṇa, madʰuraste dʰarmo bʰāṣitaḥ praṇītaśca, yo mayā svayamabʰijñāyābʰisambudʰyākʰyātaḥ \
Line of edition: 28    
atʰāyuṣmataḥ śroṇasya koṭikarṇasyaitadabʰavat - ayaṃ me kālo bʰagavata upādʰyāyasya vacasārocayitumiti viditvottʰāyāsanād yāvad bʰagavantaṃ praṇamyedamavocat - asmāt parāntakeṣu janapadeṣu vāsavagrāmake bʰadantamahākātyāyanaḥ prativasati, yo me upādʰyāyaḥ \
Line of edition: 31    
sa bʰagavataḥ pādau śirasā vandate alpābādʰatāṃ ca pr̥ccʰati yāvat sparśavihāratāṃ ca \
Line of edition: 32    
pañca ca praśnān pr̥ccʰati vistareṇoccārayitavyāni \
Line of edition: 32    
atʰa bʰagavāñccʰroṇaṃ koṭikarṇamidamavocat <13> - akālaṃ te śroṇa praśnavyākaraṇāya \
Page of edition: 13  Line of edition: 1    
saṃgʰamelakas tatra kālo bʰaviṣyati praśnasya vyākaraṇāya \
Line of edition: 2    
atʰa bʰagavān kālyamevottʰāya purastādbʰikṣusaṃgʰasya prajñapta evāsane niṣaṇṇaḥ \
Line of edition: 3    
atʰāyuṣmāñccʰroṇaḥ koṭikarṇo yena bʰagavāṃstenopasaṃkramya bʰagavataḥ pādau śirasā vanditvaikānte 'stʰāt \
Line of edition: 4    
ekāntastʰito bʰagavantamidamavocat - asmāt parāntakeṣu janapadeṣu vāsavagrāmake bʰadantamahākāyāyanaḥ prativasati, yo me upādʰyāyaḥ \
Line of edition: 5    
sa bʰagavataḥ pādau śirasā vandate alpābādʰatāṃ ca pr̥ccʰati yāvat sparśavihāratāṃ ca \
Line of edition: 6    
pañca ca praśnāti vistareṇoccārayitavyāni yatʰāpūrvamuktāni yāvat kasya naiḥsargikāni \
Line of edition: 7    
bʰagavānāha - tasmādanujānāmi \
Line of edition: 8    
pratyantimeṣu janapadeṣu vinayadʰarapañcamenopasampadā, sadā snātaḥ, ekapalāśike upānahe dʰārayitavye na dvipuṭāṃ na tripuṭām \
Line of edition: 9    
cet kṣayadʰarmiṇī bʰavati, tāṃ tyaktvā punar navā grahītavyā \
Line of edition: 10    
bʰikṣurbʰikṣoścīvarakāni preṣayati itaścyutāni tatrāsamprāptāni na kasyacinnaiḥsargikāṇi \
Line of edition: 11    
āyuṣmān upālī buddʰaṃ bʰagavantaṃ pr̥ccʰati - yaduktaṃ bʰadanta bʰagavatā pratyantimeṣu janapadeṣu vinayadʰarapañcamenopasampadam, tatra katamo 'ntaḥ katamaḥ pratyantah? pūrveṇopāli puṇḍavardʰanaṃ nāma nagaram, tasya pūrveṇa puṇḍakakṣo nāma parvataḥ, tataḥ pareṇa pratyantaḥ \
Line of edition: 13    
dakṣiṇena śarāvatī nāma nagarī, tasyāḥ pareṇa sarāvatī nāma nadī, so 'ntaḥ, tataḥ pareṇa pratyantaḥ \
Line of edition: 15    
paścimena stʰūṇopastʰūṇakau brāmaṇagrāmakau, so 'ntaḥ, tataḥ pareṇa pratyantaḥ \
Line of edition: 15    
uttareṇa uśīragiriḥ so 'ntaḥ, tataḥ pareṇa pratyantaḥ \\
Line of edition: 17    
kiṃ bʰadanta āyuṣmatā śroṇena koṭikarṇena karma kr̥tamiti vistaraḥ \
Line of edition: 17    
bʰagavānāha - bʰūtapūrvam yāvat kāśyapo nāma tatʰāgato 'rhan samyakṣambuddʰo bʰagavāñ śāstā loka utpannaḥ \
Line of edition: 19    
tena kʰalu samayena vārāṇasyāṃ dvau jāyāpatikau \
Line of edition: 19    
tābʰyāṃ kāśyapasya samyakṣambuddʰasyāntike śaraṇagamanaśikṣāpadāni udgr̥hītāni \
Line of edition: 20    
yadā kāśyapaḥ samyakṣambuddʰaḥ sakalaṃ buddʰakāryaṃ kr̥tvā nirupadʰiśeṣu nirvāṇadʰātau parinirvr̥taḥ, tasya rājñā kr̥kinā catūratnamayaṃ caityaṃ kāritaṃ samantādyojanamuccatvena \
Line of edition: 22    
tena tatra kʰaṇḍaspʰuṭapratisaṃskaraṇāya ye pūrvanagaradvāre karapratyāyā uttiṣṭʰante, te tasmin stūpe 'nupradattāḥ \
Line of edition: 23    
yadā kr̥kī rājā kālagataḥ, tasya putraḥ sujāto nāṃnā sa rājye pratiṣṭʰāpitaḥ \
Line of edition: 24    
tasyāmātyaiḥ stokāḥ karapratyāyā upanāmitāḥ \
Line of edition: 25    
so 'mātyānāmantrayate - kiṃkāraṇamasmākaṃ bʰavadbʰiḥ stokakarapratyāyā upanāmitāh? kimasmākaṃ vijite karapratyāyā nottiṣṭʰante? te katʰayanti - deva, kutaḥ karapratyāyā prajñāpitāḥ \
Line of edition: 28    
yadi devo 'nujānīyāt, te vayaṃ tān karapratyāyān samuccʰindāmaḥ \
Line of edition: 28    
sa katʰayati - bʰavantaḥ, yanmama pitrā kr̥tam, devakr̥taṃ na tu brahmakr̥taṃ tat \
Line of edition: 29    
te saṃlakṣayanti - yadi devo 'nujānīte, vayaṃ tatʰā kariṣyāmo yatʰā svayameva te karapratyāyā nottʰāsyanti \
Line of edition: 30    
taiḥ sa dvāre baddʰvā stʰāpitaḥ \
Line of edition: 31    
na bʰūyaḥ karapratyāyā uttʰiṣṭʰante \
Line of edition: 31    
tasmin stūpe caṭitakāni prādurbʰūtāni \
Line of edition: 32    
tau jāyāpatī vr̥ddʰībʰūtau tatraiva stūpe parikarma kurvāṇau tiṣṭʰataḥ \
Line of edition: 32    
uttarāpatʰāt sārtʰavāhaḥ <14> paṇyamādāya vārāṇasīmanuprāptaḥ \
Page of edition: 14  Line of edition: 1    
tenāsau dr̥ṣṭaḥ stūpaḥ \
Line of edition: 1    
caṭitaspʰuṭitakaḥ prādurbʰūtaḥ \
Line of edition: 1    
sa dr̥ṣṭvā pr̥ccʰati - amba tāta kasyaiṣa stūpa iti \
Line of edition: 2    
tau katʰayataḥ - kāśyapasya samyakṣambuddʰasya \
Line of edition: 3    
kena kāritah? kr̥kinā rājñā \
Line of edition: 3    
na tena rājñāsmin stūpe kʰaṇḍaspʰuṭapratisaṃskārakaraṇāya kiṃcit prajñāptam? tau katʰayataḥ - prajñāptam \
Line of edition: 4    
ye pūrvanagaradvāre karapratyāyāste 'smin stūpe kʰaṇḍaspʰuṭapratisaṃskaraṇāya niryātitāḥ \
Line of edition: 5    
kr̥kī rājā kālagataḥ \
Line of edition: 5    
tasya putraḥ sujāto nāma, sa rājye pratiṣṭʰitaḥ \
Line of edition: 6    
tena te karapratyāyāḥ samuccʰinnāḥ \
Line of edition: 6    
tenāsmin stūpe caṭitaspʰuṭitakāni prādurbʰūtāni \
Line of edition: 7    
tasya ratnakarṇikā karṇe āmuktikā \
Line of edition: 7    
tena ratnakarṇikāvatārya tayordattā \
Line of edition: 8    
amba tāta anayā karṇikayāsmin stūpe kʰaṇḍaspʰuṭapratisaṃskāraṃ kurutamiti \
Line of edition: 8    
yāvadahaṃ paṇyaṃ visarjayitvā āgaccʰāmi \
Line of edition: 9    
tataḥ paścād bʰūyo 'pi dāsyāmi \
Line of edition: 9    
taistāṃ vikrīya tasmin stūpe kʰaṇḍaspʰuṭitapratisaṃskāraḥ kr̥taḥ \
Line of edition: 10    
aparamutsarpitam \
Line of edition: 10    
atʰāpareṇa samayena sārtʰavāhaḥ paṇyaṃ visarjayitvā āgataḥ \
Line of edition: 11    
tena sa dr̥ṣṭaḥ stūpo 'secanakadarśanaḥ \
Line of edition: 11    
dr̥ṣṭvā ca bʰūyasyā mātrayābʰiprasannaḥ \
Line of edition: 12    
sa prasādajātaḥ pr̥ccʰati - amba tāta yuṣmābʰiḥ kiṃciduddʰārikr̥tam \
Line of edition: 13    
tau katʰayataḥ - putra nāsmābʰiḥ kiṃciduddʰārikr̥tam \
Line of edition: 13    
kiṃ tvaparamutsarpitaṃ tiṣṭʰati \
Line of edition: 14    
tena prasādajātena yattatrāvaśiṣṭam aparaṃ ca dattvā mahatīṃ pūjāṃ kr̥tvā praṇidʰānaṃ ca kr̥tam - anenāhaṃ kuśalamūlenāḍʰye mahādʰane mahābʰoge kule jāyeyam \
Line of edition: 15    
evaṃvidʰānāṃ ca dʰarmāṇāṃ lābʰī syām \
Line of edition: 16    
evaṃvidʰameva śāstāramārāgayeyaṃ virāgayeyamiti \
Line of edition: 16    
kiṃ manyadʰve bʰikṣavo yo 'sau sārtʰavāhaḥ, eṣa evāsau śroṇaḥ koṭikarṇaḥ \
Line of edition: 17    
yadanena kāśyapasya samyakṣambuddʰasya stūpe kārāṃ kr̥tvā praṇidʰānaṃ kr̥tam, tasya karmaṇo vipākenāḍʰye mahādʰane mahābʰoge kule jātaḥ \
Line of edition: 18    
mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkr̥tam \
Line of edition: 19    
ahamanena kāśyapena samyakṣambuddʰena sārdʰaṃ samajavaḥ samabalaḥ samadʰuraḥ samasāmānyaprāptaḥ śāstā ārāgito na virāgitaḥ \
Line of edition: 20    
iti bʰikṣava ekāntakr̥ṣṇānāmekāntakr̥ṣṇo vipākaḥ, ekāntaśuklānāṃ dʰarmāṇāmekāntaśuklo vipākaḥ, vyatimiśrāṇāṃ vyatimiśraḥ \
Line of edition: 22    
tasmāttarhi bʰikṣava ekāntakr̥ṣṇāni karmāṇyapāsya vyatimiśrāṇi ca, ekāntaśukleṣveva karmasvābʰogaḥ karaṇīyaḥ \
Line of edition: 23    
ityevaṃ vo bʰikṣavaḥ śikṣitavyam \\
Line of edition: 24    
bʰikṣava ūcuḥ - kiṃ bʰadanta āyuṣmatā śroṇena koṭikarṇena karma kr̥tam yasya karmaṇo vipākena dr̥ṣṭa eva dʰarme apāyā dr̥ṣṭāh? bʰagavānāha - yadanena māturantike kʰaravākkarma niścāritam, tasya karmaṇo vipākena dr̥ṣṭa eva dʰarme apāyā dr̥ṣṭā iti \\
Line of edition: 27    
idamavocadbʰagavān \
Line of edition: 27    
āttamanasaste bʰikṣavo bʰagavato bʰāṣitamabʰyanandan \\

Line of edition: 28    
iti śrīdivyāvadāne koṭikarṇāvadānaṃ pratʰamam \\




Next part



This text is part of the TITUS edition of Divyavadana.

Copyright TITUS Project, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.