TITUS
Catusparisatsutra
Part No. 3
Previous part

Varga: 2  

Reference: CPS_2,_1 
Division: 1  
Sentence: 1     vimuktiprītisukʰapra(tisaṃvedī)8 buddʰo bʰagavān saptāham ekaparyaṃkeṇātināma(yati9 sa10 na kenāpi piṇḍakena pratipāditaḥ )

Reference: CPS_2,_2 
Division: 2  
Sentence: 1     
(tena kʰalu samayena) tripusabʰallikau11 vaṇijau paṃcamātraiḥ śaka(ṭaśataiḥ sār)dʰ(aṃ)12 tasminn eva mārge adʰvapratipannau babʰūvatuḥ13 /

Reference: CPS_2,_3 
Division: 3  
Sentence: 1     
a(tʰa tripusabʰallikayor14 vaṇijor anyatamāyāḥ purāṇamitrāmātyajñātisālo)hi(tāyā)15 (189.1) devatāyā16 etad abʰavat /

Reference: CPS_2,_4 
Division: 4  
Sentence: 1     
ayaṃ (buddʰo bʰaga)vāṃ urubilvāyāṃ viharati (na)dyā nairaṃjanāyās (t)ī(re bodʰimūle acirābʰisaṃbuddʰo vimuktiprītisukʰapratisaṃvedī /)
Sentence: 2     
(bu)ddʰo17 (189.2) bʰagavāṃ sapt(ā)ha(m e)k(apar)yaṃk(e)ṇ(ā)tin(āmaya)t(i)18 sa na k(e)nac(i)t piṇḍakena pratip(ā)d(i)t(a)ḥ /
Sentence: 3     
t(aṃ t)r(ipusabʰallikau11 vaṇijau tatpratʰamataḥ piṇḍakena pratipādayetāṃ tat syāt tri)(189.3)pusabʰallikayor14 vaṇijor dī(r)gʰarātram artʰāya hitāya sukʰāya /
Sentence: 4     
yanv ahaṃ svayam evautsukyam āpadyeyaṃ19 piṇḍapātaprati(pādanahetor iti /)

Reference: CPS_2,_5 
Division: 5  
Sentence: 1     
(atʰa devatā sarvaṃ) (189.4) śakaṭasārtʰaṃ20 u(dāre)ṇāvabʰāsena spʰaritvā tripusabʰallikau21 vaṇijāv idam avoc(at /)

Reference: CPS_2,_6 
Division: 6  
Sentence: 1     
(vaṇi)jau vaṇijāv ayaṃ buddʰo bʰagavāṃ urubilvāyāṃ vi(harati nadyā nairaṃjanā)(189.5)yās tīre bodʰimūle (acirābʰisaṃbuddʰo vi)muktiprītisukʰapratisaṃvedī /
Sentence: 2     
buddʰo22 bʰa(gavāṃ saptā)ham23 ekaparyaṃkenātināmayati sa24 na kenacit (p)i(ṇḍakena pratipāditaḥ /)
Sentence: 3     
(taṃ yuvāṃ tatpratʰama)(190.1)taḥ piṇḍak(ena pratipādayataṃ25 tad yu)ṣmākaṃ26 bʰaviṣyati dīrgʰarātram artʰā(ya hitāya su)kʰāya27 /

Reference: CPS_2,_7 
Division: 7  
Sentence: 1     
atʰa tripusabʰallikayor28 vaṇijo(r etad abʰavan na batāvaro buddʰo bʰavi)(190.2)(ṣ)y(a)t(i) nāvaraṃ dʰarm(ākʰyānam /)
Sentence: 2     
(yatredānīm de)vatā apy29 autsukyam āpadyante tasya (tatʰāgatasyārhata)ḥ samyaksaṃbuddʰasya piṇḍapātapratipā(danahe)(190.3)tor=


Reference: CPS_2,_8 
Division: 8  
Sentence: 1     
iti viditvā pr(abʰūtaṃ madʰu ca mantʰāś cādāya yena bʰa)gavāṃs tenopajagmatur=30

Reference: CPS_2,_9 
Division: 9  
Sentence: 1     
upetya31 bʰaga(vatpādau śirasā vandi)tvaikānte 'stʰātām /
Sentence: 2     
ekāntastʰitau32 tripu(190.4)sabʰallikau (vaṇijāv idam avocatām /)

Reference: CPS_2,_10 
Division: 10  
Sentence: 1     
(ihāvābʰyāṃ33 bʰadanta) bʰaga(va)ntam u(d)di(śya)1 piṇḍapāta ānīta(ḥ) prabʰūtaṃ madʰu (ca mantʰā)ḥ /
Sentence: 2     
taṃ bʰagavāṃ p(r)a(190.5)tigr̥hṇātv anukaṃpām2 (upadāyety=)

Reference: CPS_2,_11 
Division: 11  
Sentence: 1     
(atʰa bʰagavata etad abʰavan na mama pratirūpaṃ syād yad ahaṃ pāṇinā3 piṇḍa)pātaṃ pratigrahīṣy(āmi4 tadyatʰāṃyatīrtʰikaḥ /)
Sentence: 2     
(yanv ahaṃ samanvāhareyaṃ kutra) pūrvakaiḥ samyaksaṃbuddʰaiḥ piṇḍa(pātaḥ5 pratigr̥hīto) hitāya prāṇinām6 /

Reference: CPS_2,_12 
Division: 12  
Sentence: 1     
(deva)tā bʰagavata ārocay(anti /)
Sentence: 2     
(pātre bʰadanta pūrvakaiḥ samyaksaṃ)buddʰaiḥ piṇḍapātaḥ5 pratigr̥hīto hitāya7 prāṇinām6 /
Sentence: 3     
bʰagavato 'pi (samanvāḥrtya jñānadarśa)naṃ pravartate pā(tre pūrvakai)ḥ samyaksaṃbuddʰaiḥ8 piṇḍapā(taḥ pratigr̥hīto hitāya prāṇi)nām iti /

Reference: CPS_2,_13 
Division: 13  
Sentence: 1     
tatra bʰagavataḥ pātreṇa pātrakāryam utpannam /


Next part



This text is part of the TITUS edition of Catusparisatsutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.