TITUS
Catusparisatsutra
Part No. 2
Previous part

Varga: 1  

Reference: CPS_1,_1 
Division: 1  
Sentence: 1     (atʰa dvayor brahmakāyikayor devatayor1 etad abʰavat /)2

Reference: CPS_1,_2 
Division: 2  
Sentence: 1     
(ayaṃ buddʰo bʰagavān urubilvāyāṃ viharati nadyā nairaṃjanāyās tīre bodʰimūle acirābʰisaṃbuddʰabodʰis3 tejodʰātusamāpannaḥ saptāham ekaparyaṃkenātināmayati /
Sentence: 2     
na cainaṃ kaścit piṇḍakena pratipādayati /
Sentence: 3     
yannu mayam1 enaṃ gatvā pratyekapratyekaṃ gātʰābʰir abʰiṣtuyāma5 iti6 /)

Reference: CPS_1,_3 
Division: 3  
Sentence: 1     
(atʰa dve brahmakāyike7 devate tadyatʰā balavān puruṣaḥ sammiṃjitaṃ bāhuṃ prasārayet3 prasāri)taṃ v(ā) sa(ṃ)m(i)ñjaye(d9 e)vam (e)va dv(e) brahma(kāyike devate brahmaloke10 'ntarhi)te bʰagavataḥ purataḥ pratyastʰ(ā)tām //11

Reference: CPS_1,_4 
Division: 4  
Sentence: 1     
atʰaik(ā)12 brahmak(ā)y(ikā devatā gātʰāṃ babʰāṣe /)



Reference: CPS_1,_5 
Division: 5  
Verse: a   (u)tt(i)ṣṭʰa vijitasa(ṃ)gr(āma)
Verse: b  
(sārtʰa)vāhānigʰa vicara loke /
Verse: c  
deśaya (sugata varadʰarmaṃ)
Verse: d  
(bʰaviṣyaṃti dʰar)m(a)ratnasyājñātāraḥ13 //(1 /)


Reference: CPS_1,_6 
Division: 6  
Sentence: 1     
dvitīyā14 brahma(kāyi)k(ā) devatā tasyāṃ (velāyāṃ gātʰāṃ babʰāṣe /)


Reference: CPS_1,_7 
Division: 7  
Verse: a   (uttiṣṭʰa15 vijitasaṃgrāma)
Verse: b  
(pū)rṇalopānigʰa16 vicara loke /
Verse: c  
cittaṃ (hi te suviśuddʰam)
Verse: d  
(paṃcadaśyāṃ) va17 candraḥ paripūr̥ṇaḥ // 2 //


Reference: CPS_1,_8 
Division: 8  
Sentence: 1     
ity1 uktvā dve (brahmakāyike devate tatraivāntarhite )

Reference: CPS_1,_9 
Division: 9  
Sentence: 1     
(atʰa bʰagavāṃs ta)syātyayāt tasmāt samādʰer vyuttʰāya tas(y)āṃ ve(lāyā)m (gā)tʰā2 babʰāṣe /



Reference: CPS_1,_10 
Division: 10  
Verse: a   yac ca kāmasukʰaṃ loke
Verse: b  
yac c(āpi divijaṃ sukʰam) /
Verse: c  
(ṭr̥ṣnākṣayasukʰasyaitat)
Verse: d  
(kalāṃ nārgʰati3 ṣoḍaśīm //1// )


Reference: CPS_1,_11 
Division: 11  
Verse: a  
nikṣipya hi guruṃ bʰāraṃ
Verse: b  
nādadyād4 apa(raṃ punaḥ /)
Verse: c  
(bʰā)rasya duḥkʰam ādānaṃ
Verse: d  
bʰāranikṣepaṇaṃ5 sukʰam //2/


Reference: CPS_1,_12 
Division: 12  
Verse: a  
(sarvaṭr̥ṣṇā viprahāya)
Verse: b  
(sarvasaṃskārasaṃkṣayāt)6
Verse: c  
sarvopadʰiparijñā)nān7
Verse: d  
nāgaccʰanti punarbʰavam //3 //





Next part



This text is part of the TITUS edition of Catusparisatsutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.