TITUS
Text: CPS 
Catuṣpariṣatsūtra


Sanskrit text
on the basis of the edition by

Ernst Waldschmidt,
Das Catuṣpariṣatsūtra.
Eine kanonische Lehrschrift über die Begründung der buddhistischen Gemeinde.
Text in Sanskrit und Tibetisch, verglichen mit dem Pāli
nebst einer Übersetzung der chinesischen Entsprechung im Vinaya der Mūlasarvāstivādins
auf Grund von Turfan-Handschriften herausgegeben.
Teil I-III, Berlin 1962
(Abhandlungen der Deutschen Akademie der Wissenschaften zu Berlin,
Klasse für Sprachen, Literatur und Kunst, 1960/1),
pp. 432-457 (revidierter Text)

electronically prepared by J. Gippert and K. Kupfer,
Frankfurt a/M, 1996-1998;
TITUS version by Jost Gippert,
Frankfurt a/M, 11.1.1999 / 17.3.2000 / 1.6.2000 / 3.12.2008






Varga: E 

Reference: CPS_E,_1 
Division: 1  
Sentence: 1     (201.3)2 bodʰisa(ttvo3 bʰagavān u)(182.1)rubilvāyāṃ vihar(aṃ nadyā nairaṃjanāyās tīre bodʰimūle sātatyakārī nipako)4 (201.4) bodʰipakṣikeṣu dʰarmeṣu bʰāvanāyogam anuyu(kto vi)ha(182.2)rati (/)

Reference: CPS_E,_2 
Division: 2  
Sentence: 1     
sa rātryāḥ pratʰame (yāme r̥ddʰiviṣayajñānasākṣīkriyāyā abʰijñāyāṃ) (201.5) cittaṃ abʰinirnāmayaty anekavidʰam r̥ddʰivi(182.3)ṣayaṃ pratyanubʰavati (/)

Reference: CPS_E,_3 
Division: 3  
Sentence: 1     
tadyatʰā eko bʰūt(vā bahudʰā bʰavati /
Sentence: 2     
bahudʰā bʰūtvā eko bʰavati /
Sentence: 3     
āvir bʰavati tir)(201.6)o(bʰā)vaṃ jñānadarśanena pra(182.4)tyanubʰavati (/) tiraskuḍy(aṃ)5 tiraḥśailaṃ6 tiraḥprākāram asajyamānaḥ kāy(ena gaccʰati tadyatʰā7 ākāśe /
Sentence: 4     
pr̥tʰivyām unmajjananimajjanaṃ ka)(182.5)roti tadyatʰā uda(201.7)ke (/) udake asajyam(ānaḥ) kāyena gaccʰati tadyatʰā (pr̥)tʰi(vyām /)
Sentence: 5     
(ā)kāśe paryaṃgen(a8 vikramate tadyatʰā pakṣī śakuniḥ )/
Sentence: 6     
(imāv api candrasūryau e)(183.1)va(ṃ)mahardʰikau (evaṃmahānubʰāvau pāṇinā āmārjati parimārjayati yāvad brahmalokād api kāyena vaśe vartaya)(185.1)t(i /)

Reference: CPS_E,_4 
Division: 4  
Sentence: 1     
(iti) bodʰisatvo bʰaga(vān urubilvāyāṃ vi)(183.2)haraṃ na(dyā nairaṃjanāyās tīre bodʰimūle sātatyakārī9 nipako bodʰipakṣikeṣu) (185.2) dʰarmeṣu bʰāvanāyogam anu(yukto viharaṃ) (183.3) rātryā(ḥ) pra(tʰame yāme anekavidʰam r̥ddʰiviṣayaṃ pratyanubʰavati /)


Reference: CPS_E,_5 
Division: 5  
Sentence: 1     
(atʰa bodʰisa)(191.2)tvo (185.3) bʰagavān urubilvāyāṃ viha(raṃ pūrvavad10 yāvad anuyukto vihara)(183.4)ti (/)

Reference: CPS_E,_6 
Division: 6  
Sentence: 1     
sa rātryāḥ pra(tʰame yāme pūrvenivāsānusṃrtijñānasākṣīkriyāyā abʰijñāyāṃ cittam abʰinirnāma)(185.4)yati so1 'neka(vidʰaṃ pūrvenivā)(191.3)saṃ samanu(s)m(arati /)

Reference: CPS_E,_7 
Division: 7  
Sentence: 1     
(tadyatʰaikāṃ jātiṃ dve tisraś catasraḥ yāvad2 anekān api saṃvartakalpān samanusmarati /)

Reference: CPS_E,_8 
Division: 8  
Sentence: 1     
(iti bodʰi)(191.7)satvo bʰagav(ā)ṃ (urubilvāyāṃ viharaṃ nadyā nairaṃjanāyās tīre bodʰimūle sātatyakārī nipako bodʰipakṣikeṣu dʰarmeṣu bʰāvanāyogam anuyukto viharaṃ rātryāḥ pratʰame) (184.2) yāme pūrvenivā(saṃ samanusmarati /)


Reference: CPS_E,_9 
Division: 9  
Sentence: 1     
(atʰa bodʰisattvo bʰagavān urubilvāyāṃ viharaṃ pūrvavad3 yāvad anuyukto viharati /)

Reference: CPS_E,_10 
Division: 10  
Sentence: 1     
(sa rātryā ma)(184.3)dʰyame yā(me divyaśrotrajñānasākṣīkriyāyā abʰijñāyāṃ cittam abʰinirnāmayati divyena) (186.3) śrotreṇa viśuddʰenātikrāṃta(mānuṣeṇa ubʰa)(184.4)yām śabdāṃ (śr̥ṇoti mānuṣāṃś cāmānuṣāṃś ca ye dūre ye vāntike /)

Reference: CPS_E,_11 
Division: 11  
Sentence: 1     
(iti bodʰi)(192.2)satvo bʰagav(186.4)ān urubilvāyāṃ viharaṃ na(dyā nairaṃjanāyās tīre) (184.5) bodʰimūle (sātatyakārī nipako bodʰipakṣikeṣu dʰarmeṣu bʰāvanāyogam anuyukto viharaṃ rātryā madʰ)(186.5)y(a)me yāme (192.3) divyaśrotrajñān(aṃ pratyanubʰavati /)


Reference: CPS_E,_12 
Division: 12  
Sentence: 1     
(atʰa bodʰisattvo bʰagavān urubilvāyāṃ viharaṃ pūrvavad3 yāvad anuyukto viharati /)

Reference: CPS_E,_13 
Division: 13  
Sentence: 1     
(sa rātryā madʰyame yāme divyacakṣurjñānasākṣīkriyāyā) (192.4) vidyāyāṃ cittam abʰ(inirnāmayati /)

Reference: CPS_E,_14 
Division: 14  
Sentence: 1     
(divyena4 cakṣuṣā viśuddʰenātikrāntamānuṣeṇa sattvān paśyati cyavamānān apy upapadyamānān api suvarṇān api durvarṇān api hī)(192.5)nān api praṇīt(ān api sugatim api gaccʰato durgatim api yatʰākarmopagān sattvān yatʰābʰūtaṃ prajānāti /)

Reference: CPS_E,_15 
Division: 15  
Sentence: 1     
(itīme bʰavantaḥ sattvāḥ kāyaduścaritena samanvāgatā vāṅmanoduśca)(192.6)ritena sa(manvāgatā āryāṇām apavādakā mitʰyādr̥ṣṭayo mitʰyāḍr̥ṣṭikarmadʰarmasamādānahetos taddʰetos tatpratyayaṃ kāyasya bʰedāt paraṃ maraṇād apāyadurgativini)(192.7)pātam narakeṣū(papadyante /)

Reference: CPS_E,_16 
Division: 16  
Sentence: 1     
(ime punar bʰavantaḥ sattvāḥ kāyasucaritena samanvāgatā vāṅmanaḥsucaritena samanvāgatā āryāṇām anapavādakāḥ samyagḍr̥ṣṭayaḥ) (192.8)5 samyagd(r̥)ṣṭikarm(adʰarmasamādānahetos taddʰetos tatpratyayaṃ kāyasya bʰedāt sugatau svargaloke deveṣūpapadyante /)

Reference: CPS_E,_17 
Division: 17  
Sentence: 1     
(iti bodʰisattvo bʰagavān urubilvāyāṃ viharaṃ nadyā nairaṃjanāyās tīre bodʰimūle sātatyakārī nipako bodʰipakṣikeṣu dʰarmeṣu bʰāvanāyogam anuyukto viharaṃ rātryā madʰyame yāme divyacakṣurjñānaṃ pratyanubʰavati /)


Reference: CPS_E,_18 
Division: 18  
Sentence: 1     
(atʰa bodʰisattvo bʰagavān urubilvāyāṃ viharaṃ pūrvavad3 yāvad anuyukto viharati /)

Reference: CPS_E,_19 
Division: 19  
Sentence: 1     
(sa rātryāḥ paścime yāme cetaḥparyāyajñānasākṣīkriyāyā abʰijñāyām cittam abʰinirnāmayati /)

Reference: CPS_E,_20 
Division: 20  
Sentence: 1     
(parasattvānāṃ5 parapudgalānāṃ vitarkitaṃ vicaritaṃ manasā mānasaṃ yatʰābʰūtaṃ prajānāti /)
Sentence: 2     
(sarāgacittaṃ sarāgaṃ cittam iti yatʰābʰūtaṃ prajānāti /)
Sentence: 3     
(vigatarāgaṃ vigatarāgam iti yatʰābʰūtaṃ prajānāti /)
Sentence: 4     
(sadveṣaṃ vigatadveṣaṃ samohaṃ vigatamohaṃ vikṣiptaṃ saṃkṣiptaṃ līnaṃ pragr̥hītam uddʰatam anuddʰataṃ avyupaśāntaṃ vyupaśāntaṃ samāhitam asamāhitam abʰāvitaṃ bʰāvitaṃ avimuktaṃ cittam avimuktaṃ cittam iti yatʰābʰūtaṃ prajānāti /)
Sentence: 5     
(vimuktaṇn cittaṃ vimuktaṃ cittam iti yatʰābʰūtaṃ prajānāti /)

Reference: CPS_E,_21 
Division: 21  
Sentence: 1     
(iti bodʰisattvo bʰagavān urubilvāyāṃ viharaṃ nadyā nairaṃjanāyās tīre bodʰimūle sātatyakārī nipako bodʰipakṣikeṣu dʰarmeṣu bʰāvanāyogam anuyukto viharaṃ rātryāḥ paścime yāme cetaḥparyāyajñānaṃ pratyanubʰavati /)


Reference: CPS_E,_22 
Division: 22  
Sentence: 1     
(atʰa bodʰisattvo bʰagavān urubilvāyāṃ viharaṃ pūrvavad1 yāvad anuyukto viharati /)

Reference: CPS_E,_23 
Division: 23  
Sentence: 1     
(sa rātryāḥ paścime yāme āsravakṣayajñānasākṣīkriyāyā abʰijñāyāṃ cittam abʰinirnāmayati /)

Reference: CPS_E,_24 
Division: 24  
Sentence: 1     
(idaṃ2 duḥkʰam āryasatyam iti yatʰābʰūtaṃ prajānāti /
Sentence: 2     
ayaṃ duḥkʰasamudayaḥ /
Sentence: 3     
ayaṃ duḥkʰanirodʰaḥ /
Sentence: 4     
iyaṃ duḥkʰanirodʰagāminī pratipad āryasatyam iti yatʰābʰūtaṃ prajānāti /
Sentence: 5     
tasyaivaṃ jānata evaṃ paśyataḥ kāmāsravāc cittaṃ vimucyate /
Sentence: 6     
bʰavāsravād avidyāsravāc cittaṃ vimucyate /
Sentence: 7     
vimuktasya vimukto 'smīti jñānadarśanaṃ bʰavati /
Sentence: 8     
kṣīṇā me jātir3 uṣitaṃ brahmacaryaṃ kr̥taṃ karaṇīyaṃ nāparam asmād bʰavaṃ prajānāmīti /)

Reference: CPS_E,_25 
Division: 25  
Sentence: 1     
(iti4 bʰagavān urubilvāyāṃ viharaṃ nadyā nairaṃjanāyās tīre bodʰimūle kr̥takr̥tyaḥ kr̥takaraṇīyaḥ saṃbuddʰabodʰis tejodʰātuṃ samāpannaḥ /)5


Next part



This text is part of the TITUS edition of Catusparisatsutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.