TITUS
Text: Bhais. 
Bhaiṣajyaguruvaidūryaprabʰarājasūtra

On the basis of the edition by
Nalinaksha Dutt,
Gilgit Manuscripts,
vol. 1,
Delhi: Sri Satguru Publication 1984,
pp. 1-32

electronically prepared by Almuth Degener,
Mainz 2003;
TITUS version by Jost Gippert,
Frankfurt a/M, 1.5.2011




Page: 1 
Line of ed.: 1    oṃ namaḥ sarvajñāya1 \ namo bʰagavate bʰaiṣajyaguruvaidūryaprabʰarājāya
Line of ed.: 2    
tatʰāgatāya2 \
Line of ed.: 3    
evaṃ mayā śrutam \ ekasmin samaye bʰagavāñ janapadacaryāṃ3
Line of ed.: 4    
caramāṇo ՚nupūrveṇa yena vaiśālīṃ mahānagarīṃ tenānuprāpto
Line of ed.: 5    
՚bʰūt \ tatra kʰalu bʰagavān vaiśālyāṃ4 viharati sma \
Line of ed.: 6    
vādyasvaravr̥kṣamūle5 mahatā bʰikṣusaṃgʰena sārdʰam aṣṭābʰir bʰikṣusahasraiḥ ṣaṭtriṃśadbʰiś6
Line of ed.: 7    
ca bodʰisattvasahasraiḥ sārdʰaṃ rājāmātyabrāhmaṇagr̥hapatisaṃhatyā
Line of ed.: 8    
devanāgayakṣagandʰarvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyaparṣadā
Line of ed.: 9    
ca parivr̥taḥ7 puraskr̥to dʰarmaṃ deśayati sma \ atʰa
Line of ed.: 10    
kʰalu [maṃjuśrīr dʰarma]rājaputro buddʰānubʰāvenottʰāyāsanād ekāṃsam
Line of ed.: 11    
uttarāsaṃgaṃ8 kr̥tvā dakṣiṇaṃ jānumaṇḍalaṃ pr̥tʰivyāṃ pratiṣṭʰāpya
Line of ed.: 12    
yena bʰagavān tenāṃjaliṃ praṇamya bʰagavantam etad avocat \ deśayatu
Line of ed.: 13    
bʰagavan teṣāṃ tatʰāgatānāṃ nāmadʰeyāni \ teṣāṃ pūrvapraṇidʰānaviśeṣavistaravibʰaṅgaṃ9
Next part



This text is part of the TITUS edition of Bhaisajyaguruvaiduryaprabharjasutra.

Copyright TITUS Project, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.