TITUS
Asvaghosa, Buddhacarita
Part No. 2
Previous part

Ucchvasa: 2 
Strophe in ed. EHJ: 1 
Strophe in ed. EBC: 1 
Verse: a     ā janmano janmajarāntagasya /
   
ā janmanaḥ~ janma-jarā-anta-gasya /
   
ā janmano janmajarāṃtakasya /
   
ā janmanaḥ~ janma-jarā-antakasya /

Verse: b    
tasyātmajasyātmajitaḥ sa rājā /
   
tasya~ ~atma-jasya~ ~ātma-jitaḥ sa rājā /
   
tasyātmajasyātmajitaḥ sa rājā /
   
tasya~ ~atma-jasya~ ~ātma-jitaḥ sa rājā /

Verse: c    
ahany ahany artʰagajāśvamitrair /
   
ahani~ ahani~ artʰa-gaja-aśva-mitraiḥ~ /
   
ahany ahany artʰagajāśvamitrair /
   
ahani~ ahani~ artʰa-gaja-aśva-mitraiḥ~ /

Verse: d    
vr̥ddʰiṃ yayau sindʰur ivāmbuvegaiḥ // 2.1 //
   
vr̥ddʰim~ yayau sindʰuḥ~ iva~ ~ambu-vegaiḥ // 2.1 //
   
vr̥ddʰiṃ yayau sindʰur ivāṃbuvegaiḥ // 2.1 //
   
vr̥ddʰim~ yayau sindʰuḥ~ iva~ ~am~bu-vegaiḥ // 2.1 //

Strophe in ed. EHJ: 2 
Strophe in ed. EBC: 2 
Verse: a    
dʰanasya ratnasya ca tasya tasya /
   
dʰanasya ratnasya ca tasya tasya /
   
dʰanasya ratnasya ca tasya tasya /
   
dʰanasya ratnasya ca tasya tasya /

Verse: b    
kr̥tākr̥tasyaiva ca kāñcanasya /
   
kr̥ta-a-kr̥tasya~ ~eva ca kāñcanasya /
   
kr̥tākr̥tasyaiva ca kāṃcanasya /
   
kr̥ta-a-kr̥tasya~ ~eva ca kāñcanasya /

Verse: c    
tadā hi naikān sa nidʰīn avāpa /
   
tadā hi na~ ~ekān sa nidʰīn avāpa /
   
tadā hi naikātmanidʰīn avāpi /
   
tadā hi na~ ~eka-ātma-nidʰīn avāpi /

Verse: d    
manoratʰasyāpy atibʰārabʰūtān // 2.2 //
   
mano-ratʰasya~ ~api~ ati-bʰāra-bʰūtān // 2.2 //
   
manoratʰasyāpy atibʰārabʰūtān // 2.2 //
   
mano-ratʰasya~ ~api~ ati-bʰāra-bʰūtān // 2.2 //

Strophe in ed. EHJ: 3 
Strophe in ed. EBC: 3 
Verse: a    
ye padmakalpair api ca dvipendrair /
   
ye padma-kalpaiḥ~ api ca dvi-pa-indraiḥ~ /
   
ye padmakalpair api ca dvipeṃdrair /
   
ye padma-kalpaiḥ~ api ca dvi-pa-indraiḥ~ /

Verse: b    
na maṇḍalaṃ śakyam ihābʰinetum /
   
na maṇḍalam~ śakyam iha~ ~abʰinetum /
   
na maṇḍalaṃ śakyam ihābʰinetuṃ /
   
na maṇḍalam~ śakyam iha~ ~abʰinetum~ /

Verse: c    
madotkaṭā haimavatā gajās te /
   
mada-utkaṭāḥ haimavatāḥ gajāḥ~ te /
   
madotkaṭā haimavatā gajās te /
   
mada-utkaṭāḥ haimavatāḥ gajāḥ~ te /

Verse: d    
vināpi yatnād upatastʰur enam // 2.3 //
   
vinā~ ~api yatnāt~ upatastʰuḥ~ enam // 2.3 //
   
vināpi yatnād upatastʰur enaṃ // 2.3 //
   
vinā~ ~api yatnāt~ upatastʰuḥ~ enam~ // 2.3 //

Strophe in ed. EHJ: 4 
Strophe in ed. EBC: 4 
Verse: a    
nānāṅkacihnair navahemabʰāṇḍair /
   
nānā-aṅka-cihnaiḥ~ nava-hema-bʰāṇḍaiḥ~ /
   
nānāṃkacihnair navahemabʰāṃḍair /
   
nānā-aṅka-cihnaiḥ~ nava-hema-bʰāṇḍaiḥ~ /

Verse: b    
vibʰūṣitair lambasaṭais tatʰānyaiḥ /
   
vibʰūṣitaiḥ~ lamba-saṭaiḥ~ tatʰā~ ~anyaiḥ /
   
abʰūṣitair laṃbasaṭais tatʰānyaiḥ /
   
a-bʰūṣitaiḥ~ lam~ba-saṭaiḥ~ tatʰā~ ~anyaiḥ /

Verse: c    
saṃcukṣubʰe cāsya puraṃ turaṃgair /
   
saṃcukṣubʰe ca~ ~asya puram~ turaṃ-gaiḥ~ /
   
saṃcukṣubʰe cāsya puraṃ turaṃgair /
   
saṃcukṣubʰe ca~ ~asya puram~ turaṃ-gaiḥ~ /

Verse: d    
balena maitryā ca dʰanena cāptaiḥ // 2.4 //
   
balena maitryā ca dʰanena ca~ ~āptaiḥ // 2.4 //
   
balena maitryā ca dʰanena cāptaiḥ // 2.4 //
   
balena maitryā ca dʰanena ca~ ~āptaiḥ // 2.4 //

Strophe in ed. EHJ: 5 
Strophe in ed. EBC: 5 
Verse: a    
puṣṭāś ca tuṣṭāś ca tatʰāsya rājye /
   
puṣṭāḥ~ ca tuṣṭāḥ~ ca tatʰā~ ~asya rājye /
   
puṣṭāś ca tuṣṭāś ca tadāsya rājye /
   
puṣṭāḥ~ ca tuṣṭāḥ~ ca tadā~ ~asya rājye /

Verse: b    
sādʰvyo 'rajaskā guṇavatpayaskāḥ /
   
sādʰvyaḥ~ ~a-rajaskāḥ guṇavat-payaskāḥ /
   
sādʰvyo 'rajaskā guṇavatpayaskāḥ /
   
sādʰvyaḥ~ ~a-rajaskāḥ guṇavat-payaskāḥ /

Verse: c    
udagravatsaiḥ sahitā babʰūvur /
   
ud-agra-vatsaiḥ sahitāḥ babʰūvuḥ~ /
   
udagravatsaiḥ sahitā babʰūvur /
   
ud-agra-vatsaiḥ sahitāḥ babʰūvuḥ~ /

Verse: d    
bahvyo bahukṣīraduhaś ca gāvaḥ // 2.5 //
   
bahvyaḥ~ bahu-kṣīra-duhaḥ~ ca gāvaḥ // 2.5 //
   
bahvyo bahukṣīraduhaś ca gāvaḥ // 2.5 //
   
bahvyaḥ~ bahu-kṣīra-duhaḥ~ ca gāvaḥ // 2.5 //

Strophe in ed. EHJ: 6 
Strophe in ed. EBC: 6 
Verse: a    
madʰyastʰatāṃ tasya ripur jagāma /
   
madʰya-stʰatām~ tasya ripuḥ~ jagāma /
   
madʰyastʰatāṃ tasya ripur jagāma /
   
madʰya-stʰatām~ tasya ripuḥ~ jagāma /

Verse: b    
madʰyastʰabʰāvaḥ prayayau suhr̥ttvam /
   
madʰya-stʰa-bʰāvaḥ prayayau su-hr̥ttvam /
   
madʰyasvabʰāvaḥ prayayau suhr̥ttvaṃ /
   
madʰya-sva-bʰāvaḥ prayayau su-hr̥ttvam~ /

Verse: c    
viśeṣato dārḍʰyam iyāya mitraṃ /
   
viśeṣato dārḍʰyam iyāya mitram~ /
   
viśeṣato dārḍʰyam iyāya mitraṃ /
   
viśeṣataḥ~ dārḍʰyam iyāya mitram~ /

Verse: d    
dvāv asya pakṣāv aparas tu nāsa // 2.6 //
   
dvāu~ asya pakṣāu~ a-paraḥ~ tu na~ ~āsa // 2.6 //
   
dvāv asya pakṣāv aparas tu nāśaṃ // 2.6 //
   
dvāu~ asya pakṣāu~ a-paraḥ~ tu nāśam~ // 2.6 //

Strophe in ed. EHJ: 7 
Strophe in ed. EBC: 7 
Verse: a    
tatʰāsya mandānilamegʰaśabdaḥ /
   
tatʰā~ ~asya manda-anila-megʰa-śabdaḥ /
   
tatʰāsya mandānilamegʰaśabdaḥ /
   
tatʰā~ ~asya manda-anila-megʰa-śabdaḥ /

Verse: b    
saudāminīkuṇḍalamaṇḍitābʰraḥ /
   
saudāminī-kuṇḍala-maṇḍita-abʰraḥ /
   
saudāminīkuṃḍalamaṃḍitāṃgaḥ /
   
saudāminī-kuṇḍala-maṇḍita-aṅgaḥ /

Verse: c    
vināśmavarṣāśanipātadoṣaiḥ /
   
vinā~ ~aśma-varṣa-aśani-pāta-doṣaiḥ /
   
vināśmavarṣāśanipātadoṣaiḥ /
   
vinā~ ~aśma-varṣa-aśani-pāta-doṣaiḥ /

Verse: d    
kāle ca deśe pravavarṣa devaḥ // 2.7 //
   
kāle ca deśe pravavarṣa devaḥ // 2.7 //
   
kāle ca deśe pravavarṣa devaḥ // 2.7 //
   
kāle ca deśe pravavarṣa devaḥ // 2.7 //

Strophe in ed. EHJ: 8 
Strophe in ed. EBC: 8 
Verse: a    
ruroha sasyaṃ pʰalavad yatʰartu /
   
ruroha sasyam~ pʰalavat~ yatʰā-r̥tu /
   
ruroha saṃyak pʰalavad yatʰartu /
   
ruroha saṃyak pʰalavat~ yatʰā-r̥tu /

Verse: b    
tadākr̥tenāpi kr̥ṣiśrameṇa /
   
tadā~ ~a-kr̥tena~ ~api kr̥ṣi-śrameṇa /
   
tadākr̥tenāpi kr̥ṣiśrameṇa /
   
tadā~ ~a-kr̥tena~ ~api kr̥ṣi-śrameṇa /

Verse: c    
eva cāsyauṣadʰayo rasena /
   
tāḥ eva ca~ ~asya~ ~oṣadʰayaḥ~ rasena /
   
eva caivauṣadʰayo rasena /
   
tāḥ eva ca~ ~eva~ ~oṣadʰayaḥ~ rasena /

Verse: d    
sāreṇa caivābʰyadʰikā babʰūvuḥ // 2.8 //
   
sāreṇa ca~ ~eva~ ~abʰy-adʰikāḥ babʰūvuḥ // 2.8 //
   
sāreṇa caivābʰyadʰikā babʰūvuḥ // 2.8 //
   
sāreṇa ca~ ~eva~ ~abʰy-adʰikāḥ babʰūvuḥ // 2.8 //

Strophe in ed. EHJ: 9 
Strophe in ed. EBC: 9 
Verse: a    
śarīrasaṃdehakare 'pi kāle /
   
śarīra-saṃdeha-kare ~api kāle /
   
śarīrasaṃdehakare 'pi kāle /
   
śarīra-saṃdeha-kare ~api kāle /

Verse: b    
saṃgrāmasaṃmarda iva pravr̥tte /
   
saṃgrāma-saṃmarde~ iva pravr̥tte /
   
saṃgrāmasaṃmarda iva pravr̥tte /
   
saṃgrāma-saṃmarde~ iva pravr̥tte /

Verse: c    
svastʰāḥ sukʰaṃ caiva nirāmayaṃ ca /
   
sva-stʰāḥ sukʰam~ ca~ ~eva nir-āmayam~ ca /
   
svastʰāḥ sukʰaṃ caiva nirāmayaṃ ca /
   
sva-stʰāḥ sukʰam~ ca~ ~eva nir-āmayam~ ca /

Verse: d    
prajajñire kālavaśena nāryaḥ // 2.9 //
   
prajajñire kāla-vaśena nāryaḥ // 2.9 //
   
prajajñire garbʰadʰarāś ca nāryaḥ // 2.9 //
   
prajajñire garbʰa-dʰarāḥ~ ca nāryaḥ // 2.9 //

Strophe in ed. EHJ: 10 
Strophe in ed. EBC: 10 
Verse: a    
pr̥tʰag vratibʰyo vibʰave 'pi garhye /
   
pr̥tʰak~ vratibʰyaḥ~ vibʰave ~api garhye /
   
yac ca pratibʰvo vibʰave 'pi śakye /
   
yat~ ca pratibʰvaḥ~ vibʰave ~api śakye /

Verse: b    
na prārtʰayanti sma narāḥ parebʰyaḥ /
   
na prārtʰayanti sma narāḥ parebʰyaḥ /
   
na prārtʰayaṃti sma narāḥ parebʰyaḥ /
   
na prārtʰayanti sma narāḥ parebʰyaḥ /

Verse: c    
abʰyartʰitaḥ sūkṣmadʰano 'pi cāryas /
   
abʰyartʰitaḥ sūkṣma-dʰanaḥ~ ~api ca~ ~āryaḥ~ /
   
abʰyartʰitaḥ sūkṣmadʰano 'pi cāyaṃ /
   
abʰyartʰitaḥ sūkṣma-dʰanaḥ~ ~api ca~ ~ayam~ /

Verse: d    
tadā na kaścid vimukʰo babʰūva // 2.10 //
   
tadā na kaś-cit~ vi-mukʰaḥ~ babʰūva // 2.10 //
   
tadā na kaścid vimukʰo babʰūva // 2.10 //
   
tadā na kaś-cit~ vi-mukʰaḥ~ babʰūva // 2.10 //

Strophe in ed. EHJ: 11 
Strophe in ed. EBC: 11 
Verse: a    
nāgauravo bandʰuṣu nāpy adātā /
   
na~ ~a-gauravaḥ~ bandʰuṣu na~ ~api~ a-dātā /
   
nāśo vadʰo baṃdʰuṣu nāpy adātā /
   
nāśa~ vadʰaḥ~ bandʰuṣu na~ ~api~ a-dātā /

Verse: b    
naivāvrato nānr̥tiko na hiṃsraḥ /
   
na~ ~eva~ ~a-vrataḥ~ na~ ~an-r̥tikaḥ~ na hiṃsraḥ /
   
naivāvrato nānr̥tiko na hiṃsraḥ /
   
na~ ~eva~ ~a-vrataḥ~ na~ ~an-r̥tikaḥ~ na hiṃsraḥ /

Verse: c    
āsīt tadā kaścana tasya rājye /
   
āsīt tadā kaś-cana tasya rājye /
   
āsīt tadā kaścana tasya rājye /
   
āsīt tadā kaś-cana tasya rājye /

Verse: d    
rājño yayāter iva nāhuṣasya // 2.11 //
   
rājñaḥ~ yayāteḥ~ iva nāhuṣasya // 2.11 //
   
rājño yayāter iva nāhuṣasya // 2.11 //
   
rājñaḥ~ yayāteḥ~ iva nāhuṣasya // 2.11 //

Strophe in ed. EHJ: 12 
Strophe in ed. EBC: 12 
Verse: a    
udyānadevāyatanāśramāṇāṃ /
   
udyāna-deva-āyatana-āśramāṇām~ /
   
udyānadevāyatanāśramāṇāṃ /
   
udyāna-deva-āyatana-āśramāṇām~ /

Verse: b    
kūpaprapāpuṣkariṇīvanānām /
   
kūpa-prapā-puṣkariṇī-vanānām /
   
kūpaprapāpuṣkariṇīvanānāṃ /
   
kūpa-prapā-puṣkariṇī-vanānām~ /

Verse: c    
cakruḥ kriyās tatra ca dʰarmakāmāḥ /
   
cakruḥ kriyāḥ~ tatra ca dʰarma-kāmāḥ /
   
cakruḥ kriyās tatra ca dʰarmakāmāḥ /
   
cakruḥ kriyāḥ~ tatra ca dʰarma-kāmāḥ /

Verse: d    
pratyakṣataḥ svargam ivopalabʰya // 2.12 //
   
praty-akṣataḥ svargam ivā~ ~upalabʰya // 2.12 //
   
pratyakṣataḥ svargam ivopalabʰya // 2.12 //
   
praty-akṣataḥ svargam ivā~ ~upalabʰya // 2.12 //

Strophe in ed. EHJ: 13 
Strophe in ed. EBC: 13 
Verse: a    
muktaś ca durbʰikṣabʰayāmayebʰyo /
   
muktaḥ~ ca dur-bʰikṣa-bʰaya-āmayebʰyaḥ~ /
   
muktaś ca durbʰikṣabʰayāmayebʰyo /
   
muktaḥ~ ca dur-bʰikṣa-bʰaya-āmayebʰyaḥ~ /

Verse: b    
hr̥ṣṭo janaḥ svarge ivābʰireme /
   
hr̥ṣṭaḥ~ janaḥ svarge~ iva~ ~abʰireme /
   
hr̥ṣṭo janaḥ svargam ivābʰireme /
   
hr̥ṣṭaḥ~ janaḥ svargam iva~ ~abʰireme /

Verse: c    
patnīṃ patir mahiṣī patiṃ /
   
patnīm~ patiḥ~ mahiṣī patim~ /
   
patnīṃ patir mahiṣī patiṃ /
   
patnīm~ patiḥ~ mahiṣī patim~ /

Verse: d    
parasparaṃ na vyabʰiceratuś ca // 2.13 //
   
paras-param~ na vyabʰiceratuḥ~ ca // 2.13 //
   
parasparaṃ na vyabʰiceratuś ca // 2.13 //
   
paras-param~ na vyabʰiceratuḥ~ ca // 2.13 //

Strophe in ed. EHJ: 14 
Strophe in ed. EBC: 14 
Verse: a    
kaścit siṣeve rataye na kāmaṃ /
   
kaś-cit siṣeve rataye na kāmam~ /
   
kaścit siṣeve rataye na kāmaṃ /
   
kaś-cit siṣeve rataye na kāmam~ /

Verse: b    
kāmārtʰam artʰaṃ na jugopa kaścit /
   
kāma-artʰam artʰam~ na jugopa kaś-cit /
   
kāmārtʰaṃartʰaṃ na jugopa kaścit /
   
kāma-artʰam~ artʰam~ na jugopa kaś-cit /

Verse: c    
kaścid dʰanārtʰaṃ na cacāra dʰarmaṃ /
   
kaś-cit~ dʰana-artʰam~ na cacāra dʰarmam~ /
   
kaścid dʰanārtʰaṃ na cacāra dʰarmaṃ /
   
kaś-cit~ dʰana-artʰam~ na cacāra dʰarmam~ /

Verse: d    
dʰarmāya kaścin na cakāra hiṃsām // 2.14 //
   
dʰarmāya kaś-cit~ na cakāra hiṃsām // 2.14 //
   
dʰarmāya kaścin na cakāra hiṃsāṃ // 2.14 //
   
dʰarmāya kaś-cit~ na cakāra hiṃsām~ // 2.14 //

Strophe in ed. EHJ: 15 
Strophe in ed. EBC: 15 
Verse: a    
steyādibʰiś cāpy aribʰiś ca naṣṭaṃ /
   
steya-ādibʰiḥ~ ca~ ~api~ aribʰiḥ~ ca naṣṭam~ /
   
steyādibʰiś cāpy abʰitaś ca naṣṭaṃ /
   
steya-ādibʰiḥ~ ca~ ~api~ abʰitaḥ~ ca naṣṭam~ /

Verse: b    
svastʰaṃ svacakraṃ paracakramuktam /
   
sva-stʰam~ sva-cakram~ para-cakra-muktam /
   
svastʰaṃ svacakraṃ paracakramuktaṃ /
   
sva-stʰam~ sva-cakram~ para-cakra-muktam~ /

Verse: c    
kṣemaṃ subʰikṣaṃ ca babʰūva tasya /
   
kṣemam~ su-bʰikṣam~ ca babʰūva tasya /
   
kṣemaṃ subʰikṣaṃ ca babʰūva tasya /
   
kṣemam~ su-bʰikṣam~ ca babʰūva tasya /

Verse: d    
purānaraṇyasya yatʰaiva rāṣṭre // 2.15 //
   
purā~ ~an-araṇyasya yatʰā~ ~eva rāṣṭre // 2.15 //
   
purāṇy araṇyāni yatʰaiva rāṣṭre // 2.15 //
   
purāṇi~ araṇyāni yatʰā~ ~eva rāṣṭre // 2.15 //

Strophe in ed. EHJ: 16 
Strophe in ed. EBC: 16 
Verse: a    
tadā hi tajjanmani tasya rājño /
   
tadā hi taj-janmani tasya rājñaḥ~ /
   
tadā hi tajjanmani tasya rājño /
   
tadā hi taj-janmani tasya rājñaḥ~ /

Verse: b    
manor ivādityasutasya rājye /
   
manoḥ~ iva~ ~āditya-sutasya rājye /
   
manor ivādityasutasya rājye /
   
manoḥ~ iva~ ~āditya-sutasya rājye /

Verse: c    
cacāra harṣaḥ praṇanāśa pāpmā /
   
cacāra harṣaḥ praṇanāśa pāpmā /
   
cacāra harṣaḥ praṇanāśa pāpmā /
   
cacāra harṣaḥ praṇanāśa pāpmā /

Verse: d    
jajvāla dʰarmaḥ kaluṣaḥ śaśāma // 2.16 //
   
jajvāla dʰarmaḥ kaluṣaḥ śaśāma // 2.16 //
   
jajvāla dʰarmaḥ kaluṣaḥ śaśāma // 2.16 //
   
jajvāla dʰarmaḥ kaluṣaḥ śaśāma // 2.16 //

Strophe in ed. EHJ: 17 
Strophe in ed. EBC: 17 
Verse: a    
evaṃvidʰā rājakulasya saṃpat /
   
evaṃ-vidʰā rāja-kulasya saṃpat /
   
evaṃvidʰā rājasutasya tasya /
   
evaṃ-vidʰā rāja-sutasya tasya /

Verse: b    
sarvārtʰasiddʰiś ca yato babʰūva /
   
sarva-artʰa-siddʰiḥ~ ca yataḥ~ babʰūva /
   
sarvārtʰasiddʰiś ca yato babʰūva /
   
sarva-artʰa-siddʰiḥ~ ca yataḥ~ babʰūva /

Verse: c    
tato nr̥pas tasya sutasya nāma /
   
tataḥ~ nr̥-paḥ~ tasya sutasya nāma /
   
tato nr̥pas tasya sutasya nāma /
   
tataḥ~ nr̥-paḥ~ tasya sutasya nāma /

Verse: d    
sarvārtʰasiddʰo 'yam iti pracakre // 2.17 //
   
sarva-artʰa-siddʰaḥ~ ~ayam iti pracakre // 2.17 //
   
sarvārtʰasiddʰo 'yam iti pracakre // 2.17 //
   
sarva-artʰa-siddʰaḥ~ ~ayam iti pracakre // 2.17 //

Strophe in ed. EHJ: 18 
Strophe in ed. EBC: 18 
Verse: a    
devī tu māyā vibudʰarṣikalpaṃ /
   
devī tu māyā vibudʰa-r̥ṣi-kalpam~ /
   
devī tu māyā vibudʰarṣikalpaṃ /
   
devī tu māyā vibudʰa-r̥ṣi-kalpam~ /

Verse: b    
dr̥ṣṭvā viśālaṃ tanayaprabʰāvam /
   
dr̥ṣṭvā viśālam~ tanaya-prabʰāvam /
   
dr̥ṣṭvā viśālaṃ tanayaprabʰāvaṃ /
   
dr̥ṣṭvā viśālam~ tanaya-prabʰāvam~ /

Verse: c    
jātaṃ praharṣaṃ na śaśāka soḍʰuṃ /
   
jātam~ praharṣam~ na śaśāka soḍʰum~ /
   
jātaṃ praharṣaṃ na śaśāka soḍʰuṃ /
   
jātam~ praharṣam~ na śaśāka soḍʰum~ /

Verse: d    
tato nivāsāya divaṃ jagāma // 2.18 //
   
tataḥ~ nivāsāya divam~ jagāma // 2.18 //
   
tato 'vināśāya divaṃ jagāma // 2.18 //
   
tataḥ~ ~a-vināśāya divam~ jagāma // 2.18 //

Strophe in ed. EHJ: 19 
Strophe in ed. EBC: 19 
Verse: a    
tataḥ kumāraṃ suragarbʰakalpaṃ /
   
tataḥ kumāram~ sura-garbʰa-kalpam~ /
   
tataḥ kumāraṃ suragarbʰakalpaṃ /
   
tataḥ kumāram~ sura-garbʰa-kalpam~ /

Verse: b    
snehena bʰāvena ca nirviśeṣam /
   
snehena bʰāvena ca nir-viśeṣam /
   
snehena bʰāvena ca nirviśeṣaṃ /
   
snehena bʰāvena ca nir-viśeṣam~ /

Verse: c    
mātr̥ṣvasā mātr̥samaprabʰāvā /
   
mātr̥-ṣvasā mātr̥-sama-prabʰāvā /
   
mātr̥ṣvasā mātr̥samaprabʰāvā /
   
mātr̥-ṣvasā mātr̥-sama-prabʰāvā /

Verse: d    
saṃvardʰayām ātmajavad babʰūva // 2.19 //
   
saṃvardʰayām ātma-javat~ babʰūva // 2.19 //
   
saṃvardʰayām ātmajavad babʰūva // 2.19 //
   
saṃvardʰayām ātma-javat~ babʰūva // 2.19 //

Strophe in ed. EHJ: 20 
Strophe in ed. EBC: 20 
Verse: a    
tataḥ sa bālārka ivodayastʰaḥ /
   
tataḥ sa bāla-arkaḥ~ ivā~ ~udaya-stʰaḥ /
   
tataḥ sa bālārka ivodayastʰaḥ /
   
tataḥ sa bāla-arkaḥ~ ivā~ ~udaya-stʰaḥ /

Verse: b    
samīrito vahnir ivānilena /
   
samīritaḥ~ vahniḥ~ iva~ ~anilena /
   
samīrito vahnir ivānilena /
   
samīritaḥ~ vahniḥ~ iva~ ~anilena /

Verse: c    
krameṇa samyag vavr̥dʰe kumāras /
   
krameṇa samyak~ vavr̥dʰe kumāraḥ~ /
   
krameṇa samyag vavr̥dʰe kumāras /
   
krameṇa samyak~ vavr̥dʰe kumāraḥ~ /

Verse: d    
tārādʰipaḥ pakṣa ivātamaske // 2.20 //
   
tāra-adʰipaḥ pakṣe~ iva~ ~a-tamaske // 2.20 //
   
tārādʰipaḥ pakṣa ivātamaske // 2.20 //
   
tāra-adʰipaḥ pakṣe~ iva~ ~a-tamaske // 2.20 //

Strophe in ed. EHJ: 21 
Strophe in ed. EBC: 21 
Verse: a    
tato mahārhāṇi ca candanāni /
   
tataḥ~ mahā-arhāṇi ca candanāni /
   
tato mahārhāṇi ca candanāni /
   
tataḥ~ mahā-arhāṇi ca candanāni /

Verse: b    
ratnāvalīś cauṣadʰibʰiḥ sagarbʰāḥ /
   
ratna-āvalīḥ~ ca~ ~oṣadʰibʰiḥ sa-garbʰāḥ /
   
ratnāvalīś cauṣadʰibʰiḥ sagarbʰāḥ /
   
ratna-āvalīḥ~ ca~ ~oṣadʰibʰiḥ sa-garbʰāḥ /

Verse: c    
mr̥gaprayuktān ratʰakāṃś ca haimān /
   
mr̥ga-prayuktān ratʰakān~ ca haimān /
   
mr̥gaprayuktān ratʰakāṃś ca haimān /
   
mr̥ga-prayuktān ratʰakān~ ca haimān /

Verse: d    
ācakrire 'smai suhr̥dālayebʰyaḥ // 2.21 //
   
ācakrire ~asmai su-hr̥d-ālayebʰyaḥ // 2.21 //
   
ācakrire 'smai suhr̥dālayebʰyaḥ // 2.21 //
   
ācakrire ~asmai su-hr̥d-ālayebʰyaḥ // 2.21 //

Strophe in ed. EHJ: 22 
Strophe in ed. EBC: 22 
Verse: a    
vayo 'nurūpāṇi ca bʰūṣaṇāni /
   
vayo-anu-rūpāṇi ca bʰūṣaṇāni /
   
vayo 'nurūpāṇi ca bʰūṣaṇāni /
   
vayo-anu-rūpāṇi ca bʰūṣaṇāni /

Verse: b    
hiraṇmayān hastimr̥gāśvakāṃś ca /
   
hiraṇmayān hasti-mr̥ga-aśvakān~ ca /
   
hiraṇmayā hastimr̥gāśvakāś ca /
   
hiraṇmayāḥ hasti-mr̥ga-aśvakāḥ~ ca /

Verse: c    
ratʰāṃś ca goputrakasaṃprayuktān /
   
ratʰān~ ca go-putraka-saṃprayuktān /
   
ratʰāś ca gāvo vasanaprayuktā /
   
ratʰāḥ~ ca gāvaḥ~ vasana-prayuktāḥ /

Verse: d    
putrīś ca cāmīkararūpyacitrāḥ // 2.22 //
   
putrīḥ~ ca cāmīkara-rūpya-citrāḥ // 2.22 //
   
gaṃtrīś ca cāmīkararūpyacitrāḥ // 2.22 //
   
gantrīḥ~ ca cāmīkara-rūpya-citrāḥ // 2.22 //

Strophe in ed. EHJ: 23 
Strophe in ed. EBC: 23 
Verse: a    
evaṃ sa tais tair viṣayopacārair /
   
evam~ sa taiḥ~ taiḥ~ viṣaya-upacāraiḥ~ /
   
evaṃ sa tais tair viṣayopacārair /
   
evam~ sa taiḥ~ taiḥ~ viṣaya-upacāraiḥ~ /

Verse: b    
vayo 'nurūpair upacaryamāṇaḥ /
   
vayo-anu-rūpaiḥ~ upacaryamāṇaḥ /
   
vayo 'nurūpair upacaryamāṇaḥ /
   
vayo-anu-rūpaiḥ~ upacaryamāṇaḥ /

Verse: c    
bālo 'py abālapratimo babʰūva /
   
bālaḥ~ ~api~ a-bāla-pratimaḥ~ babʰūva /
   
bālo 'py abālapratimo babʰūva /
   
bālaḥ~ ~api~ a-bāla-pratimaḥ~ babʰūva /

Verse: d    
dʰr̥tyā ca śaucena dʰiyā śriyā ca // 2.23 //
   
dʰr̥tyā ca śaucena dʰiyā śriyā ca // 2.23 //
   
dʰr̥tyā ca śaucena dʰiyā śriyā ca // 2.23 //
   
dʰr̥tyā ca śaucena dʰiyā śriyā ca // 2.23 //

Strophe in ed. EHJ: 24 
Strophe in ed. EBC: 24 
Verse: a    
vayaś ca kaumāram atītya samyak /
   
vayaḥ~ ca kaumāram atītya samyak /
   
vayaś ca kaumāram atītya madʰyaṃ /
   
vayaḥ~ ca kaumāram atītya madʰyam~ /

Verse: b    
saṃprāpya kāle pratipattikarma /
   
saṃprāpya kāle pratipatti-karma /
   
saṃprāpya bālaḥ sa hi rājasūnuḥ /
   
saṃprāpya bālaḥ sa hi rāja-sūnuḥ /

Verse: c    
alpair ahobʰir bahuvarṣagamyā /
   
alpaiḥ~ ahobʰiḥ~ bahu-varṣa-gamyāḥ /
   
alpair ahobʰir bahuvarṣagamyā /
   
alpaiḥ~ ahobʰiḥ~ bahu-varṣa-gamyāḥ /

Verse: d    
jagrāha vidyāḥ svakulānurūpāḥ // 2.24 //
   
jagrāha vidyāḥ sva-kula-anu-rūpāḥ // 2.24 //
   
jagrāha vidyāḥ svakulānurūpāḥ // 2.24 //
   
jagrāha vidyāḥ sva-kula-anu-rūpāḥ // 2.24 //

Strophe in ed. EHJ: 25 
Strophe in ed. EBC: 25 
Verse: a    
naiḥśreyasaṃ tasya tu bʰavyam artʰaṃ /
   
naiḥśreyasam~ tasya tu bʰavyam artʰam~ /
   
naiḥśreyasaṃ tasya tu bʰavyam artʰaṃ /
   
naiḥśreyasam~ tasya tu bʰavyam artʰam~ /

Verse: b    
śrutvā purastād asitān maharṣeḥ /
   
śrutvā purastāt~ asitāt~ mahā-r̥ṣeḥ /
   
śrutvā purastād asitān maharṣeḥ /
   
śrutvā purastāt~ asitāt~ mahā-r̥ṣeḥ /

Verse: c    
kāmeṣu saṅgaṃ janayāṃ babʰūva /
   
kāmeṣu saṅgam~ janayām~ babʰūva /
   
kāmeṣu saṃgaṃ janayāṃ babʰūva /
   
kāmeṣu saṅgam~ janayām~ babʰūva /

Verse: d    
vanāni yāyād iti śākyarājaḥ // 2.25 //
   
vanāni yāyāt~ iti śākya-rājaḥ // 2.25 //
   
vr̥ddʰir bʰavaccʰākyakulasya rājñaḥ // 2.25 //
   
vr̥ddʰiḥ~ bʰavac-cʰākya-kulasya rājñaḥ // 2.25 //

Strophe in ed. EHJ: 26 
Strophe in ed. EBC: 26 
Verse: a    
kulāt tato 'smai stʰiraśīlayuktāt /
   
kulāt tataḥ~ ~asmai stʰira-śīla-yuktāt /
   
kulāt tato 'smai stʰiraśīlasaṃyutāt /
   
kulāt tataḥ~ ~asmai stʰira-śīla-saṃyutāt /

Verse: b    
sādʰvīṃ vapurhrīvinayopapannām /
   
sādʰvīm~ vapur-hrī-vinaya-upapannām /
   
sādʰvīṃ vapurhrīvinayopapannāmṃ /
   
sādʰvīm~ vapur-hrī-vinaya-upapannām~ /

Verse: c    
yaśodʰarāṃ nāma yaśoviśālāṃ /
   
yaśo-dʰarām~ nāma yaśo-viśālām~ /
   
yaśodʰarāṃ nāma yaśoviśālāṃ /
   
yaśo-dʰarām~ nāma yaśo-viśālām~ /

Verse: d    
vāmābʰidʰānaṃ śriyam ājuhāva // 2.26 //
   
vāma-abʰidʰānam~ śriyam ājuhāva // 2.26 //
   
tulyābʰidʰānaṃ śriyamṃ ājuhāva // 2.26 //
   
tulya-abʰidʰānam~ śriyam~ ājuhāva // 2.26 //

Strophe in ed. EHJ: 27 
Strophe in ed. EBC: 27 
Verse: a    
vidyotamāno vapuṣā pareṇa /
   
vidyotamānaḥ~ vapuṣā pareṇa /
   
atʰāparaṃ bʰūmipateḥ priyo 'yaṃ /
   
atʰa~ ~a-param~ bʰūmi-pateḥ priyaḥ~ ~ayam~ /

Verse: b    
sanatkumārapratimaḥ kumāraḥ /
   
sanat-kumāra-pratimaḥ kumāraḥ /
   
sanatkumārapratimaḥ kumāraḥ /
   
sanat-kumāra-pratimaḥ kumāraḥ /

Verse: c    
sārdʰaṃ tayā śākyanarendravadʰvā /
   
sa-ardʰam~ tayā śākya-nara-indra-vadʰvā /
   
sārdʰaṃ tayā śākyanareṃdravadʰvā /
   
sa-ardʰam~ tayā śākya-nara-indra-vadʰvā /

Verse: d    
śacyā sahasrākṣa ivābʰireme // 2.27 //
   
śacyā sahasra-akṣaḥ~ iva~ ~abʰireme // 2.27 //
   
śacyā sahasrākṣa ivābʰireme // 2.27 //
   
śacyā sahasra-akṣaḥ~ iva~ ~abʰireme // 2.27 //

Strophe in ed. EHJ: 28 
Strophe in ed. EBC: 28 
Verse: a    
kiṃcin manaḥkṣobʰakaraṃ pratīpaṃ /
   
kiṃ-cit~ manaḥ-kṣobʰa-karam~ pratīpam~ /
   
kiṃcin manaḥkṣobʰakaraṃ pratīpaṃ /
   
kiṃ-cit~ manaḥ-kṣobʰa-karam~ pratīpam~ /

Verse: b    
katʰaṃ na paśyed iti so 'nucintya /
   
katʰam~ na paśyet~ iti saḥ~ ~anucintya /
   
katʰaṃca paśyed iti so 'nuciṃtya /
   
katʰaṃ-ca paśyet~ iti saḥ~ ~anucintya /

Verse: c    
vāsaṃ nr̥po vyādiśati sma tasmai /
   
vāsam~ nr̥-paḥ~ vyādiśati sma tasmai /
   
vāsaṃ nr̥po hy ādiśati sma tasmai /
   
vāsam~ nr̥-paḥ~ hi~ ādiśati sma tasmai /

Verse: d    
harmyodareṣv eva na bʰūpracāram // 2.28 //
   
harmya-udareṣu~ eva na bʰū-pracāram // 2.28 //
   
harmyodareṣv eva na bʰūpracāraṃ // 2.28 //
   
harmya-udareṣu~ eva na bʰū-pracāram~ // 2.28 //

Strophe in ed. EHJ: 29 
Strophe in ed. EBC: 29 
Verse: a    
tataḥ śarattoyadapāṇḍareṣu /
   
tataḥ śarat-toya-da-pāṇḍareṣu /
   
tataḥ śarattoyadapāṃḍareṣu /
   
tataḥ śarat-toya-da-pāṇḍareṣu /

Verse: b    
bʰūmau vimāneṣv iva rāñjiteṣu /
   
bʰūmau vimāneṣu~ iva rāñjiteṣu /
   
bʰūmau vimāneṣv iva rāṃjiteṣu /
   
bʰūmau vimāneṣu~ iva rāñjiteṣu /

Verse: c    
harmyeṣu sarvartusukʰāśrayeṣu /
   
harmyeṣu sarva-r̥tu-sukʰa-āśrayeṣu /
   
harmyeṣu sarvartusukʰāśrayeṣu /
   
harmyeṣu sarva-r̥tu-sukʰa-āśrayeṣu /

Verse: d    
strīṇām udārair vijahāra tūryaiḥ // 2.29 //
   
strīṇām udāraiḥ~ vijahāra tūryaiḥ // 2.29 //
   
strīṇām udārair vijahāra tūryaiḥ // 2.29 //
   
strīṇām udāraiḥ~ vijahāra tūryaiḥ // 2.29 //

Strophe in ed. EHJ: 30 
Strophe in ed. EBC: 30 
Verse: a    
kalair hi cāmīkarabaddʰakakṣair /
   
kalaiḥ~ hi cāmīkara-baddʰa-kakṣaiḥ~ /
   
kalair hi cāmīkarabaddʰakakṣair /
   
kalaiḥ~ hi cāmīkara-baddʰa-kakṣaiḥ~ /

Verse: b    
nārīkarāgrābʰihatair mr̥daṅgaiḥ /
   
nārī-kara-agra-abʰihataiḥ~ mr̥d-aṅgaiḥ /
   
nārīkarāgrābʰihatair mr̥daṃgaiḥ /
   
nārī-kara-agra-abʰihataiḥ~ mr̥d-aṅgaiḥ /

Verse: c    
varāpsaronr̥tyasamaiś ca nr̥tyaiḥ /
   
vara-apsaro-nr̥tya-samaiḥ~ ca nr̥tyaiḥ /
   
varāpsaronr̥tyasamaiś ca nr̥tyaiḥ /
   
vara-apsaro-nr̥tya-samaiḥ~ ca nr̥tyaiḥ /

Verse: d    
kailāsavat tad bʰavanaṃ rarāja // 2.30 //
   
kailāsavat tat~ bʰavanam~ rarāja // 2.30 //
   
kailāsavat tad bʰavanaṃ rarāja // 2.30 //
   
kailāsavat tat~ bʰavanam~ rarāja // 2.30 //

Strophe in ed. EHJ: 31 
Strophe in ed. EBC: 31 
Verse: a    
vāgbʰiḥ kalābʰir lalitaiś ca hāvair /
   
vāgbʰiḥ kalābʰiḥ~ lalitaiḥ~ ca hāvaiḥ~ /
   
vāgbʰiḥ kalābʰir lalitaiś ca hārair /
   
vāgbʰiḥ kalābʰiḥ~ lalitaiḥ~ ca hāraiḥ~ /

Verse: b    
madaiḥ sakʰelair madʰuraiś ca hāsaiḥ /
   
madaiḥ sa-kʰelaiḥ~ madʰuraiḥ~ ca hāsaiḥ /
   
maṃdaiḥ sakʰelair madʰuraiś ca hāsaiḥ /
   
mandaiḥ sa-kʰelaiḥ~ madʰuraiḥ~ ca hāsaiḥ /

Verse: c    
taṃ tatra nāryo ramayāṃ babʰūvur /
   
tam~ tatra nāryaḥ~ ramayām~ babʰūvuḥ~ /
   
taṃ tatra nāryo ramayāṃ babʰūvur /
   
tam~ tatra nāryaḥ~ ramayām~ babʰūvuḥ~ /

Verse: d    
bʰrūvañcitair ardʰanirīkṣitaiś ca // 2.31 //
   
bʰrū-vañcitaiḥ~ ardʰa-nirīkṣitaiḥ~ ca // 2.31 //
   
bʰrūvaṃcitair ardʰanirīkṣitaiś ca // 2.31 //
   
bʰrū-vañcitaiḥ~ ardʰa-nirīkṣitaiḥ~ ca // 2.31 //

Strophe in ed. EHJ: 32 
Strophe in ed. EBC: 32 
Verse: a    
tataḥ sa kāmāśrayapaṇḍitābʰiḥ /
   
tataḥ sa kāma-āśraya-paṇḍitābʰiḥ /
   
tataś ca kāmāśrayapaṃḍitābʰiḥ /
   
tataḥ~ ca kāma-āśraya-paṇḍitābʰiḥ /

Verse: b    
strībʰir gr̥hīto ratikarkaśābʰiḥ /
   
strībʰiḥ~ gr̥hītaḥ~ rati-karkaśābʰiḥ /
   
strībʰir gr̥hīto ratikarkaśābʰiḥ /
   
strībʰiḥ~ gr̥hītaḥ~ rati-karkaśābʰiḥ /

Verse: c    
vimānapr̥ṣṭʰān na mahīṃ jagāma /
   
vimāna-pr̥ṣṭʰāt~ na mahīm~ jagāma /
   
vimānapr̥ṣṭʰān na mahīṃ jagāma /
   
vimāna-pr̥ṣṭʰāt~ na mahīm~ jagāma /

Verse: d    
vimānapr̥ṣtʰād iva puṇyakarmā // 2.32 //
   
vimāna-pr̥ṣtʰāt~ iva puṇya-karmā // 2.32 //
   
vimānapr̥ṣtʰād iva puṇyakarmā // 2.32 //
   
vimāna-pr̥ṣtʰāt~ iva puṇya-karmā // 2.32 //

Strophe in ed. EHJ: 33 
Strophe in ed. EBC: 33 
Verse: a    
nr̥pas tu tasyaiva vivr̥ddʰihetos /
   
nr̥-paḥ~ tu tasya~ ~eva vivr̥ddʰi-hetoḥ~ /
   
nr̥pas tu tasyaiva vivr̥ddʰihetos /
   
nr̥-paḥ~ tu tasya~ ~eva vivr̥ddʰi-hetoḥ~ /

Verse: b    
tadbʰāvinārtʰena ca codyamānaḥ /
   
tad-bʰāvinā~ ~artʰena ca codyamānaḥ /
   
tadbʰāvinārtʰena ca codyamānaḥ /
   
tad-bʰāvinā~ ~artʰena ca codyamānaḥ /

Verse: c    
śame 'bʰireme virarāma pāpād /
   
śame ~abʰireme virarāma pāpāt~ /
   
śame 'bʰireme virarāma pāpād /
   
śame ~abʰireme virarāma pāpāt~ /

Verse: d    
bʰeje damaṃ saṃvibabʰāja sādʰūn // 2.33 //
   
bʰeje damam~ saṃvibabʰāja sādʰūn // 2.33 //
   
bʰeje damaṃ saṃvibabʰāja sādʰūn // 2.33 //
   
bʰeje damam~ saṃvibabʰāja sādʰūn // 2.33 //

Strophe in ed. EHJ: 34 
Strophe in ed. EBC: 34 
Verse: a    
nādʰīravat kāmasukʰe sasañje /
   
na~ ~a-dʰīravat kāma-sukʰe sasañje /
   
nādʰīravat kāmasukʰe sasaṃje /
   
na~ ~a-dʰīravat kāma-sukʰe sasañje /

Verse: b    
na saṃrarañje viṣamaṃ jananyām /
   
na saṃrarañje vi-ṣamam~ jananyām /
   
na saṃraraṃje viṣamaṃ jananyāṃ /
   
na saṃrarañje vi-ṣamam~ jananyām~ /

Verse: c    
dʰr̥tyendriyāśvāṃś capalān vijigye /
   
dʰr̥tyā~ ~indriya-aśvān~ capalān vijigye /
   
dʰr̥tyeṃdriyāśvāṃś capalān vijigye /
   
dʰr̥tyā~ ~indriya-aśvān~ capalān vijigye /

Verse: d    
bandʰūṃś ca paurāṃś ca guṇair jigāya // 2.34 //
   
bandʰūn~ ca paurān~ ca guṇaiḥ~ jigāya // 2.34 //
   
baṃdʰūṃś ca paurāṃś ca guṇair jigāya // 2.34 //
   
bandʰūn~ ca paurān~ ca guṇaiḥ~ jigāya // 2.34 //

Strophe in ed. EHJ: 35 
Strophe in ed. EBC: 35 
Verse: a    
nādʰyaiṣṭa duḥkʰāya parasya vidyāṃ /
   
na~ ~adʰyaiṣṭa duḥkʰāya parasya vidyām~ /
   
nādʰyaiṣṭa duḥkʰāya parasya vidyāṃ /
   
na~ ~adʰyaiṣṭa duḥkʰāya parasya vidyām~ /

Verse: b    
jñānaṃ śivaṃ yat tu tad adʰyagīṣṭa /
   
jñānam~ śivam~ yat tu tat~ adʰyagīṣṭa /
   
jñānaṃ śivaṃ yat tu tad adʰyagīṣṭa /
   
jñānam~ śivam~ yat tu tat~ adʰyagīṣṭa /

Verse: c    
svābʰyaḥ prajābʰyo hi yatʰā tatʰaiva /
   
svābʰyaḥ prajābʰyaḥ~ hi yatʰā tatʰā~ ~eva /
   
svābʰyaḥ prajābʰyo hi yatʰā tatʰaiva /
   
svābʰyaḥ prajābʰyaḥ~ hi yatʰā tatʰā~ ~eva /

Verse: d    
sarvaprajābʰyaḥ śivam āśaśaṃse // 2.35 //
   
sarva-prajābʰyaḥ śivam āśaśaṃse // 2.35 //
   
sarvaprajābʰyaḥ śivam āśaśaṃse // 2.35 //
   
sarva-prajābʰyaḥ śivam āśaśaṃse // 2.35 //

Strophe in ed. EHJ: 36 
Strophe in ed. EBC: 36 
Verse: a    
bʰaṃ bʰāsuraṃ cāṅgirasādʰidevaṃ /
   
bʰam~ bʰāsuram~ ca~ ~aṅgirasa-adʰi-devam~ /
   
taṃ bʰāsuraṃ cāṅgirasādʰidevaṃ /
   
tam~ bʰāsuram~ ca~ ~aṅgirasa-adʰi-devam~ /

Verse: b    
yatʰāvad ānarca tadāyuṣe saḥ /
   
yatʰāvat~ ānarca tad-āyuṣe saḥ /
   
yatʰāvad ānarca tadāyuṣe saḥ /
   
yatʰāvat~ ānarca tad-āyuṣe saḥ /

Verse: c    
juhāva havyāny akr̥śe kr̥śānau /
   
juhāva havyāni~ a-kr̥śe kr̥śānau /
   
juhāva havyāny akr̥śe kr̥śānau /
   
juhāva havyāni~ a-kr̥śe kr̥śānau /

Verse: d    
dadau dvijebʰyaḥ kr̥śanaṃ ca gāś ca // 2.36 //
   
dadau dvi-jebʰyaḥ kr̥śanam~ ca gāḥ~ ca // 2.36 //
   
dadau dvijebʰyaḥ kr̥śanaṃ ca gāś ca // 2.36 //
   
dadau dvi-jebʰyaḥ kr̥śanam~ ca gāḥ~ ca // 2.36 //

Strophe in ed. EHJ: 37 
Strophe in ed. EBC: 37 
Verse: a    
sasnau śarīraṃ pavituṃ manaś ca /
   
sasnau śarīram~ pavitum~ manaḥ~ ca /
   
sasnau śarīraṃ pavituṃ manaś ca /
   
sasnau śarīram~ pavitum~ manaḥ~ ca /

Verse: b    
tīrtʰāmbubʰiś caiva guṇāmbubʰiś ca /
   
tīrtʰa-ambubʰiḥ~ ca~ ~eva guṇa-ambubʰiḥ~ ca /
   
tīrtʰāṃbubʰiś caiva guṇāmbubʰiś ca /
   
tīrtʰa-am~bubʰiḥ~ ca~ ~eva guṇa-ambubʰiḥ~ ca /

Verse: c    
vedopadiṣṭaṃ samam ātmajaṃ ca /
   
veda-upadiṣṭam~ samam ātma-jam~ ca /
   
vedopadiṣṭaṃ samam ātmajaṃ ca /
   
veda-upadiṣṭam~ samam ātma-jam~ ca /

Verse: d    
somaṃ papau śāntisukʰaṃ ca hārdam // 2.37 //
   
somam~ papau śānti-sukʰam~ ca hārdam // 2.37 //
   
somaṃ papau śāṃtisukʰaṃ ca hārdaṃ // 2.37 //
   
somam~ papau śānti-sukʰam~ ca hārdam~ // 2.37 //

Strophe in ed. EHJ: 38 
Strophe in ed. EBC: 38 
Verse: a    
sāntvaṃ babʰāṣe na ca nārtʰavad yaj /
   
sāntvam~ babʰāṣe na ca na~ ~artʰavat~ yat~ /
   
sāṃtvaṃ babʰāṣe na ca nārtʰavad yaj /
   
sāntvam~ babʰāṣe na ca na~ ~artʰavat~ yat~ /

Verse: b    
jajalpa tattvaṃ na ca vipriyaṃ yat /
   
jajalpa tattvam~ na ca vi-priyam~ yat /
   
jajalpa tattvaṃ na ca vipriyaṃ yat /
   
jajalpa tattvam~ na ca vi-priyam~ yat /

Verse: c    
sāntvaṃ hy atattvaṃ paruṣaṃ ca tattvaṃ /
   
sāntvam~ hi~ a-tattvam~ paruṣam~ ca tattvam~ /
   
sāṃtvaṃ hy atattvaṃ paruṣaṃ ca tattvaṃ /
   
sāntvam~ hi~ a-tattvam~ paruṣam~ ca tattvam~ /

Verse: d    
hriyāśakan nātmana eva vaktum // 2.38 //
   
hriyā~ ~aśakat~ na~ ~ātmanaḥ~ eva vaktum // 2.38 //
   
hriyāśakan nātmana eva vaktuṃ // 2.38 //
   
hriyā~ ~aśakat~ na~ ~ātmanaḥ~ eva vaktum~ // 2.38 //

Strophe in ed. EHJ: 39 
Strophe in ed. EBC: 39 
Verse: a    
iṣṭeṣv aniṣṭeṣu ca kāryavatsu /
   
iṣṭeṣu~ an-iṣṭeṣu ca kāryavatsu /
   
iṣṭeṣv aniṣṭeṣu ca kāryavatsu /
   
iṣṭeṣu~ an-iṣṭeṣu ca kāryavatsu /

Verse: b    
na rāgadoṣāśrayatāṃ prapede /
   
na rāga-doṣa-āśrayatām~ prapede /
   
na rāgadoṣāśrayatāṃ prapede /
   
na rāga-doṣa-āśrayatām~ prapede /

Verse: c    
śivaṃ siṣeve vyavahāraśuddʰaṃ /
   
śivam~ siṣeve vyavahāra-śuddʰam~ /
   
śivaṃ siṣeve 'vyavahāralabdʰaṃ /
   
śivam~ siṣeve ~a-vyavahāra-labdʰam~ /

Verse: d    
yajñaṃ hi mene na tatʰā yatʰā tat // 2.39 //
   
yajñam~ hi mene na tatʰā yatʰā tat // 2.39 //
   
yajñaṃ hi mene na tatʰā yatʰāvat // 2.39 //
   
yajñam~ hi mene na tatʰā yatʰāvat // 2.39 //

Strophe in ed. EHJ: 40 
Strophe in ed. EBC: 40 
Verse: a    
āśāvate cābʰigatāya sadyo /
   
āśāvate ca~ ~abʰigatāya sadyaḥ~ /
   
āśāvate cābʰigatāya sadyo /
   
āśāvate ca~ ~abʰigatāya sadyaḥ~ /

Verse: b    
deyāmbubʰis tarṣam acecʰidiṣṭa /
   
deya-ambubʰiḥ~ tarṣam acecʰidiṣṭa /
   
deyāṃbubʰis tarṣam aceccʰidiṣṭa /
   
deya-am~bubʰiḥ~ tarṣam aceccʰidiṣṭa /

Verse: c    
yuddʰād r̥te vr̥ttaparaśvadʰena /
   
yuddʰāt~ r̥te vr̥tta-paraśvadʰena /
   
yuddʰād r̥te vr̥ttaparaśvadʰena /
   
yuddʰāt~ r̥te vr̥tta-paraśvadʰena /

Verse: d    
dviḍdarpam udvr̥ttam abebʰidiṣṭa // 2.40 //
   
dviḍ-darpam udvr̥ttam abebʰidiṣṭa // 2.40 //
   
dviḍdarpam udvr̥ttam abebʰidiṣṭa // 2.40 //
   
dviḍ-darpam udvr̥ttam abebʰidiṣṭa // 2.40 //

Strophe in ed. EHJ: 41 
Strophe in ed. EBC: 41 
Verse: a    
ekaṃ vininye sa jugopa sapta /
   
ekam~ vininye sa jugopa sapta /
   
ekaṃ vininye sa jugopa sapta /
   
ekam~ vininye sa jugopa sapta /

Verse: b    
saptaiva tatyāja rarakṣa pañca /
   
sapta~ ~eva tatyāja rarakṣa pañca /
   
saptaiva tatyāja rarakṣa pañca /
   
sapta~ ~eva tatyāja rarakṣa pañca /

Verse: c    
prāpa trivargaṃ bubudʰe trivargaṃ /
   
prāpa tri-vargam~ bubudʰe tri-vargam~ /
   
prāpa trivargaṃ bubudʰe trivargaṃ /
   
prāpa tri-vargam~ bubudʰe tri-vargam~ /

Verse: d    
jajñe dvivargaṃ prajahau dvivargam // 2.41 //
   
jajñe dvi-vargam~ prajahau dvi-vargam // 2.41 //
   
jajñe dvivargaṃ prajahau dvivargam // 2.41 //
   
jajñe dvi-vargam~ prajahau dvi-vargam // 2.41 //

Strophe in ed. EHJ: 42 
Strophe in ed. EBC: 42 
Verse: a    
kr̥tāgaso 'pi pratipādya vadʰyān /
   
kr̥ta-agasaḥ~ ~api pratipādya vadʰyān /
   
kr̥tāgaso 'pi pratipādya vadʰyān /
   
kr̥ta-agasaḥ~ ~api pratipādya vadʰyān /

Verse: b    
nājīgʰanan nāpi ruṣā dadarśa /
   
na~ ~ajīgʰanat~ na~ ~api ruṣā dadarśa /
   
nājīgʰanan nāpi ruṣā dadarśa /
   
na~ ~ajīgʰanat~ na~ ~api ruṣā dadarśa /

Verse: c    
babandʰa sāntvena pʰalena caitāṃs /
   
babandʰa sāntvena pʰalena ca~ ~etān~ /
   
babandʰa sāntvena pʰalena caitāṃs /
   
babandʰa sāntvena pʰalena ca~ ~etān~ /

Verse: d    
tyāgo 'pi teṣāṃ hy anayāya dr̥ṣṭaḥ // 2.42 //
   
tyāgaḥ~ ~api teṣām~ hi~ a-nayāya dr̥ṣṭaḥ // 2.42 //
   
tyāgo 'pi teṣāṃ hy anapāyadr̥ṣṭaḥ // 2.42 //
   
tyāgaḥ~ ~api teṣām~ hi~ an-apāya-dr̥ṣṭaḥ // 2.42 //

Strophe in ed. EHJ: 43 
Strophe in ed. EBC: 43 
Verse: a    
ārṣāṇy acārīt paramavratāni /
   
ārṣāṇi~ acārīt parama-vratāni /
   
ārṣāṇy acārīt paramavratāni /
   
ārṣāṇi~ acārīt parama-vratāni /

Verse: b    
vairāṇy ahāsīc cirasaṃbʰr̥tāni /
   
vairāṇi~ ahāsīt~ cira-saṃbʰr̥tāni /
   
vairāṇy ahāsīc cirasaṃbʰr̥tāni /
   
vairāṇi~ ahāsīt~ cira-saṃbʰr̥tāni /

Verse: c    
yaśāṃsi cāpadguṇagandʰavanti /
   
yaśāṃsi ca~ ~āpad-guṇa-gandʰavanti /
   
yaśāṃsi cāpadguṇagaṃdʰavanti /
   
yaśāṃsi ca~ ~āpad-guṇa-gandʰavanti /

Verse: d    
rajāṃsy ahārṣīn malinīkarāṇi // 2.43 //
   
rajāṃsi~ ahārṣīt~ malinī-karāṇi // 2.43 //
   
rajāṃsy ahāsīn malinīkarāṇi // 2.43 //
   
rajāṃsi~ ahāsīt~ malinī-karāṇi // 2.43 //

Strophe in ed. EHJ: 44 
Strophe in ed. EBC: 44 
Verse: a    
na cājihīrṣīd balim apravr̥ttaṃ /
   
na ca~ ~ajihīrṣīt~ balim a-pravr̥ttam~ /
   
na cājihīrṣīd balim apravr̥ttaṃ /
   
na ca~ ~ajihīrṣīt~ balim a-pravr̥ttam~ /

Verse: b    
na cācikīrṣīt paravastvabʰidʰyām /
   
na ca~ ~acikīrṣīt para-vastv-abʰidʰyām /
   
na cācikīrṣīt paravastvabʰidʰyām /
   
na ca~ ~acikīrṣīt para-vastv-abʰidʰyām /

Verse: c    
na cāvivakṣīd dviṣatām adʰarmaṃ /
   
na ca~ ~avivakṣīt~ dviṣatām a-dʰarmam~ /
   
na cāvivakṣīd dviṣatām adʰarmaṃ /
   
na ca~ ~avivakṣīt~ dviṣatām a-dʰarmam~ /

Verse: d    
na cāvivakṣīd dʰr̥dayena manyum // 2.44 //
   
na ca~ ~avivakṣīt~ ~hr̥dayena manyum // 2.44 //
   
na cādidʰakṣīd dʰr̥dayena manyuṃ // 2.44 //
   
na ca~ ~adidʰakṣīt~ ~hr̥dayena manyum~ // 2.44 //

Strophe in ed. EHJ: 45 
Strophe in ed. EBC: 45 
Verse: a    
tasmiṃs tatʰā bʰūmipatau pravr̥tte /
   
tasmiṃs~ tatʰā bʰūmi-patau pravr̥tte /
   
tasmiṃs tatʰā bʰūmipatau pravr̥tte /
   
tasmiṃs~ tatʰā bʰūmi-patau pravr̥tte /

Verse: b    
bʰr̥tyāś ca paurāś ca tatʰaiva ceruḥ /
   
bʰr̥tyāḥ~ ca paurāḥ~ ca tatʰā~ ~eva ceruḥ /
   
bʰr̥tyāś ca paurāś ca tatʰaiva ceruḥ /
   
bʰr̥tyāḥ~ ca paurāḥ~ ca tatʰā~ ~eva ceruḥ /

Verse: c    
śamātmake cetasi viprasanne /
   
śama-ātmake cetasi viprasanne /
   
śamātmake cetasi viprasanne /
   
śama-ātmake cetasi viprasanne /

Verse: d    
prayuktayogasya yatʰendriyāṇi // 2.45 //
   
prayukta-yogasya yatʰā-indriyāṇi // 2.45 //
   
prayuktayogasya yatʰeṃdriyāṇi // 2.45 //
   
prayukta-yogasya yatʰā-indriyāṇi // 2.45 //

Strophe in ed. EHJ: 46 
Strophe in ed. EBC: 46 
Verse: a    
kāle tataś cārupayodʰarāyāṃ /
   
kāle tataḥ~ cāru-payo-dʰarāyām~ /
   
kāle tataś cārupayodʰarāyāṃ /
   
kāle tataḥ~ cāru-payo-dʰarāyām~ /

Verse: b    
yaśodʰarāyāṃ svayaśodʰarāyām /
   
yaśo-dʰarāyām~ sva-yaśo-dʰarāyām /
   
yaśodʰarāyāṃ suyaśodʰarāyām /
   
yaśo-dʰarāyām~ su-yaśo-dʰarāyām /

Verse: c    
śauddʰodane rāhusapatnavaktro /
   
śauddʰodane rāhu-sapatna-vaktraḥ~ /
   
śauddʰodane rāhusapatnavaktro /
   
śauddʰodane rāhu-sapatna-vaktraḥ~ /

Verse: d    
jajñe suto rāhula eva nāmnā // 2.46 //
   
jajñe sutaḥ~ rāhulaḥ~ eva nāmnā // 2.46 //
   
jajñe suto rāhula eva nāmnā // 2.46 //
   
jajñe sutaḥ~ rāhulaḥ~ eva nāmnā // 2.46 //

Strophe in ed. EHJ: 47 
Strophe in ed. EBC: 47 
Verse: a    
atʰeṣṭaputraḥ paramapratītaḥ /
   
atʰa~ ~iṣṭa-putraḥ parama-pratītaḥ /
   
atʰeṣṭaputraḥ paramapratītaḥ /
   
atʰa~ ~iṣṭa-putraḥ parama-pratītaḥ /

Verse: b    
kulasya vr̥ddʰiṃ prati bʰūmipālaḥ /
   
kulasya vr̥ddʰim~ prati bʰūmi-pālaḥ /
   
kulasya vr̥ddʰiṃ prati bʰūmipālaḥ /
   
kulasya vr̥ddʰim~ prati bʰūmi-pālaḥ /

Verse: c    
yatʰaiva putraprasave nananda /
   
yatʰā~ ~eva putra-prasave nananda /
   
yatʰaiva putraprasave nanaṃda /
   
yatʰā~ ~eva putra-prasave nananda /

Verse: d    
tatʰaiva pautraprasave nananda // 2.47 //
   
tatʰā~ ~eva pautra-prasave nananda // 2.47 //
   
tatʰaiva pautraprasave nanaṃda // 2.47 //
   
tatʰā~ ~eva pautra-prasave nananda // 2.47 //

Strophe in ed. EHJ: 48 
Strophe in ed. EBC: 48 
Verse: a    
putrasya me putragato mameva /
   
putrasya me putra-gataḥ~ mama~ ~iva /
   
pautrasya me putragato mamaiva /
   
pautrasya me putra-gataḥ~ mama~ ~eva /

Verse: b    
snehaḥ katʰaṃ syād iti jātaharṣaḥ /
   
snehaḥ katʰam~ syāt~ iti jāta-harṣaḥ /
   
snehaḥ katʰaṃ syād iti jātaharṣaḥ /
   
snehaḥ katʰam~ syāt~ iti jāta-harṣaḥ /

Verse: c    
kāle sa taṃ taṃ vidʰim ālalambe /
   
kāle sa tam~ tam~ vidʰim ālalambe /
   
kāle sa taṃ taṃ vidʰim ālalaṃbe /
   
kāle sa tam~ tam~ vidʰim ālalam~be /

Verse: d    
putrapriyaḥ svargam ivārurukṣan // 2.48 //
   
putra-priyaḥ svargam iva~ ~ārurukṣan // 2.48 //
   
putrapriyaḥ svargam ivārurukṣan // 2.48 //
   
putra-priyaḥ svargam iva~ ~ārurukṣan // 2.48 //

Strophe in ed. EHJ: 49 
Strophe in ed. EBC: 49 
Verse: a    
stʰitvā patʰi prātʰamakalpikānāṃ /
   
stʰitvā patʰi prātʰamakalpikānām~ /
   
stʰitvā patʰi prātʰamakalpikānāṃ /
   
stʰitvā patʰi prātʰamakalpikānām~ /

Verse: b    
rājarṣabʰāṇāṃ yaśasānvitānām /
   
rāja-r̥ṣabʰāṇām~ yaśasā~ ~anvitānām /
   
rājarṣabʰāṇāṃ yaśasānvitānāṃ /
   
rāja-r̥ṣabʰāṇām~ yaśasā~ ~anvitānām~ /

Verse: c    
śuklāny amuktvāpi tapāṃsy atapta /
   
śuklāni~ a-muktvā~ ~api tapāṃsi~ atapta /
   
śuklāny amuktvāpi tapāṃsy atapta /
   
śuklāni~ a-muktvā~ ~api tapāṃsi~ atapta /

Verse: d    
yajñaiś ca hiṃsārahitair ayaṣṭa // 2.49 //
   
yajñaiḥ~ ca hiṃsā-rahitaiḥ~ ayaṣṭa // 2.49 //
   
yajñe ca hiṃsārahitair ayaṣṭa // 2.49 //
   
yajñe ca hiṃsā-rahitaiḥ~ ayaṣṭa // 2.49 //

Strophe in ed. EHJ: 50 
Strophe in ed. EBC: 50 
Verse: a    
ajājvaliṣṭātʰa sa puṇyakarmā /
   
ajājvaliṣṭa~ ~atʰa sa puṇya-karmā /
   
ajājvaliṣṭātʰa sa puṇyakarmā /
   
ajājvaliṣṭa~ ~atʰa sa puṇya-karmā /

Verse: b    
nr̥paśriyā caiva tapaḥśriyā ca /
   
nr̥-pa-śriyā ca~ ~eva tapaḥ-śriyā ca /
   
nr̥paśriyā caiva tapaḥśriyā ca /
   
nr̥-pa-śriyā ca~ ~eva tapaḥ-śriyā ca /

Verse: c    
kulena vr̥ttena dʰiyā ca dīptas /
   
kulena vr̥ttena dʰiyā ca dīptaḥ~ /
   
kulena vr̥ttena dʰiyā ca dīptas /
   
kulena vr̥ttena dʰiyā ca dīptaḥ~ /

Verse: d    
tejaḥ sahasrāṃśur ivotsisr̥kṣuḥ // 2.50 //
   
tejaḥ sahasra-aṃśuḥ~ ivā~ ~utsisr̥kṣuḥ // 2.50 //
   
tejaḥ sahasrāṃśur ivotsisr̥kṣuḥ // 2.50 //
   
tejaḥ sahasra-aṃśuḥ~ ivā~ ~utsisr̥kṣuḥ // 2.50 //

Strophe in ed. EHJ: 51 
Strophe in ed. EBC: 51 
Verse: a    
svāyaṃbʰuvaṃ cārcikam arcayitvā /
   
svāyaṃbʰuvam~ ca~ ~ārcikam arcayitvā /
   
svāyaṃbʰuvaṃ cārcikam arcayitvā /
   
svāyaṃbʰuvam~ ca~ ~ārcikam arcayitvā /

Verse: b    
jajāpa putrastʰitaye stʰitaśrīḥ /
   
jajāpa putra-stʰitaye stʰita-śrīḥ /
   
jajāpa putrastʰitaye stʰitaśrīḥ /
   
jajāpa putra-stʰitaye stʰita-śrīḥ /

Verse: c    
cakāra karmāṇi ca duṣkarāṇi /
   
cakāra karmāṇi ca duṣ-karāṇi /
   
cakāra karmāṇi ca duṣkarāṇi /
   
cakāra karmāṇi ca duṣ-karāṇi /

Verse: d    
prajāḥ sisr̥kṣuḥ ka ivādikāle // 2.51 //
   
prajāḥ sisr̥kṣuḥ kaḥ~ iva~ ~ādi-kāle // 2.51 //
   
prajāḥ sisr̥kṣuḥ ka ivādikāle // 2.51 //
   
prajāḥ sisr̥kṣuḥ kaḥ~ iva~ ~ādi-kāle // 2.51 //

Strophe in ed. EHJ: 52 
Strophe in ed. EBC: 52 
Verse: a    
tatjyāja śastraṃ vimamarśa śāstraṃ /
   
tatjyāja śastram~ vimamarśa śāstram~ /
   
tatjyāja śastraṃ vimamarśa śāstraṃ /
   
tatjyāja śastram~ vimamarśa śāstram~ /

Verse: b    
śamaṃ siṣeve niyamaṃ viṣehe /
   
śamam~ siṣeve niyamam~ viṣehe /
   
śamaṃ siṣeve niyamaṃ viṣehe /
   
śamam~ siṣeve niyamam~ viṣehe /

Verse: c    
vaśīva kaṃcid viṣayaṃ na bʰeje /
   
vaśī~ ~iva kaṃ-cit~ viṣayam~ na bʰeje /
   
vaśīva kaṃcid viṣayaṃ na bʰeje /
   
vaśī~ ~iva kaṃ-cit~ viṣayam~ na bʰeje /

Verse: d    
piteva sarvān viṣayān dadarśa // 2.52 //
   
pitā~ ~iva sarvān viṣayān dadarśa // 2.52 //
   
piteva sarvān viṣayān dadarśa // 2.52 //
   
pitā~ ~iva sarvān viṣayān dadarśa // 2.52 //

Strophe in ed. EHJ: 53 
Strophe in ed. EBC: 53 
Verse: a    
babʰāra rājyaṃ sa hi putrahetoḥ /
   
babʰāra rājyam~ sa hi putra-hetoḥ /
   
babʰāra rājyaṃ sa hi putrahetoḥ /
   
babʰāra rājyam~ sa hi putra-hetoḥ /

Verse: b    
putraṃ kulārtʰaṃ yaśase kulaṃ tu /
   
putram~ kula-artʰam~ yaśase kulam~ tu /
   
putraṃ kulārtʰaṃ yaśase kulaṃ tu /
   
putram~ kula-artʰam~ yaśase kulam~ tu /

Verse: c    
svargāya śabdaṃ divam ātmahetor /
   
svargāya śabdam~ divam ātma-hetoḥ~ /
   
svargāya śabdaṃ divam ātmahetor /
   
svargāya śabdam~ divam ātma-hetoḥ~ /

Verse: d    
dʰarmārtʰam ātmastʰitim ācakāṅkṣa // 2.53 //
   
dʰarma-artʰam ātma-stʰitim ācakāṅkṣa // 2.53 //
   
dʰarmārtʰam ātmastʰitim ācakāṃkṣa // 2.53 //
   
dʰarma-artʰam ātma-stʰitim ācakāṅkṣa // 2.53 //

Strophe in ed. EHJ: 54 
Strophe in ed. EBC: 54 
Verse: a    
evaṃ sa dʰarmaṃ vividʰaṃ cakāra /
   
evam~ sa dʰarmam~ vi-vidʰam~ cakāra /
   
evaṃ sa dʰarmaṃ vividʰaṃ cakāra /
   
evam~ sa dʰarmam~ vi-vidʰam~ cakāra /

Verse: b    
sadbʰir nipātaṃ śrutitaś ca siddʰam /
   
sadbʰiḥ~ nipātam~ śrutitaḥ~ ca siddʰam /
   
sadbʰir nipātaṃ śrutitaś ca siddʰaṃ /
   
sadbʰiḥ~ nipātam~ śrutitaḥ~ ca siddʰam~ /

Verse: c    
dr̥ṣṭvā katʰaṃ putramukʰaṃ suto me /
   
dr̥ṣṭvā katʰam~ putra-mukʰam~ sutaḥ~ me /
   
dr̥ṣṭvā katʰaṃ putramukʰaṃ suto me /
   
dr̥ṣṭvā katʰam~ putra-mukʰam~ sutaḥ~ me /

Verse: d    
vanaṃ na yāyād iti nātʰamānaḥ // 2.54 //
   
vanam~ na yāyāt~ iti nātʰamānaḥ // 2.54 //
   
vanaṃ na yāyād iti nātʰamānaḥ // 2.54 //
   
vanam~ na yāyāt~ iti nātʰamānaḥ // 2.54 //

Strophe in ed. EHJ: 55 
Strophe in ed. EBC: 55 
Verse: a    
rirakṣiṣantaḥ śriyam ātmasaṃstʰāṃ /
   
rirakṣiṣantaḥ śriyam ātma-saṃstʰām~ /
   
rirakṣiṣaṃtaḥ śriyam ātmasaṃstʰā /
   
rirakṣiṣantaḥ śriyam ātma-saṃstʰā /

Verse: b    
rakṣanti putrān bʰuvi bʰūmipālāḥ /
   
rakṣanti putrān bʰuvi bʰūmi-pālāḥ /
   
rakṣanti putrān bʰuvi bʰūmipālāḥ /
   
rakṣanti putrān bʰuvi bʰūmi-pālāḥ /

Verse: c    
putraṃ narendraḥ sa tu dʰarmakāmo /
   
putram~ nara-indraḥ sa tu dʰarma-kāmaḥ~ /
   
putraṃ nareṃdraḥ sa tu dʰarmakāmo /
   
putram~ nara-indraḥ sa tu dʰarma-kāmaḥ~ /

Verse: d    
rarakṣa dʰarmād viṣayeṣu muñcan // 2.55 //
   
rarakṣa dʰarmāt~ viṣayeṣu muñcan // 2.55 //
   
rarakṣa dʰarmād viṣayeṣv amuṃcat // 2.55 //
   
rarakṣa dʰarmāt~ viṣayeṣu~ amuñcat // 2.55 //

Strophe in ed. EHJ: 56 
Strophe in ed. EBC: 56 
Verse: a    
vanam anupamasattvā bodʰisattvās tu sarve /
   
vanam an-upama-sattvāḥ bodʰi-sattvāḥ~ tu sarve /
   
vanam anupamasattvā bodʰisattvās tu sarve /
   
vanam an-upama-sattvāḥ bodʰi-sattvāḥ~ tu sarve /

Verse: b    
viṣayasukʰarasajñā jagmur utpannaputrāḥ /
   
viṣaya-sukʰa-rasa-jñāḥ jagmuḥ~ utpanna-putrāḥ /
   
viṣayasukʰarasajñā jagmur utpannaputrāḥ /
   
viṣaya-sukʰa-rasa-jñāḥ jagmuḥ~ utpanna-putrāḥ /

Verse: c    
ata upacitakarmā rūḍʰamūle 'pi hetau /
   
ataḥ~ upacita-karmā rūḍʰa-mūle ~api hetau /
   
ata upacitakarmā rūḍʰamūle 'pi hetau /
   
ataḥ~ upacita-karmā rūḍʰa-mūle ~api hetau /

Verse: d    
sa ratim upasiṣeve bodʰim āpan na yāvat // 2.56 //
   
sa ratim upasiṣeve bodʰim āpat~ na yāvat // 2.56 //
   
sa ratim upasiṣeve bodʰim āpannayāvat // 2.56 //
   
sa ratim upasiṣeve bodʰim āpanna-yāvat // 2.56 //


iti buddʰa-carite mahā-kāvye +antaḥ-pura-vihāro+ nāma dvitīyaḥ sargaḥ // 2 //
iti śrī-buddʰa-carite mahā-kāvye +antaḥ-pura-vihāro+ nāma dvitīyaḥ sargaḥ // 2 //



Next part



This text is part of the TITUS edition of Asvaghosa, Buddhacarita.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.