TITUS
Author: Asv. 
Aśvaghoṣa
Text: Bcar. 
Buddhacarita


On the basis of the edition
The Buddhacarita: Or, acts of the Buddha;
part I: Sanskrit text,
edited by E. H. Johnston.
Calcutta: Baptist Mission Press, 1935.
Panjab University Oriental Publications No. 31

with variant readings according to the edition by
Edward B. Cowell,
The Buddha-karita or live of Buddha by Asvaghosha,
Indian poet of the early second century after Christ.
Sanskrit text, edited from a Devanagari and two Nepalese manuscripts,
with variant readings, a preface, notes and an index of names.
Amsterdam: Oriental Press, 1970 [repr. of: Oxford 1893]

electronically prepared by Peter Schreiner,
February 1990;
secondary text passages according to the latter edition
entered by Jost Gippert, Tatsushi Tamai and Katharina Kupfer,
Frankfurt a/M, 1995-2000;
TITUS version by Jost Gippert,
Frankfurt a/M, 25.3.1995 / 23.1.1998 / 23.4.2000 / 1.6.2000 / 20.11.2005 / 3.12.2008




[Ch. 14,33 ff. added according to C by J.G., 1995.]
[Ch. 1,1-25 and chs. 15-17 added according to C by Tatsushi Tamai and Katharina Kupfer, 1998-2000.]
[Sandhi resolution and compound division are provisional for these parts.]

[For the purpose of easy comparison, both text versions (J and C) have been arranged interlinearily in full, and the numbering of C has been added throughout.]

[As against the original version, line arrangement reflects half-verses throughout.]
[As against the original encoding, compound members are separated by hyphens, vowel and other sandhi changes including avagraha by tildes. Length of word final long vowels reduced to a glide in sandhi is marked as such.]




Ucchvasa: 1 
Strophe in ed. EHJ:  
Verses 1.1-24 sqq. have no equivalent in ed. Johnston.


Strophe in ed. EBC: 1 
Verse: a    
śriyaṃ parārdʰyāṃ vidadʰad vidʰātr̥jit /
   
śriyam~ para-ardʰyām~ vidadʰat~ vidʰātr̥-jit /

Verse: b    
tamo nirasyann abʰibʰūtabʰānubʰr̥t /
   
tamaḥ~ nirasyan~ abʰibʰūta-bʰānu-bʰr̥t /

Verse: c    
nudan nidāgʰaṃ jitacārucandramāḥ /
   
nudan nidāgʰam~ jita-cāru-candra-māḥ /

Verse: d    
sa vandyate 'rhann iha yasya nopamā // 1.1 //
   
sa vandyate ~arhan~ iha yasya na~ ~upamā // 1.1 //

Strophe in ed. EBC: 2 
Verse: a    
āsīd viśālonnatasānulakṣmyā /
   
āsīt~ viśāla-unnata-sānu-lakṣmyā /

Verse: b    
payodapaṅktyeva parītapārśvaṃ /
   
payo-da-paṅktyā~ ~iva parīta-pārśvam~ /

Verse: c    
udagradʰiṣṇyāṃ gagane 'vagāḍʰaṃ /
   
ud-agra-dʰiṣṇyām~ gagane ~avagāḍʰam~ /

Verse: d    
puraṃ maharṣeḥ kapilasya vastu // 1.2 //
   
puram~ mahā-r̥ṣeḥ kapilasya vastu // 1.2 //

Strophe in ed. EBC: 3 
Verse: a    
sitonnateneva nayena hr̥tvā /
   
sita-unnatena~ ~iva nayena hr̥tvā /

Verse: b    
kailāsaśailasya yad abʰraśobʰām /
   
kailāsa-śailasya yat~ abʰra-śobʰām /

Verse: c    
bʰramād upetān vahadambuvāhān /
   
bʰramāt~ upetān vahad-ambu-vāhān /

Verse: d    
saṃbʰāvanāṃ sapʰalīcakāra // 1.3 //
   
saṃbʰāvanām~ sa-pʰalī-cakāra // 1.3 //


Strophe in ed. EBC: 4 
Verse: a    
ratnaprabʰodbʰāsini yatra lebʰe /
   
ratna-prabʰā-udbʰāsini yatra lebʰe /

Verse: b    
tamo na dāridryam ivāvakāśam /
   
tamaḥ~ na dāridryam iva~ ~avakāśam /

Verse: c    
parārdʰyapauraiḥ sahavāsatoṣāt /
   
para-ardʰya-pauraiḥ saha-vāsa-toṣāt /

Verse: d    
kr̥tasmitevātirarāja lakṣmīḥ // 1.4 //
   
kr̥ta-smitā~ ~iva~ ~atirarāja lakṣmīḥ // 1.4 //


Strophe in ed. EBC: 5 
Verse: a    
yad vedikātoraṇasiṃhakarṇai /
   
yat~ vedikātoraṇasiṃhakarṇaiḥ~ /

Verse: b    
ratnair dadʰāna prativeśma śobʰāṃ /
   
ratnaiḥ~ dadʰāna prativeśma śobʰām~ /

Verse: c    
jagatyadr̥ṣṭveva samānamanyat /
   
jagatyadr̥ṣṭvā~ ~iva samānamanyat /

Verse: d    
spardʰāṃ svagehair mitʰa eva cakre // 1.5 //
   
spardʰām~ sva-gehaiḥ~ mitʰaḥ~ eva cakre // 1.5 //

Strophe in ed. EBC: 6 
Verse: a    
rāmāmukʰeṃdūn paribʰūtapadmān /
   
rāmā-mukʰa-indūn pari-bʰūta-padmān /

Verse: b    
yatrāpayāto 'pyavimānya bʰānuḥ /
   
yatrāpayātaḥ~ ~apyavimānya bʰānuḥ /

Verse: c    
saṃtāpayogād iva vāri veṣṭuṃ /
   
saṃ-tāpa-yogāt~ iva vāri veṣṭum~ /

Verse: d    
paścāt samudrābʰimukʰaḥ pratastʰe // 1.6 //
   
paścāt samudra-abʰi-mukʰaḥ pratastʰe // 1.6 //

Strophe in ed. EBC: 7 
Verse: a    
śākyārjitānāṃ yaśasāṃjanena /
   
śākyārjitānām~ yaśasā~ añjanena /

Verse: b    
dr̥ṣṭvāṃtabʰāvaṃ gamito 'yam iṃdraḥ /
   
dr̥ṣṭvāntabʰāvam~ gamitaḥ~ ~ayam indraḥ /

Verse: c    
iti dʰvajaiś cārucalatpatākair /
   
iti dʰvajaiḥ~ cārucalatpatākaiḥ~ /

Verse: d    
yan mārṣṭum asyāṃ kam ivodayaccʰat // 1.7 //
   
yat~ mārṣṭum asyām~ kam iva~ ~udayaccʰat // 1.7 //

Strophe in ed. EBC: 8 
Verse: a    
kr̥tvāpi rātrau kumudaprahāsaṃ /
   
kr̥tvā~ ~api rātrau kumudaprahāsam~ /

Verse: b    
midoḥ karair yad rajatālayastʰaiḥ /
   
midoḥ karaiḥ~ yat~ rajatālayastʰaiḥ /

Verse: c    
sauvarṇaharmyeṣu gatārkapādair /
   
sauvarṇa-harmyeṣu gata-arka-pādaiḥ~ /

Verse: d    
divā sarojadyutim ālalaṃbe // 1.8 //
   
divā sarojadyutim ālalaṃbe // 1.8 //

Strophe in ed. EBC: 9 
Verse: a    
mahībʰr̥tāṃ mūrdʰni kr̥tābʰiṣekaḥ /
   
mahī-bʰr̥tām~ mūrdʰni kr̥ta-abʰiṣekaḥ /

Verse: b    
śuddʰodano nāma nr̥po 'rkabaṃdʰuḥ /
   
śuddʰodanaḥ~ nāma nr̥paḥ~ ~arkabandʰuḥ /

Verse: c    
adʰyāśayo spʰuṭapuḍarīkaṃ /
   
adʰyāśayaḥ~ spʰuṭa-puḍarīkam /

Verse: d    
purādʰirājaṃ tad alaṃcakāra // 1.9 //
   
pura-adʰi-rājam~ tat~ alaṃ-cakāra // 1.9 //

Strophe in ed. EBC: 10 
Verse: a    
bʰūbʰr̥tparārdʰyo 'pi sapakṣa eva /
   
bʰū-bʰr̥t-parārdʰyaḥ~ ~api sapakṣaḥ~ eva /

Verse: b    
pravr̥ttadāno 'pi madānupetaḥ /
   
pra-vr̥tta-dānaḥ~ ~api madā~ ~anupetaḥ /

Verse: c    
īśo 'pi nityaṃ samadr̥ṣṭipātaḥ /
   
īśaḥ~ ~api nityam~ sam-adr̥ṣṭi-pātaḥ /

Verse: d    
saumyasvabʰāvo 'pi pr̥tʰupratāpaḥ // 1.10 //
   
saumyasvabʰāvaḥ~ ~api pr̥tʰu-pratāpaḥ // 1.10 //

Strophe in ed. EBC: 11 
Verse: a    
bʰujena yasyābʰihatāḥ pataṃto /
   
bʰujena yasya~ ~abʰihatāḥ patantaḥ~ /

Verse: b    
dviṣaddvipeṃdrāḥ samarāṃgaṇeṣu /
   
dviṣaddvipa-indrāḥ samarāngaṇeṣu /

Verse: c    
udvāṃtamuktāprakaraiḥ śirobʰir /
   
udvāntamuktāprakaraiḥ śirobʰiḥ~ /

Verse: d    
bʰaktyeva puṣpāṃjalibʰiḥ praṇemuḥ // 1.11 //
   
bʰaktyā~ ~iva puṣpa-añjalibʰiḥ praṇemuḥ // 1.11 //

Strophe in ed. EBC: 12 
Verse: a    
atipratāpād avadʰūya śatrūn /
   
ati-pratāpāt~ avadʰūya śatrūn~ /

Verse: b    
mahoparāgān iva tigmabʰānuḥ /
   
mahoparāgān iva tigma-bʰānuḥ /

Verse: c    
uddyotayām āsa janaṃ samaṃtāt /
   
uddyotayām āsa janam~ samantāt~ /

Verse: d    
pradarśayann āśrayaṇīyamārgān // 1.12 //
   
pradarśayan~ āśrayaṇīyamārgān // 1.12 //

Strophe in ed. EBC: 13 
Verse: a    
dʰarmārtʰakāmā viṣayaṃ mitʰo 'nyaṃ /
   
dʰarma-artʰa-kāmā viṣayam~ mitʰaḥ ~anyam~ /

Verse: b    
na veśamācakramurasya nītyā /
   
na veśamācakramurasya nītyā /

Verse: c    
vispardʰamānā iva tūgrasiddʰeḥ /
   
vispardʰamānāḥ~ iva tu~ ~ugra-siddʰeḥ /

Verse: d    
sugocare dīptatarā babʰūvuḥ // 1.13 //
   
sugocare dīptatarā babʰūvuḥ // 1.13 //

Strophe in ed. EBC: 14 
Verse: a    
udārasaṃkʰyaiḥ sacivair asaṃkʰyaiḥ /
   
udārasaṃkʰyaiḥ sacivaiḥ~ asaṃkʰyaiḥ /

Verse: b    
kr̥tāgrabʰāvaḥ sa udagrabʰāvaḥ /
   
kr̥tāgrabʰāvaḥ sa udagrabʰāvaḥ /

Verse: c    
śaśī yatʰā bʰairakr̥tānyatʰābʰaiḥ /
   
śaśī yatʰā bʰairakr̥tānyatʰābʰaiḥ /

Verse: d    
śākyeṃdrarājaḥ sutarāṃ rarāja // 1.14 //
   
śākyendrarājaḥ sutarām~ rarāja // 1.14 //

Strophe in ed. EBC: 15 
Verse: a    
tasyātiśobʰāvisr̥tātiśobʰā /
   
tasya~ ~atiśobʰāvisr̥tātiśobʰā /

Verse: b    
raviprabʰevāstatamaḥprabʰāvā /
   
raviprabʰevāstatamaḥprabʰāvā /

Verse: c    
samagradevīnivahāgradevī /
   
samagradevīnivahāgradevī /

Verse: d    
babʰūva māyāpagateva māyā // 1.15 //
   
babʰūva māyāpagateva māyā // 1.15 //

Strophe in ed. EBC: 16 
Verse: a    
prajāsu māteva hitapravr̥ttā /
   
prajāsu mātā~ ~iva hitapravr̥ttā /

Verse: b    
gurau jane bʰaktir ivānuvr̥ttā /
   
gurau jane bʰaktiḥ~ iva~ ~anuvr̥ttā /

Verse: c    
lakṣmīr ivādʰīśakule kr̥tābʰā /
   
lakṣmīḥ~ iva~ ~adʰīśakule kr̥tābʰā /

Verse: d    
jagaty abʰūd uttamadevatā // 1.16 //
   
jagatī~ abʰūt~ uttamadevatā // 1.16 //

Strophe in ed. EBC: 17 
Verse: a    
kāmaṃ sadā strīcaritaṃ tamisraṃ /
   
kāmam~ sadā strīcaritam~ tamisram~ /

Verse: b    
tatʰāpi tāṃ prāpya bʰr̥śaṃ vireje /
   
tatʰā~ ~api tām~ prāpya bʰr̥śam~ vireje /

Verse: c    
na hīṃdulekʰām upagamya śubʰrāṃ /
   
na hi~ ~indu-lekʰām upagamya śubʰrām /

Verse: d    
naktaṃ tatʰā saṃtamasatvam eti // 1.17 //
   
naktam~ tatʰā saṃ-tamasatvam eti // 1.17 //

Strophe in ed. EBC: 18 
Verse: a    
atīṃdriyenātmani duṣkuho 'yaṃ /
   
ati-indriyena~ ~ātmani duṣkuhaḥ~ ~ayam~ /

Verse: b    
mayā jano yojayituṃ na śakyaḥ /
   
mayā janaḥ~ yojayitum~ na śakyaḥ /

Verse: c    
itīva sūkṣmāṃ prakr̥tiṃ vihāya /
   
iti~ ~iva sūkṣmām~ prakr̥tim~ vihāya /

Verse: d    
dʰarmeṇa sākṣād vihitā svamūrtiḥ // 1.18 //
   
dʰarmeṇa sākṣāt~ vihitā svamūrtiḥ // 1.18 //

Strophe in ed. EBC: 19 
Verse: a    
cyuto 'tʰa kāyāt tuṣitāt trilokīm /
   
cyutaḥ~ ~atʰa kāyāt tuṣitāt tri-lokīm /

Verse: b    
uddyotayann uttamabodʰisattvaḥ /
   
uddyotayan~ uttama-bodʰisattvaḥ /

Verse: c    
viveśa tasyāḥ smr̥ta eva kukṣau /
   
viveśa tasyāḥ smr̥taḥ~ eva kukṣau /

Verse: d    
naṃdāguhāyām iva nāgarājaḥ // 1.19 //
   
nandāguhāyām iva nāga-rājaḥ // 1.19 //


Strophe in ed. EBC: 20 
Verse: a    
dʰr̥tvā himādridʰavalaṃ guru ṣaṭviṣānaṃ /
   
dʰr̥tvā hima-adri-dʰavalam~ guru ṣaṭviṣānam /

Verse: b    
dānādʰivāsitamukʰaṃ dviradasya rūpaṃ /
   
dānādʰivāsitamukʰam~ dviradasya rūpam /

Verse: c    
śuddʰodanasya vasudʰādʰipatermahiṣyāḥ /
   
śuddʰodanasya vasudʰādʰipateḥ~ mahiṣyāḥ /

Verse: d    
kukṣiṃ viveśa sa jagadvyasanakṣayāya // 1.20 //
   
kukṣim~ viveśa sa jagadvyasanakṣayāya // 1.20 //


Strophe in ed. EBC: 21 
Verse: a    
rakṣāvidʰānaṃ prati lokapālā /
   
rakṣāvidʰānam~ prati lokapālāḥ~ /

Verse: b    
lokaikanātʰasya divo 'bʰijagmuḥ /
   
loka-eka-nātʰasya divaḥ~ ~abʰi-jagmuḥ /

Verse: c    
sarvatra bʰāṃto 'pi hi caṃdrapādā /
   
sarvatra bʰāntaḥ~ ~api hi candra-pādā /

Verse: d    
bʰajaṃti kailāsagirau viśeṣaṃ // 1.21 //
   
bʰajanti kailāsa-girau viśeṣam // 1.21 //

Strophe in ed. EBC: 22 
Verse: a    
māyāpi taṃ kukṣigataṃ dadʰānā /
   
māyā~ ~api tam~ kukṣi-gatam~ dadʰānā /

Verse: b    
vidyudvilāsaṃ jaladāvalīva /
   
vidyud-vilāsam~ jaladāvalī~ ~iva /

Verse: c    
dānābʰivarṣaiḥ parito janānāṃ /
   
dānābʰivarṣaiḥ paritaḥ~ janānām /

Verse: d    
dāridryatāpaṃ śamayāṃ cakāra // 1.22 //
   
dāridryatāpam~ śamayām~ cakāra // 1.22 //


Strophe in ed. EBC: 23 
Verse: a    
sāṃtaḥpurajanā devī
   
~ ~antaḥpura-janā devī

Verse: b    
kadācid atʰa luṃbinīṃ /
   
kadā-cit~ atʰa lumbinīm /

Verse: c    
jagāmānumate rājñaḥ
   
jagāma~ ~anumate rājñaḥ

Verse: d    
saṃbʰūtottamadohadā // 1.23 //
   
rājñaḥ saṃbʰūta-uttamadohadā // 1.23 //

Strophe in ed. EBC: 24 
Verse: a    
śākʰām ālaṃbamānāyāḥ /
   
śākʰām ālaṃbamānāyāḥ /

Verse: b    
puṣpabʰārāvalaṃbinīṃ /
   
puṣpabʰārāvalaṃbinīm /

Verse: c    
devyāḥ kukṣiṃ vibʰiddāśu /
   
devyāḥ kukṣim~ vibʰidya~ ~āśu /

Verse: d    
bodʰisattvo viniryayau // 1.24 //   
   
bodʰisattvaḥ~ viniryayau // 1.24 //   


Strophe in ed. EHJ: 8 
Strophe in ed. EBC:  
Verse 1.8 has no equivalent in ed. Cowell.



Verse: a    
tasmin vane śrīmati rājapatnī /
   
tasmin vane śrīmati rāja-patnī /

Verse: b    
prasūtikālaṃ samavekṣamāṇā /
   
prasūti-kālam~ samavekṣamāṇā /

Verse: c    
śayyāṃ vitānopahitāṃ prapede /
   
śayyām~ vitāna-upahitām~ prapede /

Verse: d    
nārīsahasrair abʰinandyamānā // 1.8 //
   
nārī-sahasraiḥ~ abʰinandyamānā // 1.8 //



Strophe in ed. EHJ: 9 
Strophe in ed. EBC: 25 
Verse 1.9 corresponds to 1.25 in ed. Cowell. According to Cowell, p. 4 fn. 1, the Tibetan and Chinese versions "begin to agree more or less closely with the Sanskrit text" from "this point".


Verse: a    
tataḥ prasannaś ca babʰūva puṣyas /
   
tataḥ prasannaḥ~ ca babʰūva puṣyaḥ~ /
   
tataḥ prasannaś ca babʰūva puṣyas /
   
tataḥ prasannaḥ~ ca babʰūva puṣyaḥ~ /

Verse: b    
tasyāś ca devyā vratasaṃskr̥tāyāḥ /
   
tasyāḥ~ ca devyāḥ~ vrata-saṃskr̥tāyāḥ /
   
tasyāś ca devyā vratasaṃskr̥tāyāḥ /
   
tasyāḥ~ ca devyāḥ~ vrata-saṃskr̥tāyāḥ /

Verse: c    
pārśvāt suto lokahitāya jajñe /
   
pārśvāt sutaḥ~ loka-hitāya jajñe /
   
pārśvāt suto lokahitāya jajñe /
   
pārśvāt sutaḥ~ loka-hitāya jajñe /

Verse: d    
nirvedanaṃ caiva nirāmayaṃ ca // 1.9 //
   
nir-vedanam~ ca~ ~eva nir-āmayam~ ca // 1.9 //
   
nirvedanaṃ caiva nirāmayaṃ ca // 1.25 //
   
nir-vedanam~ ca~ ~eva nir-āmayam~ ca // 1.25 //

Strophe in ed. EHJ:  
Strophe in ed. EBC: 26 
Verse: a    
prātaḥ payodād iva tigmabʰānuḥ /
   
prātaḥ payo-dāt~ iva tigma-bʰānuḥ /

Verse: b    
samudbʰavan so 'pi ca mātr̥kukṣeḥ /
   
samudbʰavan saḥ~ ~api ca mātr̥-kukṣeḥ /

Verse: c    
spʰuran mayūkʰair vihatāndʰakāraiś /
   
spʰuran mayūkʰaiḥ~ vihata-andʰa-kāraiḥ~ /

Verse: d    
cakāra lokaṃ kanakāvadātam // 1.26 //
   
cakāra lokam~ kanaka-avadātam // 1.26 //

Strophe in ed. EHJ:  
Strophe in ed. EBC: 27 
Verse: a    
taṃ jātamātram atʰa kāñcanayūpagauraṃ /
   
tam~ jāta-mātram atʰa kāñcana-yūpa-gauram~ /

Verse: b    
prītaḥ sahasranayaṇaḥ śanakair gr̥hṇāt /
   
prītaḥ sahasra-nayaṇaḥ śanakaiḥ~ gr̥hṇāt /

Verse: c    
mandārapuṣpanikaraiḥ saha tasya mūrdʰni /
   
mandāra-puṣpa-nikaraiḥ saha tasya mūrdʰni /

Verse: d    
kʰān nirmale ca vinipetatur ambudʰāre // 1.27 //
   
kʰāt~ nir-male ca vinipetatuḥ~ ambu-dʰāre // 1.27 //

Strophe in ed. EHJ:  
Strophe in ed. EBC: 28 
Verse: a    
surapradʰānaiḥ paridʰāryamāṇo /
   
sura-pradʰānaiḥ paridʰāryamāṇaḥ~ /

Verse: b    
dehāṃśujālair anurañjayaṃs tān /
   
deha-aṃśu-jālaiḥ~ anurañjayaṃs~ tān /

Verse: c    
saṃdʰyābʰrajāloparisaṃniviṣṭaṃ /
   
sandʰyā-abʰra-jāla-upari-saṃniviṣṭam~ /

Verse: d    
navoḍurājaṃ vijigāya lakṣmyā // 1.28 //
   
nava-uḍu-rājam~ vijigāya lakṣmyā // 1.28 //



Verse 1.10 corresponds to 1.29 in ed. Cowell, and from here on continuously.


Strophe in ed. EHJ: 10 
Strophe in ed. EBC: 29 
Verse: a    
ūror yatʰāurvasya pr̥tʰoś ca hastān /
   
ūroḥ~ yatʰā~ ~aurvasya pr̥tʰoḥ~ ca hastāt~ /
   
ūror yatʰāurvasya pr̥tʰoś ca hastān /
   
ūroḥ~ yatʰā~ ~aurvasya pr̥tʰoḥ~ ca hastāt~ /

Verse: b    
māndʰātur indrapratimasya mūrdʰnaḥ /
   
māndʰātuḥ~ indra-pratimasya mūrdʰnaḥ /
   
māṃdʰātur indrapratimasya mūrdʰnaḥ /
   
māndʰātuḥ~ indra-pratimasya mūrdʰnaḥ /

Verse: c    
kakṣīvataś caiva bʰujāṃsadeśāt /
   
kakṣīvataḥ~ ca~ ~eva bʰuja-aṃsa-deśāt /
   
kakṣīvataś caiva bʰujāṃsadeśāt /
   
kakṣīvataḥ~ ca~ ~eva bʰuja-aṃsa-deśāt /

Verse: d    
tatʰāvidʰaṃ tasya babʰūva janma // 1.10 //
   
tatʰā-vidʰam~ tasya babʰūva janma // 1.10 //
   
tatʰāvidʰaṃ tasya babʰūva janma // 1.29 //
   
tatʰā-vidʰam~ tasya babʰūva janma // 1.29 //

Strophe in ed. EHJ: 11 
Strophe in ed. EBC: 30 
Verse: a    
krameṇa garbʰād abʰiniḥsr̥taḥ san /
   
krameṇa garbʰāt~ abʰiniḥsr̥taḥ san /
   
krameṇa garbʰād abʰiniḥsr̥taḥ san /
   
krameṇa garbʰāt~ abʰiniḥsr̥taḥ san /

Verse: b    
babʰau cyutaḥ kʰād iva yonyajātaḥ /
   
babʰau cyutaḥ kʰāt~ iva yony-a-jātaḥ /
   
babʰau gataḥ kʰād iva yonyajātaḥ /
   
babʰau gataḥ kʰāt~ iva yony-a-jātaḥ /

Verse: c    
kalpeṣv anekeṣu ca bʰāvitātmā /
   
kalpeṣu~ an-ekeṣu ca bʰāvita-ātmā /
   
kalpeṣv anekeṣv iva bʰāvitātmā /
   
kalpeṣu~ an-ekeṣu~ iva bʰāvita-ātmā /

Verse: d    
yaḥ saṃprajānan suṣuve na mūḍʰaḥ // 1.11 //
   
yaḥ saṃprajānan suṣuve na mūḍʰaḥ // 1.11 //
   
yaḥ saṃprajānan suṣuve na mūḍʰaḥ // 1.30 //
   
yaḥ saṃprajānan suṣuve na mūḍʰaḥ // 1.30 //

Strophe in ed. EHJ: 12 
Strophe in ed. EBC: 31 
Verse: a    
dīptyā ca dʰairyeṇa ca yo rarāja /
   
dīptyā ca dʰairyeṇa ca yaḥ~ rarāja /
   
dīptyā ca dʰairyeṇa śriyā rarāja /
   
dīptyā ca dʰairyeṇa śriyā rarāja /

Verse: b    
bālo ravir bʰūmim ivāvatīrṇaḥ /
   
bālaḥ~ raviḥ~ bʰūmim iva~ ~avatīrṇaḥ /
   
bālo ravir bʰūmim ivāvatīrṇaḥ /
   
bālaḥ~ raviḥ~ bʰūmim iva~ ~avatīrṇaḥ /

Verse: c    
tatʰātidīpto 'pi nirīkṣyamāṇo /
   
tatʰā~ ~ati-dīptaḥ~ ~api nirīkṣyamāṇaḥ~ /
   
tatʰātidīpto 'pi nirīkṣyamāṇo /
   
tatʰā~ ~ati-dīptaḥ~ ~api nirīkṣyamāṇaḥ~ /

Verse: d    
jahāra cakṣūṃṣi yatʰā śaśāṅkaḥ // 1.12 //
   
jahāra cakṣūṃṣi yatʰā śaśa-aṅkaḥ // 1.12 //
   
jahāra cakṣūṃṣi yatʰā śaśāṅkaḥ // 1.31 //
   
jahāra cakṣūṃṣi yatʰā śaśa-aṅkaḥ // 1.31 //

Strophe in ed. EHJ: 13 
Strophe in ed. EBC: 32 
Verse: a    
sa hi svagātraprabʰayojjvalantyā /
   
sa hi sva-gātra-prabʰayā~ ~ujjvalantyāḥ /
   
sa hi svagātraprabʰayojjvalantyā /
   
sa hi sva-gātra-prabʰayā~ ~ujjvalantyāḥ /

Verse: b    
dīpaprabʰāṃ bʰāskaravan mumoṣa /
   
dīpa-prabʰām~ bʰās-karavat~ mumoṣa /
   
dīpaprabʰāṃ bʰāskaravan mumoṣa /
   
dīpa-prabʰām~ bʰās-karavat~ mumoṣa /

Verse: c    
mahārhajāmbūnadacāruvarṇo /
   
mahā-arha-jāmbūnada-cāru-varṇaḥ~ /
   
mahārhajāṃbūnadacāruvarṇo /
   
mahā-arha-jām~būnada-cāru-varṇaḥ~ /

Verse: d    
vidyotayām āsa diśaś ca sarvāḥ // 1.13 //
   
vidyotayām āsa diśaḥ~ ca sarvāḥ // 1.13 //
   
vidyotayām āsa diśaś ca sarvāḥ // 1.32 //
   
vidyotayām āsa diśaḥ~ ca sarvāḥ // 1.32 //

Strophe in ed. EHJ: 14 
Strophe in ed. EBC: 33 
Verse: a    
anākulānyubjasamudgatāni /
   
an-ākula-a-nyubja-samudgatāni /
   
anākulāny abjasamudgatāni /
   
an-ākulāni~ ab-ja-samudgatāni /

Verse: b    
niṣpeṣavadvyāyatavikramāṇi /
   
niṣpeṣavad-vyāyata-vikramāṇi /
   
niṣpeṣavanty āyatavikramāṇi /
   
niṣpeṣavanti~ āyata-vikramāṇi /

Verse: c    
tatʰaiva dʰīrāṇi padāni sapta /
   
tatʰā~ ~eva dʰīrāṇi padāni sapta /
   
tatʰaiva dʰīrāṇi padāni sapta /
   
tatʰā~ ~eva dʰīrāṇi padāni sapta /

Verse: d    
saptarṣitārāsadr̥śo jagāma // 1.14 //
   
sapta-r̥ṣi-tārā-sa-dr̥śaḥ~ jagāma // 1.14 //
   
saptarṣitārāsadr̥śo jagāma // 1.33 //
   
sapta-r̥ṣi-tārā-sa-dr̥śaḥ~ jagāma // 1.33 //

Strophe in ed. EHJ: 15 
Strophe in ed. EBC: 34 
Verse: a    
bodʰāya jāto 'smi jagaddʰitārtʰam /
   
bodʰāya jātaḥ~ ~asmi jagad-dʰita-artʰam /
   
bodʰāya jāto 'smi jagaddʰitārtʰaṃ /
   
bodʰāya jātaḥ~ ~asmi jagad-dʰita-artʰam~ /

Verse: b    
antyā bʰavotpattir iyaṃ mameti /
   
antyā bʰava-utpattiḥ~ iyam~ mama~ ~iti /
   
manyā tatʰotpattir iyaṃ mameti /
   
~manyā tatʰā~ ~utpattiḥ~ iyam~ mama~ ~iti /

Verse: c    
caturdiśaṃ siṃhagatir vilokya /
   
catur-diśam~ siṃha-gatiḥ~ vilokya /
   
caturdiśaṃ siṃhagatir vilokya /
   
catur-diśam~ siṃha-gatiḥ~ vilokya /

Verse: d    
vāṇīṃ ca bʰavyārtʰakarīm uvāca // 1.15 //
   
vāṇīm~ ca bʰavya-artʰa-karīm uvāca // 1.15 //
   
vāṇīṃ ca bʰavyārtʰakarīm uvāca // 1.34 //
   
vāṇīm~ ca bʰavya-artʰa-karīm uvāca // 1.34 //

Strophe in ed. EHJ: 16 
Strophe in ed. EBC: 35 
Verse: a    
kʰāt prasrute candramarīciśubʰre /
   
kʰāt prasrute candra-marīci-śubʰre /
   
kʰāt prasrute candramarīciśubʰre /
   
kʰāt prasrute candra-marīci-śubʰre /

Verse: b    
dve vāridʰāre śiśiroṣṇavīrye /
   
dve vāri-dʰāre śiśira-uṣṇa-vīrye /
   
dve vāridʰāre śiśiroṣṇavīrye /
   
dve vāri-dʰāre śiśira-uṣṇa-vīrye /

Verse: c    
śarīrasaṃsparśasukʰāntarāya /
   
śarīra-saṃsparśa-sukʰa-antarāya /
   
śarīrasaukʰyārtʰam anuttarasya /
   
śarīra-saukʰya-artʰam an-uttarasya /

Verse: d    
nipetatur mūrdʰani tasya saumye // 1.16 //
   
nipetatuḥ~ mūrdʰani tasya saumye // 1.16 //
   
nipetatur mūrdʰani tasya saumye // 1.35 //
   
nipetatuḥ~ mūrdʰani tasya saumye // 1.35 //

Strophe in ed. EHJ: 17 
Strophe in ed. EBC: 36 
Verse: a    
śrīmadvitāne kanakojjvalāṅge /
   
śrīmad-vitāne kanaka-ujjvala-aṅge /
   
śrīmadvitāne kanakojjvalāṃge /
   
śrīmad-vitāne kanaka-ujjvala-aṅge /

Verse: b    
vaiḍūryapāde śayane śayānam /
   
vaiḍūrya-pāde śayane śayānam /
   
vaiḍūryapāde śayane śayānaṃ /
   
vaiḍūrya-pāde śayane śayānam~ /

Verse: c    
yadgauravāt kāñcanapadmahastā /
   
yad-gauravāt kāñcana-padma-hastāḥ /
   
yadgauravāt kāṃcanapadmahastā /
   
yad-gauravāt kāñcana-padma-hastāḥ /

Verse: d    
yakṣādʰipāḥ saṃparivārya tastʰuḥ // 1.17 //
   
yakṣa-adʰipāḥ saṃparivārya tastʰuḥ // 1.17 //
   
yakṣādʰipāḥ saṃparivārya tastʰuḥ // 1.36 //
   
yakṣa-adʰipāḥ saṃparivārya tastʰuḥ // 1.36 //

Strophe in ed. EHJ: 18 
Strophe in ed. EBC: 37 
Verse: a    
{xxxxxś} ca divaukasaḥ kʰe /
   
{xxxxxḥ~} ca diva-okasaḥ kʰe /
   
māyātanūjasya divaukasaḥ kʰe /
   
māyā-tanū-jasya diva-okasaḥ kʰe /

Verse: b    
yasya prabʰāvāt praṇataiḥ śirobʰiḥ /
   
yasya prabʰāvāt praṇataiḥ śirobʰiḥ /
   
yasya prabʰāvāt praṇataiḥ śirobʰiḥ /
   
yasya prabʰāvāt praṇataiḥ śirobʰiḥ /

Verse: c    
ādʰārayan pāṇdaram ātapatraṃ /
   
ādʰārayan pāṇdaram ātapa-tram~ /
   
ādʰārayan pāṃdaram ātapatraṃ /
   
ādʰārayan pāṇdaram ātapa-tram~ /

Verse: d    
bodʰāya jepuḥ paramāśiṣaś ca // 1.18 //
   
bodʰāya jepuḥ parama-āśiṣaḥ~ ca // 1.18 //
   
bodʰāya jepuḥ paramāśiṣaś ca // 1.37 //
   
bodʰāya jepuḥ parama-āśiṣaḥ~ ca // 1.37 //

Strophe in ed. EHJ: 19 
Strophe in ed. EBC: 38 
Verse: a    
mahoragā dʰarmaviśeṣatarṣād /
   
mahā-ura-gāḥ dʰarma-viśeṣa-tarṣāt~ /
   
mahoragā dʰarmaviśeṣatarṣād /
   
mahā-ura-gāḥ dʰarma-viśeṣa-tarṣāt~ /

Verse: b    
buddʰeṣv atīteṣu kr̥tādʰikārāḥ /
   
buddʰeṣu~ atīteṣu kr̥ta-adʰikārāḥ /
   
buddʰeṣv atīteṣu kr̥tādʰikārāḥ /
   
buddʰeṣu~ atīteṣu kr̥ta-adʰikārāḥ /

Verse: c    
yam avyajan bʰaktiviśiṣṭanetrā /
   
yam avyajan bʰakti-viśiṣṭa-netrāḥ /
   
yam avyajan bʰaktiviśiṣṭanetrā /
   
yam avyajan bʰakti-viśiṣṭa-netrāḥ /

Verse: d    
mandārapuṣpaiḥ samavākiraṃś ca // 1.19 //
   
mandāra-puṣpaiḥ samavākiran~ ca // 1.19 //
   
maṃdārapuṣpaiḥ samavākiraṃś ca // 1.38 //
   
mandāra-puṣpaiḥ samavākiran~ ca // 1.38 //

Strophe in ed. EHJ: 20 
Strophe in ed. EBC: 39 
Verse: a    
tatʰāgatotpādaguṇena tuṣṭāḥ /
   
tatʰā-gata-utpāda-guṇena tuṣṭāḥ /
   
tatʰāgatotpādaguṇena tuṣṭāḥ /
   
tatʰā-gata-utpāda-guṇena tuṣṭāḥ /

Verse: b    
śuddʰādʰivāsāś ca viśuddʰasattvāḥ /
   
śuddʰa-adʰivāsāḥ~ ca viśuddʰa-sattvāḥ /
   
śuddʰādʰivāsāś ca viśuddʰasattvāḥ /
   
śuddʰa-adʰivāsāḥ~ ca viśuddʰa-sattvāḥ /

Verse: c    
devā nanandur vigate 'pi rāge /
   
devāḥ nananduḥ~ vigate ~api rāge /
   
devā nanaṃdur vigate 'pi rāge /
   
devāḥ nananduḥ~ vigate ~api rāge /

Verse: d    
magnasya duḥkʰe jagato hitāya // 1.20 //
   
magnasya duḥkʰe jagataḥ~ hitāya // 1.20 //
   
magnasya duḥkʰe jagato hitāya // 1.39 //
   
magnasya duḥkʰe jagataḥ~ hitāya // 1.39 //

Strophe in ed. EHJ: 21 
Strophe in ed. EBC: 40 
Verse: a    
yasya prasūtau girirājakīlā /
   
yasya prasūtau giri-rāja-kīlā /
   
yasmin prasūte girirājakīlā /
   
yasmin prasūte giri-rāja-kīlā /

Verse: b    
vātāhatā naur iva bʰūś cacāla /
   
vāta-āhatā nauḥ~ iva bʰūḥ~ cacāla /
   
vātāhatā naur iva bʰūś cacāla /
   
vāta-āhatā nauḥ~ iva bʰūḥ~ cacāla /

Verse: c    
sacandanā cotpalapadmagarbʰā /
   
sa-candanā ~ ~utpala-padma-garbʰā /
   
saṃcandanā cotpalapadmagarbʰā /
   
sam~-candanā ~ ~utpala-padma-garbʰā /

Verse: d    
papāta vr̥ṣṭir gaganād anabʰrāt // 1.21 //
   
papāta vr̥ṣṭiḥ~ gaganāt~ an-abʰrāt // 1.21 //
   
papāta vr̥ṣṭir gagaṇād anabʰrāt // 1.40 //
   
papāta vr̥ṣṭiḥ~ gagaṇāt~ an-abʰrāt // 1.40 //

Strophe in ed. EHJ: 22 
Strophe in ed. EBC: 41 
Verse: a    
vātā vavuḥ sparśasukʰā manojñā /
   
vātāḥ~ vavuḥ sparśa-sukʰāḥ mano-jñāḥ /
   
vātā vavuḥ sparśasukʰā manojñā /
   
vātāḥ~ vavuḥ sparśa-sukʰāḥ mano-jñāḥ /

Verse: b    
divyāni vāsāṃsy avapātayantaḥ /
   
divyāni vāsāṃsi~ avapātayantaḥ /
   
divyāni vāsāṃsy avapātayantaḥ /
   
divyāni vāsāṃsi~ avapātayantaḥ /

Verse: c    
sūryaḥ sa evābʰyadʰikaṃ cakāśe /
   
sūryaḥ sa eva~ ~abʰy-adʰikam~ cakāśe /
   
sūryaḥ sa evābʰyadʰikaṃ cakāśe /
   
sūryaḥ sa eva~ ~abʰy-adʰikam~ cakāśe /

Verse: d    
jajvāla saumyārcir anīrito 'gniḥ // 1.22 //
   
jajvāla saumya-arciḥ~ an-īritaḥ~ ~agniḥ // 1.22 //
   
jajvāla saumyārcir anīrito 'gniḥ // 1.41 //
   
jajvāla saumya-arciḥ~ an-īritaḥ~ ~agniḥ // 1.41 //

Strophe in ed. EHJ: 23 
Strophe in ed. EBC: 42 
Verse: a    
prāguttare cāvasatʰapradeśe /
   
prāg-uttare ca~ ~avasatʰa-pradeśe /
   
prāguttare cāvasatʰapradeśe /
   
prāg-uttare ca~ ~avasatʰa-pradeśe /

Verse: b    
kūpaḥ svayaṃ prādur abʰūt sitāmbuḥ /
   
kūpaḥ svayam~ prāduḥ~ abʰūt sita-ambuḥ /
   
kūpaḥ svayaṃ prādur abʰūt sitāṃbuḥ /
   
kūpaḥ svayam~ prāduḥ~ abʰūt sita-am~buḥ /

Verse: c    
antaḥpurāṇy āgatavismayāni /
   
antaḥ-purāṇi~ āgata-vismayāni /
   
antaḥpurāṇy āgatavismayāni /
   
antaḥ-purāṇi~ āgata-vismayāni /

Verse: d    
yasmin kriyās tīrtʰa iva pracakruḥ // 1.23 //
   
yasmin kriyāḥ~ tīrtʰe~ iva pracakruḥ // 1.23 //
   
yasmin kriyās tīrtʰa iva pracakruḥ // 1.42 //
   
yasmin kriyāḥ~ tīrtʰe~ iva pracakruḥ // 1.42 //

Strophe in ed. EHJ: 24 
Strophe in ed. EBC: 43 
Verse: a    
dʰarmārtʰibʰir bʰūtagaṇaiś ca divyais /
   
dʰarma-artʰibʰiḥ~ bʰūta-gaṇaiḥ~ ca divyaiḥ~ /
   
dʰarmārtʰibʰir bʰūtagaṇaiś ca divyais /
   
dʰarma-artʰibʰiḥ~ bʰūta-gaṇaiḥ~ ca divyaiḥ~ /

Verse: b    
taddarśanārtʰaṃ vanam āpupūre /
   
tad-darśana-artʰam~ vanam āpupūre /
   
taddarśanārtʰaṃ balam āpa pūraḥ /
   
tad-darśana-artʰam~ balam āpa pūraḥ /

Verse: c    
kautūhalenaiva ca pādapebʰyaḥ /
   
kautūhalena~ ~eva ca pāda-pebʰyaḥ /
   
kautūhalenaiva ca pādapaiś ca /
   
kautūhalena~ ~eva ca pāda-paiḥ~ ca /

Verse: d    
puṣpāṇy akāle 'pi {xxxxx} // 1.24 //
   
puṣpāṇi~ a-kāle ~api {xxxxx} // 1.24 //
   
prapūjayām āsa sagaṃdʰapuṣpaiḥ // 1.43 //
   
prapūjayām āsa sa-gandʰa-puṣ.paiḥ // 1.43 //



Verses 1.44-45 have no equivalent in ed. Johnston.


Strophe in ed. EBC: 44 
Verse: a    
puṣpadrumāḥ svaṃ kusumaṃ pupʰulluḥ /
   
puṣpadrumāḥ svam~ kusumam~ pupʰulluḥ /

Verse: b    
samīraṇoddʰrāmitadiksugaṃdʰi /
   
samīraṇoddʰrāmitadiksugandʰi /

Verse: c    
susaṃbʰramadbʰṛṃgavadʰūpagītaṃ /
   
susaṃbʰramadbʰṛṃgavadʰūpagītam~ /

Verse: d    
bʰuṃjagavṛṃdāpihitāttavātaṃ // 1.44 //
   
bʰuñjagavṛndāpihitāttavātam~ // 1.44 //

Strophe in ed. EBC: 45 
Verse: a    
kva cit kvaṇattūryamṛdaṃgagītair /
   
kva cit kvaṇattūryamṛdaṅgagītaiḥ~ /

Verse: b    
vīṇāmukuṃdāmurajādibʰiśca /
   
vīṇāmukundāmurajādibʰiḥ~ ca /

Verse: c    
strīṇāṃ calatkuṃḍalabʰūṣitānāṃ /
   
strīṇām~ calatkunḍalabʰūṣitānām~ /

Verse: d    
virājitaṃ cobʰayapārśvatas tat // 1.45 //
   
virājitam~ ca~ ~ubʰayapārśvataḥ~ tat // 1.45 //



Verse 1.40 has no equivalent in ed. Cowell.


Strophe in ed. EHJ: 40 

Verse: c    
{xxxx} /
   
{xxxx} /

Verse: d    
nidarśanāny atra ca no nibodʰa // 1.40 //
   
nidarśanāni~ atra ca naḥ~ nibodʰa // 1.40 //

Strophe in ed. EHJ: 41 
Strophe in ed. EBC: 46 
Verse: a    
yad rājaśāstraṃ bʰr̥gur aṅgirā /
   
yat~ rāja-śāstram~ bʰr̥guḥ~ aṅgirāḥ~ /
   
yad rājaśāstraṃ bʰr̥gur aṃgirā /
   
yat~ rāja-śāstram~ bʰr̥guḥ~ aṅgirāḥ~ /

Verse: b    
na cakratur vaṃśakarāv r̥ṣī tau /
   
na cakratuḥ~ vaṃśa-karāu~ r̥ṣī tau /
   
na cakratur vaṃśakarāv r̥ṣī tau /
   
na cakratuḥ~ vaṃśa-karāu~ r̥ṣī tau /

Verse: c    
tayoḥ sutau saumya sasarjatus tat /
   
tayoḥ sutau saumya sasarjatuḥ~ tat /
   
tayoḥ sutau tau ca sasarjatus tat /
   
tayoḥ sutau tau ca sasarjatuḥ~ tat /

Verse: d    
kālena śukraś ca br̥haspatiś ca // 1.41 //
   
kālena śukraḥ~ ca br̥has-patiḥ~ ca // 1.41 //
   
kālena śukraś ca br̥haspatiś ca // 1.46 //
   
kālena śukraḥ~ ca br̥has-patiḥ~ ca // 1.46 //

Strophe in ed. EHJ: 42 
Strophe in ed. EBC: 47 
Verse: a    
sārasvataś cāpi jagāda naṣṭaṃ /
   
sārasvataḥ~ ca~ ~api jagāda naṣṭam~ /
   
sārasvataś cāpi jagāda naṣṭaṃ /
   
sārasvataḥ~ ca~ ~api jagāda naṣṭam~ /

Verse: b    
vedaṃ punar yaṃ dadr̥śur na pūrve /
   
vedam~ punaḥ~ yam~ dadr̥śuḥ~ na pūrve /
   
vedaṃ punar yaṃ dadr̥śur na pūrve /
   
vedam~ punaḥ~ yam~ dadr̥śuḥ~ na pūrve /

Verse: c    
vyāsas tatʰainaṃ bahudʰā cakāra /
   
vyāsaḥ~ tatʰā~ ~enam~ bahudʰā cakāra /
   
vyāsas tatʰainaṃ bahudʰā cakāra /
   
vyāsaḥ~ tatʰā~ ~enam~ bahudʰā cakāra /

Verse: d    
na yaṃ vasiṣṭʰaḥ kr̥tavān aśaktiḥ // 1.42 //
   
na yam~ vasiṣṭʰaḥ kr̥tavān a-śaktiḥ // 1.42 //
   
na yaṃ vaśiṣṭʰaḥ kr̥tavān aśaktiḥ // 1.47 //
   
na yam~ vaśiṣṭʰaḥ kr̥tavān a-śaktiḥ // 1.47 //

Strophe in ed. EHJ: 43 
Strophe in ed. EBC: 48 
Verse: a    
vālmīkir ādau ca sasarja padyaṃ /
   
vālmīkiḥ~ ādau ca sasarja padyam~ /
   
vālmīkinādauśca sasarja padyaṃ /
   
vālmīkinādauśca sasarja padyam~ /

Verse: b    
jagrantʰa yan na cyavano maharṣiḥ /
   
jagrantʰa yat~ na cyavanaḥ~ mahā-r̥ṣiḥ /
   
jagraṃtʰa yan na cyavano maharṣiḥ /
   
jagrantʰa yat~ na cyavanaḥ~ mahā-r̥ṣiḥ /

Verse: c    
cikitsitaṃ yac ca cakāra nātriḥ /
   
cikitsitam~ yat~ ca cakāra na~ ~atriḥ /
   
cikitsitaṃ yac ca cakāra nātriḥ /
   
cikitsitam~ yat~ ca cakāra na~ ~atriḥ /

Verse: d    
paścāt tad ātreya r̥ṣir jagāda // 1.43 //
   
paścāt tat~ ātreyaḥ~ r̥ṣiḥ~ jagāda // 1.43 //
   
paścāt tad ātreya r̥ṣir jagāda // 1.48 //
   
paścāt tat~ ātreyaḥ~ r̥ṣiḥ~ jagāda // 1.48 //

Strophe in ed. EHJ: 44 
Strophe in ed. EBC: 49 
Verse: a    
yac ca dvijatvaṃ kuśiko na lebʰe /
   
yat~ ca dvi-jatvam~ kuśikaḥ~ na lebʰe /
   
yac ca dvijatvaṃ kuśiko na lebʰe /
   
yat~ ca dvi-jatvam~ kuśikaḥ~ na lebʰe /

Verse: b    
tad gādʰinaḥ sūnur avāpa rājan /
   
tat~ gādʰinaḥ sūnuḥ~ avāpa rājan /
   
tad gādʰinaḥ sūnur avāpa rājan /
   
tat~ gādʰinaḥ sūnuḥ~ avāpa rājan /

Verse: c    
velāṃ samudre sagaraś ca dadʰre /
   
velām~ samudre sagaraḥ~ ca dadʰre /
   
velāṃ samudre sagaraś ca dadʰre /
   
velām~ samudre sagaraḥ~ ca dadʰre /

Verse: d    
nekṣvākavo yāṃ pratʰamaṃ babandʰuḥ // 1.44 //
   
na~ ~ikṣvākavaḥ~ yām~ pratʰamam~ babandʰuḥ // 1.44 //
   
nekṣvākavo yāṃ pratʰamaṃ babaṃdʰuḥ // 1.49 //
   
na~ ~ikṣvākavaḥ~ yām~ pratʰamam~ babandʰuḥ // 1.49 //

Strophe in ed. EHJ: 45 
Strophe in ed. EBC: 50 
Verse: a    
ācāryakaṃ yogavidʰau dvijānām /
   
ācāryakam~ yoga-vidʰau dvi-jānām /
   
ācāryakaṃ yogavidʰau dvijānām /
   
ācāryakam~ yoga-vidʰau dvi-jānām /

Verse: b    
aprāptam anyair janako jagāma /
   
a-prāptam anyaiḥ~ janakaḥ~ jagāma /
   
aprāptam anyair janako jagāma /
   
a-prāptam anyaiḥ~ janakaḥ~ jagāma /

Verse: c    
kʰyātāni karmāṇi ca yāni śaureḥ /
   
kʰyātāni karmāṇi ca yāni śaureḥ /
   
kʰyātāni karmāṇi ca yāni śaureḥ /
   
kʰyātāni karmāṇi ca yāni śaureḥ /

Verse: d    
śūrādayas teṣv abalā babʰūvuḥ // 1.45 //
   
śūra-ādayaḥ~ teṣu~ a-balāḥ babʰūvuḥ // 1.45 //
   
śūrādayas teṣv abalā babʰūvuḥ // 1.50 //
   
śūra-ādayaḥ~ teṣu~ a-balāḥ babʰūvuḥ // 1.50 //

Strophe in ed. EHJ: 46 
Strophe in ed. EBC: 51 
Verse: a    
tasmāt pramāṇaṃ na vayo na vaṃśaḥ /
   
tasmāt pramāṇam~ na vayaḥ~ na vaṃśaḥ /
   
tasmāt pramāṇaṃ na vayo na kālaḥ /
   
tasmāt pramāṇam~ na vayaḥ~ na kālaḥ /

Verse: b    
kaścit kvacic cʰraiṣṭʰyam upaiti loke /
   
kaś-cit kva-cit~ ~śraiṣṭʰyam upaiti loke /
   
kaścit kvacic cʰraiṣṭʰyam upaiti loke /
   
kaś-cit kva-cit~ ~śraiṣṭʰyam upaiti loke /

Verse: c    
rājñām r̥ṣīṇāṃ ca hi tāni tāni /
   
rājñām r̥ṣīṇām~ ca hi tāni tāni /
   
rājñām r̥ṣīṇāṃ ca hitāni tāni /
   
rājñām r̥ṣīṇām~ ca hitāni tāni /

Verse: d    
kr̥tāni putrair akr̥tāni pūrvaiḥ // 1.46 //
   
kr̥tāni putraiḥ~ a-kr̥tāni pūrvaiḥ // 1.46 //
   
kr̥tāni putrair akr̥tāni pūrvaiḥ // 1.51 //
   
kr̥tāni putraiḥ~ a-kr̥tāni pūrvaiḥ // 1.51 //

Strophe in ed. EHJ: 47 
Strophe in ed. EBC: 52 
Verse: a    
evaṃ nr̥paḥ pratyayitair dvijais tair /
   
evam~ nr̥-paḥ pratyayitaiḥ~ dvi-jaiḥ~ taiḥ~ /
   
evaṃ nr̥paḥ pratyayitair dvijais tair /
   
evam~ nr̥-paḥ pratyayitaiḥ~ dvi-jaiḥ~ taiḥ~ /

Verse: b    
āśvāsitaś cāpy abʰinanditaś ca /
   
āśvāsitaḥ~ ca~ ~api~ abʰinanditaḥ~ ca /
   
āśvāsitaś cāpy abʰinanditaś ca /
   
~āśvāsitaḥ~ ca~ ~api~ abʰinanditaḥ~ ca /

Verse: c    
śaṅkām aniṣṭāṃ vijahau manastaḥ /
   
śaṅkām an-iṣṭām~ vijahau manastaḥ /
   
śaṃkām aniṣṭāṃ vijahau manastaḥ /
   
śaṅkām an-iṣṭām~ vijahau manastaḥ /

Verse: d    
praharṣam evādʰikam āruroha // 1.47 //
   
praharṣam eva~ ~adʰikam āruroha // 1.47 //
   
praharṣam evādʰikam āruroha // 1.52 //
   
praharṣam eva~ ~adʰikam āruroha // 1.52 //

Strophe in ed. EHJ: 48 
Strophe in ed. EBC: 53 
Verse: a    
prītaś ca tebʰyo dvijasattamebʰyaḥ /
   
prītaḥ~ ca tebʰyaḥ~ dvi-ja-sattamebʰyaḥ /
   
prītaś ca tebʰyo dvijasattamebʰyaḥ /
   
prītaḥ~ ca tebʰyaḥ~ dvi-ja-sattamebʰyaḥ /

Verse: b    
satkārapūrvaṃ pradadau dʰanāni /
   
sat-kāra-pūrvam~ pradadau dʰanāni /
   
satkārapūrvaṃ pradadau dʰanāni /
   
sat-kāra-pūrvam~ pradadau dʰanāni /

Verse: c    
bʰūyād ayaṃ bʰūmipatir yatʰokto /
   
bʰūyāt~ ayam~ bʰūmi-patiḥ~ yatʰā-uktaḥ~ /
   
bʰūyād ayaṃ bʰūmipatir yatʰokto /
   
bʰūyāt~ ayam~ bʰūmi-patiḥ~ yatʰā-uktaḥ~ /

Verse: d    
yāyāj jarām etya vanāni ceti // 1.48 //
   
yāyāt~ jarām etya vanāni ca~ ~iti // 1.48 //
   
yāyāj jarām etya vanāni ceti // 1.53 //
   
yāyāt~ jarām etya vanāni ca~ ~iti // 1.53 //

Strophe in ed. EHJ: 49 
Strophe in ed. EBC: 54 
Verse: a    
atʰo nimittaiś ca tapobalāc ca /
   
atʰā~ ~u nimittaiḥ~ ca tapo-balāt~ ca /
   
atʰo nimittaiś ca tapobalāc ca /
   
atʰā~ ~u nimittaiḥ~ ca tapo-balāt~ ca /

Verse: b    
taj janma janmāntakarasya buddʰvā /
   
tat~ janma janma-anta-karasya buddʰvā /
   
taj janma janmāṃtakarasya buddʰvā /
   
tat~ janma janma-anta-karasya buddʰvā /

Verse: c    
śākyeśvarasyālayam ājagāma /
   
śākya-īśvarasya~ ~ālayam ājagāma /
   
śākyeśvarasyālayam ājagāma /
   
śākya-īśvarasya~ ~ālayam ājagāma /

Verse: d    
saddʰarmatarṣād asito maharṣiḥ // 1.49 //
   
sad-dʰarma-tarṣāt~ asitaḥ~ mahā-r̥ṣiḥ // 1.49 //
   
saddʰarmatarṣād asito maharṣiḥ // 1.54 //
   
sad-dʰarma-tarṣāt~ asitaḥ~ mahā-r̥ṣiḥ // 1.54 //

Strophe in ed. EHJ: 50 
Strophe in ed. EBC: 55 
Verse: a    
taṃ brahmavidbrahmavidaṃ jvalantaṃ /
   
tam~ brahma-vid-brahma-vidam~ jvalantam~ /
   
taṃ brahmavidbrahmavidāṃ jvalaṃtaṃ /
   
tam~ brahma-vid-brahma-vidām~ jvalantam~ /

Verse: b    
brāhmyā śriyā caiva tapaḥśriyā ca /
   
brāhmyā śriyā ca~ ~eva tapaḥ-śriyā ca /
   
brāhmyā śriyā caiva tapaḥśriyā ca /
   
brāhmyā śriyā ca~ ~eva tapaḥ-śriyā ca /

Verse: c    
rājño gurur gauravasatkriyābʰyāṃ /
   
rājñaḥ~ guruḥ~ gaurava-sat-kriyābʰyām~ /
   
rājño gurur gauravasatkriyābʰyāṃ /
   
rājñaḥ~ guruḥ~ gaurava-sat-kriyābʰyām~ /

Verse: d    
praveśayām āsa narendrasadma // 1.50 //
   
praveśayām āsa nara-indra-sadma // 1.50 //
   
praveśayām āsa nareṃdrasadma // 1.55 //
   
praveśayām āsa nara-indra-sadma // 1.55 //

Strophe in ed. EHJ: 51 
Strophe in ed. EBC: 56 
Verse: a    
sa pārtʰivāntaḥpurasaṃnikarṣaṃ /
   
sa pārtʰiva-antaḥ-pura-saṃnikarṣam~ /
   
sa pārtʰivāntaḥpurasaṃnikarṣaṃ /
   
sa pārtʰiva-antaḥ-pura-saṃnikarṣam~ /

Verse: b    
kumārajanmāgataharṣavegaḥ /
   
kumāra-janma-āgata-harṣa-vegaḥ /
   
kumārajanmāgataharṣavegaṃ /
   
kumāra-janma-āgata-harṣa-vegam~ /

Verse: c    
viveśa dʰīro vanasaṃjñayeva /
   
viveśa dʰīraḥ~ vana-saṃjñayā~ ~iva /
   
viveśa dʰīro balasaṃjñayaiva /
   
viveśa dʰīraḥ~ bala-saṃjñayā~ ~eva /

Verse: d    
tapaḥprakarṣāc ca jarāśrayāc ca // 1.51 //
   
tapaḥ-prakarṣāt~ ca jarā-āśrayāt~ ca // 1.51 //
   
tapaḥprakarṣāc ca jarāśrayāc ca // 1.56 //
   
tapaḥ-prakarṣāt~ ca jarā-āśrayāt~ ca // 1.56 //

Strophe in ed. EHJ: 52 
Strophe in ed. EBC: 57 
Verse: a    
tato nr̥pas taṃ munim āsanastʰaṃ /
   
tataḥ~ nr̥-paḥ~ tam~ munim āsana-stʰam~ /
   
tato nr̥pas taṃ munim āsanastʰaṃ /
   
tataḥ~ nr̥-paḥ~ tam~ munim āsana-stʰam~ /

Verse: b    
pādyārgʰyapūrvaṃ pratipūjya samyak /
   
pādya-argʰya-pūrvam~ pratipūjya samyak /
   
pādyārgʰyapūrvaṃ pratipūjya samyak /
   
pādya-argʰya-pūrvam~ pratipūjya samyak /

Verse: c    
nimantrayām āsa yatʰopacāraṃ /
   
nimantrayām āsa yatʰā-upacāram~ /
   
nimaṃtrayām āsa yatʰopacāraṃ /
   
nimantrayām āsa yatʰā-upacāram~ /

Verse: d    
purā vasiṣṭʰaṃ sa ivāntidevaḥ // 1.52 //
   
purā vasiṣṭʰam~ sa iva~ ~anti-devaḥ // 1.52 //
   
purā vasiṣṭʰaṃ sa ivāṃtidevaḥ // 1.57 //
   
purā vasiṣṭʰam~ sa iva~ ~anti-devaḥ // 1.57 //

Strophe in ed. EHJ: 53 
Strophe in ed. EBC: 58 
Verse: a    
dʰanyo 'smy anugrāhyam idaṃ kulaṃ me /
   
dʰanyaḥ~ ~asmi~ anugrāhyam idam~ kulam~ me /
   
dʰanyo 'smy anugrāhyam idaṃ kulaṃ me /
   
dʰanyaḥ~ ~asmi~ anugrāhyam idam~ kulam~ me /

Verse: b    
yan māṃ didr̥kṣur bʰagavān upetaḥ /
   
yat~ mām~ didr̥kṣuḥ~ bʰagavān upetaḥ /
   
yan māṃ didr̥kṣur bʰagavān upetaḥ /
   
yat~ mām~ didr̥kṣuḥ~ bʰagavān upetaḥ /

Verse: c    
ājñāpyatāṃ kiṃ karavāṇi saumya /
   
ājñāpyatām~ kim~ karavāṇi saumya /
   
ājñāpyatāṃ kiṃ karavāṇi saumya /
   
ājñāpyatām~ kim~ karavāṇi saumya /

Verse: d    
śiṣyo 'smi viśrambʰitum arhasīti // 1.53 //
   
śiṣyaḥ~ ~asmi viśrambʰitum arhasi~ ~iti // 1.53 //
   
śiṣyo 'smi viśraṃbʰitum arhasīti // 1.58 //
   
śiṣyaḥ~ ~asmi viśram~bʰitum arhasi~ ~iti // 1.58 //

Strophe in ed. EHJ: 54 
Strophe in ed. EBC: 59 
Verse: a    
evaṃ nr̥peṇopamantritaḥ san /
   
evam~ nr̥-peṇā~ ~upamantritaḥ san /
   
evaṃ nr̥peṇopamaṃtritaḥ san /
   
evam~ nr̥-peṇā~ ~upamantritaḥ san /

Verse: b    
sarveṇa bʰāvena munir yatʰāvat /
   
sarveṇa bʰāvena muniḥ~ yatʰāvat /
   
sarveṇa bʰāvena munir yatʰāvat /
   
sarveṇa bʰāvena muniḥ~ yatʰāvat /

Verse: c    
sa vismayotpʰullaviśāladr̥ṣṭir /
   
sa vismaya-utpʰulla-viśāla-dr̥ṣṭiḥ~ /
   
savismayotpʰullaviśāladr̥ṣṭir /
   
sa-vismaya-utpʰulla-viśāla-dr̥ṣṭiḥ~ /

Verse: d    
gambʰīradʰīrāṇi vacāṃsy uvāca // 1.54 //
   
gambʰīra-dʰīrāṇi vacāṃsi~ uvāca // 1.54 //
   
gaṃbʰīradʰīrāṇi vacāṃsy uvāca // 1.59 //
   
gam~bʰīra-dʰīrāṇi vacāṃsi~ uvāca // 1.59 //

Strophe in ed. EHJ: 55 
Strophe in ed. EBC: 60 
Verse: a    
mahātmani tvayy upapannam etat /
   
mahā-ātmani tvayi~ upapannam etat /
   
mahātmani tvayy upapannam etat /
   
mahā-ātmani tvayi~ upapannam etat /

Verse: b    
priyātitʰau tyāgini dʰarmakāme /
   
priya-atitʰau tyāgini dʰarma-kāme /
   
priyātitʰau tyāgini dʰarmakāme /
   
priya-atitʰau tyāgini dʰarma-kāme /

Verse: c    
sattvānvayajñānavayo'nurūpā /
   
sattva-anvaya-jñāna-vayo-anu-rūpā /
   
sattvānvayajñānavayo'nurūpā /
   
sattva-anvaya-jñāna-vayo-anu-rūpā /

Verse: d    
snigdʰā yad evaṃ mayi te matiḥ syāt // 1.55 //
   
snigdʰā yat~ evam~ mayi te matiḥ syāt // 1.55 //
   
snigdʰā yad evaṃ mayi te matiḥ syāt // 1.60 //
   
snigdʰā yat~ evam~ mayi te matiḥ syāt // 1.60 //

Strophe in ed. EHJ: 56 
Strophe in ed. EBC: 61 
Verse: a    
etac ca tad yena nr̥parṣayas te /
   
etat~ ca tat~ yena nr̥-pa-r̥ṣayaḥ~ te /
   
etac ca tad yena nr̥parṣayas te /
   
etat~ ca tat~ yena nr̥-pa-r̥ṣayaḥ~ te /

Verse: b    
dʰarmeṇa sūkṣmeṇa dʰanāny avāpya /
   
dʰarmeṇa sūkṣmeṇa dʰanāni~ avāpya /
   
dʰarmeṇa sūkṣmāṇi dʰanāny apāsya /
   
dʰarmeṇa sūkṣmāṇi dʰanāni~ apāsya /

Verse: c    
nityaṃ tyajanto vidʰivad babʰūvus /
   
nityam~ tyajantaḥ~ vidʰivat~ babʰūvuḥ~ /
   
nityaṃ tyajaṃto vidʰivad babʰūvus /
   
nityam~ tyajantaḥ~ vidʰivat~ babʰūvuḥ~ /

Verse: d    
tapobʰir āḍʰyā vibʰavair daridrāḥ // 1.56 //
   
tapobʰiḥ~ āḍʰyāḥ~ vibʰavaiḥ~ daridrāḥ // 1.56 //
   
tapobʰir āḍʰyā vibʰavair daridrāḥ // 1.61 //
   
tapobʰiḥ~ āḍʰyāḥ~ vibʰavaiḥ~ daridrāḥ // 1.61 //

Strophe in ed. EHJ: 57 
Strophe in ed. EBC: 62 
Verse: a    
prayojanaṃ yat tu mamopayāne /
   
prayojanam~ yat tu mamā~ ~upayāne /
   
prayojanaṃ yat tu mamopayāne /
   
prayojanam~ yat tu mamā~ ~upayāne /

Verse: b    
tan me śr̥ṇu prītim upehi ca tvam /
   
tat~ me śr̥ṇu prītim upehi ca tvam /
   
tanme śr̥ṇu prītimupehi ca tvaṃ /
   
tat~ me śr̥ṇu prītim upehi ca tvam~ /

Verse: c    
divyā mayādityapatʰe śrutā vāg /
   
divyā mayā~ ~āditya-patʰe śrutā vāk~ /
   
divyā mayādivyapatʰe śrutā vāg /
   
divyā mayā-divya-patʰe śrutā vāk~ /

Verse: d    
bodʰāya jātas tanayas taveti // 1.57 //
   
bodʰāya jātaḥ~ tanayaḥ~ tava~ ~iti // 1.57 //
   
bodʰāya jātas tanayas taveti // 1.62 //
   
~bodʰāya jātaḥ~ tanayaḥ~ tava~ ~iti // 1.62 //

Strophe in ed. EHJ: 58 
Strophe in ed. EBC: 63 
Verse: a    
śrutvā vacas tac ca manaś ca yuktvā /
   
śrutvā vacaḥ~ tat~ ca manaḥ~ ca yuktvā /
   
śrutvā vacastacca manaśca yuktvā /
   
śrutvā vacaḥ~ tat~ ca manaḥ~ ca yuktvā /

Verse: b    
jñātvā nimittaiś ca tato 'smy upetaḥ /
   
jñātvā nimittaiḥ~ ca tataḥ~ ~asmi~ upetaḥ /
   
jñātvā nimittaiśca tato 'smy upetaḥ /
   
jñātvā nimittaiḥ~ ca tataḥ~ ~asmi~ upetaḥ /

Verse: c    
didr̥kṣayā śākyakuladʰvajasya /
   
didr̥kṣayā śākya-kula-dʰvajasya /
   
didr̥kṣayā śākyakuladʰvajasya /
   
didr̥kṣayā śākya-kula-dʰvajasya /

Verse: d    
śakradʰvajasyeva samuccʰritasya // 1.58 //
   
śakra-dʰvajasya~ ~iva samuccʰritasya // 1.58 //
   
śakradʰvajasyeva samuccʰritasya // 1.63 //
   
śakra-dʰvajasya~ ~iva samuccʰritasya // 1.63 //

Strophe in ed. EHJ: 59 
Strophe in ed. EBC: 64 
Verse: a    
ity etad evaṃ vacanaṃ niśamya /
   
iti~ etat~ evam~ vacanam~ niśamya /
   
ity etad evaṃ vacanaṃ niśamya /
   
iti~ etat~ evam~ vacanam~ niśamya /

Verse: b    
praharṣasaṃbʰrāntagatir narendraḥ /
   
praharṣa-saṃbʰrānta-gatiḥ~ nara-indraḥ /
   
praharṣasaṃbʰrāntagatir nareṃdraḥ /
   
praharṣa-saṃbʰrānta-gatiḥ~ nara-indraḥ /

Verse: c    
ādāya dʰātryaṅkagataṃ kumāraṃ /
   
ādāya dʰātrī-aṅka-gatam~ kumāram~ /
   
ādāya dʰātryaṃkagataṃ kumāraṃ /
   
ādāya dʰātry-aṅka-gatam~ kumāram~ /

Verse: d    
saṃdarśayām āsa tapodʰanāya // 1.59 //
   
saṃdarśayām āsa tapo-dʰanāya // 1.59 //
   
saṃdarśayām āsa tapodʰanāya // 1.64 //
   
saṃdarśayām āsa tapo-dʰanāya // 1.64 //

Strophe in ed. EHJ: 60 
Strophe in ed. EBC: 65 
Verse: a    
cakrāṅkapādaṃ sa tato maharṣir /
   
cakra-aṅka-pādam~ sa tataḥ~ mahā-r̥ṣiḥ~ /
   
cakrāṃkapādaṃ sa tatʰā maharṣir /
   
cakra-aṅka-pādam~ sa tatʰā mahā-r̥ṣiḥ~ /

Verse: b    
jālāvanaddʰāṅgulipāṇipādam /
   
jāla-avanaddʰa-aṅguli-pāṇi-pādam /
   
jālāvanaddʰāṃgulipāṇipādaṃ /
   
jāla-avanaddʰa-aṅguli-pāṇi-pādam~ /

Verse: c    
sorṇabʰruvaṃ vāraṇavastikośaṃ /
   
sa-ūrṇa-bʰruvam~ vāraṇa-vasti-kośam~ /
   
sorṇabʰruvaṃ vāraṇavastikośaṃ /
   
sa-ūrṇa-bʰruvam~ vāraṇa-vasti-kośam~ /

Verse: d    
savismayaṃ rājasutaṃ dadarśa // 1.60 //
   
sa-vismayam~ rāja-sutam~ dadarśa // 1.60 //
   
savismayaṃ rājasutaṃ dadarśa // 1.65 //
   
sa-vismayam~ rāja-sutam~ dadarśa // 1.65 //

Strophe in ed. EHJ: 61 
Strophe in ed. EBC: 66 
Verse: a    
dʰātryaṅkasaṃviṣṭam avekṣya cainaṃ /
   
dʰātrī-aṅka-saṃviṣṭam avekṣya ca~ ~enam~ /
   
dʰātryaṃkasaṃviṣṭam avekṣya cainaṃ /
   
dʰātrī-aṅka-saṃviṣṭam avekṣya ca~ ~enam~ /

Verse: b    
devyaṅkasaṃviṣṭam ivāgnisūnum /
   
devī-aṅka-saṃviṣṭam iva~ ~agni-sūnum /
   
devyaṃkasaṃviṣṭam ivāgnisūnum /
   
devī-aṅka-saṃviṣṭam iva~ ~agni-sūnum /

Verse: c    
babʰūva pakṣmāntavicañcitāśrur /
   
babʰūva pakṣma-anta-vicañcita-aśruḥ~ /
   
babʰūva pakṣmāṃtar ivāṃcitāśrur /
   
babʰūva pakṣma-antaḥ~ iva~ ~añcita-aśruḥ~ /

Verse: d    
niśvasya caiva tridivonmukʰo 'bʰūt // 1.61 //
   
niśvasya ca~ ~eva tri-diva-un-mukʰaḥ~ ~abʰūt // 1.61 //
   
niśvasya caivaṃ tridivonmukʰo 'bʰūt // 1.66 //
   
niśvasya ca~ ~eva~ tri-diva-un-mukʰaḥ~ ~abʰūt // 1.66 //

Strophe in ed. EHJ: 62 
Strophe in ed. EBC: 67 
Verse: a    
dr̥ṣṭvāsitaṃ tv aśrupariplutākṣaṃ /
   
dr̥ṣṭvā~ ~asitam~ tu~ aśru-paripluta-akṣam~ /
   
dr̥ṣṭvāsitaṃ tv aśrupariplutākṣaṃ /
   
dr̥ṣṭvā~ ~asitam~ tu~ aśru-paripluta-akṣam~ /

Verse: b    
snehāt tanūjasya nr̥paś cakampe /
   
snehāt tanū-jasya nr̥-paḥ~ cakampe /
   
snehāt tu putrasya nr̥paś cakaṃpe /
   
snehāt tu putrasya nr̥-paḥ~ cakam~pe /

Verse: c    
sagadgadaṃ bāṣpakaṣāyakaṇṭʰaḥ /
   
sa-gadgadam~ bāṣpa-kaṣāya-kaṇṭʰaḥ /
   
sagadgadaṃ bāṣpakaṣāyakaṃṭʰaḥ /
   
sa-gadgadam~ bāṣpa-kaṣāya-kaṇṭʰaḥ /

Verse: d    
papraccʰa sa prāñjalir ānatāṅgaḥ // 1.62 //
   
papraccʰa sa pra-añjaliḥ~ ānata-aṅgaḥ // 1.62 //
   
papraccʰa ca prāṃjalir ānatāṃgaḥ // 1.67 //
   
papraccʰa ca pra-añjaliḥ~ ānata-aṅgaḥ // 1.67 //

Strophe in ed. EHJ: 63 
Strophe in ed. EBC: 68 
Verse: a    
alpāntaraṃ yasya vapuḥ surebʰyo /
   
alpa-antaram~ yasya vapuḥ surebʰyaḥ~ /
   
svalpāṃtaraṃ yasya vapuḥ muneḥ syād /
   
sv-alpa-antaram~ yasya vapuḥ muneḥ syāt~ /

Verse: b    
bahvadbʰutaṃ yasya ca janma dīptam /
   
bahv-adbʰutam~ yasya ca janma dīptam /
   
bahvadbʰutaṃ yasya ca janma dīptaṃ /
   
bahv-adbʰutam~ yasya ca janma dīptam~ /

Verse: c    
yasyottamaṃ bʰāvinam āttʰa cārtʰaṃ /
   
yasyā~ ~uttamam~ bʰāvinam āttʰa ca~ ~artʰam~ /
   
yasyottamaṃ bʰāvinam āttʰa cārtʰaṃ /
   
yasyā~ ~uttamam~ bʰāvinam āttʰa ca~ ~artʰam~ /

Verse: d    
taṃ prekṣya kasmāt tava dʰīra bāṣpaḥ // 1.63 //
   
tam~ prekṣya kasmāt tava dʰīra bāṣpaḥ // 1.63 //
   
taṃ prekṣya kasmāt tava dʰīra bāṣpaḥ // 1.68 //
   
tam~ prekṣya kasmāt tava dʰīra bāṣpaḥ // 1.68 //

Strophe in ed. EHJ: 64 
Strophe in ed. EBC: 69 
Verse: a    
api stʰirāyur bʰagavan kumāraḥ /
   
api stʰira-āyuḥ~ bʰagavan kumāraḥ /
   
api stʰirāyur bʰagavan kumāraḥ /
   
api stʰira-āyuḥ~ bʰagavan kumāraḥ /

Verse: b    
kaccin na śokāya mama prasūtaḥ /
   
kac-cit~ na śokāya mama prasūtaḥ /
   
kaccin na śokāya mama prasūtaḥ /
   
kac-cit~ na śokāya mama prasūtaḥ /

Verse: c    
labdʰā katʰaṃcit salilāñjalir me /
   
labdʰā katʰaṃ-cit salila-añjaliḥ~ me /
   
labdʰaḥ katʰaṃcit salilāñjalir me /
   
labdʰaḥ katʰaṃ-cit salila-añjaliḥ~ me /

Verse: d    
na kʰalv imaṃ pātum upaiti kālaḥ // 1.64 //
   
na kʰalu~ imam~ pātum upaiti kālaḥ // 1.64 //
   
na kʰalv imaṃ pātum upaiti kālaḥ // 1.69 //
   
na kʰalu~ imam~ pātum upaiti kālaḥ // 1.69 //

Strophe in ed. EHJ: 65 
Strophe in ed. EBC: 70 
Verse: a    
apy akṣayaṃ me yaśaso nidʰānaṃ /
   
api~ a-kṣayam~ me yaśasaḥ~ nidʰānam~ /
   
apy akṣayaṃ me yaśaso nidʰānaṃ /
   
api~ a-kṣayam~ me yaśasaḥ~ nidʰānam~ /

Verse: b    
kaccid dʰruvo me kulahastasāraḥ /
   
kac-cit~ dʰruvaḥ~ me kula-hasta-sāraḥ /
   
kaccid dʰruvo me kulahastasāraḥ /
   
kac-cit~ dʰruvaḥ~ me kula-hasta-sāraḥ /

Verse: c    
api prayāsyāmi sukʰaṃ paratra /
   
api prayāsyāmi sukʰam~ paratra /
   
api prayāsyāmi sukʰaṃ paratra /
   
api prayāsyāmi sukʰam~ paratra /

Verse: d    
supto 'pi putre 'nimiṣaikacakṣuḥ // 1.65 //
   
suptaḥ~ ~api putre ~a-nimiṣa-eka-cakṣuḥ // 1.65 //
   
supte 'pi putre 'nimiṣaikacakṣuḥ // 1.70 //
   
supte ~api putre ~a-nimiṣa-eka-cakṣuḥ // 1.70 //

Strophe in ed. EHJ: 66 
Strophe in ed. EBC: 71 
Verse: a    
kaccin na me jātam apʰullam eva /
   
kac-cit~ na me jātam a-pʰullam eva /
   
kaccin na me jātam apʰullam eva /
   
kac-cit~ na me jātam a-pʰullam eva /

Verse: b    
kulapravālaṃ pariśoṣabʰāgi /
   
kula-pravālam~ pariśoṣa-bʰāgi /
   
kulaprabālaṃ pariśoṣabʰāgi /
   
kula-prabālam~ pariśoṣa-bʰāgi /

Verse: c    
kṣipraṃ vibʰo brūhi na me 'sti śāntiḥ /
   
kṣipram~ vibʰo brūhi na me ~asti śāntiḥ /
   
kṣipraṃ vibʰo brūhi na me 'sti śāntiḥ /
   
kṣipram~ vibʰaḥ~ brūhi na me ~asti śāntiḥ /

Verse: d    
snehaṃ sute vetsi hi bāndʰavānām // 1.66 //
   
sneham~ sute vetsi hi bāndʰavānām // 1.66 //
   
snehaṃ sute vetsi hi bāṃdʰavānāṃ // 1.71 //
   
sneham~ sute vetsi hi bāndʰavānām~ // 1.71 //

Strophe in ed. EHJ: 67 
Strophe in ed. EBC: 72 
Verse: a    
ity āgatāvegam aniṣṭabuddʰyā /
   
iti~ āgata-āvegam an-iṣṭa-buddʰyā /
   
ity āgatāvegamaniṣṭabuddʰyā /
   
iti~ āgata-āvegam an-iṣṭa-buddʰyā /

Verse: b    
buddʰvā narendraṃ sa munir babʰāṣe /
   
buddʰvā nara-indram~ sa muniḥ~ babʰāṣe /
   
buddʰvā nareṃdraṃ sa munir babʰāṣe /
   
buddʰvā nara-indram~ sa muniḥ~ babʰāṣe /

Verse: c    
bʰūn matis te nr̥pa kācid /
   
bʰūt~ matiḥ~ te nr̥-pa kā-cit~ /
   
bʰūn matis te nr̥pa kācid /
   
bʰūt~ matiḥ~ te nr̥-pa kā-cit~ /

Verse: d    
anyā niḥsaṃśayaṃ tad yad avocam asmi // 1.67 //
   
anyā niḥ-saṃśayam~ tat~ yat~ avocam asmi // 1.67 //
   
anyā niḥsaṃśayaṃ tad yad avocam asmi // 1.72 //
   
anyā niḥ-saṃśayam~ tat~ yat~ avocam asmi // 1.72 //

Strophe in ed. EHJ: 68 
Strophe in ed. EBC: 73 
Verse: a    
nāsyānyatʰātvaṃ prati vikriyā me /
   
na~ ~asya~ ~anyatʰātvam~ prati vikriyā me /
   
nāsyānyatʰātvaṃ prati vikriyā me /
   
na~ ~asya~ ~anyatʰātvam~ prati vikriyā me /

Verse: b    
svāṃ vañcanāṃ tu prati viklavo 'smi /
   
svām~ vañcanām~ tu prati viklavaḥ~ ~asmi /
   
svāṃ vaṃcanāṃ tu prati viklavo 'smi /
   
svām~ vañcanām~ tu prati viklavaḥ~ ~asmi /

Verse: c    
kālo hi me yātum ayaṃ ca jāto /
   
kālaḥ~ hi me yātum ayam~ ca jātaḥ~ /
   
kālo hi me yātum ayaṃ ca jāto /
   
kālaḥ~ hi me yātum ayam~ ca jātaḥ~ /

Verse: d    
jātikṣayasyāsulabʰasya boddʰā // 1.68 //
   
jāti-kṣayasya~ ~a-su-labʰasya boddʰā // 1.68 //
   
jātikṣayasyāsulabʰasya boddʰā // 1.73 //
   
jāti-kṣayasya~ ~a-su-labʰasya boddʰā // 1.73 //

Strophe in ed. EHJ: 69 
Strophe in ed. EBC: 74 
Verse: a    
vihāya rājyaṃ viṣayeṣv anāstʰas /
   
vihāya rājyam~ viṣayeṣu~ an-āstʰaḥ~ /
   
vihāya rājyaṃ viṣayeṣv anāstʰas /
   
vihāya rājyam~ viṣayeṣu~ an-āstʰaḥ~ /

Verse: b    
tīvraiḥ prayatnair adʰigamya tattvam /
   
tīvraiḥ prayatnaiḥ~ adʰigamya tattvam /
   
tīvraiḥ prayatnair adʰigamya tattvaṃ /
   
~tīvraiḥ prayatnaiḥ~ adʰigamya tattvam~ /

Verse: c    
jagaty ayaṃ mohatamo nihantuṃ /
   
jagati~ ayam~ moha-tamaḥ~ nihantum~ /
   
jagaty ayaṃ mohatamo nihaṃtuṃ /
   
jagati~ ayam~ moha-tamaḥ~ nihantum~ /

Verse: d    
jvaliṣyati jñānamayo hi sūryaḥ // 1.69 //
   
jvaliṣyati jñānamayaḥ~ hi sūryaḥ // 1.69 //
   
jvaliṣyati jñānamayo hi sūryaḥ // 1.74 //
   
jvaliṣyati jñānamayaḥ~ hi sūryaḥ // 1.74 //

Strophe in ed. EHJ: 70 
Strophe in ed. EBC: 75 
Verse: a    
duḥkʰārṇavād vyādʰivikīrṇapʰenāj /
   
duḥkʰa-arṇavāt~ vyādʰi-vikīrṇa-pʰenāt~ /
   
duḥkʰārṇavād vyādʰivikīrṇapʰenāj /
   
duḥkʰa-arṇavāt~ vyādʰi-vikīrṇa-pʰenāt~ /

Verse: b    
jarātaraṅgān maraṇogravegāt /
   
jarā-taraṅgāt~ maraṇa-ugra-vegāt /
   
jarātaraṃgān maraṇogravegāt /
   
~jarā-taraṅgāt~ maraṇa-ugra-vegāt /

Verse: c    
uttārayiṣyaty ayam uhyamānam /
   
uttārayiṣyati~ ayam uhyamānam /
   
uttārayiṣyaty ayam uhyamānam /
   
uttārayiṣyati~ ayam uhyamānam /

Verse: d    
ārtaṃ jagaj jñānamahāplavena // 1.70 //
   
ārtam~ jagat~ jñāna-mahā-plavena // 1.70 //
   
ārttaṃ jagaj jñānamahāplavena // 1.75 //
   
ārttam~ jagat~ jñāna-mahā-plavena // 1.75 //

Strophe in ed. EHJ: 71 
Strophe in ed. EBC: 76 
Verse: a    
prajñāmbuvegāṃ stʰiraśīlavaprāṃ /
   
prajñā-ambu-vegām~ stʰira-śīla-vaprām~ /
   
prajñāṃbuvegāṃ stʰiraśīlavaprāṃ /
   
prajñā-am~bu-vegām~ stʰira-śīla-vaprām~ /

Verse: b    
samādʰiśītāṃ vratacakravākām /
   
samādʰi-śītām~ vrata-cakra-vākām /
   
samādʰiśītāṃ vratacakravākāṃ /
   
samādʰi-śītām~ vrata-cakra-vākām~ /

Verse: c    
asyottamāṃ dʰarmanadīṃ pravr̥ttāṃ /
   
asyā~ ~uttamām~ dʰarma-nadīm~ pravr̥ttām~ /
   
asyottamāṃ dʰarmanadīṃ pravr̥ttāṃ /
   
asyā~ ~uttamām~ dʰarma-nadīm~ pravr̥ttām~ /

Verse: d    
tr̥ṣṇārditaḥ pāsyati jīvalokaḥ // 1.71 //
   
tr̥ṣṇā-ārditaḥ pāsyati jīva-lokaḥ // 1.71 //
   
tr̥ṣṇārditaḥ pāsyati jīvalokaḥ // 1.76 //
   
tr̥ṣṇā-ārditaḥ pāsyati jīva-lokaḥ // 1.76 //

Strophe in ed. EHJ: 72 
Strophe in ed. EBC: 77 
Verse: a    
duḥkʰārditebʰyo viṣayāvr̥tebʰyaḥ /
   
duḥkʰa-ārditebʰyaḥ~ viṣaya-āvr̥tebʰyaḥ /
   
duḥkʰārditebʰyo viṣayāvr̥tebʰyaḥ /
   
duḥkʰa-ārditebʰyaḥ~ viṣaya-āvr̥tebʰyaḥ /

Verse: b    
saṃsārakāntārapatʰastʰitebʰyaḥ /
   
saṃsāra-kāntāra-patʰa-stʰitebʰyaḥ /
   
saṃsārakāṃtārapatʰastʰitebʰyaḥ /
   
saṃsāra-kāntāra-patʰa-stʰitebʰyaḥ /

Verse: c    
ākʰyāsyati hy eṣa vimokṣamārgaṃ /
   
ākʰyāsyati hi~ eṣa vimokṣa-mārgam~ /
   
ākʰyāsyati hy eṣa vimokṣamārgaṃ /
   
ākʰyāsyati hi~ eṣa vimokṣa-mārgam~ /

Verse: d    
mārgapranaṣṭebʰya ivādʰvagebʰyaḥ // 1.72 //
   
mārga-pranaṣṭebʰyaḥ~ iva~ ~adʰva-gebʰyaḥ // 1.72 //
   
mārgapranaṣṭebʰya ivādʰvagebʰyaḥ // 1.77 //
   
mārga-pranaṣṭebʰyaḥ~ iva~ ~adʰva-gebʰyaḥ // 1.77 //

Strophe in ed. EHJ: 73 
Strophe in ed. EBC: 78 
Verse: a    
vidahyamānāya janāya loke /
   
vidahyamānāya janāya loke /
   
vidahyamānāya janāya loke /
   
vidahyamānāya janāya loke /

Verse: b    
rāgāgnināyaṃ viṣayendʰanena /
   
rāga-agninā~ ~ayam~ viṣaya-indʰanena /
   
rāgāgnināyaṃ viṣayeṃdʰanena /
   
rāga-agninā~ ~ayam~ viṣaya-indʰanena /

Verse: c    
prahlādam ādʰāsyati dʰarmavr̥ṣṭyā /
   
prahlādam ādʰāsyati dʰarma-vr̥ṣṭyā /
   
prahlādam ādʰāsyati dʰarmavr̥ṣṭyā /
   
prahlādam ādʰāsyati dʰarma-vr̥ṣṭyā /

Verse: d    
vr̥ṣṭyā mahāmegʰa ivātapānte // 1.73 //
   
vr̥ṣṭyā mahā-megʰaḥ~ iva~ ~ātapa-ante // 1.73 //
   
vr̥ṣṭyā mahāmegʰa ivātapāṃte // 1.78 //
   
vr̥ṣṭyā mahā-megʰaḥ~ iva~ ~ātapa-ante // 1.78 //

Strophe in ed. EHJ: 74 
Strophe in ed. EBC: 79 
Verse: a    
tr̥ṣṇārgalaṃ mohatamaḥkapāṭaṃ /
   
tr̥ṣṇā-argalam~ moha-tamaḥ-kapāṭam~ /
   
tr̥ṣṇārgalaṃ mohatamaḥkapāṭaṃ /
   
tr̥ṣṇā-argalam~ moha-tamaḥ-kapāṭam~ /

Verse: b    
dvāraṃ prajānām apayānahetoḥ /
   
dvāraṃ- prajānām apayāna-hetoḥ /
   
dvāraṃ prajānām apayānahetoḥ /
   
dvāraṃ- prajānām apayāna-hetoḥ /

Verse: c    
vipāṭayiṣyaty ayam uttamena /
   
vipāṭayiṣyati~ ayam uttamena /
   
vipāṭayiṣyaty ayam uttamena /
   
vipāṭayiṣyati~ ayam uttamena /

Verse: d    
saddʰarmatāḍena durāsadena // 1.74 //
   
sad-dʰarma-tāḍena dur-āsadena // 1.74 //
   
saddʰarmatāḍena durāsadena // 1.79 //
   
sad-dʰarma-tāḍena dur-āsadena // 1.79 //

Strophe in ed. EHJ: 75 
Strophe in ed. EBC: 80 
Verse: a    
svair mohapāśaiḥ pariveṣṭitasya /
   
svaiḥ~ moha-pāśaiḥ pariveṣṭitasya /
   
svair mohapāśaiḥ pariveṣṭitasya /
   
svaiḥ~ moha-pāśaiḥ pariveṣṭitasya /

Verse: b    
duḥkʰābʰibʰūtasya nirāśrayasya /
   
duḥkʰa-abʰibʰūtasya nir-āśrayasya /
   
duḥkʰābʰibʰūtasya nirāśrayasya /
   
duḥkʰa-abʰibʰūtasya nir-āśrayasya /

Verse: c    
lokasya saṃbudʰya ca dʰarmarājaḥ /
   
lokasya saṃbudʰya ca dʰarma-rājaḥ /
   
lokasya saṃbudʰya ca dʰarmarājaḥ /
   
lokasya saṃbudʰya ca dʰarma-rājaḥ /

Verse: d    
kariṣyate bandʰanamokṣam eṣaḥ // 1.75 //
   
kariṣyate bandʰana-mokṣam eṣaḥ // 1.75 //
   
kariṣyate bandʰanamokṣam eṣaḥ // 1.80 //
   
kariṣyate bandʰana-mokṣam eṣaḥ // 1.80 //

Strophe in ed. EHJ: 76 
Strophe in ed. EBC: 81 
Verse: a    
tan kr̥tʰāḥ śokam imaṃ prati tvam /
   
tat~ kr̥tʰāḥ śokam imam~ prati tvam /
   
tanmā kr̥tʰāḥ śokam imaṃ prati tvaṃ /
   
tat~ kr̥tʰāḥ śokam imam~ prati tvam~ /

Verse: b    
asmin sa śocyo 'sti manuṣyaloke /
   
asmin sa śocyaḥ~ ~asti manuṣya-loke /
   
tat saumya śocye hi manuṣyaloke /
   
tat saumya śocye hi manuṣya-loke /

Verse: c    
mohena kāmasukʰair madād /
   
mohena kāma-sukʰaiḥ~ madāt~ /
   
mohena kāmasukʰair madād /
   
mohena kāma-sukʰaiḥ~ madāt~ /

Verse: d    
yo naiṣṭʰikaṃ śroṣyati nāsya dʰarmam // 1.76 //
   
yaḥ~ naiṣṭʰikam~ śroṣyati na~ ~asya dʰarmam // 1.76 //
   
yo naiṣṭʰikaṃ śroṣyati nāsya dʰarmaṃ // 1.81 //
   
yaḥ~ naiṣṭʰikam~ śroṣyati na~ ~asya dʰarmam~ // 1.81 //

Strophe in ed. EHJ: 77 
Strophe in ed. EBC: 82 
Verse: a    
bʰraṣṭasya tasmāc ca guṇād ato me /
   
bʰraṣṭasya tasmāt~ ca guṇāt~ ataḥ~ me /
   
bʰraṣṭasya tasmācca guṇādato me /
   
bʰraṣṭasya tasmāt~ ca guṇāt~ ataḥ~ me /

Verse: b    
dʰyānāni labdʰvāpy akr̥tārtʰataiva /
   
dʰyānāni labdʰvā~ ~api~ a-kr̥ta-artʰatā~ ~eva /
   
dʰyānāni labdʰvāpy akr̥tārtʰataiva /
   
dʰyānāni labdʰvā~ ~api~ a-kr̥ta-artʰatā~ ~eva /

Verse: c    
dʰarmasya tasyā śravaṇād ahaṃ hi /
   
dʰarmasya tasya~ śravaṇāt~ aham~ hi /
   
dʰarmasya tasyā śravaṇād ahaṃ hi /
   
dʰarmasya tasya~ śravaṇāt~ aham~ hi /

Verse: d    
manye vipattiṃ tridive 'pi vāsam // 1.77 //
   
manye vipattim~ tri-dive ~api vāsam // 1.77 //
   
manye vipattiṃ tridive 'pi vāsam // 1.82 //
   
manye vipattim~ tri-dive ~api vāsam // 1.82 //

Strophe in ed. EHJ: 78 
Strophe in ed. EBC: 83 
Verse: a    
iti śrutārtʰaḥ sasuhr̥t sadāras /
   
iti śruta-artʰaḥ sa-su-hr̥t sa-dāraḥ~ /
   
iti śrutārtʰaḥ sasuhr̥t sadāras /
   
iti śruta-artʰaḥ sa-su-hr̥t sa-dāraḥ~ /

Verse: b    
tyaktvā viṣādaṃ mumude narendraḥ /
   
tyaktvā viṣādam~ mumude nara-indraḥ /
   
tyaktvā viṣādaṃ mumude nareṃdraḥ /
   
tyaktvā viṣādam~ mumude nara-indraḥ /

Verse: c    
evaṃvidʰo 'yaṃ tanayo mameti /
   
evaṃ-vidʰaḥ~ ~ayam~ tanayaḥ~ mama~ ~iti /
   
evaṃvidʰo 'yaṃ tanayo mameti /
   
evaṃ-vidʰaḥ~ ~ayam~ tanayaḥ~ mama~ ~iti /

Verse: d    
mene sa hi svām api sāravattām // 1.78 //
   
mene sa hi svām api sāravattām // 1.78 //
   
mene sa hi svāmapi sāramattāṃ // 1.83 //
   
mene sa hi svām api sāramattām~ // 1.83 //

Strophe in ed. EHJ: 79 
Strophe in ed. EBC: 84 
Verse: a    
ārṣeṇa mārgeṇa tu yāsyatīti /
   
ārṣeṇa mārgeṇa tu yāsyati~ ~iti /
   
āryeṇa mārgeṇa tu yāsyatīti /
   
āryeṇa mārgeṇa tu yāsyati~ ~iti /

Verse: b    
cintāvidʰeyaṃ hr̥dayaṃ cakāra /
   
cintā-vidʰeyam~ hr̥dayam~ cakāra /
   
ciṃtāvidʰeyaṃ hr̥dayaṃ cakāra /
   
cintā-vidʰeyam~ hr̥dayam~ cakāra /

Verse: c    
na kʰalv asau na priyadʰarmapakṣaḥ /
   
na kʰalu~ asau na priya-dʰarma-pakṣaḥ /
   
na kʰalv asau na priyadʰarmapakṣaḥ /
   
na kʰalu~ asau na priya-dʰarma-pakṣaḥ /

Verse: d    
saṃtānanāśāt tu bʰayaṃ dadarśa // 1.79 //
   
saṃtāna-nāśāt tu bʰayam~ dadarśa // 1.79 //
   
saṃtānanāśāt tu bʰayaṃ dadarśa // 1.84 //
   
saṃtāna-nāśāt tu bʰayam~ dadarśa // 1.84 //

Strophe in ed. EHJ: 80 
Strophe in ed. EBC: 85 
Verse: a    
atʰa munir asito nivedya tattvaṃ /
   
atʰa muniḥ~ asitaḥ~ nivedya tattvam~ /
   
atʰa munir asito nivedya tattvaṃ /
   
atʰa muniḥ~ asitaḥ~ nivedya tattvam~ /

Verse: b    
sutaniyataṃ sutaviklavāya rājñe /
   
suta-niyatam~ suta-viklavāya rājñe /
   
sutaniyataṃ sutaviklavāya rājñe /
   
suta-niyatam~ suta-viklavāya rājñe /

Verse: c    
sabahumatam udīkṣyamāṇarūpaḥ /
   
sa-bahu-matam udīkṣyamāṇa-rūpaḥ /
   
sabahumatam udīkṣyamāṇarūpaḥ /
   
sa-bahu-matam udīkṣyamāṇa-rūpaḥ /

Verse: d    
pavanapatʰena yatʰāgataṃ jagāma // 1.80 //
   
pavana-patʰena yatʰā-āgatam~ jagāma // 1.80 //
   
pavanapatʰena yatʰāgataṃ jagāma // 1.85 //
   
pavana-patʰena yatʰā-āgatam~ jagāma // 1.85 //

Strophe in ed. EHJ: 81 
Strophe in ed. EBC: 86 
Verse: a    
kr̥tamitir anujāsutaṃ ca dr̥ṣṭvā /
   
kr̥ta-mitiḥ~ anujā-sutam~ ca dr̥ṣṭvā /
   
kr̥tamatir anujāsutaṃ ca dr̥ṣṭvā /
   
kr̥ta-matiḥ~ anujā-sutam~ ca dr̥ṣṭvā /

Verse: b    
munivacanaśravaṇe ca tanmatau ca /
   
muni-vacana-śravaṇe ca tan-matau ca /
   
munivacanaśravaṇe 'pi tanmatau ca /
   
muni-vacana-śravaṇe ~api tan-matau ca /

Verse: c    
bahuvidʰam anukampayā sa sādʰuḥ /
   
bahu-vidʰam anukampayā sa sādʰuḥ /
   
bahuvidʰam anukaṃpayā sa sādʰuḥ /
   
bahu-vidʰam anukam~payā sa sādʰuḥ /

Verse: d    
priyasutavad viniyojayāṃ cakāra // 1.81 //
   
priya-sutavat~ viniyojayām~ cakāra // 1.81 //
   
priyasutavad viniyojayāṃ cakāra // 1.86 //
   
priya-sutavat~ viniyojayām~ cakāra // 1.86 //

Strophe in ed. EHJ: 82 
Strophe in ed. EBC: 87 
Verse: a    
narapatir api putrajanmatuṣṭo /
   
nara-patiḥ~ api putra-janma-tuṣṭaḥ~ /
   
narapatir api putrajanmatuṣṭo /
   
nara-patiḥ~ api putra-janma-tuṣṭaḥ~ /

Verse: b    
viṣayagatāni vimucya bandʰanāni /
   
viṣaya-gatāni vimucya bandʰanāni /
   
viṣayamatāni vimucya baṃdʰanāni /
   
viṣaya-matāni vimucya bandʰanāni /

Verse: c    
kulasadr̥śam acīkarad yatʰāvat /
   
kula-sa-dr̥śam acīkarat~ yatʰāvat /
   
kulasadr̥śamacīkaradyatʰāvat /
   
kula-sa-dr̥śam acīkarat~ yatʰāvat~ /

Verse: d    
priyatanayas tanayasya jātakarma // 1.82 //
   
priya-tanayaḥ~ tanayasya jāta-karma // 1.82 //
   
priyatanayaṃ tanayasya jātakarma // 1.87 //
   
~priya-tanayam~ tanayasya jāta-karma // 1.87 //

Strophe in ed. EHJ: 83 
Strophe in ed. EBC: 88 
Verse: a    
daśasu pariṇateṣv ahaḥsu caiva /
   
daśasu pariṇateṣu~ ahaḥsu ca~ ~eva /
   
daśasu pariṇateṣv ahaḥsu caivaṃ /
   
daśasu pariṇateṣu~ ahaḥsu ca~ ~evam~ /

Verse: b    
prayatamanāḥ parayā mudā parītaḥ /
   
prayata-manāḥ parayā mudā parītaḥ /
   
prayatamanāḥ parayā mudā parītaḥ /
   
prayata-manāḥ parayā mudā parītaḥ /

Verse: c    
akuruta japahomamaṅgalādyāḥ /
   
akuruta japa-homa-maṅgala-ādyāḥ /
   
akuruta japahomamaṃgalādyāḥ /
   
akuruta japa-homa-maṅgala-ādyāḥ /

Verse: d    
paramabʰavāya sutasya devatejyāḥ // 1.83 //
   
parama-bʰavāya sutasya devatā-ijyāḥ // 1.83 //
   
paramatamāḥ sa sutasya devatejyāḥ // 1.88 //
   
paramatamāḥ sa sutasya devatā-ijyāḥ // 1.88 //

Strophe in ed. EHJ: 84 
Strophe in ed. EBC: 89 
Verse: a    
api ca śatasahasrapūr̥nasaṃkʰyāḥ /
   
api ca śata-sahasra-pūr̥na-saṃkʰyāḥ /
   
api ca śatasahasrapūr̥nasaṃkʰyāḥ /
   
api ca śata-sahasra-pūr̥na-saṃkʰyāḥ /

Verse: b    
stʰirabalavattanayāḥ sahemaśr̥ṅgīḥ /
   
stʰira-balavat-tanayāḥ sa-hema-śr̥ṅgīḥ /
   
stʰirabalavattanayāḥ sahemaśr̥ṃgīḥ /
   
stʰira-balavat-tanayāḥ sa-hema-śr̥ṅgīḥ /

Verse: c    
anupagatajarāḥ payasvinīr gāḥ /
   
an-upagata-jarāḥ payasvinīḥ~ gāḥ /
   
anupagatajarāḥ payasvinīr gāḥ /
   
an-upagata-jarāḥ payasvinīḥ~ gāḥ /

Verse: d    
svayam adadāt sutavr̥ddʰaye dvijebʰyaḥ // 1.84 //
   
svayam adadāt suta-vr̥ddʰaye dvi-jebʰyaḥ // 1.84 //
   
svayam adadāt sutavr̥ddʰaye dvijebʰyaḥ // 1.89 //
   
svayam adadāt suta-vr̥ddʰaye dvi-jebʰyaḥ // 1.89 //

Strophe in ed. EHJ: 85 
Strophe in ed. EBC: 90 
Verse: a    
bahuvidʰaviṣayās tato yatātmā /
   
bahu-vidʰa-viṣayāḥ~ tataḥ~ yata-ātmā /
   
bahuvidʰaviṣayāstato yatātmā /
   
bahu-vidʰa-viṣayāḥ~ tataḥ~ yata-ātmā /

Verse: b    
svahr̥dayatoṣakarīḥ kriyā vidʰāya /
   
sva-hr̥daya-toṣa-karīḥ kriyā vidʰāya /
   
svahr̥dayatoṣakarīḥ kriyā vidʰāya /
   
sva-hr̥daya-toṣa-karīḥ kriyā vidʰāya /

Verse: c    
guṇavati niyate śive muhūrte /
   
guṇavati niyate śive muhūrte /
   
guṇavati divase śive muhūrte /
   
guṇavati divase śive muhūrte /

Verse: d    
matim akaron muditaḥ purapraveśe // 1.85 //
   
matim akarot~ muditaḥ pura-praveśe // 1.85 //
   
matim akaronmuditaḥ purapraveśe // 1.90 //
   
matim akarot~ ~muditaḥ pura-praveśe // 1.90 //

Strophe in ed. EHJ: 86 
Strophe in ed. EBC: 91 
Verse: a    
dviradaradamayīm atʰo mahārhāṃ /
   
dvi-rada-radamayīm atʰā~ ~u mahā-arhām~ /
   
dviradaradamayīm atʰo mahārhāṃ /
   
dvi-rada-radamayīm atʰā~ ~u mahā-arhām~ /

Verse: b    
sitasitapuṣpabʰr̥tāṃ maṇipradīpām /
   
sita-sita-puṣpa-bʰr̥tām~ maṇi-pradīpām /
   
sitasitapuṣpabʰr̥tāṃ maṇipradīpāṃ /
   
sita-sita-puṣpa-bʰr̥tām~ maṇi-pradīpām~ /

Verse: c    
abʰajata śivikāṃ śivāya devī /
   
abʰajata śivikām~ śivāya devī /
   
abʰajata śivikāṃ śivāya devī /
   
abʰajata śivikām~ śivāya devī /

Verse: d    
tanayavatī praṇipatya devatābʰyaḥ // 1.86 //
   
tanayavatī praṇipatya devatābʰyaḥ // 1.86 //
   
tanayavatī praṇipatya devatābʰyaḥ // 1.91 //
   
tanayavatī praṇipatya devatābʰyaḥ // 1.91 //

Strophe in ed. EHJ: 87 
Strophe in ed. EBC: 92 
Verse: a    
puram atʰa purataḥ praveśya patnīṃ /
   
puram atʰa purataḥ praveśya patnīm~ /
   
puram atʰa purataḥ praveśya patnīṃ /
   
puram atʰa purataḥ praveśya patnīm~ /

Verse: b    
stʰavirajanānugatām apatyanātʰām /
   
stʰavira-jana-anugatām apatya-nātʰām /
   
stʰavirajanānugatām apatyanātʰāṃ /
   
stʰavira-jana-anugatām apatya-nātʰām~ /

Verse: c    
nr̥patir api jagāma paurasaṃgʰair /
   
nr̥-patiḥ~ api jagāma paura-saṃgʰaiḥ~ /
   
nr̥patir api jagāma paurasaṃgʰair /
   
nr̥-patiḥ~ api jagāma paura-saṃgʰaiḥ~ /

Verse: d    
divam amarair magʰavān ivārcyamānaḥ // 1.87 //
   
divam a-maraiḥ~ magʰavān iva~ ~arcyamānaḥ // 1.87 //
   
divam amarair magʰavān ivārcyamānaḥ // 1.92 //
   
divam a-maraiḥ~ magʰavān iva~ ~arcyamānaḥ // 1.92 //

Strophe in ed. EHJ: 88 
Strophe in ed. EBC: 93 
Verse: a    
bʰavanam atʰa vigāhya śākyarājo /
   
bʰavanam atʰa vigāhya śākya-rājaḥ~ /
   
bʰavanam atʰa vigāhya śākyarājo /
   
bʰavanam atʰa vigāhya śākya-rājaḥ~ /

Verse: b    
bʰava iva ṣaṇmukʰajanmanā pratītaḥ /
   
bʰavaḥ~ iva ṣaṇ-mukʰa-janmanā pratītaḥ /
   
bʰava iva ṣaṇmukʰajanmanā pratītaḥ /
   
bʰavaḥ~ iva ṣaṇ-mukʰa-janmanā pratītaḥ /

Verse: c    
idam idam iti harṣapūrṇavaktro /
   
idam idam iti harṣa-pūrṇa-vaktraḥ~ /
   
idam idam iti harṣapūrṇavaktro /
   
idam idam iti harṣa-pūrṇa-vaktraḥ~ /

Verse: d    
bahuvidʰapuṣṭiyaśaskaraṃ vyadʰatta // 1.88 //
   
bahu-vidʰa-puṣṭi-yaśas-karam~ vyadʰatta // 1.88 //
   
bahuvidʰapuṣṭiyaśaskaraṃ vyadʰatta // 1.93 //
   
bahu-vidʰa-puṣṭi-yaśas-karam~ vyadʰatta // 1.93 //

Strophe in ed. EHJ: 89 
Strophe in ed. EBC: 94 
Verse: a    
iti narapatiputrajanmavr̥ddʰyā /
   
iti nara-pati-putra-janma-vr̥ddʰyā /
   
iti narapatiputrajanmavr̥ddʰyā /
   
iti nara-pati-putra-janma-vr̥ddʰyā /

Verse: b    
sajanapadaṃ kapilāhvayaṃ puraṃ tat /
   
sa-jana-padam~ kapila-āhvayam~ puram~ tat /
   
sajanapadaṃ kapilāhvayaṃ puraṃ tat /
   
sa-jana-padam~ kapila-āhvayam~ puram~ tat /

Verse: c    
dʰanadapuram ivāpsaraso 'vakīrṇaṃ /
   
dʰana-da-puram iva~ ~apsarasaḥ~ ~avakīrṇam~ /
   
dʰanadapuramivāpsaraso 'vakīrṇaṃ /
   
dʰana-da-puram~ iva~ ~apsarasaḥ~ ~avakīrṇam~ /

Verse: d    
muditam abʰūn nalakūbaraprasūtau // 1.89 //
   
muditam abʰūt~ nala-kūbara-prasūtau // 1.89 //
   
muditam abʰūn nalakūvaraprasūtau // 1.94 //
   
muditam abʰūt~ nala-kūvara-prasūtau // 1.94 //


iti buddʰa-carite mahā-kāvye bʰagavat-prasūtir+ nāma pratʰamaḥ sargaḥ // 1 //
iti śrī-buddʰa-carite mahā-kāvye bʰagavat-prasūtir+ nāma pratʰamaḥ sargaḥ // 1 //



Next part



This text is part of the TITUS edition of Asvaghosa, Buddhacarita.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.