TITUS
Ajitasenavyakaranam
Part No. 4
Previous part

Page: 106 
Line of ed.: 1       so bodʰisattvaḥ stʰita gaṅgavālukān
Line of ed.: 2       
kadāci so gaccʰati durgatī bʰayam \
Line of ed.: 3       
yo lokanātʰasya hi nāmu yaḥ śruṇa
Line of ed.: 4       
apāyagāmī na kadāci bʰeṣyate \\

Line of ed.: 5       
kalpāna koṭī-*9nayutān acintiyā
Line of ed.: 6       
rājā sa bʰotī sada cakravartī \
Line of ed.: 7       
yo lokanātʰasya hi nāmu dʰārayet*10 \\

Line of ed.: 8       
yat kiṃci pūrvaṃ sada pāpu yat kr̥taṃ
Line of ed.: 9       
sarvaṃ kṣayaṃ yāsyati śīgʰram etat \
Line of ed.: 10       
śakraḥ pi devendramahānubʰāvaḥ
Line of ed.: 11       
kalpāna koṭī-*9nayutān acintiyā \\

Line of ed.: 12       
sukʰāvatīṃ gaccʰati buddʰakṣetraṃ
Line of ed.: 13       
paryaṅkabaddʰaḥ sa ca bodʰisattvo \
Line of ed.: 14       
brahmasvaro susvaru maṃjugʰoṣa
Line of ed.: 15       
bʰavanti varṣāna sahasra-*11koṭibʰiḥ \\

Line of ed.: 16       
apāyagāmī na kadāci bʰeṣyate
Line of ed.: 17       
yo lokanātʰasya hi nāmu dʰārayet \

Line of ed.: 18    
atʰa sa jīrṇakaḥ puruṣo janakāyaṃ bʰagavato guṇavarṇam udīrayitvā
Line of ed.: 19    
tūṣṇīṃ stʰito ՚bʰūt \ atʰa bʰagavān pūrveṇa nagaradvāreṇa śrāvastīṃ
Line of ed.: 20    
mahānagarīṃ praviṣṭo*12 ՚bʰūt \ tatra ca nagaradvāre dvādaśakoṭyaḥ padmānāṃ
Line of ed.: 21    
prādur abʰūvan \ teṣu ca padmeṣu dvādaśakoṭyo bodʰisattvānāṃ paryaṅkaniṣaṇṇāḥ
Next part



This text is part of the TITUS edition of Ajitasenavyakaranam.

Copyright TITUS Project, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.