TITUS
Text collection: RV 
R̥g-Veda
Text: AitUp 
Aitareya-Upaniṣad


On the basis of the edition by
Limaye-Vadekar,
Aitareya-Upaniṣad,
Poona (Vaidika Saṃśodhana Maṇḍala) 1958,
electronically edited by Paolo Magnone,
January 1986;
TITUS version by Jost Gippert,
Frankfurt a/M, 31.1.1997 / 28.2.1998 / 21.6.1998 / 20.10.1999 / 1.6.2000 / 7.12.2008



Markup system:
- between diamond brackets, code t...: title.
- between chevrons, code p: prose passage.
- between chevrons, code v: verse passage.
- between braces: comments.
- ՙn: hierarchic counters of sections.
- @: proper name of person or place (not god).
- *: difficult/ambiguous.





Chapter: 1 
Paragraph: 1 
Verse: 1    
{prose}
Sentence: a    
आत्मा वा इदमेक एवाग्र आसीत्.
   
आत्मा वै इदम् एकः एव अग्रे आसीत्.
Sentence: b    
नान्यत्किञ्चन मिषत्.
   
अन्यत् किञ्चन मिषत्.
Sentence: c    
स ईक्षत लोकान्नु सृजा इति.
   
सः ईक्षत लोकान् नु सृजै इति.

Verse: 2 
Sentence: a    
स इमांल्लोकानसृजताम्भो मरीचीर्मरमापः.
   
सः इमान् लोकान् असृजत अम्भः मरीचीः मरम् आपः.
Sentence: b    
अदो ऽम्भः परेण दिवम्.
   
अदः अम्भः परेण दिवम्.
Sentence: c    
द्यौः प्रतिष्ठा.
   
द्यौः प्रतिष्ठा.
Sentence: d    
अन्तरिक्षं मरीचयः.
   
अन्तरिक्षम् मरीचयः.
Sentence: e    
पृथिवी मरः.
   
पृथिवी मरः.
Sentence: f    
या अधस्तात्ता आपः.
   
याः अधस्तात् ताः आपः.

Verse: 3 
Sentence: a    
स ईक्षतेमे नु लोकाः.
   
सः ईक्षत इमे नु लोकाः.
Sentence: b    
लोकपालान्नु सृजा इति.
   
लोकपालान् नु सृजै इति.
Sentence: c    
सो ऽद्भ्य एव पुरुषं समुद्धृत्यामूर्च्छयत्.
   
सः अद्भ्यः एव पुरुषम् समुद्धृत्य अमूर्च्छयत्.

Verse: 4 
Sentence: a    
तमभ्यतपत्.
   
तम् अभ्यतपत्.
Sentence: b    
तस्याभितप्तस्य मुखं निरभिद्यत यथाण्डम्.
   
तस्य अभितप्तस्य मुखम् निरभिद्यत यथा अण्डम्.
Sentence: c    
मुखाद्वाक्.
   
मुखात् वाक्.
Sentence: d    
वाचो ऽग्निः.
   
वाचः अग्निः.
Sentence: e    
नासिके निरभिद्येताम्.
   
नासिके निरभिद्येताम्.
Sentence: f    
नासिकाभ्यां प्राणः.
   
नासिकाभ्याम् प्राणः.
Sentence: g    
प्राणाद्वायुः.
   
प्राणात् वायुः.
Sentence: h    
अक्षिणी निरभिद्येताम्.
   
अक्षिणी निरभिद्येताम्.
Sentence: i    
अक्षीभ्यां चक्षुः.
   
अक्षीभ्याम् चक्षुः.
Sentence: j    
चक्षुष आदित्यः.
   
चक्षुषः आदित्यः.
Sentence: k    
कर्णौ निरभिद्येताम्.
   
कर्णौ निरभिद्येताम्.
Sentence: l    
कर्णाभ्यां श्रोत्रम्.
   
कर्णाभ्याम् श्रोत्रम्.
Sentence: m    
श्रोत्राद्दिशः.
   
श्रोत्रात् दिशः.
Sentence: n    
त्वङ्निरभिद्यत.
   
त्वक् निरभिद्यत.
Sentence: o    
त्वचो लोमानि.
   
त्वचः लोमानि.
Sentence: p    
लोमभ्य ओषधिवनस्पतयः.
   
लोमभ्यः ओषधिवनस्पतयः.
Sentence: q    
हृदयं निरभिद्यत.
   
हृदयम् निरभिद्यत.
Sentence: r    
हृदयान्मनः.
   
हृदयात् मनः.
Sentence: s    
मनसश्चन्द्रमाः.
   
मनसः चन्द्रमाः.
Sentence: t    
नाभिर्निरभिद्यत.
   
नाभिः निरभिद्यत.
Sentence: u    
नाभ्या अपानः.
   
नाभ्याः अपानः.
Sentence: v    
अपानान्मृत्युः.
   
अपानात् मृत्युः.
Sentence: w    
शिश्नं निरभिद्यत.
   
शिश्नम् निरभिद्यत.
Sentence: x    
शिश्नाद्रेतः.
   
शिश्नात् रेतः.
Sentence: y    
रेतस आपः.
   
रेतसः आपः.
Paragraph: 2 
Verse: 1 
Sentence: a    
ता एता देवताः सृष्टा अस्मिन्महत्यर्णवे प्रापतन्.
   
ताः एताः देवताः सृष्टाः अस्मिन् महति अर्णवे प्रापतन्.
Sentence: b    
तमशनापिपासाभ्यामन्ववार्जत्.
   
तम् अशनापिपासाभ्याम् अन्ववार्जत्.
Sentence: c    
ता एनमब्रुवन्नायतनं नः प्रजानीहि.
   
ताः एनम् अब्रुवन् आयतनम् नः प्रजानीहि.
Sentence: d    
यस्मिन्प्रतिष्ठिता अन्नमदामेति.
   
यस्मिन् प्रतिष्ठिताः अन्नम् अदाम इति.

Verse: 2 
Sentence: a    
ताभ्यो गामानयत्.
   
ताभ्यः गाम् आनयत्.
Sentence: b    
ता अब्रुवन्न वै नो ऽयमलमिति.
   
ताः अब्रुवन् वै नः अयम् अलम् इति.
Sentence: c    
ताभ्यो ऽश्वमानयत्.
   
ताभ्यः अश्वम् आनयत्.
Sentence: d    
ता अब्रुवन्न वै नो ऽयमलमिति.
   
ताः अब्रुवन् वै नः अयम् अलम् इति.

Verse: 3 
Sentence: a    
ताभ्यः पुरुषमानयत्.
   
ताभ्यः पुरुषम् आनयत्.
Sentence: b    
ता अब्रुवन्सुकृतं बतेति.
   
ताः अब्रुवन् सुकृतम् बत इति.
Sentence: c    
पुरुषो वाव सुकृतम्.
   
पुरुषः वाव सुकृतम्.
Sentence: d    
ता अब्रवीद्यथायतनं प्रविशतेति.
   
ताः अब्रवीत् यथायतनम् प्रविशत इति.

Verse: 4 
Sentence: a    
अग्निर्वाग्भूत्वा मुखं प्राविशत्.
   
अग्निः वाक् भूत्वा मुखम् प्राविशत्.
Sentence: b    
वायुः प्राणो भूत्वा नासिके प्राविशत्.
   
वायुः प्राणः भूत्वा नासिके प्राविशत्.
Sentence: c    
आदित्यश्चक्षुर्भूत्वाक्षिणी प्राविशत्.
   
आदित्यः चक्षुः भूत्वा अक्षिणी प्राविशत्.
Sentence: d    
दिशः श्रोत्रं भूत्वा कर्णौ प्राविशन्.
   
दिशः श्रोत्रम् भूत्वा कर्णौ प्राविशन्.
Sentence: e    
ओषधिवनस्पतयो लोमानि भूत्वा त्वचं प्राविशन्.
   
ओषधिवनस्पतयः लोमानि भूत्वा त्वचम् प्राविशन्.
Sentence: f    
चन्द्रमा मनो भूत्वा हृदयं प्राविशत्.
   
चन्द्रमाः मनः भूत्वा हृदयम् प्राविशत्.
Sentence: g    
मृत्युरपानो भूत्वा नाभिं प्राविशत्.
   
मृत्युः अपानः भूत्वा नाभिम् प्राविशत्.
Sentence: h    
आपो रेतो भूत्वा शिश्नं प्राविशन्.
   
आपः रेतः भूत्वा शिश्नम् प्राविशन्.

Verse: 5 
Sentence: a    
तमशनापिपासे अब्रूतामवाभ्यामभिप्रजानीहीति.
   
तम् अशनापिपासे अब्रूताम् अवाभ्याम् अभिप्रजानीहि इति.
Sentence: b    
ते अब्रवीदेतास्वेव वां देवतास्वाभजाम्येतासु भागिन्यौ करोमीति.
   
ते अब्रवीत् एतासु एव वाम् देवतासु आभजामि एतासु भागिन्यौ करोमि इति.
Sentence: c    
तस्माद्यस्यै कस्यै च देवतायै हविर्गृह्यते भागिन्यावेवास्यामशनापिपासे भवतः.
   
तस्मात् यस्यै कस्यै देवतायै हविः गृह्यते भागिन्यौ एव अस्याम् अशनापिपासे भवतः.
Paragraph: 3 
Verse: 1 
Sentence: a    
स ईक्षतेमे नु लोकाश्च लोकपालाश्च.
   
सः ईक्षत इमे नु लोकाः लोकपालाः च.
Sentence: b    
अन्नमेभ्यः सृजा इति.
   
अन्नम् एभ्यः सृजै इति.

Verse: 2 
Sentence: a    
सो ऽपो ऽभ्यतपत्.
   
सः अपः अभ्यतपत्.
Sentence: b    
ताभ्यो ऽभितप्ताभ्यो मूर्तिरजायत.
   
ताभ्यः अभितप्ताभ्यः मूर्तिः अजायत.
Sentence: c    
या वै सा मूर्तिरजायतान्नं वै तत्.
   
या वै सा मूर्तिः अजायत अन्नम् वै तत्.

Verse: 3 
Sentence: a    
तदेनत्सृष्टं पराङत्यजिघांसत्.
   
तत् एनत् सृष्टम् पराङ् *अत्यजिघांसत्. {Böht.: गांसत्
Sentence: b    
तद्वाचाजिघृक्षत्.
   
तत् वाचा अजिघृक्षत्.
Sentence: c    
तन्नाशक्नोद्वाचा ग्रहीतुम्.
   
तत् अशक्नोत् वाचा ग्रहीतुम्.
Sentence: d    
स यद्धैनद्वाचाग्रहैष्यदभिव्याहृत्य हैवान्नमत्रप्स्यत्.
   
सः यत् एनत् वाचा *अग्रहैष्यत् अभिव्याहृत्य एव अन्नम् अत्रप्स्यत्. {Böht.: हीष्यत्

Verse: 4 
Sentence: a    
तत्प्राणेनाजिघृक्षत्.
   
तत् प्राणेन अजिघृक्षत्.
Sentence: b    
तन्नाशक्नोत्प्राणेन ग्रहीतुम्.
   
तत् अशक्नोत् प्राणेन ग्रहीतुम्.
Sentence: c    
स यद्धैनत्प्राणेनाग्रहैष्यदभिप्राण्य हैवान्नमत्रप्स्यत्.
   
सः यत् एनत् प्राणेन अग्रहैष्यत् अभिप्राण्य एव अन्नम् अत्रप्स्यत्.

Verse: 5 
Sentence: a    
तच्चक्षुषाजिघृक्षत्.
   
तत् चक्षुषा अजिघृक्षत्.
Sentence: b    
तन्नाशक्नोच्चक्षुषा ग्रहीतुम्.
   
तत् अशक्नोत् चक्षुषा ग्रहीतुम्.
Sentence: c    
स यद्धैनच्चक्षुषाग्रहैष्यद्दृष्ट्वा हैवान्नमत्रप्स्यत्.
   
सः यत् एनत् चक्षुषा अग्रहैष्यत् दृष्ट्वा एव अन्नम् अत्रप्स्यत्.

Verse: 6 
Sentence: a    
तच्छ्रोत्रेणाजिघृक्षत्.
   
तत् श्रोत्रेण अजिघृक्षत्.
Sentence: b    
तन्नाशक्नोच्छ्रोत्रेण ग्रहीतुम्.
   
तत् अशक्नोत् श्रोत्रेण ग्रहीतुम्.
Sentence: c    
स यद्धैनच्छ्रोत्रेणाग्रहैष्यच्छ्रुत्वा हैवान्नमत्रप्स्यत्.
   
सः यत् एनत् श्रोत्रेण अग्रहैष्यत् श्रुत्वा एव अन्नम् अत्रप्स्यत्.

Verse: 7 
Sentence: a    
तत्त्वचाजिघृक्षत्.
   
तत् त्वचा अजिघृक्षत्.
Sentence: b    
तन्नाशक्नोत्त्वचा ग्रहीतुम्.
   
तत् अशक्नोत् त्वचा ग्रहीतुम्.
Sentence: c    
स यद्धैनत्त्वचाग्रहैष्यत्स्पृष्ट्वा हैवान्नमत्रप्स्यत्.
   
सः यत् एनत् त्वचा अग्रहैष्यत् स्पृष्ट्वा एव अन्नम् अत्रप्स्यत्.

Verse: 8 
Sentence: a    
तन्मनसाजिघृक्षत्.
   
तत् मनसा अजिघृक्षत्.
Sentence: b    
तन्नाशक्नोन्मनसा ग्रहीतुम्.
   
तत् अशक्नोत् मनसा ग्रहीतुम्.
Sentence: c    
स यद्धैनन्मनसाग्रहैष्यद्ध्यात्वा हैवान्नमत्रप्स्यत्.
   
सः यत् एनत् मनसा अग्रहैष्यत् ध्यात्वा एव अन्नम् अत्रप्स्यत्.

Verse: 9 
Sentence: a    
तच्छिश्नेनाजिघृक्षत्.
   
तत् शिश्नेन अजिघृक्षत्.
Sentence: b    
तन्नाशक्नोच्छिश्नेन ग्रहीतुम्.
   
तत् अशक्नोत् शिश्नेन ग्रहीतुम्.
Sentence: c    
स यद्धैनच्छिश्नेनाग्रहैष्यद्विसृज्य हैवान्नमत्रप्स्यत्.
   
सः यत् एनत् शिश्नेन अग्रहैष्यत् विसृज्य एव अन्नम् अत्रप्स्यत्.

Verse: 10 
Sentence: a    
तदपानेनाजिघृक्षत्.
   
तत् अपानेन अजिघृक्षत्.
Sentence: b    
तदावयत्.
   
तत् आवयत्.
Sentence: c    
सैषो ऽन्नस्य ग्रहो यद्वायुः.
   
*सः एषः अन्नस्य ग्रहः यत् वायुः. {double sandhi: सैषो
Sentence: d    
अन्नायुर्वा एष यद्वायुः.
   
अन्नायुः वै एषः यत् वायुः.

Verse: 11 
Sentence: a    
स ईक्षत कथं न्विदं मदृते स्यादिति.
   
सः ईक्षत कथम् नु इदम् मत् ऋते स्यात् इति.
Sentence: b    
स ईक्षत कतरेण प्रपद्या इति.
   
सः ईक्षत कतरेण प्रपद्यै इति.
Sentence: c    
स ईक्षत यदि वाचाभिव्याहृतं यदि प्राणेनाभिप्राणितं यदि चक्षुषा दृष्टं यदि श्रोत्रेण श्रुतं यदि त्वचा स्पृष्टं यदि मनसा ध्यातं यद्यपानेनाभ्यपानितं यदि शिश्नेन विसृष्टमथ को ऽहमिति.
   
सः ईक्षत यदि वाचा अभिव्याहृतम् यदि प्राणेन अभिप्राणितम् यदि चक्षुषा दृष्टम् यदि श्रोत्रेण श्रुतम् यदि त्वचा स्पृष्टम् यदि मनसा ध्यातम् यदि अपानेन अभ्यपानितम् यदि शिश्नेन विसृष्टम् अथ कः अहम् इति.

Verse: 12 
Sentence: a    
स एतमेव सीमानं विदार्यैतया द्वारा प्रापद्यत.
   
सः एतम् एव सीमानम् विदार्य एतया द्वारा प्रापद्यत.
Sentence: b    
सैषा विदृतिर्नाम द्वाः.
   
सा एषा विदृतिः नाम द्वाः.
Sentence: c    
तदेतन्नान्दनम्.
   
तत् एतत् नान्दनम्.
Sentence: d    
तस्य त्रय आवसथास्त्रयः स्वप्ना अयमावसथो ऽयमावसथो ऽयमावसथ इति.
   
तस्य त्रयः आवसथाः त्रयः स्वप्नाः अयम् आवसथः अयम् आवसथः अयम् आवसथः इति.

Verse: 13 
Sentence: a    
स जातो भूतान्यभिव्यैख्यत्किमिहान्यं वावदिषदिति.
   
सः जातः भूतानि *अभिव्यैख्यत् किम् इह अन्यम् *वावदिषत् इति. {v.l.: व्यैक्षत् (prakritism?)} {Böht.: वाव दिशेत्; Delb.: विवदिषेत्
Sentence: b    
स एतमेव पुरुषं ब्रह्मततममपश्यदिदमदर्शमिती३.
   
सः एतम् एव पुरुषम् *ब्रह्मततमम् अपश्यत् इदम् अदर्शम् इती३. {hapl. from त॑ततमम् (Śaṅkara)}

Verse: 14 
Sentence: a    
तस्मादिदन्द्रो नाम.
   
तस्मात् *इदन्द्रः नाम. {corr. इन्द्रः
Sentence: b    
इदन्द्रो ह वै नाम.
   
इदन्द्रः वै नाम.
Sentence: c    
तमिदन्द्रं सन्तमिन्द्र इत्याचक्षते परोक्षेण.
   
तम् इदन्द्रम् सन्तम् इन्द्रः इति आचक्षते परोक्षेण.
Sentence: d    
परोक्षप्रिया इव हि देवाः परोक्षप्रिया इव हि देवाः.
   
परोक्षप्रियाः इव हि देवाः परोक्षप्रियाः इव हि देवाः.

Next part



This text is part of the TITUS edition of Rg-Veda: Aitareya-Upanisad.

Copyright TITUS Project, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.